धातुविवेकः

  • आदौ धातुर् गृह्यताम्।
  • ततः आत्मने-परस्मै-विवेकः।
    • अनुदात्तङित‌ आत्मनेपदम्‌
    • स्व्स्वरितञितः कर्त्रभिप्राये क्रियाफले
    • शेषात्कर्तरि परस्मैपदम्‌
    • भावकर्मणोः आत्मनेपदम्‌
  • क्वचिद् धातोर् गणः साम्प्रतो भवति - सार्वधातुकविकरणप्रत्ययचितौ यथा।
  • इडानुकूल्यम् अन्यत्रोक्तम्

आत्मनेपदिता

धात्वादेशः

  • ज्ञाजनोर्जा (७.३.७९) /…

विशेषाः

हनो वध लिङि।

अशिति

आत् एच् उपदेशे ऽशित् (गै → गा।)