21 Additional Consonantal Stem Formations; Stems with Final संयुक्त Vowels; Some Irregular Nominal Declensions; Declension of the Comparative Suffix यांस्, यः; Some Remarks on Adverbial Formation

21 Additional Consonantal Stem Formations; Stems with Final संयुक्त Vowels; Some Irregular Nominal Declensions; Declension of the Comparative Suffix यांस्, यः; Some Remarks on Adverbial Formation

21.0

21.1

Aside from the nominal stems with final consonants already introduced, there is a class of nouns ending in one or another of the simple consonants. These nouns are most often mono syllabic and derive either from a root with only the 1994, or zero, suffix (20.6.a), or from a root in final short vowel to which the consonant t has been added (12.17). Nouns of this sort are normally Filles when they signify the action of a verbal root (e.g., युध् [f] [battle]; दिक् [f] [direction]) and commonly पुंलिङ्ग when they signify its agent (e.g., पापकृत् [m, f, n] [sinner]; द्विष् [m] [foe, enemy]). The declension of such stems is the same for पुंलिङ्ग and स्त्रीलिङ्ग. नपुंसकलिङ्ग stems are less common and as usual, differ in the प्रथमा and द्वितीया. The variation of the stem final consonant in the paradigms is a result of the rules of “possible word finals” (3.25). a. वाक् (स्त्रीलिङ्ग) (speech)

एक

बहु प्र,सम् वाक्

वाचौ

वाचः वाचम्

वाचौ

वाचः वाग्भ्याम्

वाग्भिः वाग्भ्याम्

वाग्भ्यः वाचः

वाग्भ्याम्

वाग्भ्यः वाचः

वाचोः

वाचाम् वाचि

वाचोः

वाचा वाचे

쑁핑핑핑명

वाक्षु

402

b. शस्त्रभृत् (पुंलिङ्ग) (weapon bearer, warrior)

एक०

बहु प्र.सम शस्त्रभृत् शस्त्रभृतौ शस्त्रभृतः

शस्त्रभृतम् शस्त्रभृतौ शस्त्रभृतः शस्त्रभृता शस्त्रभृद्भ्याम् शस्त्रभृद्धिः शस्त्रभृते शस्त्रभृद्भ्याम् शस्त्रभृद्धयः शस्त्रभृतः शस्त्रभुदयाम् शस्त्रभृदयः शस्त्रभृतः शस्त्रभृतोः शस्त्रभृताम् शस्त्रभृति शस्त्रभृतोः

शस्वभृत्सु विश्वसृट् (नपुंसकलिङ्ग) (creator of the universe) (=विश्वसृज)

एक

दि०

बहु प्र.सम् विश्वसृट्

विश्वसृजी विश्वसृञ्जि विश्वसृट्

विश्वसृजी विश्वसृञ्जि विश्वसृजा विश्वसुइभ्याम् विश्वसृभिः विश्वसृजे विश्वसृड्भ्याम् विश्वसृड्भ्यः विश्वसृजः विश्वसृड्भ्याम् विश्वसृड्भ्यः विश्वसृजः विश्वसृजोः

विश्वसुजाम् विश्वसृजि विश्वसृजोः

विश्वसृट्सु

21.2

नौः

नावौ नावौ

Atypical stem with a final संयुक्त vowel is नौ (स्त्रीलिङ्ग) (boat).

एक

बहु प्र०,सम्

नावः नावम्

नावः नावा

नौभ्याम् नौभिः नावे

नौभ्यः नावः

नौभ्याम् नौभ्यः नावः

नावोः

नावाम् नावि नावोः

siraip

नौभ्याम्

औष

21.3

Irregular Declensions Aside from the regular declensions, Sanskrit, like any other language, has a number of nouns which are irregular. That is to say, these nouns fail in one or more forms, to follow the

403

बहु

pattern which one would expect for their stem finals and gen ders. Fortunately, the number of such nouns that are of common occurrence is rather limited. The following are the paradigms of some of the more important irregular nouns. a. सखि (पुंलिङ्ग) (friend) has a decidedly peculiar declension which should be leamed. सखी (स्त्रीलिङ्ग) is declined regularly.

एक

सखा

सखायौ

सखायः सखायम्

सखायौ

सखीन सख्या

सखिभ्याम् सखिभिः सख्ये

सखिभ्याम् सखिभ्यः सख्युः

सखिभ्याम् सखिभ्यः सख्युः

सख्योः सखीनाम् सख्यौ

सख्योः सखिषु सखे

सखायः

BadwitiPRE

सखायौ

(1. lord; 2. husband) is regularly declined when it means “lord, master, etc.," and in either meaning when at the end of a compound. However, when it is used to signify “husband” and is not the final member of a com pound, its declension is:

एक पतिः

पती

पतयः पती

बहु

पतीन्

पतिम् पत्या

पत्ये

etc., as a regular इ-stem

पत्युः

पत्युः पत्यौ

सम्

c. अक्षि (नपुंसकलिङ्ग) (eye), and also the neuter दधि, (curd) अस्थि ,

(bone), and H1421, (thigh), form the weakest cases (i.e., weak forms before vowel-initial endings) from corresponding stems अक्षन्, दधन्, etc.

404

अक्षि (नपुंसकलिङ्ग) (eye)

एक प्र, द्वि०, सम् अक्षि

अक्षणा अक्षणे अक्ष्णः अक्ष्णः अक्षिण/अक्षणि

अक्षिणी अक्षिभ्याम् अक्षिभ्याम् अक्षिभ्याम् अक्ष्णोः अक्ष्णोः

बहु° अक्षीणि अक्षिभिः अक्षिभ्यः अक्षिभ्यः अक्ष्णाम् अक्षिषु

d.

पन्थिन् (पुंलिङ्ग) (road) is quite irregular.

एक

द्वि० पन्थानौ

पन्थाः पन्थानम् पथा

पन्थानौ

पथिभ्याम् पथिभ्याम्

बहु पन्थानः पथः पथिभिः पथिभ्यः पथिभ्यः पथाम् पथिषु

पथिभ्याम् पथोः

पथोः

경핑핑핑명일병의 경핑핑핑생명병

एक

द्वि०

गाः

(bull); (स्त्रीलिङ्ग) (cow) is also irregular.

बहु गावी

गावः गाम्

गावौ गवा

गोभ्याम्

गोभिः गोभ्यः

गोभ्यः गवोः गवि

id

गोभ्याम् गोभ्याम्

गवाम् गोषु

गवोः

The noun मघवन् (पुंलिङ्ग prop) (epithet of Indra) takes in weakest forms a stem मघोन्. एक०

बहु मघवा

मघवानी मघवानः मघवानम् मघवानी मघोनः मघोना

मघवभ्याम् मघवभिः

405

मघोने मघोनः मघोनः मघोनि मघवन्

मघवभ्याम् मघवभ्याम् मघोनोः मघोनोः मघवानौ

मघवभ्यः मघवभ्यः मघोनाम् मघवसु मघवानः

एक

g. अहन् (नपुंसकलिङ्ग)(day) supplements its paradigm with forms

of अहः. In समास, only अहः occurs as a prior member, while as final member अहन् (like राजन्) may revert to the अ de clension.

द्वि०

बहु प्र, द्विः, सम् अहः

अही/अहनी अहानि अहा

अहोभ्याम् अहोभिः अहे

अहोभ्याम् अहोभ्यः अहः

अहोभ्याम् अहोभ्यः अह्नः

अहाम् अह्नि/अहनि अहोः

अहःसु

  • 영명

अहोः

!

धीः (स्त्रीलिङ्ग) (thought)

एक प्र०, सन्धीः

धियम् धिया धिये/धियै धियः/धियाः धियः/धियाः धियि/धियाम्

धियौ धियौ धीभ्याम् धीभ्याम् धीभ्याम् धियोः धियोः

बहु धियः धियः धीभिः धीभ्यः धीभ्यः धियाम्/धीनाम्

영 평영

धीषु

21.4

The Comparative Suffix यांस/यः This प्रत्यय, introduced in the previous chapter (20.11.m.ii), has a peculiar distinction of strength and weakness in gres and नपुंसकलिङ्ग. The strong-weak alternation is यांस् (ईयांस)/ यस् (ईयस्) (e.g., श्रेयान्/श्रेयः). The स्त्रीलिङ्ग is formed by adding ईto the weak stem and is completely regular.

406

a. श्रेयांस/श्रेयः (better)

एक पुंलिङ्ग नपुंसक° श्रेयान् श्रेयः श्रेयांसम् श्रेयः

द्वि०

बहु पुं० नपुं० पुं० नपुं० श्रेयांसौ श्रयसी श्रेयांसः श्रेयांसि श्रेयांसौ श्रयसी श्रेयसः श्रेयांसि

श्रेयसा श्रेयसे श्रेयसः श्रेयसः श्रेयसि

명명

श्रेयोभ्याम श्रेयोभ्याम् श्रेयोभ्याम् श्रेयसोः श्रेयसोः

श्रेयोभिः श्रेयोभ्यः श्रेयोभ्यः श्रेयसाम्

श्रेयःसु

सम्’ श्रेयन्

श्रेयः

श्रेयांसौ श्रेयसी श्रेयांसः श्रेयांसि

b.

Note that in most cases, the strong stem is in ईयांस्. Example: गरीयांस/गरीयः (heavier) प्र° गरीयान् गरीयः गरीयांसौ गरीयसी गरीयांसः गरीयांसि etc.

21.5

21.6

अव्ययपद-s: Adverbial Formation Of the three types of words mentioned in 4.3, adverbs, or

अव्ययपद-s are naturally the cause of least difficulty. Neverthe less, a few remarks about their formation are in order.

There are many kinds of adverbs but two, especially, invite systematization. These are 1) adverbs formed by the use of special adverbial suffixes, and 2) adverbs formed by stereo typed usage of the 4 endings. a. Adverbial Suffixes

A number of the suffixes, which when added to various forms of the pronominal stems-produce the characteris tic interrogative, relative, correlative series of अव्ययपद-s (6.3), may be added to other stems. Most of them may be appended to the adjectives which decline pronominally (5.7).

407

Examples: सर्वत्र

सर्वदा

Hoa: परत्र अन्यथा अन्यत्र

(everywhere) (always) (from all sides) (elsewhere (especially “in the next word’]) (otherwise) (elsewhere)

i.

The suffix -: however, may be added to virtually any nominal stem to form an adverb. Examples: Noun

Adverb 24 (n)

TEER: (ind) (according to (authoritative text) the śāstras) UF: (m) (dharma) a: (ind) (in accord with

dharma) 484 (n) (back) 981: (ind) (behind) 3741 (adj) (foremost) 3744: (ind) (first, in front,

in the beginning) H: (m) (village) 1: (ind) (from the

village)

ii. There are some other suffixes which may be used to

generate adverbs. a. ac forms an adverb from any noun X, in the sense

of “like X.” (See 20.11.9.) Examples: osta: (m) (monkey) d ata (ind) (like a monkey)

4344454: (m) (a frog in a well) 834405cpada (ind) (like a frog in a well [i.e., in

a narrow or provincial manner])

b. -Y may be added to numerals, or to adjectives

indicative of quantity, in the sense of “-fold.”

408

Examples: fa “two”

fen (ind) (twofold) (adj) “many” OBUT (ind) (manifold) एकं सद्विप्रा बहुधा वदन्ति ।। (Sages call by many names what is really one be ing.)

c. - 7: may also be added to numbers or quantifiers

to indicate the sense of “by so many at a time.” Examples: 2014 (n) (hundred) TERT: (by the hundred) शत्रूजधान शतशः सहस्रशश्च । (He slew his enemies by the hundreds and thou sands.)

b. सुप् Endings

A very common and often deceptive feature of Sanskrit is the fact that the 14 terminations themselves are frequently stereotyped as adverbial markers. This phenomenon is most marked with the facile and less freely, the cardi end ings, although other cases show it sporadically. 300477 forms are most common, although occasional 6999 forms occur. i. Pasien

The Parten, Cabda7, 79H5|es forms of nouns and even of pronouns, are freely used as adverbs, a. pronouns

किम्

(why) (in that, insofar as)

(in that way) b. adjectives fisi ya

(He runs swiftly.) मन्दं मन्दं नुदति पवनो मेघम् । (The wind drives the

cloud very gently.)

यत् तत्409

nouns कामं परिभ्रमति । (He wanders at will.) सुखं जीवति ।

(He lives happily.) राजाभूदशरथो नाम । (There was a king, Dasaratha

by name.) d. Other cases: Some adjectives, notably चिर, (long)

(as of time) and दूर, (far) mayoccur adverbially

with other सुप् endings, e.g., अखिलेन तच्छोतुमिच्छामि । (I want to hear that in its entirety.)

एतद्विस्तरेण कथयतु भवान् । (Tell it, sir, at length.)

चिरेण भवन्मुखं दृष्टं मया । (I see your face after a long time.)

शनैः शनैर्वदति । (He speaks very slowly.)

उच्चैर्वद । (Speak loudly!)

दूरादिव भवद्वचनं शृणोमि । (I hear your words as it were from afar.)

चिर may mean “for a long time’ or after a long time’ in any एकवचन case but the प्रथमा. Examples:

चिरं

चिरेण चिराय

चिरात्

  • जीव (live long)

चिरस्य चिरे However, the 9001 and H674 are not common.

EXERCISES

Translate the reading up until

Provide a Sanskrit prose summary of the passage. Do the same for the passage up until the verse beginning with सौवर्णस्त्वम्. Do the same for the rest of the passage.

Translate into Sanskrit: 1. Oh friend! Rāvaņa is to be killed because of his being a

rākşasa. 2. Look! Regarding the son of Daśaratha as a fly (use fed

Yepy), the foolish lord of Lankā, impelled by Death, is coming to the āśram with Mārica as a companion (lit., “as second’). When the fair-waisted daughter of Janaka was abducted by the night-roamer, Rāma, thinking, “How can I live deprived of the lovely lady of Videha?” was afflicted with

great sorrow. 4. Doubtlessly, the demon, assuming the form of a golden

deer by means of magic, walked the path to the āśram. When he arrived there, he revealed his true form: tall as a mountain, bearing weapons, and dark as a cloud at the time

of the cosmic dissolution. 5. The dwelling shone with a bright light, but from within a

harsh voice called out, “I am the demon Bhagnāñga, mighty and valorous, destroyer of many armies! Depart to save

your lives!” Translate and memorize the following verse:

E.

वासांसि जीर्णानि यथा विहाय

नवानि गृह्णाति नरो ऽपराणि । तथा शरीराणि विहाय जीर्णा

न्यन्यानि संयाति नवानि देही ॥

411

READING

जनस्थानस्थिता राजनाक्षसा बहवो हताः ।

खरश्च निहतः संख्ये कथंचिदहमागतः ॥१॥ इत्युच्यमानो ऽकम्पनेन दशग्रीवः प्रलयाग्निरिव *जाज्वल्यमानः कोपात् कैमरणमिच्छद्भिरमरैर्हतः स्वजन इति जिज्ञासुरभूत् । ततो ऽद्वितीयेन केनचिद् बलवता धनुष्मता मनुष्येण सर्वमिदं कृतमिति वचनमाकर्ण्य वैश्रवणो दाशरथेहनने मनश्चक्रे मक्षिकाहनने क्रीडद्वालक इव । गमिष्यामि जनस्थानं रामं हन्तुं सलक्ष्मणमिति भाषमाणे लङ्काधिपतौ कम्पनकम्पिताकम्पन इदं वक्र वचनमवोचत् ।

न हि रामो दशग्रीव शक्यो जेतुं रणे त्वया । रक्षसां वापि लोकेन** स्वर्गः पापजनैरिव ॥२॥ न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि । अयं तस्य वधोपायस्तन्ममैकमनाः शृणु ॥३॥ भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा । श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥४॥ तस्यापहर भार्यां त्वं तं प्रमथ्य महावने ।

सीतया रहितः कामी रामो हास्यति जीवितम् ॥५॥ तत्तु मूर्खवचनं काममूर्च्छिताय दशग्रीवायारोचत । तथा हि

बाढं कल्यं गमिष्याम्येकः सारथिना सह ।

आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम् ॥६॥ इत्युक्त्वा प्रातश्च खरयुक्तं रथमारुह्य सख्युर्मारीचनाम्नः कस्यचन कामरूपिणो निशाचरस्य निवासस्थानं मनोवेगेन ययौ । त्वया सीतापहर्तव्येत्युक्तो मारीचः संत्रस्तमना एवमब्रवीत् । सखे किं भणसि । राघवशौर्यं न जानासि किम् । सीतामपहरेति वदंस्त्वं लङ्कां राघवकोपाग्निना दग्धां दिदृक्षुरसि ।

प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ ।

त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु ॥७॥ सम्यग्जानामि रामस्य घोरं पराक्रमं यतः पुराहं हतप्राय आसमनेन महा त्मना । अत एवाधुना

412

रकारादीनि नामानि रामत्रस्तस्य रावण ।*** रत्नानि च रथाश्चैव वित्रासं जनयन्ति मे ॥८॥ अवधूय तु तद्वाक्यं क्षमं युक्तं हितावहम् ।।

मृत्युना प्रेरितो राजा वाक्यं परुषमब्रवीत् ॥९॥ मम वचनमकुर्वाणं त्वं हन्मि । यदि जिजीविषुरसि शृणु मदीयामाज्ञाम् ।

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर । प्रलोभयित्वा वैदेही यथेष्टं गन्तुमर्हसि ॥१०॥ त्वां हि मायामयं दृष्ट्वा काञ्चनं जातविस्मया । आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥११॥ अपक्रान्ते च काकुत्स्थे दूरं गत्वाप्युदाहर । हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ॥१२॥ तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः ।

अनुगच्छति संभ्रान्तः सौमित्रिरपि सौहदात् ॥१३॥ अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।

आनयिष्यामि वैदेहीं महाव्याघो मृगीमिव ॥१४॥ रामरावणयोरुभयोः समं प्रभावं विज्ञायेतो व्याघ्रस्ततस्तटीति पर्याकुलो मारीचः कथमपि भर्तुर्वचनमङ्गीचकार । ततो दशग्रीवेण सह दण्डकारण्यं गत्वाति मनोहरं मृगरूपमास्थायेतस्ततो विचरन्रामाश्रममाजगाम ॥

NOTES जाज्वल्यमान see 18.26 = यङन्त Take 1 here in the sense of ‘host, multitude’; 1470 then construes as लोकेन सह त्वया ‘byyou, even with a host of.’ The last three words constitute a simile. In the verse Mārica suggests the terror that Rāma inspires in him. He is so frightened of the hero that he becomes terrified of words beginning with the letter r.

**

413