१९६ प्रतिप्र (प्रति+प्र)

ईक्ष्

  • {प्रतिप्रेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्यायः’ (आप० ध० १।३।९।११)। प्रतिप्रेक्षणं मिथो विलोकनम्।

दा

  • {प्रतिप्रदा}
  • दा (डुदाञ् दाने)।
  • ‘राज्यं प्रतिप्रदास्यामि’ (भा० उ० ) प्रतिनिर्यातयिष्यामि, प्रत्यर्पयिष्यामि।
  • ‘इयं हैवैनं वधाय प्रतिप्रददावनया हैवैनं प्रतिप्रत्तं जघ्नुः’ (श० ब्रा० २।५।४।७)। उक्तोऽर्थः।

दा

  • {प्रतिप्रदा}
  • दा (दाण् दाने)।
  • ‘तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति’ (तै० सं० ६।५।८।२९-३०)। न प्रतिप्रयच्छन्ति न प्रत्यर्पयन्ति।

मुच्

  • {प्रतिप्रमुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘तदेषैव व्रतचर्या यत्पूर्वेद्युर्दुग्धं दधिहविरातञ्चनं तत्कुर्वन्ति प्रतिप्रमुञ्चन्ति वत्सांस्तान्पुनरपाकुर्वन्ति’ (श० ब्रा० ११।१।४।१)। वत्सान्बन्धनान्मुक्त्वा धेनुभिर्मातृभिर्योजयन्ति प्रस्नवायेत्यर्थः।

या

  • {प्रतिप्रया}
  • या (या प्रापणे, प्रापणमिह गतिः)।
  • ‘एवमुक्तो मतङ्गस्तु प्रतिप्रायाद् गृहं प्रति’ (भा० अनु० २७।१८)। प्रतिप्रायात् प्रतिन्यवर्तत प्रतिप्रातिष्ठत।

युज्

  • {प्रतिप्रयुज्}
  • युज् (युजिर् योगे)।
  • ‘बृहद्रथन्तरे वै श्यैतनौधसे यद्रथन्तराय नौधसं प्रतिप्रयुञ्जन्ति बृहदेवास्मै तत् प्रतिप्रयुञ्जन्ति’ (पञ्च० ब्रा० ७।१०।८)। प्रतिप्रयुञ्जन्ति प्रतिनिधित्वेन योजयन्तीत्यर्थः।

वच्

  • {प्रतिप्रवच्}
  • वच् (वच परिभाषणे)।
  • ‘यो वै ब्रह्मणे देवेभ्यः प्रजापतयेऽप्रतिप्रोच्याश्वं मेध्यं बध्नाति’ (तै० ब्रा० ३।८।३।१)। अप्रतिप्रोच्य=अनुक्त्वा तदनुज्ञामलब्ध्वा।

सू

  • {प्रतिप्रसू}
  • सू (षूङ् प्राणिगर्भविमोचने, षूङ् प्राणिप्रसवे)।
  • ‘पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः’ (यो० सू० ४।३४)। प्रतिप्रसवः स्वकारणे प्रधाने लय इति तत्त्ववैशारदी।

सू

  • {प्रतिप्रसू}
  • सू (षु प्रसवैश्वर्ययोः, प्रसवोऽभ्यनुज्ञानम्, षू प्रेरणे)।
  • प्रतिप्रसवः प्रतिषिद्धस्य पुनरभ्यनुज्ञानम्।

स्था

  • {प्रतिप्रस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘अध्वर्यु र्वै श्रेयान् पापीयान् प्रतिप्रस्थाता’ (पा० ५।३।५५ सूत्रे भाष्ये)।

हि

  • {प्रतिप्रहि}
  • हि (हि गतौ वृद्धौ च)।
  • ‘प्रत्यक् प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्’ (अथर्व० १०।१।५)। अत्र प्रतिशब्दस्य प्रत्यक्छब्देन गतार्थता नातितिरोहिता। अन्यत्रापि च्छन्दस्येवंविधा शैली दृश्यते।

हृ

  • {प्रतिप्रहृ}
  • हृ (हृञ् हरणे)।
  • ‘तस्मिन्प्रतिप्रहरति क्षिप्रं प्राहरतां ततः’ (राज० ८।२३२६)। प्रतिप्रहरति प्रहारं प्रतिकुर्वाणे।