१६६ अभ्युदाङ् (अभि+उद्+आ)

  • {अभ्युदे}
  • इ (इण् गतौ)।
  • ‘स्वयमेनमभ्युदेत्य ब्रूयात्’ (अथर्व० १५।१२।२)। अभ्युदेत्य=प्रत्युद्गम्य।

नी

  • {अभ्युदानी}
  • नी (णीञ् प्रापणे)।
  • ‘प्रावृतां यज्ञोपवीतिनीमभ्युदानयन्’ (गो० गृ० २।१।१९)। अभ्युदानयन् अभिमुखं प्रापयन्।

हृ

  • {अभ्युदाहृ}
  • हृ (हृञ् हरणे)।
  • ‘एकैकमभ्युदाहरत्युदकुम्भमाज्येनाग्रतः परिषेचनाय’ (वाराह श्रौ० १।७।४।२४)। अभ्युदाहरति उद्धरति उत्थापयति। अर्थस्य तद्विरुद्धेन निदर्शनमभ्युदाहरणम्। निगदव्याख्यातम्।