Review

कृतिः

नात्र प्राचीनैः क्वचिद् आनुषङ्गिकरीत्या ऽङ्गीकृतस्य प्राक्तन-प्रयोग-क्रमाधारित-परत्वस्य +आविष्करणं योगदानम्। अपि तु सूत्र-क्रम-परत्व-निवृत्ति-सहितम् शब्द-क्रमाधारित-परत्वस्य प्रतिष्ठापनम्, सूत्रस्पर्धासु च जटिल-परिभाषा-जालापेक्षा-निवृत्तिः।

गण्यता

This discovery (if it stands up to scrutiny as it seems to), about how a certain crucial rule is to be interpreted, overturns 2k years of tradition. This type of research would be very unlikely in traditional India - since any such researcher would be stuck within tradition - forced to parrot the same old ancient misunderstandings of scholars (who’re turned into “always-correct” sages by tradition).

चर्चासूत्राणि (वीक्षितुं नुदतु)

चित्राणि

परीक्षा

  • घोषणा-परीक्षा-भिन्ना, व्यक्ति-परीक्षा-भिन्ना, प्रस्तुत-प्रक्रियावगतेः परीक्षा भिन्ना। ममान्तिम एवासक्तिर् अधिका।
  • सर्वम् अपि यथोक्तम् ऋषिराजेन ग्राह्यं त्याज्यं वेति मा भूत्। परीक्ष्य योग्यांशा ग्राह्याः स्युः - के देवप्रेरिताः, मे मानुषभ्रमा इति।
  • समस्यायाः परिहाराः प्राचीनैर् अर्वाचीनैश् च बोधिताः। किन्तु, गौरववारणम् / लघुताग्रहणम्, लक्ष्यानुकूल्यता, अपवादनैयून्यम् इति गुणान् परिशील्य कः परिहारो वर इति निश्चेतव्यं खलु।
  • अस्याः प्रक्रियाया लक्ष्यव्यभिचारा एकत्र (यथा ऽत्र https://rebrand.ly/rishi-rajpopat-errors ) सङ्गृहीतुं सरलास् स्युः।

प्रक्रिया-परिचयः

नूनं जटिलपरिभाषाजालपारङ्गतेभ्य एषा बालक्रीडैव स्यात्। तस्य मूलप्रक्रिया तावती क्लिष्टा नास्ति -

  • केवलं स्पर्धमान-सूत्र-प्रयोग-स्थान-विभागो ((DOI, SOI)-विभागो) ज्ञेयः,
  • स्थान-भेद-(DOI)-पक्षे शब्दक्रमपरत्वं विप्रतिशेधसूत्रं व्यापारणीयम्
  • समानस्थान(SOI-)पक्षे सूक्ष्मतातुलनया नियमश् चेयः। तुलनाप्रक्रिया स्वाभाविकी तेनैव दर्शिता।

DOI स्थान-भेद-सहित-स्पर्धा

विप्रतिषेधो नाम “स्थानभेदसहित-सूत्र-स्पर्धा”, नाविशिष्टसूत्रस्पर्धेति तन्मतम्। पारम्परिकास् तु “तुल्यबलविरोध एव विप्रतिषेध” इति।

कुतः १.४.२, न तु १.४.१?

१.४.१ इत्य् “आकडाराद् एका संज्ञा”। कुतः ततः पूर्वम् एव “विप्रतिषेधे परं कार्यम्” इत्य् अवदिष्यद् यदि तस्माद् अधिकाराद् अपि बहिर् व्याप्तिम् ऐच्छत्।

इति केचित्। तत्रैवं प्रतिवादः -

  • अज्ञातकारणत्वं बहुषु सूत्रस्थानेषु दृश्यत एव।
  • संज्ञा काचित् क्वास्मिन् सूत्रे विहिता?
  • सूत्रान्तराण्य् अपि व्यापकानि बहून्य् अस्मिन्न् एवाधिकारे प्रोक्तानि।

SOI समान-स्थान-स्पर्धा

  • specificty (sūkṣmatā) इत्याश्रियते।

सूक्ष्मता-निर्णयः

स्थानौचित्य-मानम्

भवान् आङ्ग्लिकीम् अवगच्छति वा? तथा चेत् ६८-तमे पृष्ठे “रामेभ्यः” इत्यस्य निष्पत्तिं वीक्षताम् - स्पष्टताम् आप्नुयात्। तत्र २.८ इति विभागः सरल एव। भवति-निष्पत्तौ निदर्शनान्तरम्।

सः subrule इति किञ्चित् नूतनमङ्गीकरोति। नाम सूत्रस्य प्रत्येकस्मिन् सम्भवे प्रत्येकं सूत्रम्। उपसूत्रमिति शक्यं वक्तुम्। यथा बहुवचने झल्येत् इत्यस्य

  • १.अवर्णात् झकारादिसुब्बहुवचने एत्वम्।
  • २.अवर्णात् भकारादिसुब्बहुवचने एत्वम्। इत्येवं क्रमेण प्रत्येकवर्णघटितमुपसूत्रमेकम्। तस्मिन् “अवर्णात् भकारादौ सुपि” इत्यस्मिन् स्थले सुपि च, बहुवचने.. इत्यनयोः विरोधः, अतः तत्र यत् “specific” तत् स्वीक्रियत इति।

Algebraic-रूपेणापि निर्णयः शक्यः। यथा -

[& = end of nominal stem; ! = beginning of case affix; # = plural]
Relevant subrule of 7.3.102 = a& + bh!🡪 ā& + bh!
Relevant subrule of 7.3.103 = a& + bh! #🡪 e & + bh! #

Note that we find an extra # symbol in case of sub-rule 2 under 7.3.103. This # stands for plural. Therefore, we conclude that subrule 2 under 7.3.103 is more specific than sub-rule 11 under 7.3.102 and thus wins.

निदर्शनम् -

1.Serve cool drinks to all those who are below seventy. 2.Serve hot drinks to those who are in between sixty and eighty and has a beard. 3. Rama is sixty five and has a beard.

उत्सर्गापवादक्रमः

यत्र स्थानौचित्यदृष्ट्या सूत्रस्पर्धा न निवारयितुं शक्या, तत्र उत्सर्गापवादक्रम आश्रियते।

SOI-विवेकः

परि + व्ये + ल्यप् → परि व्या ल्यप् → परि वि+आ ल्यप् → परि वि ल्यप् (सम्प्रसारणाच्च)

→ परि वि तुक् ल्यप् (ह्रस्वस्य पिति कृति तुक् 6.1.71) or
→ परि वी ल्यप् (हलः 6/4/2)

इति समस्या। अयम् परिहारः प्रतिभाति -

  • तत्र +उभयस्यापि निमित्तं “vi” इति गणयामश् चेद् ऋषिराजभाषया “single operand interaction (SOI)” इति वर्तते, यत्र “विप्रतिषेधे परं कार्यम्” न प्रवर्तते, अपि तु “उस्तर्गापवादक्रमः” (“more specific rule” wins)।
  • तेन द्वितीयं सूत्रं हि जयति खलु।
    • Operand of हलः 6/4/2 - i resulting from samprasAraNam, following a hal.
    • Operand of ह्रस्वस्य पिति कृति तुक् 6.1.71 - i.
    • Former is more specific.

“अङ्गस्य” इति सूत्रे

  • नवीनं किञ्चिद् अत्र व्याख्यातम् - One anga per pratyaya per derivation इति ।

Limitations

Augments

In my thesis, I do not focus on augments (आ॒ग॒माः) and thus am not in a position to definitively answer the aforementioned questions. For the sake of this thesis, I have treated examples of the aforementioned kind involving M-marked augments (नुम्) as cases of DOI (नुमः प॒र॒त्वम्) and those of the aforementioned kind involving Ṭ- or K-marked augments (टकितौ) as cases of SOI (स॒मः स्था॒नीत्य॒स्मान्न पौर्वा॑पर्यं॒ यत्र॑). I have done this so that the reader may get exposure to both positions – one, that these are cases of SOI and the other, that these are cases of DOI. This will help set the stage for future research on this topic.

pg 53

SOI-रीत्या व्यवहरेद् इति तु ऋषिराजस् सद्यः।