०८३ निरुप (निर्+उप)

कृ

  • {निरुपस्कृ }
  • कृ (डुकृञ् करणे ससुट्कः)।
  • ‘शमेन तपसा चैव भक्त्या च निरुपस्कृतः’ (भा० शां० २७१।१४)। निरुपस्कृतः=भोगवर्जितः।