०४५ सम्परि (सम्+परि)

अस्

  • {सम्पर्यस्}
  • अस् (असु क्षेपे)।
  • ‘सन्तरां मेखलां पर्यस्तामेवैनामेतत् सतीं पर्यास्यन्त’ (श० ब्रा० ३।४।३।२)। सम्पर्यास्यन्ततराम्=दृढतरामबध्नन्नित्यर्थः।

आप्

  • {सम्पर्याप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘सम्पर्याप्य मूलानि च प्रान्तानि च’ (कौ० सू० ९०)। सम्पर्याप्य=सहादाय।

  • {सम्परी}
  • इ (इण् गतौ)।
  • ‘दक्षिणं मण्डलं चोभौ त्वरया सम्परीयतुः’ (रा० ६।७६।३२)। परिचक्रमतुरित्यर्थः।
  • ‘स एव सं भुवनानि पर्यैत्’ (अथर्व० १९।५३।४)। सम्पर्यैत्=अवाहरत्=अन्तरकरोत्।
  • ‘श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य’ (कठ० उ० २।२)। सम्यक् परिगम्य मनसालोच्येत्यर्थः।

क्रम्

  • {सम्परिक्रम्}
  • क्रम् (क्रमु पादविक्षपे)।
  • ‘बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च’ (भा० आदि० १।१२)। सम्परिक्रम्य=पर्यट्य।

ग्रह्

  • {सम्परिग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘स पादुके ते भरतः स्वलङ्कृते महोज्ज्वले सम्परिगृह्य धर्मवित्’ (रा० २।११२।२९)। सम्परिगृह्य=अवसाय्य=विधिवद् गृहीत्वा।
  • ‘एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः’ (कठ० उ० १।२।१३)। साध्ववबुध्य।
  • ‘यात्रां सम्परिगृह्य’ (भा० शां० ६९।६८)। सम्परिगृह्य=स्वीकृत्य।

भू

  • {सम्परिभू}
  • भू (भू सत्तायाम्)।
  • ‘एवमेवेन्द्रियग्रामं शनैः संपरिभावयेत्’ (भा० शां० १९५।१९)। मूर्त्याद्याकारं नयेदिति नील०।

वृत्

  • {सम्परिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘श्रान्तान्हयान्सम्परिवर्त्य शीघ्रम्’ (रा० २।४५।३३)। श्रमापनुत्तये कृतविलुण्ठनान् कृत्वेत्यर्थः।

श्रि

  • {सम्परिश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘यजुषा वा एते सम्परिश्रियेते’ (ऐ० ब्रा० ५।३)। सम्परिश्रियेते=सम्परिश्रीयेते=छाद्येते।
  • ‘स यदैव हविर्धाने संपरिश्रिते मन्येत’ (ऐ० ब्रा०)। संपरिश्रिते=सच्छदिष्के।

हृ

  • {सम्परिहृ}
  • हृ (हृञ् हरणे)।
  • ‘अभाषमाणोऽनुनयं मुहूर्त्तं वचोऽब्रवीत् सम्परिहृत्य भूयः’ (भा० वि० ६६।२५)। सम्परिहृत्य=परिहृत्य=परिवृत्य।