तद्दितप्रत्ययेषु+ इत्-संज्ञाः

चित्

  • प्रयोजनम् = समुदायस्य अन्तोदात्तत्वम् ।
  • ६७ तद्धितप्रत्ययाः।

ञित्

  • प्रयोजनम् = समुदायस्य आद्युदात्तत्वम्, अङ्गस्य आदिवर्णस्य वृद्धिः ।
  • २५ तद्धितप्रत्ययाः।

डित्

  • प्रयोजनम् = अङ्गस्य टिसंज्ञकस्य लोपः ।
  • २० तद्धितप्रत्ययाः।

नित्

  • प्रयोजनम् = समुदायस्य आद्युदात्तत्वम् ।
  • २१ तद्धितप्रत्ययाः।

पित्

  • प्रयोजनम् = प्रत्ययस्य आद्यनुदात्तत्वम् ।
  • २२ तद्धितप्रत्ययाः।

उदित्

  • प्रयोजनम् = सर्वनामस्थाने परे नुमागमः ।

कित्

  • प्रयोजनम् = समुदायस्य अन्तोदात्तत्वम्, अङ्गस्य आदिवर्णस्य वृद्धिः ।

टित्

  • प्रयोजनम् = स्त्रीत्वस्य विवक्षायाम् ङीप्-प्रत्ययविधानम् ।

णित्

  • प्रयोजनम् = अङ्गस्य आदिवर्णस्य वृद्धिः ।

तित्

  • प्रयोजनम् = प्रत्ययस्य आदिस्वरितत्वम् ।

रित्

  • प्रयोजनम् = प्रत्ययस्य उपोत्तमस्वरस्य उदात्तत्वम् ।

लित्

  • प्रयोजनम् = प्रत्ययात् पूर्वस्वरस्य उदात्तत्वम् ।

षित्

  • प्रयोजनम् = स्त्रीत्वस्य विवक्षायाम् ङीष्-प्रत्ययविधानम् ।

सित्

  • प्रयोजनम् = अङ्गस्य पदसंज्ञा ।