लुङ्

विकरणविधानम्

  • विस्तारो ऽत्र
  • सिच् - च्लि लुङि । च्लेः सिच् ।
    • यम-रम-आतां सक्+इत्+सिच्
  • शल+++(=शषसह-अन्तात्)+++ इगुपधाद् अनिटः क्सः । श्लिष आलिङ्गने । न दृशः ।
    • अ+ कृष् + सत् → अकृक्षत्
  • णिश्रिद्रुस्रुभ्यः+++(५)+++ कर्तरि चङ् ।
  • अस्यतिवक्तिख्यातिभ्यः अङ् । लिपिसिचिह्वश्च । पुषादिद्युताद्यॢदितः परस्मैपदेषु । सर्त्तिशास्त्यर्तिभ्यश्च ।
    • आत्मनेपदेष्वन्यतरस्याम् । +++(अलिपत / अलिप्त (सिच्))+++
    • इरितो+++(१४ धातवः)+++ वा । जॄ-स्तन्भु-म्रुचु-म्लुचु-ग्रुचु-ग्लुचु-ग्लुञ्चु-श्विभ्यश्च । कृमृदृरुहिभ्यश्छन्दसि ।
  • चिण् भावकर्मणोः।+++(५। अशायि भवता।)+++
    • अचः कर्मकर्तरि । +++(अकारि कटः स्वयमेव (बनगयि कट् [विना श्रमम्])।)+++
    • चिण् ते पदः । (चिणो लुक् ।) दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ।
    • आत्मनेपदे क्वचित्।
  • लुक् सिचः।
    • गा-स्था-गुप्-भू परस्मैपदे
    • घ्रा-धेट् शा छा सा
    • तनादिभ्यः तथासोः सिचः विभाषा

इडागमः

सिचि

अन्तिमप्रत्ययाः

अनिटि सीत् स्तां … सेटि ईत् इष्टाम् …। विशेषः इढ्वम्।

अतिदेशः

कित्-त्वातिदेशः। ङित्-अतिदेशः।

अङ्गकार्याणि

दृश् → अमागमः → द्रश् (6-1-58 सृजिदृशोर्झल्यमकिति॥)

वृद्धिः

विस्तारो ऽत्र

वद|व्रज|हलन्तम् → वृद्धिः। [अन्येऽपि वृद्धिसूत्राणि सिचि] अनिट् (अन्ते इक्| हल्-[ह् य् म्])→ वृद्धिः।

क्से

क्से आत्मनेपदे अचि परे अतो लोपः। साताम् सत साथाम् …

चङ्

अङ्गकार्यम्

ङित्-साधारणम् णौ चङि अङ्गकार्यम् - णिचः प्रयोगः, उपधा-ह्रस्वः।

अभ्यासः

अनग्लोपिषु लघ्वादिषु सन्वत् लघु-अभ्यासस्य दीर्घः

चिण्

विस्तारो ऽत्र

अङ्गकार्यम्

णित्त्व-कार्यम् आतो युक् चिण्कृतोः

अङ्

विस्तारो ऽत्र

अट्/आट् योजनम्

न माङ्-योगे।