अथ सप्तमाऽध्यायः
प्रथमः पादः
युवोरनाकौ ||७|१|१||
युवोः ६|१|| अनाकौ १|२|| स० - युश्च वुश्च युवु, तस्य समाहारद्वन्द्वः । अनश्व अकच अनाकौ, इतरेतरद्वन्द्वः ॥ अनु०- अङ्गस्य || अर्थ:- अङ्गसम्बन्धिनो: यु वु इत्येतयोः स्थाने यथासङ्ख्यम् अन अक इत्येतावादेशौ भवतः ॥ उदा० - नन्दनः, रमणः सायन्तनः, चिरन्तनः । अक - कारकः, हारकः, वासुदेवकः, अर्जुनकः ॥
,
भाषार्थ :- अङ्ग सम्बन्धी [ युवो: ] यु तथा वु के स्थान में [अनाकौ] अन तथा अक आदेश यथासङ्ख्य करके हो जाते हैं || नन्दनः रमणः की सिद्धि भाग १ सूत्र ३|१|१३४ में देखें | सायन्तनम्, चिरन्तनम् में सायंचिरं० (४।३।२३) से ट्यु प्रत्यय तथा तु आगम होता है । ट्यु का यु शेष रहेगा, तथा उसे अन आदेश हो जायेगा । कारकः हारकः की सिद्धि परि० १|१|१ में देखें | वासुदेवकः अर्जुनकः में वासुदेवार्जुनाभ्यां० ( ४ | ३ |६८) से चुन प्रत्यय होता है ||
आयने यीनीयियः फढखच्यां प्रत्ययादीनाम् ॥ ७/१२ ॥
आयनेयीनीयियः ||३|| फढखछघाम् ६ | ३ || प्रत्ययादीनाम् ||३|| स० - आयन् च एय्च ईन्च ईय् च इय् च आयनेयीनीयियः । पश्चदश्च खश्व छश्च घ् च फढखछ घस्तेषाम् उभयत्रेतरेतरद्वन्द्वः ।
१. ‘युवो:’ इति निर्देशे द्वौ पक्षों, समाहारद्वन्द्वो वा स्यात् इतरेतरयोगो वा । तत्र समाहारद्वन्द्वपक्षे नपुंसकस्य झलच: ( ७|१/७२ ) इत्यनेनागमशासनस्यानि - त्यत्वात् नुम् श्रागमो न भवति । तेन ‘युवुन:’ इति न निर्दिष्टः । इतरेतरपक्षे तु ‘युव्वो:’ इति भवितव्यम्, तन्न भवति छान्दसत्वात् । छान्दसोऽत्र वर्णलोपो द्रष्टव्यः । यद्वा ‘ऊकालोऽज्कृस्वदीर्घप्लुतः’ (११२१२७) इति पुंस्त्वनिर्देशात् समाहारस्य नपुंसकत्वं प्रायिकमिति द्रष्टव्यम् तथा सत्यञ्जसा रूपं सिध्यति ॥
!
३४८
अष्टाध्यायीप्रथमावृत्तौ
[ प्रथमः प्रत्ययस्य आदयः प्रत्ययादयस्तेषाम् षष्ठीतत्पुरुषः ॥ अनु० - अङ्गस्य || अर्थ : - प्रत्ययादीनां फू, ढ्, ख्, छ, घ् इत्येतेषां स्थाने यथासङ्ख्यम् आयन्, एयू, ईन्, ईय्, इय् इत्येते आदेशा भवन्ति ॥ फादिवर्णेषू- वारणार्थोऽकारो ऽन्त्यवर्जम् ॥ उदा० - ‘फ’ इत्येतस्य आयन आदेशो भवति । नडादिभ्यः फक्- नाडायनः, चारायणः । ढस्य एय् आदेशो भवति । स्त्रीभ्यो ढक् - सौपर्णेयः, वैनतेयः । खस्य इन आदेशो भवति । कुलात्खः - आढ्यकुलीनः, श्रोत्रियकुलीनः । छस्य ईयू आदेशो भवति । वृद्धाच्छ:- गार्गीयः, वात्सीयः । ‘घ’ इत्येतस्य इयू आदेशो भवति । क्षत्राद् घः - क्षत्रियः |
भाषार्थ : - [ प्रत्ययादीनाम् ] प्रत्यय के आदि के जो फू, दू, ख्, छू तथा घ् उनको यथासङ्ख्य करके [आयनेयीनीयियः ] आयन, एय, ईन्, ईयू तथा इयू आदेश होते हैं । ये आदेश फ् इत्यादि हल् मात्र के स्थान में होते हैं, इनमें अकार उच्चारणार्थ है ||
यहाँ से ’ प्रत्ययस्यादे: ’ ’ की अनुवृत्ति ७७ ११५ तक जायेगी ||
झोऽन्तः ||७|१|३||
झः ६|१|| अन्तः १|१|| अनु० – प्रत्ययस्यादेः, अङ्गस्य || अर्थ:- प्रत्ययस्यादेरवयवस्य झस्य स्थाने अन्त इत्ययमादेशो भवति ॥ उदा०- कुर्वन्ति, सुन्वन्ति, चिन्वन्ति । पतिभिः सह शयान्तै ॥ जरन्तः, वेशन्तः ॥
भाषार्थ: : - प्रत्यय के आद्यवयव [झः ] झ् के स्थान में [अन्तः ] अन्त् आदेश होता है || ‘अन्त’ के त में अ उच्चारणार्थ है, वस्तुत: ‘अन्त’ आदेश होता है ॥ कुर्वन्ति में अत उत् सार्व० (६|४|११० ) से उत्व होता है । चिन्वन्ति, सुन्वन्ति की सिद्धि परि० १|१|५ में देखें । शयान्तै लेट् का रूप है, इसकी सिद्धि भाग १ परि० ३।४।१६ के गृह्यान्तै के समान जानें। जरन्तः, वैशन्तः में विशिभ्यां झच् ( उणा० ३।१२६)
झच् प्रत्यय हुआ है, उस झू को अन्त् आदेश हो जाता है ।
यहाँ से ‘झ’ की अनुवृत्ति ७१११८ तक जायेगी ॥
१. अर्थवशात् वचनव्यत्ययेन ‘प्रत्ययादेः’ अनुवृत्तिर्द्रष्टव्या ।पादः ]
सप्तमोऽध्यायः
अदभ्यस्तात् ||७|१|४||
३४६
अत् १|१|| अभ्यस्तात् ५|१|| अनु– झः, प्रत्ययस्यादेः, अङ्गस्य || अर्थ:- अभ्यस्तादङ्गादुत्तरस्य प्रत्ययस्यादेरवयवस्य झकारस्य स्थाने ‘अत्’ इत्ययमादेशो भवति || उदा०– ददति ददतु । दधति, दधतु । जक्षति,
। जक्षतु । जाग्रति जाग्रतु ॥
pura
+
भाषार्थ:- [अभ्यस्तात्] अभ्यस्त अङ्ग से उत्तर प्रत्यय के आध वयव झकार के स्थान में [अत् ] अत् आदेश हो जाता है । दति जक्षति आदि की सिद्धियाँ परि० ६ ११५ एवं ६ |११६ में देखें ||
यहाँ से ‘अत्’ की अनुवृत्ति ७|१|८ तक जायेगी ॥
आत्मनेपदेष्वनतः ॥ ७|१/५ ॥
आत्मनेपदेषु ७|३|| अनतः ५|१|| स०–न अत् अनत्, तस्मात् नब्बूतत्पुरुषः ॥ अनु० - अत्, झः, प्रत्ययस्यादेः, अङ्गस्य || अर्थ:- अनकारान्तादङ्गादुत्तरस्य आत्मनेपदेषु वर्त्तमानस्य प्रत्ययस्यादेर्झकारस्य स्थाने ‘अत्’ इत्ययमादेशो भवति ।। उदा० - चिन्वते, चिन्वताम्, अचिन्वत । लुनते, लुनताम्, अलुनत । पुनते, पुनताम्, अपुनत ॥
T
भाषार्थ:- [ अनतः ] अनकारान्त अङ्ग से उत्तर [आत्मनेपदेषु ] आत्मनेपद में वर्त्तमान जो प्रत्यय का आदि झकार उसके स्थान में अत् आदेश होता है || परि० ११११५ के चिन्वन्ति के समान चिन्वते में सब कार्य जानें । केवल यहाँ आत्मनेपद के झ को अत् ए टित श्रात्मने ० (३।४।७९) से एत्व होता है । चिनु अते = चिन्वते । ‘चि नु’ यह अनकारान्त अङ्ग है ही । चिन्वताम् यहाँ आमेत: ( ३/४/९०) से लोट के ‘ए’ को आम हुआ है, शेष झू को अत् हो ही जायेगा । अचिन्वत लङ् का रूप है । लुनते आदि की सिद्धि परि० १|३ | १४ के व्यतिलुनते के समान जानें ||
शीडो रुट् ॥७|१|६||
शीङ: ५|१|| रुट् १|१|| अनु० - अत्, झः, अङ्गस्य ॥ अर्थः-

३५० अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः शीखोऽङ्गादुत्तरस्य झकारादेशस्यातो रुट् आगमो भवति ॥ उदा०- शेरते, शेरताम्, अशेरत ॥ भाषार्थ :- [शीङ: ] शीङ् अङ्ग से उत्तर झकार के स्थान में हुआ जो अत् आदेश उसको [रुट् ] रुद्र का आगम होता है | शीश झ अदादिगणस्थ होने से शप् का लुक् होकर शी अतू अ रहा । श्राद्यन्तौ टकितौ (११११४५) से अत् के आदि को रुट् आगम तथा शीड : सार्व- घातुके० (७।४।२१) से शीङ् को गुण होकर शे रुट् अते = शेरते बन गया । इसी प्रकार शेरताम् (लोटू) अशेरत (लङ) में जानें || यहाँ से ‘रुट’ की अनुवृत्ति ७१११८ तक जायेगी || वेत्तेर्विभाषा ||७|१|७|| वेन्तेः ५|१|| विभाषा १|१|| अनु० रुट्, अत्, झः, अङ्गस्य ॥ अर्थ :- वेत्तेरङ्गादुत्तरस्य झादेशस्यातो विकल्पेन रुद् आगमो भवति ।। उदा० - संविद्रते संविदते । संविद्रताम् संविदताम् । समविद्रत, समविदत ॥ भाषार्थ:- [वेत्तेः ] विद् अङ्ग से उत्तर झ के स्थान में हुआ जो अत् आदेश उसको [विभाषा ] विकल्प से स्टू आगम होता है । यह अप्राप्त विभाषा है । समो गम्य० ( ११३१२६) सूत्रस्थ ‘समो गमादिषु विदिप्रच्छिस्वर तीनामुपसंख्यानम् वार्त्तिक से संविद्रते आदि में आत्मने पद तथा शप् का लुक् पूर्ववत् होगा || बहुलं छन्दसि || ७|१|८|| बहुलम् ||१|| छन्दसि ७|१|| अनु० – रुटू, अत्, झ, अङ्गस्य || अर्थ:- छन्दसि विषये झादेशस्यातो बहुलं रुडागमो भवति ॥ उदा०- देवा अदुह (मै० ४।२।१) गन्धर्वाप्सरसो अह्न ( मै० ४।२।१३ ) | न च भवति - अदुद्दत। झादेशस्यातोऽन्यत्रापि बहुलवचनाद् भवति - अश्रमस्य केतवः (ऋ० ११५०।३) ॥ भाषार्थ:- [छन्दसि ] वेद विषय में झादेश अत् को [बहुलम् ] बहुल करके रुट् का आगम होता है || अट् दुह् शप्प झ यहाँ शपू का लुक् एवं झ को अत् होकर ‘अदुह् अत’ रहा । रुट् आगम एवं लोपस्तपाद: 1 सप्तमोऽध्यायः ३५१ आत्मने० (७|१|४१ ) से ‘तू’ का लोप होकर अदुह् रुट् अ = अदुह र् अ = तोगुणे पररूप होकर अदुह बना । बहुल कहने से रुट् अभाव होकर अदुहत बना एवं झादेश अत् से अन्यत्र भी बहुलवचन से रुट् होकर ‘अश्रम् ’ लुङ् के उत्तम पुरुष के एकवचन में बना है । यहाँ इरितो वा (३|१|५७ ) से चिल को अङ् होता है, उसी को रुटू का आगम हुआ है || ॥ अतो भिस ऐस् || ७|१|९ ॥ अतः ५|१ | भिसः ६ |१| ऐस् १|१|| अनु० - अङ्गस्य ॥ अर्थ:- अदन्तादङ्गादुत्तरस्य भिसः स्थाने ऐस् इत्ययमादेशो भवति ॥ उदा०- वृक्षैः, प्लक्षैः ॥ भाषार्थ:- [अतः ] अकारान्त अङ्ग से उत्तर [भिसः] भिस् के स्थान में [ऐस् ] ऐस् आदेश होता है । परि० १|१|५४ के ‘पुरुष’ के समान सिद्धियाँ जानें ।। यहाँ से ‘तः’ की अनुवृत्ति ७।१।१७ एवं ‘मिस ऐस’ की अनुवृत्ति ७|१|११ तक जायेगी ॥ बहुलं छन्दसि ||७|१|१० ॥ बहुलम् १|१|| छन्दसि ७|१|| अनु० - अतो भिस ऐस्, अङ्गस्य ॥ अर्थ :- छन्दसि विषये अकारान्तादङ्गादुत्तरस्य बहुलं भिस ऐस् आदेशो भवति ॥ उदा० - अत इत्युक्तम् अनतोपि भवति — नद्यैः । अकारान्तादपि न भवति - भद्रं कर्णेभिः (यजु० २५|२१) | देवेभिः सर्वेभिः प्रोक्तम् || :- भाषार्थ : - [ छन्दसि ] वेद विषय में अकारान्त अङ्ग से उत्तर [बहुलम् ] बहुल करके भिस् को ऐस आदेश होता है || बहुल कहने से अनकारान्त अङ्ग से उत्तर भी भि को ऐस हो जाता है, एवं अकारान्त कर्ण देव आदियों से उत्तर भी नहीं होता ।। नेदमदसोरकोः || ७|१|११॥ न अ० || इदमद्सोः ६२|| अकोः ६|२|| स० - इदम् च अदस् च इदमदसौ तयोः इतरेतरद्वन्द्वः । अविद्यमानः ककारो ययोस्ती ३५२ अष्टाध्यायीप्रथमावृत्तौ ‘बहुव्रीहिः ॥ अनु० - भिस ऐस्, [ प्रथ अकौ तयोः अङ्गस्य अर्थ: – इदम् अदस् इत्येतयोरककारयोर्भिस ऐस् न भवति ॥ उदा०- एभि:, अमीभिः ॥ भाषार्थ :- [अको: ] ककार रहित [इदमदसो: ] इदम् अदस् के भि को ऐस् [न] नहीं होता || एभिः की सिद्धि में भाग १ परि० १|१/२ के आभ्याम् के अनुसार सब कार्य होकर ‘अ भिस्’ रहा । यहाँ अ अदन्त अङ्ग से उत्तर भिस् को ऐस् प्राप्त था निषेध हो गया, तो बहुवचने झल्येत् (७|३|१०३) से अ को एत्व होकर एभिः बन गया । अमीभि: की सिद्धि परि० १|१|१२ में प्रदर्शित अमी के समान जानें, केवल यहाँ भिस् परे है एवं वहाँ जस् परे था, यही भेद है । बहुवचने से जो यहाँ एत्व हुआ था, उसी को ईकारादेश (८/२/८१) होकर अमीभिः बना है || +

  • टाङसिङसामिनात्स्याः ||७|१|१२|| टाङसिङसाम् ६|३|| इनात्स्याः १|३|| स० - टाच ङसिश्च ङा टाङसिङसस्तेपाम् । इन् च आत् च स्यश्च इनात्स्याः । उभयत्रे- तरेतरद्वन्द्वः ॥ अनु० - अतः, अङ्गस्य ॥ अर्थ:- अदन्तादङ्गादुत्तरेषां टा, ङसि, ङस् इत्येतेषां स्थाने यथासङ्ख्यं इन, आत् स्य इत्येते आदेशा भवन्ति ॥ उदा०-टा- वृक्षेण, प्लक्षेण । ङसि - वृक्षात्, प्लक्षात् । डस्-वृक्षस्य, प्लक्षस्य ॥ भाषार्थ :- अदन्त अङ्ग से उत्तर [टाङसिङसाम् ] टा, इसि, ङस् के स्थान में क्रमश: [इनात्स्याः ] इन्, आत्, स्य आदेश होते हैं ।। वृक्षेण प्लक्षण की सिद्धि परि० ११११५५ के केन के समान जानें, केवल यहाँ कुप्वाङ् (८|४|२) से णत्व करना ही विशेष है । वृक्ष आत् = सवर्ण दीर्घ होकर वृक्षात् बना || ङे : ६ |१ || यः १११|| ङेर्यः ॥ ७|१|१३|| ६|१|| - दङ्गादुत्तरस्य ङे वृक्षाय, प्लक्षाय ॥ इत्येतस्य अनु० अतः अङ्गस्य ॥ श्रर्थः - अकारान्ता- स्थाने य इत्ययमादेशो भवति ॥ उदा०-पाद: ] सप्तमोऽध्यायः ३५३ भाषार्थ: - अकारान्त अङ्ग से उत्तर [डे:] ‘डे’ के स्थान में [यः ] ‘य’ आदेश होता है | सिद्धियाँ परि० १|१|५५ के पुरुषाय के समान जानें ॥ यहाँ से ‘डे:’ की अनुवृत्ति ७|१|१४ तक जायेगी || सर्वनाम्नः स्मै || ७|१|१४ ॥ सर्वनाम्नः ५|२|| स्मै १|१|| अनु० – डे:, अतः, अङ्गस्य ॥ अर्थ:- अकारान्तात् सर्वनाम्न उत्तरस्य ङे: स्थाने स्मै इत्ययमादेशो भवति || उदा - सर्वस्मै, विश्वस्मै यस्मै, कस्मै, तस्मै ॥ " " भाषार्थ: - अकारान्त [सर्वनाम्नः ] सर्वनाम अङ्ग से उत्तर ‘डे’ के स्थान में [स्मै] स्मै आदेश होता है । किम् शब्द को किमः कः (७/२/१०३) से ‘क’ आदेश तथा तद् यद् को त्यदादीनामः: (७/२/१०२) से अत्त्व कर लेने पर अदन्त अङ्ग मिल जाता है, अतः स्मै आदेश हो गया, शेष सब पूर्ववत् है । सर्वादीनि सर्व ० ( १|१|२६ ) से सर्वनाम संज्ञा होती है । यहाँ से ‘सर्वनाम्नः’ की अनुवृत्ति ७।१।१७ तक जायेगी || ङसिङथोः स्मात्स्मिनौ ||७|१|१५| ङसिङयोः ६ |२|| स्मास्मिनौ १|२|| स ङसिश्व विश्व ङसिङी तयोः । स्मात् चस्मिन् च स्मास्मिनौ उभयत्रेतरेतरद्वन्द्वः ॥ अनु० – सर्वनाम्नः, अतः, अङ्गस्य ॥ श्रर्थः - अकारान्तात् सर्वनाम्न उत्तरयोः ङसि ङि इत्येतयोः स्थाने यथासङ्ख्यं स्मात् स्मिन् इत्येतावा- देशौ भवतः ॥ उदा० – सर्वस्मात् विश्वस्मात् यस्मात् तस्मात्, कस्मात् । डि–सर्वस्मिन् विश्वस्मिन् यस्मिन् तस्मिन् कस्मिन् ॥ " भाषार्थ :- अकारान्त सर्वनाम अङ्ग से उत्तर [ङसिङन्योः ] ङसि तथा ङि के स्थान में क्रमशः [स्मात् स्मिनौ ] स्मात् तथा स्मिन् आदेश होते हैं । यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७।१।१६ तक जायेगी || पूर्वादिभ्यो नवभ्यो वा || ७|१|१६|| पूर्वादिभ्यः ५ | ३ || नवभ्यः ५|३|| वा अ० ॥ स० पूर्व आदियेषां ते २३ ३५४ अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः पूर्वादयस्तेभ्यः बहुव्रीहिः || अनुः – ङसिङयोः स्मात् स्मिनौ, सर्वनाम्नः, अतः अङ्गस्य ॥ अर्थ:— पूर्वादिभ्यो नवभ्यः सर्वनाम्न उत्तरयोङसिङ यो: स्थाने स्मात् स्मिन् इत्येतावादेशौ विकल्पेन भवतः || उदा० - पूर्वस्मात् पूर्वस्मिन् । पक्षे- पूर्वात् पूर्वे । एवमग्रे – परस्मात् परस्मिन् । परात् परे । अवर - अवरस्मात् अवरस्मिन् । अवरात् । अवरे । दक्षिण-दक्षिणस्मात् दक्षिणस्मिन् । दक्षिणात्, दक्षिणे । । उत्तर- उत्तरस्मात्, उत्तरस्मिन् । उत्तरात्, उत्तरे । अपर- अपरस्मात्, अपरस्मिन् । अपरात्, अपरे । अधर - अधरस्मात्, अधर - अधरस्मात्, अधरस्मिन् अधरात्, अधरे । स्वस्मात् स्वस्मिन् । स्वात् स्वे । अन्तर– अन्तर- स्मात्, अन्तरस्मिन् । अन्तरात्, अन्तरे || । भाषार्थ : - [पूर्वादिभ्यः ] पूर्व है आदि में जिनके ऐसे ( गणपठित) [नवभ्यः ] नौ ६ सर्वनामों से उत्तर ङसि तथा डि के स्थान में क्रमश: स्मात् तथा स्मिन आदेश [वा] विकल्प से होते हैं | पक्ष में जब स्मात् आदेश नहीं होगा तो टाइसि० (७|१|१२) से ‘आत्’ आदेश होकर पूर्वात् आदि रूप बनेंगे, तथा जब स्मिन् आदेश नहीं हुआ तो आद् गुणः (६) ११८४ ) से गुण एकादेश होकर पूर्वे आदि रूप बन गये ॥ जसः शी ||७|१| १७ ॥ जसः ६ | १ || शी लुप्तप्रथमान्तनिर्देशः ॥ अनु– सर्वनाम्नः, अतः, अङ्गस्य ॥ अर्थ: - अकारान्तात् सर्वनाम्नोऽङ्गाद् उत्तरस्य जस: स्थाने शी इत्ययमादेशो भवति ॥ उदा०– सर्वे, विश्वे, ये, के, ते ॥ भाषार्थ : - अकारान्त सर्वनाम अङ्ग से उत्तर [जस: ] जस् के स्थान में [शी] ‘शी’ आदेश होता है || सर्वे आदि की सिद्धियाँ परि० १|१|२६ में देखें । पूर्ववत् ये, के, ते में ‘क’ आदेश एवं अप्व कर लेने पर अदन्त अङ्ग हो जाता है || यहाँ से ‘शी’ की अनुवृत्ति ७११।१६ तक जायेगी || औङ आप || ७|१|१८ ॥ और ः ६|१|| आपः ५|१|| अनु० - शी, अङ्गस्य ॥ अर्थः- आवन्तादङ्गा- दुत्तरस्य औड: स्थाने शी इत्ययमादेशो भवति । औङ इति औ, औटूपाद: 7 सप्तमोऽध्यायः ३५५ इत्येतयोः पूर्वाचार्याणां संज्ञा ॥ उदा - खट्वे तिष्ठतः, खट्वे पश्य । बहुराजे, कारीषगन्ध्ये ॥ । भाषार्थ:- [ आपः ] आबन्त अङ्ग से उत्तर [ औङ: ] औङ = औ -[ तथा औटू के स्थान में शी आदेश होता है । औ यह औ तथा औद की पूर्वाचार्यों की संज्ञा है ।। खट्वे आदि की सिद्धि भाग १ परि० १|१|११ के माले के समान जानें || यहाँ से ‘ड’ की अनुवृत्ति ७ | ११६ तक जायेगी || नपुंसकाच्च ||७|१|१९|| नपुंसकात् ५|१|| च अ० ॥ अनु० - औङः, शी, अङ्गस्य || अर्थः- नपुंसकादङ्गादुत्तरस्य औङ : स्थाने शी इत्ययमादेशो भवति ॥ उदा०- कुण्डे तिष्ठतः, कुण्डे पश्य ॥ भाषार्थ : - [ नपुंसकात् ] नपुंसक अङ्ग से (औ, औटू) के स्थान में शी आदेश होता है गुण एकादेश (६।१९।८४) होकर कुण्डे बना ।। ।। उत्तर [च] भी औड कुण्ड औ = कुण्ड शी यहाँ से ‘नपुंसकात्’ की अनुवृत्ति ७११।२० तक जायेगी ॥ जश्शसोः शिः || ७|१|२०| जश्रासोः ६ |२ || शिः १|१|| स० - जश् च शश्च जश्शसौ, तयोः "" इतरेतरद्वन्द्वः ॥ अनु० - नपुंसकात्, अङ्गस्य ॥ अर्थः- नपुंसकादङ्गा- दुत्तरयोर्जश्शसोः स्थाने शि इत्ययमादेशो भवति || उदा० - कुण्डानि तिष्ठन्ति, कुण्डानि पश्य, दधीनि, मधूनि त्रपूणि, जतूनि ॥ भाषार्थ :- नपुंसक लिङ्ग वाले अङ्ग से उत्तर [जश्शसोः ] जस और शस् के स्थान में [शि: ] शि आदेश होता है । सिद्धियाँ भाग १ परि० १|१|४१ में देखें || यहाँ से ’ जश्शसो’ की अनुवृत्ति ७।१।२२ तक जायेगी || अष्टाभ्य औशू || ७|१|२१|| अष्टाभ्यः ५|३|| औशू १|१|| अनु० - जश्शसोः, अङ्गस्य ॥ श्रर्थः- " ३५६ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः अष्टाभ्य उत्तरयोर्जश्शसोः स्थाने ‘और’ इत्ययमादेशो भवति ॥ उदा०— अष्टौ तिष्ठन्ति, अष्टौ पश्य ।। भाषार्थ:– आत्त्व किये हुये [ अष्टाभ्यः ] अष्टन् शब्द से उत्तर जस् और शस् के स्थान में [ औश ] और आदेश होता है ॥ सूत्र में ‘अष्टाभ्यः’ ऐसा दीर्घ निर्देश होने से अष्टन आविभक्तौ (७१२८४ ) से जहाँ आत्त्व होकर अष्टन् को दीर्घ अष्टा हो जाता है उस दीर्घ किये हुये अष्टन से उत्तर ही जस् शस् को और होता है ऐसा ज्ञापित होता || अष्टन् जस् = अन्त्य अलू को अष्टन आ० (७/२/८४) से आत्त्व होकर अष्टा जस्= अष्टा औ = अष्टौ बन गया || षड्भ्यो लुक् ||७|१|२२|| " षड्भ्यः ५|३|| लुक् १|१|| अनु– जश्शसोः, अङ्गस्य || अर्थ:- षट्संज्ञकेभ्य उत्तरयोर्जश्शसोलुंग् भवति || उदा० - षट् तिष्ठन्ति, पट् पश्य, पश्र्च, सप्त, नव, दश ॥ भाषार्थ :- [ षड्भ्यः ] षट्संज्ञक से उत्तर जस् शस् का [लुक् ] लुक् होता है | सिद्धियाँ भाग १ परि० १|१|२३ में देखें || यहाँ से ‘लुक’ की अनुवृत्ति ७११।२३ तक जायेगी || स्वमोर्नपुंसकात् || ७|१|२३|| स्वमोः ६|२|| नपुंसकात् ५|२|| स० - सुश्च अम् च स्वमौ तयोः " इतरेतरद्वन्द्वः || अनु० – लुक, अङ्गस्य ॥ अर्थ:- नपुंसकादङ्गादुत्तरयोः सु अम् इत्येतयोर्लुक् भवति || उदा० - दधितिष्ठति, दधि पश्य । मधु तिष्ठति, मधु पश्य । त्रपु, जतु ॥ सु भाषार्थ:- [नपुंसकात् ] नपुंसक लिङ्ग वाले अङ्ग से उत्तर [ स्वमो: ] और अम् (द्वितीया एकवचन) का लुक होता है || यहाँ से ’ स्वमो:’ की अनुवृत्ति ७/१/२६ तक तथा ‘नपुंसकात्’ की अनुवृत्ति ७|१|२४ तक जायेगी || अतोऽम् ||७|१|२४|| अतः ५|२|| अम् १|१|| अनु० - स्वमोर्नपुंसकात्, अङ्गस्य ॥ अर्थः-पादः ] सप्तमोऽध्यायः ३५७ अदन्तान्नपुंसकादङ्गादुत्तरयोः स्वमोः स्थाने ‘अम्’ इत्ययमादेशो भवति || उदा०– कुण्डं तिष्ठति, कुण्डं पश्य, वनम् पीठम् ॥ 7 भाषार्थ: - [ अतः ] अकारान्त नपुंसक लिङ्ग वाले अङ्ग से उत्तर सु और अम् के स्थान में [ अम् ] अम् आदेश होता है || अम् होकर अमि पूर्वः (६।१।१०३) से पूर्वरूप एकादेश उदाहरणों में हो जायेगा || अद्ड् उतरादिभ्यः पश्चभ्यः || ७|१|२५|| डतर आदिर्येषां ते अडू १|१|| डतरादिभ्यः ५|३|| पञ्चभ्यः ५|३|| स०- उतरादयस्तेभ्यः बहुव्रीहिः ॥ अनु० - स्वमोः, अङ्गस्य ।। अर्थ :- इतरादिभ्यः पञ्चभ्यः परयोः स्वमो: ‘अड्’ इत्ययमादेशो भवति ।। उदा० - कतर- त्तिष्ठति, कतरत्पश्य । कतमत् तिष्ठति, कतमत्पश्य । इतरत् अन्यतरत्, अन्यत् ॥ भाषार्थ:– [डतरादिभ्यः ] डतर आदि में है जिनके ऐसे सर्वादि गण पठित [पञ्चभ्यः ] पाँच शब्दों से परे सु तथा अम् को अदुड, आदेश होता है । कतर सु, कतर अड - डित होने से डित्सा- मर्थ्यादभस्या ० ( वा० ६ । ४ । १४३ ) से टिलोप होकर कतर् अद् रहा । वावसाने (८१४५५) से चर्च होकर कतरतू बन गया || यहाँ से ‘अ’ की अनुवृत्ति ७।१।२६ तक जायेगी || नेत राच्छन्दसि || ७|१|२६|| ॥ नअ० ॥ इतरात् ५|१|| छन्दसि ७|१|| अनु० - अड्, स्वमोः, अङ्गस्य ॥ अर्थ :- इतरशब्दादुत्तरयोः स्वमोः स्थाने ‘अड्’ इत्ययमादेशो न भवति छन्दसि विषये ।। उदा० - इतर मितरमण्डमजायत । वार्त्रघ्नमितरम् || ॥ भाषार्थ : - [ इतरात् ] इतर शब्द से उत्तर सु तथा अम् के स्थान में [छन्दसि ] वेद विषय में अड् आदेश [न] नहीं होता है । पूर्व सूत्र से प्राप्ति थी, वेद विषय में निषेध कर दिया तो श्रतोऽम् (७/१/२४) से अम् आदेश ही हो गया || युष्मदस्मद्भ्यां ङसोऽश् ॥७११/२७|| युष्मदस्मद्भ्यम् ५|२|| ङसः ६|१|| अशू १|१|| स० - युष्म० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अङ्गस्य ॥ अर्थः- युष्मद् अस्मद् इत्ये ३५८ अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः ताभ्यामङ्गाभ्यामुत्तरस्य ङस: स्थाने ‘अश्’ इत्ययमादेशो भवति ॥ उदा०-
  • तव स्वम्, मम स्वम् ॥ अश् के भाषार्थ:-[युष्मदस्मद्भ्याम् ] युष्मद् तथा अस्मद् अङ्ग से उत्तर [डस: ] ङस् के स्थान में [ श् ] अश् आदेश होता है । तव मम की सिद्धि भाग १ परि०२/२/१६ पृ० ८४४ में देखें || युष्मद् अस्मद् मपर्यन्त को तव मम आदेश ७२६ से होकर शेष बचे ‘अद्’ भाग का लोप शेषे लोपः (७/२/६०) से हो जाता है, ऐसा जानें || यहाँ से ‘युष्मदस्मद्भ्याम् ’ की अनुवृत्ति ७|१|३३ तक जायेगी || डे प्रथमयोरम् ||७|१|२८| ङे, लुप्तषष्ठ्यन्तनिर्देश: || प्रथमयोः ६|२|| अम् १|१|| अनु– युष्मदस्मद्भ्याम्, अङ्गस्य || अर्थ: — युष्मदस्मद्भ्यामङ्गाभ्यामुत्तरस्य ङे इत्येतस्य प्रथमाद्वितीययोश्च विभक्त्योः स्थाने ‘अम्’ इत्ययमादेशो भवति || उदा० - डे - तुभ्यं दीयते, मह्यं दीयते । प्रथमयोः – त्वम् युवाम् यूयम्, त्वाम् युवाम् । अहम् आवाम् वयम्, माम् आवाम् ॥ भाषार्थ: - युष्मद् तथा अस्मद् अङ्ग से उत्तर [जे] ङे विभक्ति के स्थान में तथा [प्रथमयोः ] प्रथमा एवं द्वितीया विभक्ति के स्थान में [ अम् ] अम् आदेश होता है । ‘प्रथमयो:’ इस द्विवचन निर्देश से प्रथमा एवं द्वितीया विभक्ति ली गई है । प्रथमा च प्रथमा च ते प्रथमे तयोः प्रथमयोः ऐसा एकशेष (१|२|६४) करके निर्देश है ॥ द्वितीया बहुवचन में इस सूत्र का अपवाद स्वरूप आगे नकारादेश कहा है, अतः यहाँ उसका उदाहरण नहीं दिया | शसो न || ७|१|२९|| शसः ६|१|| न लुप्तप्रथमान्तनिर्देश: ॥ अनु० - युष्मदस्मद्भ्याम्, अङ्गस्य ॥ श्रर्थः - युष्मदस्मद्भ्यामुत्तरस्य शसो ‘न’ इत्ययमादेशो भवति ॥ उदा: - युष्मान् ब्राह्मणान्, अस्मान् ब्राह्मणान् । युष्मान् ब्राह्मणीः अस्मान् ब्राह्मणीः । युष्मान् कुलानि, अस्मान् कुलानि ॥ 15 भाषार्थ:— युष्मद् अस्मद् अङ्ग से उत्तर [शस: ] शस् के स्थान में [न] नकारादेश होता है | ‘न’ में अ उच्चारणार्थ है, वस्तुतः ‘न’ 4 :सप्तमोऽध्यायः ३५६ पादः ] आदेश होता है । शस् परे युष्मद् अस्मद् के अन्त्य अलू (११११५१) को द्वितीयायां च (७१२/८५) से आत्व तथा प्रकृत सूत्र आत्व तथा प्रकृत सूत्र से श्रादेः परस्य (१|१|५३) लगकर शस् के आदि को न होकर युष्म आ न स्, अस्म आ न स् रहा । संयोगान्तस्य लोपः (८/२/२३) से स् का लोप होकर युष्मान् अस्मान् बन गया || 0 भ्यसोभ्यम् ||७|१|३०|| १ भ्यसः ६ | १ || भ्यम् १११ (अभ्यम् इत्यपि पदच्छेदः सम्भवति ) | अनु० – युष्मदस्मद्भ्याम्, अङ्गस्य || अर्थ: - युष्मदस्मद्भ्यामुत्तरस्य भ्यसः स्थाने भ्यम् (अभ्यम् इति वा ) आदेशो भवति ।। उदा०– युष्मभ्यं दीयते ! अस्मभ्यं दीयते ॥ भाषार्थ: - युष्मद् अस्मद् अङ्ग से उत्तर [भ्यस: ] भ्यस् के स्थान में [भ्यम् ]भ्यम् अथवा अभ्यम् आदेश होता है । ‘युष्मद् भ्यस्, अस्मद्भ्यस्, यहाँ प्रकृतसूत्र से भ्यम् आदेश एवं शेषे लोप: (७०) से अन्त्य दू ( ११११५१ ) का लोप होकर युष्मभ्यम् अस्मभ्यम् बन गया । अथवा अभ्यम् आदेश एवं शेषे लोपः से टि (अद् भाग का) लोप करके युष्म् अभ्यम् = युष्मभ्यम् अस्मभ्यम् बन गया || यहाँ से ‘भ्यसः’ की अनुवृत्ति ७।१।३१ तक जायेगी || पञ्चभ्या अत् ||७|१|३१ ॥ पञ्चम्याः ६| १ || अत् १|१|| अनु० - भ्यसः, युष्मदस्मद्भ्याम्, अङ्गस्य || अर्थ: - युष्मदस्मद्भ्यामुत्तरस्य पञ्चम्या भ्यसः स्थाने ‘अत्’ इत्ययमादेशो भवति || उदा०– युष्मद् गच्छन्ति । अस्मद् गच्छन्ति || १. ‘भ्यम्’ अथवा ‘अभ्यम्’ दोनों प्रकार से ही यहाँ पदच्छेद हो सकता है । ये दोनों पक्ष ही भाष्य में हैं, एवं भाष्याभिमत हैं । अर्थात् यदि ‘भ्यम्’ श्रादेश मानेंगे तो शेषे लोपः (७०) से युष्मद् अस्मद् के टि का लोप नहीं, किन्तु अन्त्य द् का लोप इष्टसिद्धयर्थ मानना पड़ेगा एवं यदि ‘अभ्यम्’ श्रादेश मानें तो शेष लोपः से टिलोप होता है ऐसा मानना होगा, अन्त्य का नहीं । इन दोनों प्रकारों में जो भी दोष आते हैं, उनका परिहार भाष्य में कर दिया गया है। विस्तार के लिये वहीं देखें || ३६० अष्टाध्यायी प्रथमावृत्तौ [ प्रथा भाषार्थ : - युष्मद् अस्मद् अङ्ग से उत्तर [ पश्चम्याः ] पञ्चमी विभि के भ्यस् के स्थान में [अत्] अत् आदेश होता है || युष्मद् भयर यहाँ शेषे लोपः से टिलोप एवं अत् आदेश हो कर युष्मत् अस्मत् बन गया || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७|११३२ तक जायेगी || एकवचनस्य च ||७|१|३२|| एकवचनस्य ६|१|| च अ० ॥ अनु०– पञ्चम्या अत् युष्मदस्मद्- भ्याम्, अङ्गस्य ॥ अर्थः– युष्मदस्मद्भ्यामुत्तरस्य पञ्चम्या एकवचनस्य च स्थाने अत् इत्ययमादेशो भवति || उदा०— त्वत्, मत् ॥ भाषार्थ :- युष्मद् अस्मद् अङ्ग से उत्तर पश्चमी [ एकवचनस्य ] एक- वचन ( ङसि ) के स्थान में [च] भी अत् आदेश होता है ।। युष्मद् अस्मद् के मपर्यन्त के स्थान में त्वमावेकवचने (२७) से त्वम आदेश एवं पूर्ववत् टिलोप (अद् भाग) होकर त्व अत् म अतू रहा । अतो गुणे (६।११६४ ) से पररूप होकर त्वत् मत् बना || साम आकम् || ७|१|३३॥ सामः ६| १ || आकम् १११|| अनु० - युष्मदस्मद्भ्याम् अङ्गस्य ॥ अर्थ : - युष्मदस्मद्भ्यामुत्तरस्य साम: स्थाने आकम् इत्ययमादेशो भवति ॥ साम इत्यनेन षष्ठीबहुवचनमागतसुटुकं परिगृह्यते ॥ उदा०- युष्माकम्, अस्माकम् ॥ भाषार्थ : - युष्मद् तथा अस्मद् अङ्ग से उत्तर [ साम: ] सामू के स्थान में [ श्राकम् ] आकम् आदेश होता है || ‘साम् से सुट् सहित जो षष्ठी बहुवचन आम् है उसका ग्रहण है, अर्थात् श्रमि सर्वनाम्नः सुट् (७/११५२) से आम को सुट् का आगम होकर जो सामू रूप बनता है उसके स्थान में प्रकृत सूत्र से आकम् आदेश हो जाता है । पूर्ववत् अद् भाग का लोप होकर युष्माकम् अस्माकम् बन गया || आत औ पलः ||७|१|३४|| आतः ५|१|| औ लुप्तप्रथमान्तनिर्देशः || णलः ६१|| अनु०–पाद: ] सप्तमोऽध्यायः ३६१ अङ्गस्य ॥ अर्थ : - आकारान्तादङ्गादुत्तरस्य णल: स्थाने औकारादेशो भवति ॥ उदा० - पपौ, तस्थौ, जग्लौ, मम्लौ ॥ भाषार्थ :- [ श्रतः ] आकारान्त अङ्ग से उत्तर [एल: ] णलू के स्थान में [ औ] औकारादेश हो जाता है || ‘पा पल’ यहाँ प्रथम प्रकृत सूत्र से जल के स्थान में औ होकर पा औ रहा, तब वृद्धिरेचि (६११८५) से वृद्धि एकादेश होकर ‘पौ’ बन गया पश्चात् द्विर्वचनेऽचि (११११५८) से रूपातिदेश स्थानिवत् होकर पा पौ द्वित्व हुआ, ततः ह्रस्वः (७|४|५६) से ह्रस्व होकर पपौ बन गया । यही क्रम अन्यों में भी जानें । तस्थौ में शर्पूर्वा: खय: ( ७|४|६१ ) से अभ्यास का खय् शेष रहता है । जग्लौ में कुहोश्चुः (७१४/६२ ) से अभ्यास को चुत्व होता है || तुह्योस्तातङाशिष्यन्यतरस्याम् ||७|१|३५|| तुह्यो : ६|२|| तात १|१|| आशिषि ७|१|| अन्यतरस्याम् ७|१|| स० - तुह्योः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - अङ्गस्य || अर्थ:– आशिषि विषये तु हि इत्येतयोः तातङ् आदेशो भवति, विकल्पेन ॥ उदा जीवताद् भवान्, जीवतात् त्वम् | पक्षे - जीवतु भवान्, जीव त्वम् ॥ भाषार्थ :- [ आशिषि ] आशीर्वाद विषय में [तुह्यो: ] तु और हि के स्थान में [तात ] तातडू आदेश होता है [ अन्यतरस्याम् ] विकल्प करके || एरुः (३|४|८६) तथा सेर्ह्यपिच्च (३\४१८७) लगकर जो ‘तु हि’ बने थे उनको ही यहाँ तातङ् आदेश होगा, तातड में ङित्करण गुण वृद्धि के प्रतिषेध के लिये चरितार्थ होने से ’ ङिच्च’ (११११५२ ) से होकर अनेकाल्० (१।११५४ ) से सबके स्थान में आदेश हो अन्तादेश न जाता है । पक्ष में नहीं होगा तो जीवतु, जीव बनेगा । जीव में अतो है: (६|४|१०५ ) से हि का लुक होता है । विदेः शतुर्वसुः ||७|१|३६| विदेः ५|२|| शत्रुः ६|१|| वसुः १|१|| अनु० - अङ्गस्य || अर्थ:- विद ज्ञाने इत्येतस्माद्धातोरुत्तरस्य शतुर्वसुरादेशो भवति ॥ उदा०- विद्वान्, विद्वांसौ, विद्वांसः ॥ भाषार्थ:— [विदे:] विद् ज्ञाने धातु से उत्तर [रातुः ] शत्रु के स्थान ३६२ अष्टाध्यायी प्रथमावृत्तौ [ प्रथम: से [वसु: ] वसु आदेश होता है || ‘विदू शत्रु’ यहाँ शतृ को वसु आदेश होकर एवं अन्य नुमागमादि कार्य परि० २१११५ के चितवान् के समान होकर विद्वान बन गया। आगे विद्वान्स् औ = विद्वान्सौ, नश्चापदान्तस्य० (८/३/२४) से अनुस्वार होकर विद्वांसौ विद्वांसः बन गये || समासेऽनञ्पूर्वे क्त्वो ल्यप् ॥७|१|३७|| समासे ७|१|| अनन पूर्वे ७|१ || क्वः ६|१|| ल्यप् १|१|| सन नन् अनञ्, नञ्तत्पुरुषः । अनन् पूर्वो (अवयवो ) यस्मिन् सोऽनन् पूर्वः तस्मिन् ‘बहुव्रीहिः ॥ अर्थ:- अनन्पूर्वे समासे क्त्वा इत्येतस्य स्थाने ल्यप् इत्ययमादेशो भवति ॥ उदा० - प्रकृत्य, प्रहृत्य, पार्श्वतः कृत्य, नानाकृत्य, द्विधाकृत्य || भाषार्थ:- [अनपूर्वे ] नत्र भिन्न पूर्व (अवयव) है जिसमें ऐसे [समासे ] समास में [क्त्व: ] क्त्वा के स्थान में [ ल्यप् ] ल्यप् आदेश होता है ।। प्रकृत्य प्रहृत्य की सिद्धि भाग १ परि १।११५५ में देखें । पार्श्वतः कृत्य में स्वाङ्गे तस्० (३|४|६१ ) से क्त्वा प्रत्यय होता है, तथा नानाकृत्य द्विधाकृत्य में नाघार्थप्रत्यये ० ( ३|४|६२ ) से क्या होगा, एवं क्वा च ( २/२/२२) से यहाँ समास भी जानें ॥ यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७/१/३८ तक जायेगी ।। क्त्वापि च्छन्दसि ||७|१|३८ ॥ क्त्वा लुप्तप्रथमान्तनिर्देशः ॥ अपि अ० ॥ छन्दसि ७|१|| अनु० समासे ऽनपूर्वे क्त्वो ल्यप् ॥ अर्थ:– अनन्पूर्वे समासे क्त्वा इत्येतस्य स्थाने क्त्वा इत्ययमादेशो भवति, व्यवपि भवति छन्दसि विषये || उदा० - कृष्णं वासो यजमानं परिधापयित्वा । प्रत्यचमर्क प्रत्यर्पयित्वा । ल्यबपि भवति - उद्धृत्य जुहोति || भाषार्थ :- अनपूर्व वाले समास में क्त्वा के स्थान में [क्त्वा ] क्त्वा आदेश होता है तथा ल्यप् आदेश [अपि ] भी [ छन्दसि ] वेद विषय में होता है || धा तथा ऋ धातु से हेतुमति च (३|१|२६) से णिच् एवं अतिही ० (१३/३६) से एक करके धापि = धापय् इत्वा = धापयित्वा अर्पयित्वा प्रत्यर्पयित्वा बना है । उत्हृत्य = यहाँ भयो होsन्य ० (८१४१६१ ) से हू को कू होकर उद्धत्य बना है | | =पाद: ] सप्तमोऽध्यायः यहाँ से ‘छन्दसि’ की अनुवृत्ति ७।११५० तक जायेगी || सुपां सुलुक्पूर्वसवर्णाच्छेयाडाज्यायाजालः ||७|१|३९|| ३६३ सुपाम् ६|३|| सुलु’ ‘जाल: १|३|| स० - सुश्च लुक् च पूर्व- सवर्णश्च आच आत् च शेश्व याच डाव ड्याश्च याच् च आल् च, सुलुकू ‘जाल:, इतरेतरद्वन्द्वः ॥ अनु० - छन्दसि ॥ अर्थ:- छन्दसि विषये सुपां स्थाने सु, लुक्, पूर्वसवर्ण, आ, आत्, शे, या, डा, ड्या, याच्, आलू इत्येते आदेशा भवन्ति || उदा० - सु - अनृ क्षरा ऋजवः सन्तु पन्थाः (ऋ० १० १८५१२३) पन्थान इति प्राप्ते । लुक् - आद्रे चर्मन् ( तै० ७/५/९३३), रोहिते चर्मन् (काठ० २४२) चर्मणीति प्राप्ते |हविद्धाने यत्सुन्वन्ति तत्सामिधेनीरन्वाह, यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीरिति प्राप्ते । पूर्वसवर्णः - धीती म॒ती सु॑ष्टुती । धीत्या मत्या सुष्टुत्या इति प्राप्ते । आ - उभा यन्तारौ । उभौ यन्तारौ इति प्राप्ते । आत्- न तादू ब्राह्मणाद् निन्दामि । तान् ब्राह्मणान् इति प्राप्ते । शे- न युष्मे वीजबन्धवः ( ऋ० ८ १६ = |१९ ) अस्मे इन्द्राबृहस्पती (ऋ० ४/४६ ४) यूयं वयमिति प्राप्ते । या - उरुया धृष्णुया, उरुणा धृष्णुनेति प्राप्ते । डा - नार्भा पृथिव्याम् (ऋ० १११४३ /४) नाभौ पृथिव्यामिति । (ऋ०१४१४३ प्राप्ते । ड्या - अनुष्ट्या च्यावयतात् । अनुष्टुभेति प्राप्ते । याचू- । । साधुया (ऋ० २१४६।११) साधु इति (नपुंसकलिङ्गे) प्राप्ते । आलू- वसन्ता यजेत । वसन्ते इति प्राप्ते || भाषार्थ:- [सुपाम् ] सुपों के स्थान में [सुलुक् जालः ] सु, लुक्, पूर्वसवर्ण, आ, आत्, शे, या, डा, ड्या, याच्, आलू ये आदेश होते हैं, वेद विषय में || पन्थाः यहाँ जस् सुप् के स्थान में सु आदेश हो गया है, अन्यथा बहुवचन में पन्थानः प्राप्त था । पन्थाः की सिद्धि परि० २।१।५५ में देखें ॥ चर्मन्, यद्, तद् में सप्तमी एकवचन ङि का लुक् हुआ है । धीती मती सुष्टुती में धीति मति सुष्टुति से परे तृतीया एकवचन ‘टा’ को पूर्वसवर्ण आदेश अर्थात् पूर्व जैसे इकार था वैसे टा का भी ‘इ’ हो गया पश्चात् दोनों इकारों को सवर्णदीर्घ (६१६७) होकर धीती आदि बन गया ।। उभ शब्द से परे ‘औ’ को ‘आ’ आदेश तथा प्रथमयोः ० (६।१।६८ ) से पूर्वसवर्ण एकादेश होकर ‘उभा’ बनता है । तादू ३६४ अष्टाध्यायीप्रथमावृत्तौ । [ प्रथमः ब्राह्मणात् में शस्’ के स्थान में आत् हुआ है ॥ युष्मे यहाँ सप्तमी बहुवचन सु को शे आदेश हुआ है । ‘अस्मे’ की सिद्धि परि० १|१|१३ में देखें, तद्वत् यह भी है || उरुया धृष्णुया यहाँ ‘टा’ के स्थान में याचू हुआ है || नाभि शब्द से परे ङि को ‘डा’ आदेश होकर नाभा बनता है । डित होने से टि भाग का लोप होता है || अनुष्टुप् से परे ‘टा’ को ड्या आदेश एवं टिलोप होकर अनुष्ट्या बनता है | साधु शब्द से परे प्रथमा एकवचन सु को याच् आदेश होकर साधुया बनता है । वसन्ता यहाँ ङि के स्थान में आलू आदेश हुआ है || ho: hel ङिको अमो मश् ॥ ७|१|४०|| अमः ६|१|| मश् १|१|| अनु० - छन्दसि ॥ अर्थः- अम: स्थाने मश् आदेशो भवति छन्दसि विषये । ‘अम्’ इति मिबादेशो गृह्यते ।। उदा०- वधीं वृत्रम् (ऋ० १२६५१८) क्रम वृक्षस्य शाखाम् ॥ भाषार्थ: - [अम: ] अम् के स्थान में [मश ] मश आदेश होता है वेद विषय में || तस्थस्थ० (३|४|१०१) से जो मि के स्थान में अम् आदेश होता है वह यहाँ लिया गया है || मश् में अकार उच्चारणार्थ है, तथा शित्- करण सर्वादेशार्थ (१|१|५४) है || हन् धातु से लुड में ‘वधीम्’ बना है बहुलं छन्दस्य० (६|४|७५) से अट् आगम का अभाव यहाँ हुआ है, तथा लुङि च (२|४|४३) से हन् को वध आदेश होता है । शेष कार्य परि० १|१|१ के अलावीत् के समान होकर वधू इ ई अम् रहा । अम् को मशू होकर वधी म् = वधीम् बन गया । इसी प्रकार क्रभु धातु से ‘क्रमीम्’ बना है, केवल यहाँ स्तुकमोर० (७१२१३६ ) से इट् आगम ही विशेष है ॥ लोपस्त आत्मनेपदेषु ||७|१|४१ ॥ लोपः १|१|| तः ६|१|| आत्मनेपदेषु |३|| अनु० – छन्दसि || अर्थः - आत्मनेपदेषु यस्तकारस्तस्य छन्दसि विषये लोपो भवति ॥ उदा० - देवा अदुह, गन्धर्वाप्सरसो अदुह । अदुहतेति प्राप्ते । दुहामश्वि- भ्याम् पयो अघ्न्येयम्, दक्षिणतः शये ॥ भाषार्थ:- वेद विषय में [आत्मनेपदेषु] आत्मनेपद में जो [तः] ‘तकार उसका [लोपः ] लोप हो जाता है ।। सिद्धि परिशिष्ट में देखें || head १. न्यासे ‘द्वितीय कवचनस्यात्’ इति पाठः ।पादः ] सप्तमोऽध्यायः ध्वमो ध्वात् ||७|१|४२|| ३६५ ध्वमः ६|१|| ध्वात् १|१|| अनु० - छन्दसि ॥ अर्थः - छन्दसि विषये ध्वमः स्थाने ध्वात् इत्ययमादेशो भवति ॥ उदा० - अन्तरेवोष्माणं वारयध्वात् (ऐ० ब्रा० २(६) वारयध्वमिति प्राप्ते || भाषार्थ:- वेद विषय में [ध्वमः ] ध्वम् के स्थान में [ध्वात् ] ध्वात् आदेश होता है ॥ वृङ् अथवा वृन् धातु से हेतुमति च से णिच् करके लोट् का वारयध्वात् रूप है । वारि शप् ध्वम् = गुण अयादेश तथा ध्वात् होकर वारयध्वात् बन गया || यजध्यैनमिति च || ७|१|४३॥ यजध्वैनम् ’ १|१|| इति अ० ॥ च अ० ॥ अनु० - छन्दसि || अर्थः– यजध्वैनमिति निपात्यते । यजध्वम् इत्यस्य एनम् इत्येतस्मिन् परतो मकारलोपो निपात्यते ॥ उदा० - यजध्वैनं प्रियमेधाः (ऋ० ८।२।३७) यजध्वमेनमिति प्राप्ते || भाषार्थः – [यजध्वैनम् ] यजध्वैनम् [इति ] यह शब्द [च] भी निपातन किया जाता है । एनम् परे रहते यजध्वम् के मकार का लोप निपातित है । यजध्वमेनम् प्राप्त था, यजध्वैनम् हो गया || तस्य तात् || ७|१|४४ ॥ तस्य ६|१|| तात् १|१॥ अनु० - छन्दसि ॥ अर्थ:- लोट्मध्यमपुरुष - बहुवचनस्य तशब्दस्य स्थाने छन्दसि विषये तात् इत्ययमादेशो भवति || उदा० - गात्रं गात्रमस्या नूनं कृणुतात् (ऐ० ब्रा० २ (६) कृणुत इति प्राप्ते । अवध्यगोहं पार्थिवं खनतात् (ऐ० ब्रा० २(६) खनत इति प्राप्ते । अस्नारक्षः संसृजतात् (ऐ० ब्रा० २।६) संसृजतेति प्राप्ते । सूर्य चक्षुर्गम- यतात् (ऐ० ब्रा० २१६) गमयतेति प्राप्ते || भाषाथ: - ‘त’ से यहाँ लोट् के मध्यम पुरुष में जो तस्थस्यमिपां ० (३|४|१०१) से किया हुआ त आदेश वह लिया गया है || लोट्मध्यमपुरुष- बहुवचन का जो [तस्य ] त उसके स्थान में [तात्] तात् आदेश वेद १. काशिकाकार ने ‘यजध्यैनम्’ पाठ माना है । पदमञ्जरीकार ने ‘यजध्वनम्’ पाठान्तर बताया है । सिद्धान्तकौमुदी में ‘यजध्यैनम्’ पाठ को प्रामादिक कहा है । ३६६ अष्टाध्यायी प्रथमावृत्तौ [ प्रथमः विषय में होता है | कृणुतात् में धिन्विक्कण्व्यो० (३|११८०) सूत्र लगता है । पूरी सिद्धि की प्रक्रिया परि० ३।११८० के कृणोति की सिद्धि में ही देख लें। ससृजतात् में तुदादिभ्य: श: ( ३|१|७७) से श हुआ है तथा गमयतात् में णिजन्त से लोट हुआ जानें || यहाँ से ‘तस्य’ की अनुवृत्ति ७|१|४५ तक जायेगी || तप्तनपूतनथनाश्च ॥७१॥ ४५ ॥
    • । श्वसिति । अन्- प्राणिति । जक्ष - जक्षिति || भाषार्थ : - [ रुदादिभ्यः ] रुदादि पाँच धातुओं से उत्तर वलादि [ सार्वधातुके ] सार्वधातुक को इद आगम होता है | प्राणिति में अनितेरन्तः ( ८|४|१९) से णत्व हुआ है | ये सब धातुएँ अदादि- गणस्थ हैं || ॥ यहाँ से ‘सार्वधातुके’ की अनुवृत्ति ७२२८१ तक जायेगी || ईशः से ||७|२|७७ || ईशः ५|१|| से लुप्तषष्ठ्यन्त निर्देशः ॥ अनु० - सार्वधातुके, इट्, अङ्गस्य || अर्थ:- ईश उत्तरस्य से इत्येतस्य सार्वधातुकस्य इडागमो भवति || उदा० ईशिषे, ईशिष्व ॥ भाषार्थ : - [ईश: ] ईश ऐश्वर्ये धातु से उत्तर [से] से सार्वधातुक को इट् आगम होता है || थासः से (३|४|८०) से जो थास् को से आदेश होता है, उसका यहाँ ‘से’ से ग्रहण है। ईशिषे यहाँ पूर्ववत् दिप्रभृतिभ्यः (२|४|७२) से शपू का लुकू होगा । एकदेशविकृतमनन्यवद् भवति (परि० ३७ ) इस परिभाषा से ‘से’ के एकार को जो सवाभ्यां वामौ (३१४१६१) से व आदेश होता है उसका भी इस सूत्र से ग्रहण हो जाता है, अतः ईशिष्व में भी इट् आगम होता है || यहाँ से ‘से’ की अनुवृत्ति ७/२/७८ तक जायेगी || ईडजनोर्ध्वे च ||७|२|७८ ॥ ईडजनोः ६|२ || वे लुप्तषष्ठ्यन्तनिर्देशः ॥ च अ० ॥ स० – ईड० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० — से, सार्वधातुकस्य इट् अङ्गस्य ॥ अर्थ:— ईड, जन इत्येताभ्यां धातुभ्यामुत्तरस्य ध्वे इत्येतस्य से इत्येतस्य च सार्वधातुकस्य इडागमो भवति ॥ उदा० - ईडिध्वे, ईडिध्वम्, ईडिषे, ईडिष्व । जनिध्वे, जनिध्वम जनिषे, जनिष्व ॥ ईशोऽपि ध्व इडिष्यते - ईशिध्वम् ।द: ] सप्तमोऽध्यायः ४२६ भाषार्थ : - [ईडजनो: ] ईड तथा जन धातु से उत्तर [ध्वे] ध्व [च] था ‘से’ सार्वधातुक को इट् आगम होता है ।। ईडिध्वम् जनिध्वम् लोट् के रूप है । ईश धातु से भी व परे इडागम इष्ट है - ईशिध्वम् । वाभ्यां वामौ (३|४|६१) से यहाँ ‘म्’ आदेश होगा || लिङः सलोपो ऽनन्त्यस्य ||७|२|७९ || लिङः ६|| सलोपः || १ || अनन्त्यस्य ६ | १|| स०-सस्य लोपः सलोपः, षष्ठीतत्पुरुषः । अन्ते भवोऽन्त्यः, न अन्त्योऽनन्त्यस्तस्य “नन्- तत्पुरुषः ॥ अनु० - सार्वधातुके, अङ्गस्य ॥ अर्थः- सार्वधातुके यो लिङ तस्यानन्त्यस्य सकारस्य लोपो भवति || उदा० - कुर्यात् कुर्याताम्, कुर्युः । कुर्वीत, कुर्वीयाताम् कुर्वीरन् ॥ भाषार्थः - सार्वधातुक में जो [लिङ : ] लिङ् लकार का [ अनन्त्यस्य ] अनन्त्य [सलोपः ] सकार, उसका लोप होता है ॥ सार्वधातुक लिङ कहने से विधिलिङ् के स् का ही लोप होगा, आशीर्लिङ तो लिडाशिषि ( ३ | ४|११६ ) से आर्धधातुक होता है ।। लिङ् लकार को हुये यासुद, सुटू, तथा सीयुट् आगम के सकार ही अनन्त्य सकार हैं, सो उन्हीं का लोप होता है ॥ कुर्यात् आदि की सिद्धि सूत्र ६४ १०६ में देखें । कुर्वोत आदि में सीयुट् के स् का लोप हुआ है । कुरु ईयू त - लोपो व्योर्वलि ( ६११/६४) लगकर कुर्वीत बन गया || अतो येयः || ७|२|८०|| अत: ५|१|| या लुप्तषष्ठ्यन्तनिर्देशः ॥ इय: १|१|| अनु० — सार्व धातुके, अङ्गस्य || अर्थ:– अकारान्तादङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्य इय् इत्ययमादेशो भवति || उदा०– पचेत्, पचेताम्, पचेयुः ॥ भाषार्थ: - [ अतः ] अकारान्त अङ्ग से उत्तर सार्वधातुक [ या] या के स्थान में [इयः ] इय् आदेश होता है || अर्थ की दृष्टि से ‘सार्व- धातुके’ सप्तम्यन्त यहाँ षष्ठ्यन्त में बदल जाता है। सार्वधातुक का ‘या’ कहने से पूर्ववत् विधिलिङ् का ‘या’ लिया जायेगा || पच् शप् यास् सुट् त् = पच् अया तू = पच इयू त यहाँ लोपो व्योर्वलि (६।१।६४) ४३० अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: लगकर पचेत् बन गया । इसी प्रकार पचेताम् आदि जानें । तस्थस्थ (३|४|१०१ ) से यहाँ तस् को ताम् होता है || यहाँ से ‘तः’ की अनुवृत्ति ७८२ तक तथा ‘ईय:’ की १२८१ तक जायेगी ॥ आतो ङितः ||७/२/८१ ॥ आत: ६ | १ || ङितः ६|१|| स० - ङ् इत् यस्य स ङित्, तस्य " बहुब्रीहिः ॥ अनु० - अतः, इयः सार्वधातुके, अङ्गस्य ॥ अर्थ:- अकारान्तादङ्गादुत्तरस्य ङिदवयवस्य आकारस्य सार्वधातुकस्य इयू इत्ययमादेशो भवति ॥ उदा०– पचेते, पचेथे, पचेताम्, पचेथाम् । यजेते, यजेथे, यजेताम्, यजेथाम् ॥ १ । भाषार्थ : – अकारान्त अङ्ग से उत्तर [ङितः ] ङित् सार्वधातुक के अवयव [आत: ] आकार के स्थान में इयू आदेश होता है || पचेते पचेथे की सिद्धि परि० १|१|११ में देखें । तद्वत् लोटू में आमेतः (३४६०) लगकर पचेताम् पचेथाम् की सिद्धि जानें ॥ सार्वधातुक ( ११२१४ ) से ‘आताम्’ ङित् है, अतः उसके अवयव ‘आ’ को इयू हो गया || आने मुक् ||७|२|८२॥ आने ७|१ || मुक् १|१|| अनु० — अतः, अङ्गस्य || अर्थः- आने परतोऽङ्गस्यातो मुक् आगमो भवति ॥ उदा० - पचमानः, यजमानः ॥ भाषार्थ:- [आने] आन परे रहते अङ्ग के अकार को [मुक्] मुक् आगम होता है । ‘अतः ’ पञ्चम्यन्त की अनुवृत्ति जो ऊपर से आ रही है वह ‘आने’ में सप्तमी होने से तस्मिन्निति (१|१|६५) सूत्र के कारण षष्ठी में बदल जाती है । भाष्य में तस्मिन्निति० सूत्र का इस प्रकार अर्थ किया है || परि० ३।२।१२४ में द्वितीयान्त पचमानम् की सिद्धि की है, तद्वत् प्रथमान्त पचमानः में भी जानें । यहाँ अङ्ग के शप के ‘अ’ को मुक आगम होता है न कि अङ्ग को || ॥ यहाँ से ‘आने’ की अनुवृत्ति ७१२/८३ तक जायेगी ॥दः ] सप्तमोऽध्यायः ईदासः ||७/२/८३ || ४३१ sdiin T ईत् १|१ || आसः ५|१|| अनु० - आने, अङ्गस्य || अर्थः- आस उत्तरस्य आनस्य ईकारादेशो भवति ।। उदा०– आसीनो यजते ।। भाषार्थ: - [स: ] आस् से उत्तर आन को [ई] ईकारादेश होता है । ‘आस’ में पञ्चमी होने से पूर्ववत् ‘आने’ षष्ठ्यन्त में तस्मादित्यु- तरस्य (१|१|६६ ) के नियम से बदल जायेगा | आसीन की सिद्धि परि० २।१।५३ में देखें ॥ अष्टन आ विभक्तौ ||७||८४ ॥ अष्टनः ६ | १ || आः १|१|| विभक्तौ ७|१|| अनु० - अङ्गस्य ॥ अर्थः- अष्टनो विभक्तौ परत आकारादेशो भवति || उदा० - अष्टाभिः, अष्टाभ्यः, अष्टानाम्, अष्टासु || भाषार्थः - [अष्टनः] अष्टन् अङ्ग को [विभक्तौ ] विभक्ति परे रहते [ : ] आकारादेश हो जाता है || अलोन्त्यस्य (११११५१) से अन्त्य अल् न के स्थान में आत्व हो जाता है । अष्ट आ भिस् = अष्टाभिः बना । अष्टानाम् में षट्चतुर्भ्यश्च (७|१|५५) से नुम् आगम होता है । अष्ट आ नुम् आम् = अष्टानाम् बना ॥ यहाँ से ‘आ’ की अनुवृत्ति ७२८८ तक तथा ‘विभक्तौ’ की ७/२/११३ तक जायेगी || रायो हलि || ७|२|८५ || रायः ६|१|| हलि ७|१|| अनु०-आः, विभक्तौ, अङ्गस्य ॥ अर्थ:- रै इत्येतस्याङ्गस्य हलादौ विभक्तौ परत आकारादेशो भवति ॥ उदा०- राभ्याम्, राभिः ॥ भाषार्थ: - [रायः ] रै अङ्ग को [ हलि] हलादि विभक्ति परे रहते आकारादेश होता है । पूर्ववत् यहाँ भी अन्तिम अल् ‘है’ के स्थान में आत्व होगा || युष्मदस्मदोरनादेशे || ७|२|८६ ॥ युष्मदस्मदोः ६|२|| अनादेशे ७|१|| स० - युष्मच्च अस्मच्च " : ४३२ अष्टाध्यायी प्रथमावृत्तौ [ द्वितीय: युष्मदस्मदी, तयो ‘इतरेतरद्वन्द्वः । न आदेश: अनादेशस्तस्मिन् नस्तत्पुरुषः । अनु० — आः विभक्तौ, अङ्गस्य || अर्थः– युष्मद् अस्मद् इत्येतयोरनादेशे विभक्तौ परत आकारादेशो भवति ॥ उदा० - युष्माभिः, अस्माभिः । युष्मासु, अस्मासु ॥ भाषार्थ :- [ युष्मदस्मदोः ] युष्मद् तथा अस्मद् अङ्ग को [ श्रनादेशे ] आदेश रहित (जिसमें कोई आदेश नहीं हुआ है) विभक्ति के परे रहते आकारादेश होता है || भिस् तथा सुप् विभक्ति को कोई आदेश नहीं होता है, अतः अनादेश विभक्ति परे है, सो अन्त्य अलू ‘द’ को आत्व हो गया || यहाँ से ‘युष्मदस्मदो:’ की अनुवृप्ति ७/२/९८ तक तथा ‘अनादेशे’ की ७/२/८९ में ही जायेगी || द्वितीयायां च ||७|२|८७ ॥ द्वितीयायाम् ७|१|| च अ० ॥ अनु० - युष्मदस्मदोः आः विभक्तौ, अङ्गस्य || अर्थ:- द्वितीयायां च विभक्तौ परत युष्मदस्मदोराकारादेशो भवति ॥ उदा० - त्वाम्, माम् । युवाम् । आवाम् । युष्मान्, अस्मान् || भाषार्थ :- [द्वितीयायाम् ] द्वितीया विभक्ति के परे रहते [च] भी युष्मद् तथा अस्मद् अङ्ग को आकारादेश होता है || पूर्व सूत्र में अनादेश विभक्ति कहा था, यहाँ डे प्रथमयो ० (७|११२८) से अम् आदेश होने से आदेशरूप विभक्ति है, तदर्थ यह वचन है ॥ त्वाम् आदि की सिद्धियाँ परि० ७ ११२८ में तथा युष्मान् अस्मान् की सिद्धि सूत्र ७ ११२६ में देखें ॥ प्रथमायाश्च द्विवचने भाषायाम् ||७|२|८८ || प्रथमायाः ६ | १ || च अ० ॥ द्विवचने ७|१|| भाषायाम् ७|१|| अनु० - युष्मदस्मदोः, आः विभक्तौ, अङ्गस्य ॥ अर्थ:- प्रथमायाश्च द्विवचने विभक्तौ परतो युष्मदस्मदोराकारादेशो भवति भाषायां विषये । उदा०–युवाम्, आवाम् ॥ भाषार्थ: - [ प्रथमाया : ] प्रथमा विभक्ति के [ द्विवचने] द्विवचन के परे रहते [च] भी [भाषायाम् ] भाषा विषय में युष्मद् अस्मद् कोपादः ] सप्तमोऽध्यायः ४३३ आकारादेश होता है | यह सूत्र भी आदेश रूप विभक्ति परे रहते प्राप्त कराने के लिये है । सिद्धि परि० ७ ११२८ में देखें ॥ योऽचि || ७|२|८९ ॥ यः १|१|| अचि ७|१|| अनु० - युष्मदस्मदोरनादेशे, विभक्तौ, अङ्गस्य || अर्थ:- अजादावनादेशे विभक्तौ परतो युष्मदस्मदोर्यकारादेशो भवति ॥ उदा० - त्वया, मया, त्वयि मयि, युवयोः, आवयोः ॥ भाषार्थ : – कोई आदेश जिसको नहीं हुआ है ऐसी [चि] अजादि विभक्ति के परे रहते युष्मद् अस्मद् अङ्ग को [य] यकारादेश होता है || मपर्यन्त युष्म् अस्म् को त्वमायेकवचने (७२६७) से त्वम आदेश तथा प्रकृत सूत्र से दू को य् आदेश होकर त्व अ यू टा रहा। तो गुणे (६११६४) लगकर त्वया मया आदि बन गये । इसी प्रकार युवयोः आवयोः में युवावो द्विवचने (७/२/२) से युव आव आदेश करके सिद्धि जानें || शेषे लोपः ॥७२॥९०॥ शेषे ७|१|| लोपः १|१|| अनु० – युष्मदस्मदोः, विभक्तौ, अङ्गस्य ॥ अर्थ:- शेषे विभक्तौ युष्मदस्मदोर्लोपो भवति ॥ कश्च शेषः १ यत्र आकारो यकारश्च न विहितः ॥ उदा० - त्वम्, अहम् | यूयम् वयम् । तुभ्यम्, मह्यम् । युष्मभ्यम्, अस्मभ्यम् । त्वत्, मत् । युष्मत्, अस्मत् । तव, मम । युष्माकम् अस्माकम् ॥ ॥ भाषार्थ :- [शेषे ] शेष विभक्ति के परे रहने पर युष्मद् अस्मद् अङ्ग का [लोप: ] लोप होता है | यहाँ प्रश्न होता है किससे शेष विभक्ति के परे ? उत्तर है, जहाँ पूर्वसूत्रों से यकार एवं आकार कहा है उनसे अन्य में = शेष में । इस प्रकार पूर्वोक्त उदाहरण ही उनसे शेष हैं ॥ यहाँ से आगे युष्मद् अस्मद् को जो आदेश कहे हैं, वे युष्मद् अस्मद् के मपर्यन्त को कहे हैं, अतः मपर्यन्त को आदेश कर लेने पर जो अद् भाग शेष रहता है, उस ‘अद्’ अर्थात् टि भाग का लोप इस सूत्र से हो, अथवा अन्त्य लोप (११११५१) द् मात्र का हो, ये दोनों ही पक्ष भाष्य में (म० भा० ७ ११।३०) माने गये हैं, सो अन्त्य लोप पक्ष में ‘अ’ को तो गुणे (६।१।६४) से पररूपत्व एवं अमि पूर्वः २८ ४३४ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: (६|१|१०३) से पूर्वरूप होकर सिद्धि होगी । टिलोप पक्ष में कोई कठिनाई ही नहीं । त्वम्, अहम्, यूयम्, वयम्, तुभ्यम्, मह्यम् की सिद्धि परि० ७२८ में देखें । युष्मभ्यम्, अस्मभ्यम् की सिद्धि सूत्र ७|१|३० एवं त्वत् मत् की ७।१।३२ तथा युष्मत्, अस्मत् एवं युष्माकम् अस्माकम् की ७।१।३१-३३ में देखें । तव मम की सिद्धि परि० २/२/१६ में देखें । अदू भाग का लोप पूर्ववत् यहाँ भी हो गया है || ॥ मपर्यन्तस्य ||७|२| ९१ ॥ मपर्यन्तस्य ६ । २ ॥ स० – मः पर्यन्तो यस्य स मपर्यन्तस्तस्य ‘बहु- व्रीहिः ॥ अर्थः- इतोऽग्रे वक्ष्यमाणा आदेशा मपर्यन्तस्यैव भवन्तीत्यधिकारो वेदितव्यः ॥ उदा० - वक्ष्यति - युवावौ द्विवचने - - युवाम्, आवाम् ॥ भाषार्थ :- यहाँ से आगे ७२६८ तक सब आदेश [मपर्यन्तस्य ] मकार पर्यन्त को होंगे || अर्थात् युष्मद्, अस्मद् को जो आदेश कहेंगें वे आदेश युष्मद् अस्मद् के मकार तक जितना अंश युष्म् अस्म है उसके स्थान में हों ऐसा अधिकार जानना चाहिये || यह अधिकार सूत्र है । युवावो द्विवचने || ७ | २|१२|| युवावौ १|२|| द्विवचने १|२|| स० - युवश्च आवश्च युवावौ, इतरेतरद्वन्द्वः ॥ अनु० - मपर्यन्तस्य युष्मदस्मदोः, विभक्तौ अङ्गस्य || अर्थ :- द्विवचने = द्वयर्थाभिधानविषये ये युष्मदस्मदी तयोर्मपर्यन्तस्य स्थाने युव आव इत्येतावादेशौ भवतः ॥ उदा० -युवाम्, आवाम् । युवाभ्याम्, आवाभ्याम् । युवयोः, आवयोः ॥ भाषार्थ:– [द्विवचने] द्विवचन = दो अर्थों को कथन करने वाले युष्मद् अस्मद् अङ्ग के मपर्यन्त के स्थान में क्रमशः [युवावौ ] युव, आव आदेश हो जाते हैं । मपर्यन्त को युव आव होकर युव अद्भ्याम्, आव अदू भ्याम् रहा । यहाँ युष्मदस्मदो० (७१२१८६) से दू को ‘आ’ आदेश, पश्चात् सवर्णदीर्घत्व होकर युवाभ्याम् आवाभ्याम् बन गया । युवयोः आवयोः में भी योsचि (७२८६) से दू को यू होकर सिद्धि जानें ||पादः ] सप्तमोऽध्यायः यूवयौ जसि ||७|२/९३॥ ४३५ यूयवयौ १|२ || जसि ७|१|| स० – यूयश्च वयश्च यूयवयौ, इतरेतर- द्वन्द्वः ॥ अनु० - मपर्यन्तस्य युष्मदस्मदो:, विभक्तौ, अङ्गस्य || अर्थः जसि विभक्तौ परतो यथासङ्ख्यं युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्ये तावादेशौ भवतः ॥ उदा० - यूयम्, वयम् ॥ भाषार्थ: - [जसि ] जस् विभक्ति परे हो तो युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशः [यूयवयौ ] यूथ, वय आदेश होते हैं | सिद्धि परि० ७ । ११२८ में देखें || स्वाहौ सौ ||७|२|९४ || वाह ११२|| सौ ७|१|| स० – त्वाहौ इत्यत्रेतरेतरद्वन्द्वः ॥ अनुः मपर्यन्तस्य युष्मदस्मदोः, विभक्तौ, अङ्गस्य ॥ अर्थ:-सौ विभक्तौ परतो युष्मदस्मदोर्मपर्यन्तस्य यथासख्यं त्व अह इत्येतावादेशौ भवतः ।। उदा० -त्वम्, अहम् | परमत्वम्, परमाहम् । अतित्वम्, अत्यहम् ॥ भाषार्थ : - [ सौ ] सुविभक्ति परे रहते युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशः [त्वाहौ ] त्व तथा अह आदेश होते हैं | त्वमावे० (७) से अस्मद् को म आदेश एकवचन में प्राप्त था तदपवाद यह सूत्र है || परमत्वम् आदि में कर्मधारय तत्पुरुष समास है । अतित्वम् आदि में स्वती पूजायाम् (वा २२|१८) से समास हुआ है । सिद्धियाँ परि० ७ ११।२८ में देखें || तुभ्यमौ ङयि ||७|२| ९५ ॥ तुभ्यमौ १|२|| ङथि ७|१|| स० - तुभ्य० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - मपर्यन्तस्य युष्मदस्मदोः, विभक्तौ, अङ्गस्य || स्मदोमपर्यन्तस्य यथाक्रमं तुभ्य महा इत्येतावादेशौ भवतो परतः ॥ उदा० - तुभ्यम्, मह्यम् । अर्थ:- युष्मद्- ङयि विभक्तौ परमतुभ्यम्, परममह्यम् । अतितुभ्यम्, अतिमह्यम् ॥ भाषार्थ : - युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशः [तुभ्यमह्यौ ] तुभ्य, महा आदेश [ङयि] के विभक्ति परे रहते होते हैं । सिद्धि परि ७११।२८ में देखें || ४३६ अष्टाध्यायीप्रथमावृत्तौ तवममौ ङसि ||७/२/१६ ॥ स- [ द्वित तवममौ ||२|| ङसि ॥ स तव इत्यत्रेतरेतरद्वन्द्व अनु० — मपर्यन्तस्य युष्मदस्मदो:, विभक्तौ, अङ्गस्य ॥ श्रर्थ:- युष्म स्मदोर्मपर्यन्तस्य यथाक्रमं तव मम इत्येतावादेशौ भवतो ङसि विभ ।। परतः ॥ उदा - तव, मम । परमतव, परममम । अतितव, अतिमम || भाषार्थः – युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशः [तवममं तव तथा मम आदेश [ ङसि ] ङस् विभक्ति परे रहते होते हैं । सिि परि० २१२/१६ में देखें | अद् भाग का शेषे लोपः से लोप हो जायेगा त्वमावेकवचने || ७|२१९७॥ ! त्वमौ १|२|| एकवचने १|२|| स० त्व० इत्यत्रेतरेतरद्वन्द्वः अनुः - मपर्यन्तस्य युष्मदस्मदोः, विभक्तौ, अङ्गस्य ॥ अर्थः- एकवच ये युष्मदस्मदी तयोर्मेपर्यन्तस्य त्वम इत्येतावादेशौ भवतः । उदा०- त्वाम्, माम् । त्वया, मया । त्वत्, मत् । त्वयि मयि
      । ॥
      भाषार्थ : - [ एकत्रचने] एकवचन = एक अर्थ का कथन करने वा युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशः [त्वमौ ] त्व, म आदेश होते हैं
      यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ७१२६८ तक जायेगी
      प्रत्ययोत्तरपदयोश्च
      पदे, तयोः इतरेतरद्वन्द्वः
      प्रत्ययोत्तरपदयोः ७
      अनु० - श्वमावेकवचने, मपर्यन्तस्य, युष्मदस्मदो:, विभक्तौ, अङ्गस्य ॥ अर्थ:– प्रत्यये उत्तरपदे च परत एकार्थयोर्युष्मदस्मदोर्मपर्यन्तस्य स्वम इत्येतावादेशौ भवतः ॥ उदा– प्रत्यये - तवायम् = त्वदीयः, मदीयः । अतिशयेन त्वम् त्वत्तरः, मत्तरः । त्वामिच्छति त्वद्यति, मद्यति ।
      मद्यति । त्वमिवाचरति = त्वद्यते, मद्यते । उत्तरपदे – तव पुत्रस्त्वत्पुत्रः, मत्पुत्रः । त्वं नाथोऽस्य
      त्वं नाथोऽस्य = त्वन्नाथः,
      मन्नाथः ॥
      =
      भाषार्थ : - [ प्रत्ययोत्तरपदयोः ] प्रत्यय तथा उत्तरपद परे रहते [च] भी एकत्व अर्थ में वर्त्तमान युष्मद् अस्मद् अङ्ग के मपर्यन्त को क्रमशःसप्तमोऽध्यायः
      ४३७
      अस्मद् की त्यदा- (४/२/११३) से छ आदेश होकर ‘त्व
      पाद: 1
      त्वम आदेश होते हैं ।। त्वदीयः, मदीयः में युष्मद् दीनि च (११११७३) से वृद्ध संज्ञा होने से वृद्धाच्छः प्रत्यय हुआ है । ‘युष्मद् ङस्’ यहाँ मपर्यन्त को त्व अद्’ रहा, पश्चात् छ प्रत्यय होकर त्व अद् ईय रहा । अतो गुणे लगकर त्वदीयः बन गया । शालीय: के समान सब कार्य यहाँ जानें । छ प्रत्यय यहाँ परे है ही । त्व अद् तरप् = त्वत्तरः मत्तर: में तरप् प्रत्यय
      । ( ५
      त्रिचतुरोः स्त्रियां तिसृचतसृ
      त्रिचतुरोः ६
      चतुर च त्रिचतुरौ, तयोः इतरेतरद्वन्द्वः । तिसृ च चतसृ च तिचतसृ (सुपां सुलुक्० इत्यनेन विभक्तेर्लुक् ) इतरेतरद्वन्द्वः ।। अनुविभक्तौ अङ्गस्य ॥ अर्थ:- त्रि चतुर् इत्येतयोः स्त्रियां तिसृ, चतसृ इत्येतावादेशौ भवतो विभक्तौ परतः ॥ उदा० - तिस्रः, चतस्रः । तिसृभिः, चतसृभिः ॥
      भाषार्थ :- [ त्रिचतुरोः ] त्रि तथा चतुर् अङ्ग को [ स्त्रियाम् ] स्त्रीलिङ्ग में क्रमश: [तिसृचतसृ] तिस चतस आदेश विभक्ति परे रहते होते हैं ।। तिसृ जस् अथवा शस् यहाँ अचि ऋत: (७२१००) से ऋ के स्थान में रेफादेश होकर तिस्रः चतस्रः बन गया
      यहाँ से ‘तिसृचतसृ’ की अनुवृत्ति ७।२।१०० तक जायेगी ।
      अचि र ऋतः
      अचि ७१ ॥ रः १११ ॥ ऋतः ६
      ४३८
      अष्टाध्यायीप्रथमावृत्तौ
      [ द्वितीय:
      प्रियतिस्रः स्वम्, प्रियचतस्रः स्वम् । प्रियतिस्त्रि निधेहि, प्रियचतस्त्रि निधेहि ॥
      भाषार्थ:- तिसृ चतसृ अङ्गों के [ ऋतः ] ऋकार के स्थान में [अचि] अजादि विभक्ति परे रहते [र] रेफ आदेश होता है । यहाँ इको याचि से यणादेश करके ही रेफ सिद्ध था, पुनः इस सूत्र का आरम्भ शस् में प्रथमयोः पूर्वसवर्णं : ( ६ (१६८ ) से प्राप्त पूर्वसवर्ण न हो, तथा ङसिङ परे रहते ऋत उत् (६।१।१०७) से उत्व एवं ङितथा जस् परे ऋतो ङि० (७३।११०) से गुण न हो इसलिये है । इस प्रकार यह सूत्र तत्तत् सूत्रों का अपवाद बनता है
      यहाँ से ‘चि’ की अनुवृत्ति ७/२/१०१ तक जायेगी
      जरायाः जरसन्यतरस्याम्
      जरायाः ६
      भाषार्थ:– [जरायाः ] जरा शब्द को अजादि विभक्तियों के परे रहते [ अन्यतरस्याम् ] विकल्प से [जरस् ] जरस् आदेश होता है
      । प्रकार जरया में श्राङि चाऽपः (७
      त्यदादीनामः
      त्यदादीनाम् ६
      ।:
      …… 5……
      पादः ]
      सप्तमोऽध्यायः
      ४३६
      भाषार्थ:- [ त्यदादीनाम् ] त्यदादि अङ्गों को विभक्ति परे रहते [अ] अकारादेश होता है
      किमः कः
      किमः ६
      अर्थ:– किम्
      उदा० कः,
      भाषार्थ:- [किमः ] किम् अङ्ग को विभक्ति परे रहते [कः ] क आदेश होता है
      यहाँ से ‘किम’ की अनुवृत्ति ७
      कु तिहो
      कु १
      भाषार्थ: - [ तिहो : ] तकारादि तथा हकारादि विभक्तियों के परे रहते किम् को [ कु] कु आदेश होता है
      क्वाति
      क्क लुप्तप्रथमान्तनिर्देशः
      2
      H
      :
      ४४०
      अष्टाध्यायीप्रथमावृत्तौ
      [ द्वितीय:
      अङ्गस्य
      भाषार्थ :- [ऋति] अत् विभक्ति के परे रहते किम् अङ्ग को [क] क आदेश होता है
      तदोः सः सावनन्त्ययोः
      तदोः ६
      भाषार्थः - त्यदादि अङ्गों के [ अनन्त्ययोः ] अनन्त्य ( जो अन्त में नहीं ) [ तदो: ] तकार तथा दकार के स्थान में [सौ] सु विभक्ति परे रहते [स: ] सकारादेश होता है ॥ त्यद् आदि के अन्तिम दकार को छोड़ कर अन्य तकार - दकार को सू हो गया है । सः की सिद्धि परि० १
      यहाँ से ‘सौ’ की अनुवृत्ति
      अदस औ सुलोपश्च
      अदसः ६३१
      भाषार्थ :- [ अदसः ] अदस् को सु परे रहते [] ‘औ’ आदेश [च] तथा [सुलोपः ] सु का लोप होता है
      सप्तमोऽध्यायः
      इदमो मः
      ४४१
      इदमः ६
      भाषार्थ : - [ इदम: ] इदम् को सु विभक्ति परे रहते [म] मकारादेश होता है
      यहाँ से ‘इदमः’ की अनुवृत्ति ७
      दश्य
      दः ६१ ॥ च अ० ॥ अनु० - इदमो मः, विभक्तौ, अङ्गस्य ॥ अर्थ:- इदमो दकारस्य च स्थाने मकारादेशो भवति विभक्तौ परतः ॥ उदा० इमौ इमे, इमम्, इमौ, इमान् ॥
      भाषार्थः - इदम् के [दः] दकार के स्थान में [च] भी मकार आदेश होता है, विभक्ति परे रहते । इदम् औ यहाँ त्यदादीनामः से अकारादेश होकर इद अ औ रहा । प्रकृत सूत्र से द को म तथा पूर्वरूप (६१२१६४ ) होकर इम औ = इमौ बना । शेष उदाहरणों की सिद्धि पूर्ववत् है । इमान में तस्माच्छसो० (६।११९९ ) से नत्व होगा
      यहाँ से ‘द’ की अनुवृत्ति ७
      यः सौ
      यः ॥
      ४४३
      अष्टाध्यायीप्रथमावृत्तौ
      भाषार्थ :- इदम् के दकार के
      विभक्ति परे रहते होता है
      [ द्वितीय:
      स्थान में [य] यकारादेश [सौ] सु
      सूत्र ७।२।१०८ में सिद्धि देखें । यहाँ इदमो मः से मकार को मकार कहने से त्यदादीनामः से अत्व नहीं हुआ है
      यहाँ से ‘सौ’ की अनुवृत्ति ७।२।१११ तक जायेगी
      इदोऽय् पुंसि
      इदः ६
      भाषार्थ :- इदम् शब्द के [इदः ] इद् रूप को [ पुंसि ] पुँल्लिङ्ग में [अय् ] अय् आदेश होता है, सु विभक्ति परे रहते ।। सिद्धि ७
      यहाँ से ‘इद : ’ की अनुवृत्ति ७
      अनाप्यकः ॥७१२।११२ ॥
  • ककार रहित इदम् शब्द के इद् भाग का [हलि] हलादि रे रहते [लोपः ] लोप होता है || आभ्याम् की सिद्धि परि० में देखें । तद्वत् भिस्, भ्यस् आदि परे रहते ‘अ भिस्’ ऐसा हुवचने झल्येत् (७|३|१०३) से अ को एत्व हो जाता है । आमि सर्वनाम्नः ० (७/१/५२ ) से सुट् आगम हुआ है, अतः भक्ति परे मिल ही जायेगी । श्रादेशप्रत्यययोः ( ८1३1५९ ) से ॥ [वृद्धिप्रकरणम् ] मृजेर्वृद्धिः ||७|२|११४ || : ६|१|| वृद्धिः १|१|| अनु० - अङ्गस्य || अर्थ: ने वृद्धिर्भवति ॥ उदा० - मार्ष्टि मार्श, मार्टुम् – मृजेरङ्गस्य माष्र्ष्टव्यम् ॥ ार्थ:-[मृजेः] मृज् अङ्ग के इक् के स्थान में [वृद्धिः] वृद्धि ॥ मार्ष्टि की सिद्धि परि० १|१|३ में देखें । तद्वत् तृचू में माष्ट मझें । तृजन्त की सिद्धि - प्रक्रिया परि० १|१|2 में प्रदर्शित चेता के जानें ॥ से ‘वृद्धि:’ की अनुवृत्ति ७ | ३ | ३५ तक जायेगी ॥ ः ६|१|| ६ | १|| अचो ति ||७|२| ११५ ।। ति ७१|| स० - नश्च णश्च नूणौ, नूणौ इतौ यस्य तू, तस्मिन् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - वृद्धिः, अङ्गस्य ॥ अजन्तस्याङ्गस्य वृद्धिर्भवति, ञिति णिति च प्रत्यये परतः ॥ - ञिति - एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावो । कारः, हारः । ४४४ अष्टाध्यायी प्रथमावृत्तौ : [ द्वितीयः णिति - गौः, गावौ गावः । सखायौ, सखायः | जैत्रम्, यौत्रम्, च्यौत्नः || " भाषार्थ:-[श्रचः ] अजन्त अङ्ग को [ णिति ] वित् णित् प्रत्यय परे रहते वृद्धि होती है । तण्डुलनिचाय:, शूपनिष्पावी, में घन् प्रत्यय हुआ है। सूत्र ३।३।२० में सिद्धि देखें । गौः सखायौ आदि की सिद्धि क्रमशः सूत्र ७११६० एवं ७ | ११९२ में देखें । जैत्रम् यौत्रम् में जि तथा यु धातु से सर्वधातुभ्यः ष्ट्रन् (उणा० ४११५९) से ट्रेन प्रत्यय और बहुलवचन से णित हुआ है । च्यौल: च्यु धातु से जनिदाच्यु० (उगा० ४।१०४ ) से ल णित् प्रत्यय हुआ है । कारः, हार: में घन् (३|३|१८) हुआ है || यहाँ से ‘अच’ की अनुवृत्ति ७१३ | ३१ तक तथा ‘विशति’ की ७।३।३५ तक जायेगी || अत उपधायाः ||७|२|११६ ॥ ॥ अतः ६ | १ || उपधायाः ६ | १ || अनु० – णिति, वृद्धिः, अङ्गस्य || अर्थ:– अङ्गस्योपधाया अकारस्य स्थाने वृद्धिर्भवति, निति णिति प्रत्यये परतः ॥ उदा० - भागः पाकः, त्यागः, यागः । णिति - पाचयति, पाचकः, पाठयति, पाठकः ॥ भाषार्थ :- अङ्ग की [ उपधायाः] उपधा [अतः ] अकार के स्थान में वृद्धि होती है, ञित् णित् प्रत्यय परे रहते ॥ भागः आदि की सिद्धि परि० ९।१।१ में देखें । पाचयति, पाठयति में हेतुमति च (३|११२६) से णिच् तथा पाठकः आदि में ण्वुलू हुआ है । तद्धितेष्वचामादेः ॥७/२/११७॥ तद्धितेषु ७३ ॥ अचाम् ६|३|| आदेः ६|१|| अनु० – अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थः- तद्धिते मिति णिति च प्रत्यये परतोऽङ्गस्या - चामादेरचः स्थाने वृद्धिर्भवति ॥ उदा०-निति- गार्ग्यः, वात्स्यः, दाक्षिः, प्लाक्षि: । णिति - औपगवः, कापटवः ॥ भाषार्थ:- मित् णित् [तद्धितेषु ] तद्धित परे रहते अङ्ग के [अचाम् ] अचों के [आदेः ] आदि अचू को वृद्धि होती है ॥ औपगवः, कापटवः की सिद्धि परि० १1१1१ में देखें । गार्ग्यः, वात्स्यः में गर्गादिभ्यो यज् (४|१|१०५) से यन् तथा दाक्षिः, प्लाक्षिः में त इञ् (४|१|६५) से इन् प्रत्यय हुआ है ||सप्तमोऽध्यायः सम्पूर्ण सूत्र की अनुवृत्ति ७।३।३१ तक जायेगी || किति च || ७|२|११८ ॥ ४४५ ७७१ ॥ च अ० ॥ स०-क् इत् यस्य स कित् तस्मिन् बहु- अनु० – तद्धितेष्वचामादे:, अचः, वृद्धिः, अङ्गस्य ॥ अर्थ:- द्विते परतोऽङ्गस्याचामादेरचः स्थाने वृद्धिर्भवति ॥ उदा०– चारायणः । आक्षिकः, शालाकिकः ॥ [:- [ कति ] कित् तद्धित परे रहते [च] भी अङ्ग के अचों चू की वृद्धि होती है ॥ नाडायन: आदि में नडादिभ्यः फक् 1 से फक्, तथा आक्षिकः आदि में प्राग्वहतेष्ठक् (४|४|१) से है । ठस्येकः (७१३५०) से ठ को इक हो ही जायेगा || से ‘किति’ की अनुवृप्ति ७।३।३१ तक जायेगी || ॥ इति द्वितीयः पादः ॥ –::- | तृतीयः पादः वेकाशिंशपादित्यवाड् दीर्घसत्रश्रेयसामात् ||७|३|१|| कायसाम् ६|३|| आत् १|१|| स - देवि० इत्यत्रेतरेतर- अनु० - किति, तद्धितेष्वचामादेः, अचो ञ्णिति, वृद्धि:, अर्थ:- देविका, शिंशपा, दित्यवाद, दीर्घसत्र, श्रेयस् इत्येते - मचामादेरचः स्थाने ञिति णिति किति तद्धिते परतो वृद्धि- कारो भवति || उदा - देविकायां भवमुदकम् = दाविकमुदकम् । ते भवाः शालयः = दाविकाकूलाः शालयः । पूर्वदेविकायां भवः = ः ग्रामः । शिशपा- शिशपायाः विकारश्चमसः = शांशपश्चमसः । ले भवाः - शांशपास्थलाः । पूर्वशिंशपायां भवः = पूर्वशांशपः । — दित्यौह इदं दात्यौहम् । दीर्घसत्र - दीर्घसत्रे भवं = दार्घ - त्रेयस् - श्रेयसि भवं = श्रायसम् ॥ : ४४६ अष्टाध्यायी प्रथमावृत्तौ [ तृतीय: भाषार्थ:-देविका श्रेयसाम् ] देविका, शिंशपा, दिव्यवाट, दीर्घसत्र, तथा श्रेयस इन अङ्गों के अचों में आदि अच् को वृद्धि का प्रसङ्ग होने पर जित् णित् तथा कित् तद्धित परे रहते [आत्] आका- रादेश होता है | पूर्वदेविका पूर्वशिंशपा आदि प्राच्य देश के ग्राम विशेष की संज्ञायें हैं, सो यहाँ तत्र भवः (४१३१५३) अर्थ में प्रत्यय कर लेने पर उत्तरपद के आदि अच् को प्राचां ग्रामनगराणाम् (७|३|१४ ) से वृद्धि प्राप्त थी, तदपवाद प्रकृत सूत्र से आत्व होकर पूर्वदाविकः, पूर्व- शांशपः बन पया । शांशपश्चमस: में पलाशादिभ्यो वा ( ४ | ३|१३६) से अण् प्रत्यय, अथवा अनुदात्तादि मानकर अनुदात्तादेश्च ( ४|३|१३८ ) से विकार अर्थ में अन् हुआ है, सो तद्धिते (७/२/११७) से वृद्धि प्राप्त होने पर आप्व हो गया है । इसी प्रकार अन्यत्र भी भवः अर्थ में प्रत्यय होकर वृद्धि प्राप्त होने पर आत्व हुआ है || देविका नाम लाहौर से कुछ मील दूर बहने वाली नदी का है । इसके किनारे पर होने वाले चावल प्रसिद्ध हैं || 3 केकय मित्रयुप्रलयानां यादेरियः ||७|३|२|| केकयमित्रयु प्रलयानाम् ६ | ३ || यादेः ६ |२१|| इयः १|१|| स०– केकय इत्यत्रेतरेतरद्वन्द्वः । य आदिर्यस्य स यादिस्तस्य बहुव्रीहिः ॥ अनु० - किति, तद्धितेषु विजति, अङ्गस्य ॥ अर्थ:- केकय, मित्रयु प्रलय इत्येतेषामङ्गानां यकारादेरिय इत्ययमादेशो भवति, तद्धिते मिति णिति किति च परतः ॥ उदा० - केकयस्यापत्यं = कैकेयः । मित्रयुभावेन श्लाघते = मैत्रेयिकया श्लाघते । प्रलयादागतं = प्रालेयमुदकम् ॥ ॥ भाषार्थ :- [ केकयमित्रयु ग्लयानाम् ] केकय, मित्रयु, प्रलय इन अङ्गों के [यादे:] य् आदि वाले भाग को [ इय: ] इय आदेश होता है । अर्थात् केकय आदि शब्दों में ‘य’ तथा ‘यु’ को इय हो जायेगा || कैकेय: में जनपद शब्दात् ० (४|१|१६६ ) से अन् प्रत्यय हुआ है, सो नित् परे है । केकय अन् = केक इय अ = यस्येति लोप एवं श्राद्गुण: ( ६ |१| ६४ ) लगकर केकेय एवं तद्धितेष्व० (७/२/११७) से वृद्धि होकर कैकेयः बन गया । मैत्रेयिकया में गोत्रचरणा० (५।१।१३३ ) से बुब्न् प्रत्यय हुआ है । मित्रयु वुम् = मित्रयु अक = यु को इय होकर मैत्र इय अक = मैत्रेयक बना । टापू तथा प्रत्ययस्थातु (७|३|४४ ) से इत्व होकर तृतीयासप्तमोऽध्यायः ४४७ पाद: ] एकवचन में आङि चाप: (७/३/१०५) लगकर मैत्रेयिकया बन गया । प्रालेयम् में तत आगतः ( ४ | ३ |७४ ) से अण हुआ है || न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् || ७ | ३ | ३ || । न अ० ॥ य्वाभ्याम् ५|२|| पदान्ताभ्याम् ५|२|| पूर्वी १|२|| तु अ० || ताभ्याम् ५|२|| ऐच् १|१|| स० - यू च वश्च य्वौ ताभ्याम् इतरेतरद्वन्द्वः । पदस्य अन्तौ = पदान्तौ ताभ्याम् " षष्ठीतत्पुरुषः ॥ अनु० - किति, तद्धितेष्वचामादेः, अचो णिति, वृद्धिः, अङ्गस्य ॥ अथे: - पदान्ताभ्यां यकारवकाराभ्यामुत्तरस्य अचामादेरचः स्थाने वृद्धिर्न भवति निति णिति किति च तद्धिते परतः, ताभ्यां ( यकारवकाराभ्याम् ) पूर्वौ तु क्रमादेजागमौ भवतः ॥ यकारादैकारः, वकारादौकारः ॥ उदा०- व्यसने भवं वैयसनम्, वैयाकरणः । स्वश्वस्यापत्यं सौवश्वः ॥ भाषार्थ:- [पदान्ताभ्याम् ] पदान्त [वाभ्याम् ] यकार तथा वकार से उत्तर चित् णित् कित् तद्धित परे रहते अङ्ग के अचों में आदि अच् को वृद्धि [न] नहीं होती, किन्तु [ताभ्याम् ] उस यकार वकार से [पूर्वी.] पूर्व को [तु] तो क्रमशः [ऐच् ] ऐच्= ऐ, औ आगम होता है, अर्थात् यू से पूर्व ऐ एवं व् से पूर्व औ आगम होता है । वि असन अणू यहाँ यणादेश होकर व्यू असन् अ रहा । अब यहाँ पदान्त जो यू उससे उत्तर आदि अच् को प्रकृत सूत्र से (७/२/११७) वृद्धि का निषेध तथा यू से पूर्व को ऐ आगम होकर व् ऐ य् असन = वैयसनम् बना । इसी प्रकार व्याकरण से तदधीते तद्वेद (४/२/५८ ) से अण् होकर = व् ऐ यू आकरण अण् = वैयाकरणः बना । सु अश्व = सव् अश्व अणू, यहाँ शिवादिभ्यो (४|१|११२ ) से अपत्यार्थ में अण् तथा यणादेश होकर प्रकृत सूत्र से औ आगम होकर ‘स् औ व् अश्व अ = सौवश्वः’ बन गया || यहाँ से ‘न वाभ्याम् पूर्वी ताभ्याम् ऐच्’ की अनुवृत्ति ७१३५ तक जायेगी || द्वारादीनां च || ७ | ३ | ४ || द्वारादीनाम् ६|३|| च अ० ॥ स०-द्वार आदिर्येषां ते द्वारादयस्तेषाम्”"" बहुव्रीहिः ॥ अनु० - न य्वाभ्यां पूर्वी तु ताभ्यामैच्, तद्धितेष्वचामादेः, अचो गति, वृद्धि:, अङ्गस्य || अर्थ:- द्वार इत्येवमादीनां य्वाभ्यामुत्त- ४४८ अष्टाध्यायी प्रथमावृत्तौ [ तृतीयः रस्याचामादेरचः स्थाने वृद्धिर्न भवति पूर्वौ तु ताभ्यामैजागमौ भवतस्तद्धिते निति णिति किति च परतः ॥ अपदान्तार्थोऽयमारम्भः ॥ उदा - - - द्वारे नियुक्तः दौवारिकः । द्वारपालस्येदं दौवारपालम् | स्वर - मधिकृत्य कृतो ग्रन्थः = सौवरः ॥ भाषार्थ:- [द्वारादीनाम् ] द्वार इत्यादि शब्दों के यकार वकार से उत्तर [च] भी बित् णित् कित् तद्धित परे रहते अङ्ग के अचों में आदि अच् को वृद्धि नहीं होती, किन्तु यकार वकार से पूर्व को ऐच् आगम तो हो जाता है । पूर्व सूत्र में पदान्त यकार वकार से उत्तर कहा था, अपदान्तार्थ इस सूत्र का आरम्भ है || दौवारिकः में तत्र नियुक्तः (४|४|१६९) से अण् हुआ है । पूर्ववत् सिद्धियाँ जानें || | न्यग्रोधस्य च केवलस्य ||७|३|५|| न्यग्रोधस्य ६ | १ || च अ० ॥ केवलस्य ६ | १|| अनु० - न य्वाभ्यां पूर्वौ ताभ्यामैच, तद्धितेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ।। प्रर्थः – न्यग्रोधशब्दस्य केवलस्य यकारादुत्तरस्याचामादेरचः स्थाने वृद्धिर्न वति, तस्माच्च पूर्वमैकार आगमो भवति ॥ उदा० - न्यग्रोधस्य बेकारः = नैयग्रोधश्चमसः || ॥ भाषार्थ:- [केवलस्य ] केवल जो [ न्यग्रोधस्य ] न्यग्रोध शब्द उसके चों में आदि अच् को [च] भी वृद्धि नहीं होती, किन्तु उसके यू से र्व को ऐकार आगम तो होता है | यहाँ केवल य् का ही प्रसङ्ग होने से कार आगम ही होगा, न कि औकार || न कर्मव्यतिहारे || ७ | ३ |६ ॥ न अ० ॥ कर्मव्यतिहारे ७|१|| अनु - अङ्गस्य ॥ श्रर्थः कर्म- प्रतिहारेऽर्थे पूर्वेण यदुक्तं तन्न भवति || प्रकृतस्य वृद्धिप्रतिषेधागमयोरयं तिषेधः ॥ उदा० - व्यावक्रोशी, व्यावलेखी, व्याववर्त्ती ॥ भाषार्थ :- [कर्मव्यतिहारे] कर्मव्यतिहार अर्थ में पूर्व सूत्रों से जो छ कहा है वह [न] नहीं होता । अर्थात् ऐच् आगम कहा है, वह नहीं ता, एवं वृद्धिप्रतिषेध कहा है, वह (प्रतिषेध) भी नहीं होता अर्थात् द्ध होती है ।। सिद्धि परि० ३ | ३ | ४३ में देखें ॥ : …सप्तमोऽध्यायः ‘न’ की अनुवृत्ति ७७३१९ तक जायेगी || स्वागतादीनां च || ७|३|७| ४४९ दीनाम् ६३ ॥ च अ० ॥ स०- स्वागत आदिर्येषां ते स्वागताद- हुव्रीहिः ॥ अनु० - न, अङ्गस्य ॥ अर्थ:-स्वागत इत्येव - क्तं तन्न भवति ॥ उदा० स्वागतमित्याह - स्वागतिकः । रति = स्वाध्वरिकः । स्वङ्गस्यापत्यं = स्वाङ्गिः ॥ । – [ स्वागतादीनाम् ] स्वागत इत्यादि शब्दों को [च] भी है, वह नहीं होता | पूर्ववत् ही ऐच् आगम एवं वृद्धि के प्रतिषेध यहाँ भी प्रकृत सूत्र से जानें ॥ श्रहौ प्रभूतादिभ्यः ) इस वार्त्तिक से स्वागतिकः शब्द में ठक् हुआ है । स्वाध्वरिक: १२१४१८) से ठकू, एवं स्वाङ्गिः में त इञ् (४|११९५ ) से इन् सर्वत्र न खाभ्यां ० (७१३१३) से प्राप्त ऐच् आगम एवं वृद्धि होता है ॥ खादेरिज || ७|३|८|| ३|१|| इनि ७|१|| स०–श्वा आदिर्यस्य तत् श्वादि तस्य अनु० – न, अङ्गस्य ॥ अर्थ:– श्वादेरङ्गस्य इनि परतो भवति ॥ उदा० – श्वभस्त्रस्यापस्यं श्वाभस्त्रिः, श्वादंष्ट्रिः ॥ – [ श्वादे:] श्वन आदि में है जिसके ऐसे अङ्ग को [इञि] रे रहते जो कुछ कहा है वह नहीं होता || पूर्ववत् ऐच् वृद्धि निषेध न य्वाभ्यां० (७१३१३) से प्राप्त था, नहीं हुआ । श्वस्त्र आदि श्वन् शब्द आदि वाले अङ्ग हैं ही || ‘श्वादेः’ की अनुवृत्ति ७ १३१९ तक जायेगी || पदान्तस्यान्यतरस्याम् ||७|३|९|| य ६ | १|| अन्यतरस्याम् ७|१|| स०- पद शब्द अन्ते यस्य तत् य’ ‘बहुव्रीहिः । अनु० - न, श्वादेः, अङ्गस्य ॥ अर्थः- यश्वादेरङ्गस्य यदुक्तं तत् विकल्पेन न भवति ॥ उदा०- नस्य = श्वपदः, श्वपदस्येदं = श्वापदम् शौवापदम् ॥ : ४५० अष्टाध्यायीप्रथमावृत्तौ [ तृतीयः भाषार्थ :- [ पदान्तस्य ] पद शब्द अन्त में है, जिसके ऐसे श्वन आदि वाले अङ्ग को जो ऐच् आगम, वृद्धि प्रतिषेध कहा है वह [ अन्यतरस्याम् ] विकल्प से नहीं होता, अर्थात् पक्ष में नहीं होता है । इस प्रकार यथाप्राप्त ( ७।३।३) पक्ष में ऐच् आगम एवं वृद्धि प्रतिषेध होकर शौवापदम् तथा ऐच् आगम निषेध एवं वृद्धि करके श्वापदम् रूप बना || शौवापदम् में शुनो दन्तदंष्ट्राकर्ण ० ( वा० ६।३।१३५ ) इस वार्त्तिक से दीर्घ होता है | उत्तरपदस्य ||७|३|१० ॥ उत्तरपदस्य ६ |१|| अर्थ:- ‘उत्तरपदस्य’ इत्ययमधिकारो वेदितव्यः, हनस्तो० (७।३।३२) इत्येतस्मात् प्राग् इति यावत् ॥ उदा०– वक्ष्यति– अवयवातो: ( ७७३।११) = पूर्ववार्षिकम् अपरवार्षिकम् । पूर्वं मनम् | अपर हैमनम् ॥ भाषार्थ : - ‘उत्तरपदस्य’ यह अधिकार सूत्र है, ७१३१३२ तक जायेगा, सो वहाँ तक के सूत्रों में कहे हुये कार्य [उत्तरपदस्य ] उत्तरपद को हुआ करेंगे, ऐसा जानना चाहिये || अवयवातोः || ७|३|११ ॥ अवयवात् ||१|| ऋतोः ६ | १ || अनु० - उत्तरपदस्य, किति, तद्धिते- ध्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थः- अवयववाचिनः पूर्वपदादुत्तरस्य ऋतुवाचिन उत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते निति णिति किति च परतः ॥ उदा० पूर्ववार्षिकम् पूर्वमनम् । - । अपरवार्षिकम् अपरहैमनम् || भाषार्थ :- [ अवयवात् ] अवयववाची पूर्वपद से उत्तर [ऋतो: ] ऋतुवाची उत्तरपद शब्द के अचों में आदि अच् को तद्धित नित् णित् तथा कित् प्रत्यय परे रहते वृद्धि होती है | पूर्व वर्षाणाम्, अपरं वर्षाणाम ऐसा विग्रह करके पूर्ववार्षिकम् आदि में पूर्वापराधरोत्तर ० ( २२1१ ) से समास हुआ है, पश्चात् तत्र भवः अर्थ में वर्षाभ्यष्ठक्, एवं सर्व- त्राणू च त० (४।३।१८,२२ ) से ठक् एवं अणू प्रत्यय उदाहरणों में होते हैं । पूर्व अपर शब्द अवयववाची हैं ही || ‘उत्तरपदस्य’ का अधिकार होने से पूर्वपद का यहाँ आक्षेप से ग्रहण हो जाता है || सर्वत्र समस्तपाद: ] सप्तमोऽध्यायः ४५१ हुये सम्पूर्ण शब्द के आदि अच् को वृद्धि प्राप्त होने पर तदपवाद उत्तर- पद के आदि को वृद्धि कहा है, ऐसा जानें ॥ सुर्वार्द्धा जनपदस्य ||७|३|१२|| " सुर्वार्द्धात् ५|१|| जनपदस्य ६ | १ || स० - सुश्च सर्वश्च अर्द्धञ्च सुसवोर्द्धम्, तस्मात् समाहारो द्वन्द्वः ॥ अनु० – उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो ञ्णिति, वृद्धि:, अङ्गस्य ॥ अर्थ:-सु, सर्व, अर्द्ध इत्येतेभ्य उत्तरस्य जनपदवाचिन उत्तरपदस्याचामादेरचः स्थाने वृद्धिर्भवति तद्धिते जिति णिति किति च परतः ॥ उदा० - सुपाञ्चालकः, सर्वपाञ्चालकः, अर्द्धपाञ्चालकः ॥ भाषार्थ :- [सुसर्वार्द्धात् ] सु, सर्व तथा अर्द्ध शब्द से उत्तर [ जनपदस्य ] जनपदवाची उत्तरपद शब्द के अचों में आदि अच् को तद्धित नित् णित् तथा कित् प्रत्यय परे रहते वृद्धि होती है || अवृद्धा दपि बहु० (४|२| १२४ ) से उदाहरणों में वुन् नित् प्रत्यय हुआ है । सुपाञ्चालकः में कुगतिप्रा० (२/२/१८) से तथा सर्वपाञ्चालकः में पूर्वकालैक० ( २|१|४८ ) एवं अर्द्धपाञ्चालकः में अर्द्ध नपुं० (२/२२ ) से समास होता है || यहाँ से ‘जनपदस्य’ की अनुवृत्ति ७ | ३|१३ तक जायेगी || दिशोऽमद्राणाम् ||७|३|१३ ॥ दिशः ५|१|| अमद्राणाम् ६ | ३ || स० - न मद्रा अमद्रास्तेषां ‘नन्- तत्पुरुषः ॥ अनु० – जनपदस्य, उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो गिति, वृद्धि:, अङ्गस्य || अर्थ:- दिग्वाचिन उत्तरस्य जनपद- वाचिन उत्तरपदस्य मद्रवर्जितस्याचामादेरचः स्थाने वृद्धिर्भवति, तद्धिते ञिति णिति किति च परतः ॥ उदा० - पूर्वेषु पञ्चालेषु भवः = पूर्व- पाञ्चालकः, अपरपाञ्चालकः, दक्षिणपाञ्चालकः ॥ भाषार्थ:– [ दिश: ] दिशावाची शब्दों से उत्तर [अमद्राणाम् ] मद्र शब्द वर्जित जनपदवाची उत्तरपद शब्द के अचों में आदि अच को तद्धित नित् णित् तथा कित् प्रत्यय परे रहते वृद्धि होती है | उदाहरणों में तद्धितार्थी ० (२|१|५०) से समास होता है, पूर्ववत् चुन् प्रत्यय भी हुआ जानें || : ४५२ अष्टाध्यायीप्रथमावृत्तौ यहाँ से ‘दिश:’ की अनुवृत्ति ७|३|१४ तक जायेगी || प्राचां ग्रामनगराणाम् ||७|३|१४|| [ तृतीय: प्राचाम् ६|३|| ग्रामनगराणाम् ६|३|| स०- ग्रामाश्च नगराश्च ग्राम- नगरास्तेषां इतरेतरद्वन्द्वः ॥ अनु० – दिशः, उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो ञ्णिति, वृद्धि:, अङ्गस्य || अर्थ:– दिग्वाचिन उत्तरेषां प्राचां देशे ये ग्रामनगरास्तेषामचामादेरचः स्थाने वृद्धिर्भवति, तद्धिते मिति णिति किति च प्रत्यये परतः ॥ उदा० - ग्रामाणाम्- पूर्वेषु कामशम्यां भवः = पूर्वैषुकामशमः, अपरैषुकामशमः, पूर्वकाष्ण- मृत्तिकः, अपरकार्ष्णमृत्तिकः । नगराणाम् – पूर्वस्मिन् पाटलिपुत्रे भवः = पूर्वपाटलिपुत्रकः, अपरपाटलिपुत्रकः, पूर्वकान्यकुब्जः, अपर- कान्यकुब्जः ॥ भाषार्थ :- दिशावाची शब्दों से उत्तर [प्राचाम् ] प्राच्य देश में जो [ ग्रामनगराणाम् ] ग्राम तथा नगरवाची शब्द उनके अचों में आदि अच् को तद्धित बित् णित् तथा कित् प्रत्यय परे रहते वृद्धि होती है । पूर्वेषुकामशमी की सिद्धि सूत्र २|१|४६ में देखें । पश्चात् इससे तत्र भव: ( ४ | ३ |५३ ) से अणू हो जाता है । पूर्वपाटिलपुत्रकः में रोपघेतो : ० (४/२/१२२) से वुन् हुआ है || सङ्ख्यायाः संवत्सर सङ्ख्चस्य च || ७|३|१५|| सङ्ख्यायाः ५|२|| संवत्सर सङ्ख्यस्य ६ | १ || च अ० ॥ स०- संवत्सरश्च सङ्ख्या च संवत्सरसङ्ख्यम् तस्य समाहारो द्वन्द्वः ॥ अनु– उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य || अर्थ : - सख्यायाः उत्तरस्य संवत्सरशब्दस्य सख्यायाश्चाचामादेरचः स्थाने वृद्धिर्भवति, तद्धिते निति णिति किति च परतः ॥ उदा०- संवत्सरावधीष्टो भृतो भूतो भावी वा = द्विसांवत्सरिकः । सङ्ख्यायाः द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः, द्विसाप्ततिकः ।। द्वौ भाषार्थ:- [ सङ्ख्यायाः ] सङ्ख्यावाची शब्द से उत्तर [ संवत्सर- सख्यस्य ] संवत्सर शब्द के तथा सङ्ख्यावाची शब्द के अचों में आदि अचू को [च] भी बित् णित् तथा कित् तद्धित परे रहते वृद्धि होती है । पूर्ववत् तद्धितार्थ में द्विसांवत्सरिकः आदि में समास हुआ है । उदाहरणों में तमधीष्टो० (५१११७६ ) से ठच् प्रत्यय जानें || ।पादः ] सप्तमाऽध्यायः यहाँ से ‘सङ्ख्याया:’ की अनुवृत्ति ७।३।१७ तक जायेगी || वर्ष स्याभविष्यति || ७|३ | १६ | ४५३ वर्षस्य ६|१|| अभविष्यति ७७१ ॥ स० – नं भविष्यत् अभविष्यत् तस्मिन्नन्तत्पुरुषः ॥ अनु- सख्यायाः, उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थः- सङ्ख्याया उत्तरस्य वर्षशब्दस्याचामादेरचो वृद्धिर्भवति, तद्धिते निति णिति किति च परतः स चेत्तद्धितो भविष्यत्यर्थे न भवति ॥ उदा० - द्वे वर्षे अधीष्टो भृतो भूतो वा द्विवार्षिकः, त्रिवार्षिकः || भाषार्थ :- सङ्ख्या शब्द से उत्तर [वर्षस्य ] वर्ष शब्द के अचों में आदि अच् को नित् णित् तथा कित् तद्धित प्रत्यय परे रहते वृद्धि होती है, यदि वह तद्धित प्रत्यय [ अभविष्यति ] भविष्यत् अर्थ में न हुआ हो तो ॥ पूर्ववत् सिद्धि जानें || परिमाणान्तस्यासंज्ञाशाणयोः ||७|३|१७|| परिमाणान्तस्य ६ |१|| असंज्ञाशाणयोः ७२॥ स- परिमाणमन्ते यस्य स परिमाणान्तस्तस्य बहुव्रीहिः । संज्ञा च शाणञ्च, संज्ञाशाणे, न संज्ञाशाणे असंज्ञाशाणे तयोः द्वन्द्वगर्भनन्तत्पुरुषः ॥ अनु० - सङ्ख्यायाः, उत्तरपदस्य, किति, तद्धितेष्वचामादेः, अचो णिति, वृद्धि:, अङ्गस्य ॥ अर्थ :- परिमाणान्तस्याङ्गस्य सङ्ख्याया उत्तरस्योत्तरपदस्याचामादेरचः स्थाने वृद्धिर्भवति तद्धिते निति णिति किति च परतः ॥ उदा०-हौ कुडवौ प्रयोजनमस्य = द्विकौडविकः, द्वाभ्यां सुवर्णाभ्यां क्रीतं = द्विसौवणि- कम्, द्विनैष्किकम् ॥ भाषार्थ:– [ परिमाणान्तस्य ] परिमाणवाची शब्द अन्त में है जिस अङ्ग के उसके सङ्ख्यावाची शब्द से उत्तर उत्तरपद के अचों में आदि अच् को जित णित् तथा कित् तद्धित परे रहते वृद्धि होती है [असंज्ञा- शाणयोः ] संज्ञा विषय एवं शाण शब्द उत्तरपद को छोड़कर || द्विकौड- विकम् आदि में प्रयोजनम् (५११११०८ ) से ठञ होता है । द्विसौवर्णि- कम में तेन क्रीतम् से हुए ठकू प्रत्यय का सुवर्णशतमान ( वा० ५११२६) इस वार्त्तिक से अध्यर्द्धपूर्व० (५१११२८) से नित्य प्राप्त प्रत्यय के लुक् का विकल्प होता है, अतः पक्ष में लुक् होकर द्विसुवर्णम् बनेगा । ว : ४५४ अष्टाध्यायीप्रथमावृत्तौ [ तृतीय: द्विनैष्किकम् में तेन क्रीतम् से हुए ठक् प्रत्यय का द्वित्रिपूर्वानिष्कात् (५।१।३०) से पक्ष में लुक् होता है || जे प्रोष्ठपदानाम् || ७|३|१८| जे ७ |१| प्रोष्ठपदानाम् ६ |३|| अनु० - उत्तरपदस्य, किति, तद्धि- तेष्वचामादेः, अचो णिति, वृद्धिः अङ्गस्य ॥ अर्थ : - ‘जे’ इत्यनेन जातार्थो निर्दिश्यते || जातार्थे यः प्रत्ययो विहितस्तस्मिन् तद्धिते निति णिति किति च परतः प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिर्भवति ॥ उदा०– प्रोष्ठपदासु जातः = प्रोष्ठपादो माणवकः । प्रोष्ठपदानामित्यत्र बहुवचननिर्देशात् तत्पर्यायो भद्रपदाशब्दोऽपि गृह्यते । भद्रपदासु जाते भद्रपादो माणवकः || भाषार्थ: - ‘जे’ से यहाँ जात अर्थ का ग्रहण है || [जे] जात (४।३।२५ अर्थ में विहित जो चित् णित् तथा कित् तद्धित उसके परे रहते [प्रोष्ठपदानाम् ] प्रोष्ठपद अङ्ग के उत्तरपद के अचों में आदि अच् के वृद्धि होती है | सूत्र में बहुवचन निर्देश से प्रोष्ठपदा का पर्याय भद्रपद भी लिया जाता है ।। प्रोष्ठपद नाम का नक्षत्र है, उससे तथा उसके पर्याय भद्रपदा से नक्षत्रेण युक्त : ० ( ४ |२| ३) से अणू होकर लुबविशे (४/२/३) (४/२/४ ) से लुपू हुआ है । ततः सन्धिवेलाद्युतु० (४|३|१६ ) से अ होकर प्रोष्ठपादः भद्रपादः बन गया । प्रोष्ठपदा अथवा भाद्रपदा नक्षत्रों का समूह है ’ । दो पूर्वप्रोष्ठपदा अथवा पूर्वभाद्रपदा कहाते और दो उत्तर प्रोष्ठपदा अथवा उत्तरभाद्रपदा कहे जाते हैं || हृद्भग सिन्धवन्ते पूर्वपदस्य च || ७ | ३ |१९|| हृद्भगसिध्वन्ते ७|१|| पूर्वपदस्य ६ | १ || च अ० ॥ स०- हृत् भगश्च सिन्धु हृद्भगसिन्धु, तदन्ते यस्य तद् हृद्भगसिन्ध्यन्तम् तस्मिन् द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - उत्तरपदस्य, किति, तद्धितेष चामादेः, अचो णिति, वृद्धिः, अङ्गस्य ॥ अर्थ:- हृद्, भग, सिन् इत्येवमन्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचः स्थाने वृद्धिर्भव तद्धिते निति णिति किति च प्रत्यये परतः ॥ उदा० - सुहृदयस्य भावः -I १. १. प्रोष्ठः = भद्रः = गौः, तस्येव पादाः सुप्रात० (५|४|१२० ) इत्यनेन स‍ सान्तः पदादेशः ।सप्तमोऽध्यायः ४५५ पादः ] सौहार्द्यम्, सुहृदयस्येदं = सौहार्दम् । सुभगस्य भावः सौभाग्यम्, । = दौर्भाग्यम्, सुभगाया अपत्यं = सौभागिनेयः, दौर्भागिनेयः । सक्तु- प्रधानाः सिन्धवः = सक्तुसिन्धवः, सक्तुसिन्धुषु भवः = साक्तुसैन्धवः, पानसैन्धवः ॥