लक्षणा

परिचयः

  • लक्षणा/ भाक्तार्थः / भक्तिः।

मुख्यार्थबाधे तद्योगे
रूढितोऽथ प्रयोजनात्।
अन्योऽर्थो लक्ष्यते यत् सा
लक्षणारोपिता क्रिया॥

“अभिधेयाऽऽविनाभूत-प्रतीतिर् लक्षणोच्यते”

इति तन्त्रवार्तिके।

प्रकाराः