०३९ समुद् (सम्+उद्)

अञ्च्

  • {समुदञ्च्}
  • अञ्च् (अञ्चु गतिपूजनयोः)।
  • ‘समुदक्तोद्धृते समे (अमरः)। समुदक्तमुदकं कूपात्। समुदक्तमुदक्तमुद्धृतम्।

अय्

  • {समुदय्}
  • अय् (अय गतौ)।
  • ‘पौष्णं समुदयन्तं’ (दुग्धम्) (ऐ० ब्रा० ४।२६)। समुदयन्तं समुदयमानं सन्तापवशादूर्ध्वं गच्छत्।

  • {समुदि}
  • इ (इण् गतौ)।
  • ‘राजर्षयश्च बहवः सर्वैः समुदिता गुणैः’ (भा० आदि० १।३६)। समुदिताः=संहिताः, सहिताः।
  • ‘मतङ्गो नाम नाम्ना वै सर्वैः समुदितो गुणैः’ (भा० अनु० २७।८)। समुदितः समेतः।
  • ‘लक्ष्म्या समुदितो ब्राह्म्या’ (रा० १।३४।४३)।
  • ‘साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः’ (रा० १।१८। १३)।
  • ‘रूपश्रिया समुदितां गुणतश्च युक्ताम्’ (स्वप्न० ५।२)। उक्तोऽर्थः।
  • ‘समदितबलवीर्य रावणं नाशयित्वा’ (प्रतिमा० ७।२)। समुदितं प्रचितं प्रवृद्धम्।
  • ‘आदित्यः समुद्यन्’ (भा० वन० २०७।५७)। समुद्यन्=उद्यन्।
  • ‘एककार्यसमुद्यन्तौ कृष्णौ’ (भा० सभा० २०।२४)। एककार्य उत्तिष्ठमानावित्यर्थः।
  • ‘महासमुदयं चक्रे शरैः सन्नतपर्वभिः’ (भा० भीष्म० ११६।४५)। समुदयो युद्धम्। भवेत्समुदयः सङ्घे संयुगे च समुद्गमे (मेदिनी)। अमरस्तु युद्धपर्यायेषु समुदायं पठति- समुदायः स्त्रियः संयत्समित्याजिसमिद्युध इति।
  • ‘स्थान समुदयं गुप्तिं लब्धप्रशमनानि च’ (मनु० ७।५६)। समुदेत्यस्मादुत्पद्यतेऽतः, धान्यहिरण्याद्युत्पत्तिस्थानं समुदयः (कुल्लूकः)।
  • ‘सूर्यो जगत्प्रकाशाय समुदेति जगत्यहो’ (पद्म पु० ५।५८।१२)। अस्थाने सम्शब्दः।
  • ‘यः समुदयं परिहापयति स राजार्थं भक्षयति’ (कौ० अ० २।९।१३)। समुदयो राजग्राह्य उत्पत्तेः षड्भागः।

ईक्ष्

  • {समुदीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘मन्दप्राणो ह्ययं पक्षी कथं चिद्यदि जीवति। स्वरहीनश्च दीनश्च विस्फुरः समुदीक्षते’ (रा० ३।७३।३)॥ समुदीक्षते=चक्षुरुन्मीलयति।
  • ‘विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत’ (भा० उ० १७३।७)। मां सहायमपैक्षत, मयि व्यस्रम्भत, मत्कृतां मार्गदेशनां प्रत्यैक्षतेत्याह।
  • ‘तदल्पशेषं समुदीक्ष्य कार्यम्।’ (रा० ५।३७।२७)। समुदीक्ष्य=आलोच्य।

ईर्

  • {समुदीर्}
  • ईर् (ईर गतौ कम्पने च, ईर क्षेपे)।
  • ‘ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे।’ (भा० आदि० ३२।१)। समुदीर्णे देवानीके सङ्ग्रामायोद्गते।
  • ‘सर्वतः समुदीर्णस्य तव’ (रा० ६।९५।८)। समुदीर्णस्य क्षुभितस्य।
  • ‘समुदीर्णदोषाः’ (सुश्रुत० २।१९०।२१)। प्रकुपिताः प्रवृद्धा दोषा इत्यर्थः।
  • ‘पांसवोपि कुरुक्षेत्रे वायुना समुदीरिताः’ (भा०)। समुदीरिताः=उद्धताः।
  • ‘उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः। न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः’ (स्याद्वाद० ३० इत्यत्र हैमोद्धृतं सिद्धसेनदिवाकरवचनम्)। समुदीर्णाः सङ्गताः। उच्छब्दस्त्वस्थाने।

ईष्

  • {समुदीष्}
  • ईष् (ईष गतिहिंसादर्शनेषु)।
  • ‘दध्नः सोम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिर्भवति’ (छां० उ० ६।६।१)। समुदीषति=उद्गच्छति।
  • ‘ऊर्ध्वाधोगतिसंभेदं समुदीषं प्रचक्षते’ (भा० कर्ण० ४१।२९)। निगदव्याख्यातम्।

कृष्

  • {समुत्कृष्}
  • कृष् (कृष विलेखने)।
  • ‘समुत्कृष्टे दुन्दुभिशङ्खशब्दे (भा० उ० २३।५)।
  • ‘समुत्कृष्टे समुत्थिते’ (३९।१३)।

कॄ

  • {समुत्कॄ}
  • कॄ (कॄ विक्षेपे)
  • ‘मणौ वज्रसमुत्कीर्णे’ (रघु० १।४)। समुत्कीर्णमाविद्धम्।

क्रम्

  • {समुत्क्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ’ (रा० ३।३९।१३)। समुत्क्रान्तः=पलायितः।

क्रुश्

  • {समुत्क्रुश्}
  • क्रुश् (क्रुश आह्वाने रोदने च)।
  • ‘ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष’ (भा० द्रोण० ८८।१)। उच्चैराक्रोशत्सु, उच्चैर्नदत्सु।

क्षिप्

  • {समुत्क्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘ततः केशान् समुत्क्षिप्य वेल्लिताग्राननिन्दितान्’ (भा० वि० ९।१)। ऊर्ध्वं समीर्य। वेल्लिताग्रान्=कुञ्चिताग्रान्। आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि इत्यमरः।
  • ‘बन्धान्सर्वान्सिमुत्क्षिप्य’ (रा० ५।५६।१४०)।
  • ‘बन्धनात् समुत्क्षिप्य’ (पञ्चत० ३८।२१)। विमुच्येत्यर्थः।
  • ‘लङ्कामपि समुत्क्षिप्य सीतां तामहमानये’ (रा० ५।३।६९)। उत्क्षिप्य=उन्मूल्य=उद्वर्त्य=उद्बृह्य।

खन्

  • {समुत्खन्}
  • खन् (खनु अवदारणे)।
  • ‘समुत्खाय कुलं नृपाणाम्’ (प्रबोध० ५।१२)। सुतरां समुत्साद्येत्यर्थः।

ग्रन्थ्

  • {समुद्ग्रन्थ्}
  • ग्रन्थ् (ग्रन्थ सन्दर्भे)।
  • ‘समुद्ग्रथ्य सितेन वाससा स्वमूर्धजान्’ (भा० कर्ण० ९०।४१)। समुद्ग्रथ्य=बद्ध्वा।

ग्रह्

  • {समुद्ग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘अथ कृष्णाजिनं च पुष्करपर्णं च समुद्गृह्णाति’ (श० ब्रा० ६।४।३।६)। समुद्गृह्णाति=समुन्नयति=उच्चिनोति।
  • ‘समुद्गृह्य (हविर्धाने) प्रवर्तयेयुर्यथा नोत्सर्जेताम्’ (श० ब्रा० ३।५।३।१७)। उक्तोऽर्थः।

चर्

  • {समुच्चर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘समुच्चरच्चारुपतत्त्रिशिञ्जम्’ (भट्टि०)। समुच्चरन्ती समुद्गच्छन्ती शिञ्जा यत्र तद्।

जृम्भ्

  • {समुज्जृम्भ्}
  • जृम्भ् (जृभि गात्रविनामे)।
  • ‘व्यालं बालमृणालतन्तुभिरसौ रोद्धु समुज्जृम्भते’ (भर्तृ० नी० ५)। समुज्जृम्भते=उद्युङ्क्ते=उत्सहते।

तॄ

  • {समुत्तॄ}
  • तॄ (तॄ प्लवनतरणयोः)
  • ‘ततो ऽर्जुनस्तु गाण्डीवात्समुत्तार्य गुणं तदा’ (स्कन्द पु० के० १८१।६४) समुत्तार्य अवरोप्य।

त्रस्

  • {समुत्त्रस्}
  • त्रस् (त्रसी उद्वेगे)।
  • ‘एतद्ध वै गृहपतेः प्रोषुष आगताद् गृहाः समुत्त्रस्ता इव भवन्ति’ (श० ब्रा० २।४।१।१४)। समत्त्रस्ताः=उद्विग्नाः, साशङ्काः। गृहाः=गृहस्थाः।

दिश्

  • {समुद्दिश्}
  • दिश् (दिश अतिसर्जने)।
  • ‘प्राय एव समुद्दिष्टा लक्षणानि तु मे शृणु’ (भा० शां० १०१।६)। समुद्दिष्टाः प्रख्याताः।
  • ‘एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः’ (व० बृ० सं० १२।८२।५१)। समुद्दिष्टः=कथितः।
  • ‘आज्यं तेजः समुद्दिष्टम्’ (व० बृ० सं० ४७।५२)। समुद्दिष्टम्=व्यपदिष्टम्=संज्ञितम्।
  • ‘न रिपून्वै समुद्दिश्य विमुञ्चन्ति नराः शरान्’ (भा० आदि० ११८।१६)। समुद्दिश्य=लक्ष्यं कृत्वा।
  • ‘धृतराष्ट्रं समुद्दिश्य ददौ सः… सुवर्णं रजतम्’ (भा० ३९।१७)। समुद्दिश्य स्मृतिं निमित्तीकृत्य अर्हां वा प्रयोजनीकृत्य।

द्रु

  • {समुद्द्रु}
  • द्रु (द्रु गतौ)।
  • ‘समुद्रात्सर्वे देवाः समुद्भवन्ति’ (श० ब्रा० १४।२।२।२)। वेगेन समं निष्क्रामन्ति, सम्भूय पलायन्त इत्याह।
  • ‘समुद्रः कस्मात्। समुद्द्रवन्त्यस्मादापः’ (नि० २।१०)। बाष्परूपेणोद्गच्छन्तीत्याह।

धू

  • {समुद्धू}
  • धू (धूञ् कम्पने)।
  • ‘समुद्धूतो यथा भूमिचलोऽचलः’ (रा० ६।३६।३८)। उत्कम्पित इत्यर्थः।

नद्

  • {समुन्नद्}
  • नद् (णद अव्यक्ते शब्दे)।
  • ‘ययौ सुराणां पूतनोग्रतेजाः समुन्नदन्ती युधि सिंहनादान्’ (हरि० ३।५३।६२)। उच्चैः समं नदन्तीत्याह।

नम्

  • {समुन्नम्}
  • नम् (णम प्रह्वत्वे शब्दे च)।
  • ‘समुन्नेमुः पयोधराः’ (भट्टि० ७।१)। उत्तस्थुरित्यर्थः।
  • ‘श्रवणौ ते विराजेते प्रमाणेन समुन्नतौ’ (रा० ३।५२।३०)।
  • ‘त्वचः समुन्नम्य शनैः समन्ताद् विवर्धमानो जठरं करोति’ (सुश्रुत० १।२७५)।

नह्

  • {समुन्नह्}
  • नह् (णह बन्धने)।
  • ‘अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा। विचरत्यसमुन्नद्धो यः स पण्डित उच्यते’ (भा० उ० ३३।४०)॥ समुन्नद्धो गर्वितः। समुन्नद्धौ पण्डितम्मन्यगर्वितौ (अमरः)।
  • ‘समुन्नद्धैः सुसन्नद्धैः सैनिकैः स्वैः समीयुषाम्’ (शि० भा० १९।१६)। उक्तोऽर्थः।
  • ‘वल्मीकवत् समुन्नद्धमन्तः कुर्वन्ति विद्रधिम्’ (सुश्रुत० २।९।१३)। समुन्नद्धम्=सर्वत उन्नतम्।
  • ‘इति सर्वं समुन्नद्धं न निर्वाति कथंचन’ (भा० शल्य० ५।२१)। समुन्नद्धम् प्रवृद्धं प्रकर्षपर्यन्तं गतम्।

नी

  • {समुन्नी}
  • नी (णीञ् प्रापणे)।
  • ‘परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम्। कथमेनां समुन्नेष्ये इति दध्यौ धिया चिरम्’ (भा० पु० ३।१३।१६)॥ उत्थापयिष्य इत्यर्थः।
  • ‘तस्य संशमनायाशु तत्कुलीनं समुन्नयेत्’ (का० नी सा० ८।६६)। समुन्नयेत्=उत्कर्षं गमयेत्।
  • ‘ऋणमस्मिन्समुन्नयत्यमृतत्वं च गच्छति’ (मनु० ९।१०७ इत्यत्र कुल्लूकोद्धृता श्रुतिः)। समुन्नयति=शोधयति।
  • ‘व्यसनेभ्यः समुन्नेता राजा यः स त्रिवर्गभाक्’ (का० नी० सा० १५।३)। समुन्नेता=समुद्धर्ता।
  • ‘इत्याद्यन्यत्समुन्नेयं स्वयं भावितबुद्धिभिः’ (सा० द० ३।१७३)। समुन्नेयम्=उन्नेयम्=ऊहनीयम्।

पत्

  • {समुत्पत्}
  • पत् (पत्लृ गतौ)।
  • ‘अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत्। अहं किं करवाणीति स राजवसतिं वसेत्’ (भा० वि० ४।४५)। समुत्पतेत्=समुत्थितः स्यात्।
  • ‘समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः’ (भा० द्रोण० ११७।९)। समुत्पतन्ति=निष्क्रामन्ति।
  • ‘यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा। स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते’ (भा० आदि० ७९।२)। समुत्पतितं समुत्पन्नम्। रश्मिषु लम्बते=प्रग्रहान् धारयति।

भू

  • {समुद्भू}
  • भू (भू सत्तायाम्)।
  • ‘आपत्सु वैराणि समुद्भवन्ति।’ (पञ्चत० २।१७५) स्पष्टोऽर्थः।
  • ‘सन्नस्य कार्यस्य समुद्भवार्थम्’ (तन्त्रा० १।३।५६)। नष्टस्यार्थस्य प्रतिसमाधानायेत्यर्थः।

यम्

  • {समुद्यम्}
  • यम् (यम उपरमे)।
  • ‘अष्टौ वै वीरा राष्ट्रं समुद्यच्छन्ति’ (ता० ब्रा० १९।१।४)। उत्थापयन्ति, उन्नमयन्ति।
  • ‘विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ’ (भा० भीष्म० १११।२६)। आस्कन्तुमुद्यतौ।

या

  • {समुद्या}
  • या (या प्रापणे)।
  • ‘न हि समरे शक्ताः समुद्यातुं सुरासुराः’ (भा० कर्ण० ३१।६९)। समागन्तुम्, प्रतिमुखमागन्तुम् इत्यर्थः।
  • ‘यच्च नः सहितान् सर्वान् विराटनगरे तदा। एक एव समुद्यातः’ (भा० भीष्म० ९८।९)। समुद्यातः=आयोद्धुमुदस्थात्।

लुप्

  • {समुल्लुप्}
  • लुप् (लुप्लृ छेदने)।
  • ‘ते देवा असुरान् प्रतिदृश्य समुल्लुप्य’ (श० ब्रा० ९।५।१।२१)। समुल्लुप्य=अन्तर्धाय।
  • ‘समुल्लुप्य यज्ञमन्यत् कर्तुं दध्रिरे’ (श० ब्रा० ९।५।१।१९)।

वृत्

  • {समुद्वृत्}
  • वृत् (वृतु वर्तने)।
  • ‘समुद्वर्तमानस्येव सलिलनिधेः…ध्वनिमश्रौषुः’ (अवदा० सुपरा० जा०)। समुद्वर्तमानस्य उद्गच्छतः। उत्क्रामत्तरङ्गस्येत्यर्थः।

वृह्

  • {समुद्वृह्}
  • वृह् (वृहू उद्यमने)।
  • ‘(खड्गं) कोशात्समुद्ववर्हाशु बिलाद् दीप्तमिवोरगम्’ (भा० सौ० ६।१५)। समुद्ववर्ह=आचकर्ष।

श्वल्

  • {समुच्छ्वल्}
  • श्वल् (श्वल आशुगमने)।
  • ‘उन्मदवाराणबुद्ध्या मध्येजठरं समुच्छ्वलति’ (गर्भः) (भामिनी० १।५९)। समुच्छ्वलति वेगेनोत्क्रामति।

श्रि

  • {समुच्छ्रि }
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘महान्त्यनीकानि महासमुच्छ्रये’ (भा० )। समुच्छ्रये=युद्धे। युद्धे समुच्छ्रयः पुमानिति मेदिनी।
  • ‘एष भूतसमुच्छ्रयः’ (भा० आश्व० ५१।१०)। भूतसमुच्छ्रयो भूतसमुदायः (लीयत इति शेषः)।

सृ

  • {समुत्सृ}
  • सृ (सृ गतौ)।
  • ‘प्रायश्चाद्यतने काले भृत्यास्तितउवृत्तयः। दर्शयन्ति समुत्सार्य सारं दोषतुषग्रहम्’ (राज० ८।११४२)॥ समुत्सार्य=समुत्क्षिप्य।
  • ‘अहःपरिणतौ ध्वान्ते समुत्सर्पति’ (अमरु० ७६)। समुत्सर्पति सम्मूर्च्छति वर्धमाने।

स्था

  • {समुत्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘दृश्यन्ते ह्यातुराः केचिद् उपकरणवन्तश्च परिचारकसम्पन्नाश्चात्मवन्तश्च कुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः’ (चरक० सू० १०।४)। समुत्तिष्ठमानाश्चेष्टमानाः, उल्लाघमानाः। अनुष्ठिताः=चिकित्सिताः।
  • ‘दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययं दाप्यः…’ (याज्ञ० २।२२२)। समुत्थानं व्रणविरोपणम्। देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्। समुत्थाप्य=सुप्तोत्थितवज्जीवयित्वा।
  • ‘लघुसमुत्थानं सैन्यचक्रम्’ (दशकू.)। क्षिप्रगामीत्यर्थः।

हन्

  • {समुद्धन्}
  • हन् (हन हिंसागत्योः)।
  • ‘कुलकोटिं समुद्धत्य शिवेन सह मोदते’ (स्कन्द पु० १।५।६२)। समुद्धत्य उत्क्षिप्य, उन्नमय्य।

हृ

  • {समुद्धृ}
  • हृ (हृञ् हरणे)।
  • ‘वान्तान्ने समुद्धरणम्’ (अमरः)।