०२७ समपि (सम्+अपि)

धा

  • {समपिधा}
  • धा (डुधाञ् धारणपोषणयोः)। ‘ते देवा इमाँल्लोकान्सर्वतः समपिधायावस्तात्स्वर्गं लोकं प्रापद्यन्त’ (श० ब्रा० ८।६।१।२३)। समपिधाय=समन्ताद् वेष्टयित्वा।