०९२ दुरव (दुर्+अव)

ग्रह्

  • {दुरवग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘अवपूर्वो गृह्णातिर्निरोधने वर्तते। दुःशब्दश्च तस्य दौष्ट्यं दुष्करत्वमाह। अवग्रहणमात्मसात्कारः। तथा च’ (का० नी० सा० ८।६८) प्रयोगः–वशं गतो (वंशागतो) रिपुर्यश्च विचलेद् दुरवग्रहः।