+शुटिकौमुदी

स्रोतः अत्र

प्रकाशनम् - संस्कृतभारती ‘अक्षरम्’, ८ उपमार्गः, २ घट्टः गिरिनगरम्, बेङ्गलूरु - ५६० ०८५

७-४७ अनुक्रमणिका प्रस्तावना १. प्रथमोऽध्यायः - लेखनदोषः १.१ मकारलेखनम् /१ १.२ परसवर्णलेखनम् /२ १.३ द्वित्वम् /२ १.४ अनुस्वारः/५ २. द्वितीयोऽध्यायः- रूपलिङ्गवचनादिदोषाः २.१ रूपदोषाः/७ २.२ लिङ्गम् /२१ २.२.१ नियतलिङ्गाः/२१ २.२.२ व्याध्यादयः /२२ २.२.३ उभयलिङ्गाः/२३ २.२.४ वृक्षः पुंसि, फलं नपुंसके /२५ २.२.५ शेषः/२६ २.३ उत्तरपदे…./३१ २.३.१ मात्रादयः /३१ २.३.२ व्याघ्रपुङ्गवादयः/३२ २.३.३ चरणपादादयः/३३ २.३.४ वरसरोवरौ /३३ २.३.५ ‘मल्लिकागोपाल शब्दः….३४ २.३.६ भारतीसरस्वत्यन्तादीनाम्…./३६ २.४ वचनम् /३६ २.४.१ प्राणादयः/३६ २.४.२ दारादयः/३८ २.४.३ आत्मशब्दस्य एकवचनता/४१ २.४.४ पादादीनां द्वित्वम् /४१ २.४.५ आत्मनि बहुवचनम् /४२ २.४.६ जातौ एकवचनम् /४३ २.४.७ सर्वशब्दः एकवचनान्तः अपि/४३ २.४.८ आदरार्थे बहुवचनम् /४४ x २.४.९ कर्तृकर्मणोः बहुत्वेऽपि… /४५ २.४.१० दम्पती/४६ ३. तृतीयोऽध्यायः - स्त्रीप्रत्ययगताः दोषाः ८-५४ ३.१ सामान्यः /४८ ३.२ विशेषः /४८ ३.३ नर्तकी /४९ ३.४ सुन्दरा/४९ ३.५ सुमङ्गली/५० ३.६ चोरा/५० ३.७ सनातनादयः/५० ३.८ प्रार्थनाप्रभृतयः /५१ ३.९ भयङ्करीप्रभृतयः/५२ ३.१० शूर्पणखीप्रभृतयः /५३ ३.११ बहवः /५४ ३.१२ हलन्तानाम् आकारान्तता /५४ ४. चतुर्थोऽध्यायः - सुबन्ताः । ५५-११० ५. पञ्चमोऽध्यायः - विभक्त्यादयः …….. १११ - १३९ ६. षष्ठोऽध्यायः - क्रियापदानि (तिरूपाणि कृदन्ताः च) १४०-१७९ ७. सप्तमोऽध्यायः - क्त्वाप्रत्ययः …….. १८० १८०-१८५ ८. अष्टमोऽध्यायः - समासः १८६-२१० ९. नवमोऽध्यायः - साया ……. २११-२२६ १०. दशमोऽध्यायः- विशिष्टाः प्रयोगाः …….. २२७-२४४ ११. एकादशोऽध्यायः - अमजनकाः प्राचीनाः प्रयोगाः …….. २४५ - २६२ १२. परिशिष्टम् - १ चिन्तनाय स्वीकृतानां शब्दानाम् अकाराधावली …….. २६३-२८१ १३. परिशिष्टम् - २ चिन्तनाय स्वीकृतानां शब्दानां विभक्तिशः आवली …….. २८२ - २८५ १४. परिशिष्टम् - ३ सूत्रानुक्रमणिका …….. २८६-२९० १५. परिशिष्टम् - ४ वार्तिकादीनि …….. २९१-२९२ १६. परिशिष्टम् -५ उदाह २९३ - ३०० १७. परिशिष्टम् - ६ पुस्तकेऽस्मिन् निरूपितानि लघुप्रकरणानि ३०१ १८. अभ्यासः ३०२-३१२ १९. उत्तराणि ३१३-३१४ ….