सङ्ख्या

लिङ्गवचने

दश इति बहुवचनम्। दशभिः शुरोभिः।

विंशत्याद्याः

विंशत्य्-आद्याः सदैकत्वे
सर्वाः संख्येय-संख्ययोः।
संख्यार्थे द्वि-बहुत्वे स्तस्
तासु चानवतेः स्त्रियः ॥

  • अमरकोशः

षष्टिः इति स्त्रीलिङ्गम् एकवचनं च ।

षष्टिः जनाः , षष्टिः वनिताः, षष्टिः फलानि । षष्ट्या जनैः , षष्ट्या वनिताभिः , षष्ट्या फलैः ।
शतं जनाः । शतेन जनैः।
विंशतिः पुरुषाः। विंशत्या पुरुषैः ।
एवं षष्टिः चषकाः। षष्ट्या चषकैः।