०५० सम्प्रोद् (सम्+प्र+उद्)

म्ना

  • {सम्प्लोम्ना}
  • म्ना (म्ना अभ्यासे)।
  • ‘हविश्शेषान् संप्लोम्नाय पिण्डान्कृत्वा’ (आप० श्रौ० ८।४।१६।६)। सम्प्लोम्नाय=सम्प्रमृद्य। रलयोरविशेषः। नलोपश्छान्दसः।