+उपसर्गार्थ-चन्द्रिका

Source: TW

Source: v2

उपसर्गार्थचन्द्रिका
A thesaurus of Sanskrit prepositional verbs

सेयं वाक्यपदीयस्य संस्कर्त्रा
श्रीगान्धिचरितानुवादकला-प्रस्ताव-तरङ्गिणी-शब्दापशब्द-विवेक–वाक्य-मुक्तावली-
व्याकरणचन्द्रोदय-वाग्व्यवहारादर्शादीनाम् अनेकेषां ग्रन्थानां निर्मात्रा
व्याकरणमहाभाष्यस्य विवरीत्रा
श्रीरामकृष्ण-तनु-जनुषा श्रीचारुदेवेन शास्त्रिरणा प्रणीता ॥

स एष भारतीय-विद्या-प्रकाशनस्य दिल्ली-वाराणसीस्थस्याध्यक्षेण स्वेन व्ययेन प्राकाश्यं नीतः ।

आरम्भः

ओं नमः परमात्मने। नमो भगवते पाणिनये। नमः शिष्टेभ्यः। नमः पूर्वेभ्यः पथिकृद्भ्यः।

उपसर्गा निषिञ्चन्ति वाच्यपूर्वां मनोज्ञताम् । इत्युपसर्गवाल्लभ्यमृषीणां सम्प्रसिध्यति ॥१॥

अतो वाचो विवेक्तारो वक्तारो वाग्ग्मिनः किल। धातूपसर्गयोगेण तं तमर्थ प्रचक्षते ॥२॥

संहितासु सभाष्यासु निषत्सूपनिषत्सु च । भारते चादिकाव्ये च कल्पेषु स्मरणेषु च ॥३॥

यः प्रायो ह्युपसर्गाणां काव्यनाटकयोस्तु सः। गद्ये समासभूयिष्ठेऽथो विमृग्यक्रिये कुतः ॥४॥

आसंहितं समाहारं समाहारमुदाहृतीः। आकाव्यनाटकं चायमुपसर्गार्थसङ्ग्रहः ॥५॥

प्राक्तनान्नूतनाच्चापि वाङ्मयात्सम्प्रणीयते । शिष्टप्रयुक्तिपद्यायाः प्रव्यक्तं प्रतिपत्तये ॥६॥

उपसर्गा द्योतकाः केचिद्वाचकाश्चाप्यमी स्मृताः। अनर्थकाश्च लक्ष्यन्ते केचिद् वस्तुस्वभावतः ॥७॥

धातूपसर्गयोरैक्यं वादिनः केचिदास्थिताः। सम्भूयाप्यर्थवाचित्वं ते नः सूक्ष्मदृशो मताः॥८॥

इतीदं पक्षनानात्वं सम्प्रधार्यावधारितम्। संख्यया पश्चिमः पक्षो गुणैरेष ह्यपश्चिमः ॥९॥

कृत्यामास्वादमास्वादमेतस्यां वर्तनीं नवाम् । नवार्थस्यातिसन्तृप्ताः सम्प्रेष्यन्ते विपश्चितः ॥१०॥

अनिशं भासमानां ते चकोराः शब्दवित्तमाः। प्रत्यग्रां चन्द्रिकां चेमां निपेष्यन्ते समुत्सुकाः ॥११॥

अनुबन्धः

अथानुबन्धः

इत्थमनुक्रान्ताः प्रादय उपान्ता उपसर्गास्तेन तेन धातुना सम्प्रयुक्ताः। अवसितेऽस्मिन्ननुक्रमणे ऽस्मदधीतेरविरामादन्वेषणरुचेश्चानस्तमयाद्येऽलब्धपूर्वा अपूर्वा धातूपसर्गयोगा उपलब्धास्त इह निबध्यन्ते भूयसे बोधाय।

+++(अनुबद्धपाठा अत्र यथास्थानं तत्तत्पृष्ठे योजिताः।)+++

समाप्तिः

इति श्रीचारुदेवशास्त्रिणः कृतिषूसर्गार्थचन्द्रिकायां सानुबन्धायां पञ्चमः खण्डः पूर्त्तिमगात्।

सम्पूर्णश्चायङ् ग्रन्थः।

शुभं भूयादध्यापकानामध्यायकानां च॥ एकायनः समुद्यच्छन्नष्टौ होरा अहर्दिवम्। हायनैः पञ्चभिः पूर्णैः कृतिमेतामपूपुरम्॥१॥ गच्छंस्तिष्ठन्निषीदन्वा स्वपन्वा जाग्रदेव वा। जक्षद्वापि पिबन्वापि कृत्यमेतद् व्यचिन्तिषम्॥२॥ अद्योदितानि पुण्यानि सिद्धानि प्रार्थितानि मे। दैवतानि प्रसन्नानि यदारब्धं समापिपम्॥३॥ कार्त्स्न्याय प्रतिपाद्यस्य प्रायस्यं प्रचुरं किल। कियदात्तं कियच्छिष्टं प्रमाणं त्वत्र सूरयः॥४॥ उपसर्गार्थरत्नानां मञ्जूषयं कृता मया। लब्धवर्णैर्महार्घाणां रूपतर्कैः परीक्ष्यताम्॥५॥