०१ चिन्तनाय स्वीकृतानां शब्दानाम् अकाराद्यावली

परिशिष्टम् - १ चिन्तनाय स्वीकृतानां शब्दानाम् अकाराद्यावली

• एतस्मिन् पुस्तके असाधुवाक्यानि असाधुपदानि वा उदाहृत्य तेषां वाक्यानां, वाक्यगतानां शब्दानां वा साधुत्वं परिदर्शितम् । तस्मात् असाधुशब्दानाम् एव

अकाराद्यावली अत्र प्रदत्ता । आवरणे च शुद्धं रूपं प्रदत्तम् । उदा - अपक्तम् (अपक्वम् ) - क्वचित् चिन्तनाय साधु रूपम् एव उपात्तम् । तादृशाः अपि शब्दाः एतस्याम्

आवल्यां सन्ति । तेषां पुरतः आवरणे अन्यत् रूपं न भवति । यथा - गङ्गाधरः, कष्टकरम् / कष्टम् एवं यस्य पुरतः अन्यत् रूपं न भवति तत् साधु रूपम् इति मन्तव्यम् ।

• यदि साधु असाधु वा रूपद्वयं भवति तत्र विकल्पचिह्न (/) प्रदत्तम् ।

यथा - अक्षरज्ञः / साक्षरः, ज्योतिषिकः / ज्यौतिषिकः । - क्वचित् वाक्ये एव दोषः भवति, न तु पदे । तादृशे अवसरे यत् पदं तत्र प्राधान्यम् आवहति तदेव अकाराद्यावल्यां परिगणितम्, न तु वाक्यस्य प्रथम पदम् । यथा - ‘परश्वः आगच्छामि’ इत्येतत् आकारावल्यां योजितम् । यतः ‘आगच्छामि’ इत्यत्र एव चिन्तनांशः अस्ति ।

• यद्यपि समासः तिङन्तः इत्यादीनि प्रकरणानि विषयानुसारीणि सन्ति तथापि प्रसङ्गवशात् कानिचन उदाहरणानि प्रकरणान्तरे दृश्यन्ते । यथा - 0 मां मिलति । - विभक्तिसम्बद्धम् इदम् उदाहरणम् । तथापि

मिलतेः निरूपणावसरे क्रियापदप्रकरणे अस्ति । - मृत् + मयः = मृन्मयः - इदं सुबन्ते स्यात् । किन्तु समासप्रकरणे

अस्ति । दुर्वासाः + मुनिः = दूर्वासोमुनिः । इदं समासे स्यात् । किन्तु

· सुबन्ते अस्ति । - अशुद्धिः क्वचित् रूपे भवति । क्वचित् अर्थे ।

यथा - * रूपे अशुद्धिः - अध्यापकी, असंहरत्

  • अर्थे अशुद्धिः – “मिलति’ इत्यस्य प्रयोगः प्राप्त्यर्थे अनुचितः ।

अतिथि

264

शुद्धिकौमुदी

अन्तर्देशीयम् /९० अघाधः (अगाधः)/१०

अन्तर्धानः (अन्तर्हितः)/१५८ अङ्कुराणि (अङ्कुराः)/२६

अन्ताराज्यीयम् / ६५ अङ्गणे /८४

अन्यतमत् (अन्यतमम्)/६५ अङ्गारः/अनारम् /२५

मा अन्वगाः (मा अनुगाः)/२५१ अङ्गुलिः/अङ्गुली /९५

अन्विषति (अन्विष्यति)/१४१ अक्षताः/३७

अन्वेषणा/अन्वेषणम् / ५१ अक्षरस्थः (अक्षरज्ञः/साक्षरः)/५९

अपक्तम् (अपक्वम्)/१५१ अक्षोहिणी (अक्षौहिणी)/१६

अपरूपम् (विरलम्)/६३ अज्ञाय (अज्ञात्वा)/१८२

अपहृतिः/अपहृतिः/५ अतन्त्री (अतन्त्रीका)/२४६

अप्सरकन्या (अप्सरःकन्या)/८६ थित्रयस्य)

अप्सरस्त्री (अप्सरस्स्त्री)/४ अतीयमानस्य वर्षस्य

अप्सराः/३७ (अतियतः वर्षस्य)/१७२ अभिनन्दनीयम् /१६८ अत्रतः (इतः)/५६

अभिभावकाः (पालकाः)/१०६

अद्यत्वे/६३

अभिलाषा (अभिलाषः)/५२ अधस्तना (अधस्तनी)/५१

अभ्यस्तव्यम् (अभ्यसितव्यम्)/१७७ अधीतविद्यः/अधीतविद्यकः/

अम्बरीशः (अम्बरीषः)/१७ अधीतविद्याकः /१९७

अर्कः/अर्कः/५ अधीतुम् (अध्येतुम्)/१६९

अर्गला/अर्गलम् /२३ अधीनस्थः (अधीनः)/७६

अर्चकेण (अर्चकेन)/७० अध्यक्षिणी (अध्यक्षा)/४८

अर्धजनानाम् (जनानाम् अर्धस्य)/८० अध्यापकी (अध्यापिका)/४८

अर्धफलम् /७८ अनपराधी/अनपराधः /२०३

अर्धफलानि (फलानाम् अर्धानि)/८२ अनुकूलम् (आनुकूल्यम्)/८६

अर्धं फलम् /७८ अनुधाव्यमाणः

अर्शव्याधिना (अोव्याधिना)/२०१ (अनुधाव्यमानः)/७१ .

अलभिष्यत (अलप्स्यत)/१४८ अनुमानतः (प्रायः/प्रायशः)/६०

अल्पमेधसाम् /२६१ अनुमानं करोति

अवकाशप्राप्तः (निवृत्तः)/२०८ (ऊहते/चिन्तयति) /६० · अवगाहनाय (विषयज्ञापनाय)/७३

अवतिष्ठति (अवतिष्ठते)/२५९ अनुवादकी (अनुवादिका)/४८ अनूदितव्यम् (अनुवदितव्यम्)/१७३ अवनमयति - अवनमय्य /१८२परिशिष्टम् - १

265

अवन्तिराजानम् (अवन्तिराजम्)/१९३ आज्ञापितवान् / आज्ञप्तवान् /२३७ अवमानम् (अवमानः)/६७

आत्महत्या / ५८ अवलोकयति (अवलोकते)/१६५ आत्मा /४१ असहनीया /१६८

आदद्यात् (आददीत)/२५५ असंहरत् (समहरत्)/१५८

आधुनिका (आधुनिकी)/५० अस्मद्राज्ञः (अस्मद्राजस्य)/१९३ आधार्य (आधारीकृत्य)/१८३ अष्टत्रिशंत् (अष्टात्रिंशत्)/२२५ आपः/३८ अष्टादशतमे (अष्टादशे)/२१४ आपृच्छनम् (आप्रच्छनम्)/१२,१४८ अहोरात्रम् (अहोरात्रः)/२८, आपृच्छामि (आपृच्छे)/१४८

१९१, २४७ आभाणकम् (आभाणकः)/२८ अगंणम् (अङ्गणम्)/२

आभारः (कृतज्ञता)/१०६ अंडम् (अण्डम्)/२

आभारी (कृतज्ञः)/१०६ - आ

आमलकम् /आमलकः/२६ आकरम् (आकरः)/२६

आम्रम् /आम्रः/२५ आकर्षणीयम् /१६८

आरतिः (नीराजनम्)/१०० आकर्षितवान् (आकृष्टवान्)/१४९ आरभते (आरभ्यते)/१७१ आकर्षितवन्तः (आकृष्टवन्तः)/१६६ आरभणीया (आरम्भणीया)/१७६ आकलयति - आकलय्य /१८३ आरामेण (सुखेन)/ १०६ आक्रमितवन्तः (आक्रान्तवन्तः)/१६६ आषप्रयोगः /२४५ वृक्षारोहणम् आगच्छति

आलोचयति (आलोचते)/१६६ (जानाति)/१६२ आल्हादः (आह्लादः)/८ परश्वः आगच्छामि

आवरयति - आवरय्य /१८३ (आगमिष्यामि)/१५७

आवश्यकता /९७ आगत्य अतीतानि /१८०

आवागमनम् (गमनागमनम्)/७३ आगतवतेभ्यः (आगतवद्भ्यः)/७२ आविश्चक्षुषोऽभवत् आगमिष्यन्तु (आगच्छन्तु)/१५६

(आविरभवत्)/२५२

आघ्राणनम् (आघ्राणम्)/१६९

आव्यः/४० आङ्ग्लशिक्षितानाम्

आशाज्योतिषः (आशाज्योतींषि)/८२ (प्राप्ताङ्ग्लशिक्षणानाम् /२०९

आशासमानः (आशासानः)/१६४ आगारः (आगारम्)/२०९

आश्रियते (आश्रीयते)/१४६ आचारेण/आचारे निपुणः /२०२

आशीर्वदति आज्ञप्य (आज्ञाप्य)/१८५

(आशीर्वादं करोति)/१४४

266

शुद्धिकौमुदी

आशंसन् / आशंसमानः /१७० उद्घोषकी (उद्घोषिका)/४८ आस्पदः (आस्पदम्)/३१

…….उद्धः/३२ आस्वादयति (आस्वदते)/१६५ उद्विजेत् (उद्विजेत) /२५९ आह्वयति (निर्दिशति)/१६७ उध्वस्तः (उद्ध्वस्तः)…३ आह्वयितव्यः (आह्वातव्यः)/१५२ उपतिष्ठामि (उपतिष्ठे)/१६७

उपदेशितवान् (उपदिष्टवान्)/१६६

उपन्यस्तुम् (उपन्यसितुम्)/१५२ इगते (इङ्गति)/२५८

उपन्यासकी (उपन्यासिका)/४८ इच्छितव्यम् (एष्टव्यम्)/१५३

उपभोक्तावादः (उपभोक्तृवादः)/२०७ इत्यादि /९९

उपरान्तम् (अनन्तरम्)/७३ इत्यादि आशाः

उपरितः (उपरिष्टात् )/५६ (इत्याोशाः/इत्यादयः आशाः)/९९

उपविंशतिः (उपविंशाः)/११८ इत्यादीन् /१०५

उपाध्यायिनी इदानीन्तना (इदानीन्तनी)/५०

(उपाध्याया/उपाध्यायी) ४८ इह उभे (इहोभे)/२६२

यः उपासते (उपास्ते)/२५७ उ,ऊ

उषितुम् (वस्तुम्)/१५१ उगमः (उद्गमः / उत्पत्तिः)/६८ उष्यमाणं गृहम् उचिता (निश्शुल्का)/६५,११५

(यत्र उष्यते तत् गृहम्)/१५४ उच्चरति (उच्चारयति)/१४२ ऊहति (ऊहते)/२४९ उच्चिष्टम् (उच्छिष्टम्)/१४

ऋ उच्छाटनम् (उच्चाटनम्)/१४

ऋतुः (पुं)/३० उज्वलः (उज्ज्वलः)/३

ऋत्विगप्रमुखः (ऋत्विक्प्रमुखः) उट्टङ्कणम् (उट्टङ्कनम्)/७,७१

_/१८६ उड्डीयमानः (उड्डयमानः)/१७३ उत्तीर्णानन्तरम् (उत्तरणानन्तरम्)/१९८

…….ऋषभः/३२ उत्पत्यर्थे (उत्पत्त्यर्थे)/४ उत्पादयित्वा (उत्पाद्य)/१८१ एकः (कश्चित् )/ २२० उदरपूर्णम् (पूर्णोदरम्)/२०० एकस्मिन् (कस्मिंश्चित्) / २२० उदारचेतः (उदारचेताः)/१९८ एकः राजा (कश्चित् राजा)/२१९ उदारी (उदारः)/६५

एकम् (अखण्डम्)/६७ उद्घाटना/उद्घाटनम् /५१

एकत्रीकृत्य (सगृह्य)/१०७ उद्घाटयित्वा (उद्घाट्य)/१८१ एकशतम् (शतम्)/२२०

परिशिष्टम् - १

267

एकशतदश /२२२

कलायः /२२ एकां कथां कथय /२२०

कलियुगः (कलियुगम्)/१४ एकानविंशतिः /२२६

कविरलः (कविरत्नम्)/२८ एला /२२

कष्टकरम् / कष्टम् /७७ एव + अतः (एवातः)/२६० काङ्के (काङ्क्षामि)/२५७ ऐक्यता (ऐक्यम्)/५५

काठिन्यता (काठिन्यम्)/५५ ऐषमे वर्षे (ऐषमः वर्षे)/८२ कामयानः (कामयमानः)/२५३

ओ, औ

काया (कायेन)/६८

कारागारः (कारागारम्)/२६ ओजोपूर्णम् (ओजःपूर्णम्) /११०

कार्तिकमासः (कार्तिकमासः)/३ ओषधिः (औषधम्)/८१ .

कार्यदर्शिणा (कार्यदर्शिना)/ ७० औत्तरेयः (औत्तराहः)/५७

कार्यागारः (कार्यागारम्)/२७ औषधस्य सेवनानन्तरम् /२०५

कित्वम् (कित्त्वम्)/३ क

किरीटः/किरीटम् /२४ कठिणम् (कठिनम्) /६

किसलयान् (किसलयानि)/२८ कण्टकः/कण्टकम् /२४

कुक्षिः (पुं)/३० कतमम् (कतमत्) /६५

…… कुञ्जरः/३२ कति गुरुदक्षिणा

कुटीराणि (कुटीराः) ३० ___(गुरुदक्षिणा कियती) /२२१ कुटुम्बम् / कुटुम्बः /२३ कतिचन सहस्रपुस्तकानि

कुत्र कुत्र (क)/६७ (कतिपयसहस्रं पुस्तकानि)/२२४ कुत्र कुत्र (यत्र यत्र)/६७ कतिचित् मासेभ्यः

कुप्यते (कुप्यति)/२५६ (कतिभ्यश्चित्) / २२४ कुर्वन्ती (कुर्वती)/१५३ कतिवादने (कदा / कस्मिन् कूपे पतितः (कूपं पतितः)/२०२

समये)/२१९ कुष्टः (कुष्ठः) १९ कनीयः (कनीयान्)/९६

कूर्दन्ति (कूर्दन्ते)/१६७ कमण्डलुः / कमण्डलुम् / २४ कृतोपदेशः / कृतः उपदेशः /२०५ कम्पितुम् आरब्धवान्

कृमिः/क्रिमिः/१०४ (कम्पितः जातः)/१५७ कृषिकदम्पती/४७ कर्गजम् (कागदम्)/६६

कृषिकः / कृषकः /९४ कर्णाभ्याम् /४१

कोटिकोटिरूप्यकाणि कर्मवाच्यम् (कर्मणिप्रयोगः)/२०४ (कोटिशः रूप्यकाणि)/१९५

268

शुद्धिकौमुदी कोट्याधिपतिः (कोट्यधिपतिः)/११ गाली (गालिः)/१०५ कोषः / कोशः /९३

गिरिगुहानाम् (गिरिगुहाणाम्) /७२ क्रकचः/क्रकचम् /२५

गिलितवान् (गीर्णवान्)/१४९ सः क्रियमाणः

गुण्डप्पः /२४१ (कुर्वन् / कुर्वाणः)/१५४ गुरवे गुरुदक्षिणा क्रियान्वेतुम्

(गुरवे दक्षिणा)/१०१ (क्रियान्वितां कर्तुम्)/१५८ गुरुः / गुर्वी /५४ क्रीतमालः/क्रीतमालकः ।

गृहाः/४० क्रीतमालाकः /१९७

गृहीतव्यम् (ग्रहीतव्यम्)/१२ क्रोढीकृत्य (सगृह्य)/१०८

गृहीतुम् (ग्रहीतुम्)/१२ क्लिश्यति (क्लिश्यते)/२५०

गृहीष्यति (ग्रहीष्यति)/१२ क्षत्रियानाम् (क्षत्रियाणाम्)/७०

गोचरा (गोचरः)/२४

गोमयः/गोमयम् /२५ क्षिपणी (क्षेपणी)/७३

गोविन्दः इति नामकः क्षुवः (क्षवः/क्षुतम्)/१०३

(गोविन्दनामकः)/१९६ । खनितवान् (खातवान्)/१४९

ग्यानम्/ग्नानम् (ज्ञानम्)/६ खजूरः / खजूरम् /२६

ग्रहीतवान् (गृहीतवान्) /१२ खलीनः / खलीनम् /२४

ग्रसति (ग्रसते)/२५५ खिद्यति (खिद्यते)/१५१

ग्रह्णन् (गृह्णन्)/११ ग, घ

ग्रामान्तरप्रदेशे (ग्रामप्रदेशे)/६६ गङ्गाधरः/१९६

घटकम् /६५ मार्गः गच्छति /२३३

घनता (गौरवम्)/१०३ गच्छन्ति / गच्छति /४५

घर्जनम् (गर्जनम्)/१० गच्छते (गच्छति)/२५६

च, छ गणतिः (गणना)/५३

चकितः (आश्चर्यचकितः/ गणना/गणनम् /५१

आश्चर्यान्वितः)/८९ गन्धाः - ४०

चक्रवाकेन (चक्रवाकेण)/८१ गम्यमानः मार्गः

चञ्च (चञ्चः)/७ (येन गम्यते सः मार्गः)/१५४ चतसृणाम् (चतसृणाम्)/२२१ गात्वा (गीत्वा)/१८४. चतुर्थायाम् (चतुर्थ्याम्)/२१५ गायनम् (गानम्)/६०

चतुष्पथः (चतुष्पथम्)/२९

परिशिष्टम् - १

260

चतुःपञ्चसु (चतुःपञ्चेषु)/२१८ . चन्दनगन्धिः (चन्दनगन्धः)/२१० चयितवान् (चितवान्)/१५० चरणौ /४१ ….. चरणाः /३३ चर्चिष्यामः (चर्चयिष्यामः)/१६१ चर्यमाणः (चर्च्यमानः)/७० चलचित्रम् / चलनचित्रम् |

चलच्चित्रम् /७४ चाणाक्षः (चतुरः)/१०७ चषकः / चषकम् /२३ चिन्तिताः भवन्ति .

(चिन्ताग्रस्ताः भवन्ति)/१६२ चिन्त्यमाणे (चिन्त्यमाने)/७१

चुचुम्बे (चुचुम्ब)/२५६ चेतयन्ति (चेतयन्ते)/२५५ चोरा (चोरी/चौरी)/ ५० चंचूः (चञ्चूः)/२ छित्वा (छित्त्वा)/३ छेदितवान् (छिन्नवान्)/१६६

ज, झ जझावातः (झञ्झावातः)/१६ जनार्धनः (जनार्दनः)/१७ जप्तव्यम् (जपितव्यम्)/१५२ जाम्बीरः / जम्बीरम् /२६ जयते (जयति)/१४५ जर्झरितः (जर्जरितः / झर्झरितः)/१६ जलौकाः /३९ जागर्तिः / जागरा / जागर्या /६४ जागृतः (जागरितः)/१५०

जागृतिः (जागर्या)/६४ जाग्रत (जागृत)/१५० जानुः (जानु)/९ जितः (जितवान्)/१५१

जीवनं जीवनीयम्

(जीवनं करणीयम् )/१७० प्रतिजृम्भति (जृम्भते)/२५५ जोतिषिकः (ज्यौतिषिकः /

ज्योतिषिकः)/१७ ज्योतिशास्त्रम् (ज्योतिश्शास्त्रम्)/४ ज्वलन्तसमस्या

(महती समस्या)/१००

त, थ तक्षकेन (तक्षकेण)/७० तज्ञः (तज्ज्ञः)/३ तडागः / तडागम् /२४ तण्डुलः / तण्डुलाः/४३ तत्-अनन्तरम् (तदनन्तरम्)/१८६ तत्रतः (ततः)/५६ तत्रभवन्तः भवन्तः/तत्रभवन्तः सर्वे /६९ तत्वम् (तत्त्वम्)/३ तदनन्तरम् /१२० तदनुसृतम् (तदनुसारम्)/१७४ तदितराः (तदितरे)/१९५ तन्त्री (तन्त्रीः)/२४७ तर्जयति /१४७ तर्तुम्

(तरितुम्/तरीतुम्) /१५२, २५१ …. तल्लजः/३२ तसिल् / तस् /५६ .

270

शुद्धिकौमुदी

तस्याराधनम्

(तस्या आराधनम्)/२६१ ताडितव्यः (ताडयितव्यः)/१६१ तात्पर्यम् / तात्पर्य्यम् /५ तारका / तारकम् /२५ तालुः (तालु)/१५ तिलकः / तिलकम् /२४

तूष्णीम् (विना कारणम्)/६७ तेन आपणः गन्तव्यः

(त्वया आपणः गन्तव्यः)/२२७ तैत्तरीयम् (तैत्तिरीयम्)/७५ ब्रह्मास्त्रं त्यक्तवान् (प्रयुक्तवान्)/१५९ त्रयाशीतिः (त्र्यशीतिः)/२२५ त्राहि (त्रायस्व)/२४८ त्रिचतुर्वारम् (त्रिचतुरवारम्)/२१८ त्रिवर्षीयेन (त्रिवर्षीयेण)/७० त्रिंशत्यधिकानि

(त्रिंशदधिकानि)/२२४ त्वक्विमोचनम्

(त्वग्विमोचनम्)/१८६

द, ध दत्वा (दत्त्वा)/५ ददन् (ददत्)/१५३ ददृशे (ददर्श)/२५७ हस्ते ददातु /२३२ दधिः (दधि)/९ दम्पती /४६ दम्पतयः/४६ दम्पतीगणः (दम्पतिगणः)/४७ दर्पणम् (दर्पणः)/२७ दर्शनीयम् /१६८

दशमकक्ष्योत्तीर्णः

(दशमकक्ष्याम् उत्तीर्णः)/१९८ दशाः /४० दाडिमः / दाडिमम् /२६ दाराः /३८ दाढयंता (दाढ्यम्)/५५ दिक् / दिशा /५४ दिभ्रमः (दिग्भ्रमः)/१८६

दीर्घदीर्घवाक्येषु

__(दीर्धेषु वाक्येषु)/१९५ दुखम् (दुःखम्)/७ दुःखा/७८ दुस्थितिः (दुरिस्थतिः)/४ दुस्वप्नः (दुस्स्वप्नः)/४ दूरवाणीं करोति /२३१ दुर्वासमुनिः (दुर्वासोमुनिः)/८६ दुर्वासः (दुर्वासाः)/१८,८६ दूषितम् (दुष्टम्)/१६६ दूरवाणीं करोमि /२३१ दृश्यतः (दृश्यते)/१७४ दृश्यमाणम् (दृश्यमानम्)/७० दृष्टिकोणः (दृष्टिः)/७५ दृष्ट्रानन्तरम्

(दर्शनस्य अनन्तरम्)/१७८ देवमातृकः/१९७ देवशर्मराज्ञः (देवशर्मराजस्य)/१९३ दोषाणि (दोषाः)/१५ दौर्भाग्येन (दौर्भाग्येण)/७१ दंशति / दशति /१४६ दंशनम् / दशनम् /१४६ दंशितवान् (दष्टवान्)/१६६

परिशिष्टम् - १

271

द्रवद्रव्येन (द्रवद्रव्येण)/७० नारिकेलः / नालिकेरः /९४ द्रवितम् (द्रुतम्)/१७२

नारिकेलः / नारिकेलम् /२६ द्राक्षा/२१

नावीन्यता (नावीन्यम्)/५५ द्वित्रिक्षणाः (द्विवक्षणाः)/२१७ निगूह्य (निलीय)/१८५ द्विविंशतिः (द्वाविंशतिः)/२२४ निट / निशा /५४ द्वे द्वे एकं पञ्च …./२२३ निद्रितवान् (निद्राणवान्)/१६० धनूराशिः /६५

निद्रितुम् (निद्रातुम्)/१६९ धानाः /३९

निधत्तवान् (निहितवान्)/१५८ धारयति (धरति)/१६५ निधानेन (मन्दम्) /१०९ धृतघटीका /१९७

निपाय/निपीय /१७६ ध्येयम् (लक्ष्यम्)/१०४

निमन्त्रयाम (निमन्त्रयामहै)/१६७ ध्वनिः/२२

नियमिततया (नियततया)/७२ नियुक्तवान् /नियोजितवान् /२३७

निरपराधी/निरपराधः /२०३ न उक्त्वा (अनुक्त्वा)/१८८

निराशया (निराशतया)/६२ नन्तरम् (अनन्तरम्)/६

निरूपकेन (निरूपकेण)/७० नन्दते (नन्दति)/२५७

निर्देशितवान् (निर्दिष्टवान्)/१६६ नमन् /१५४

निर्लक्षतया (उपेक्षया)/९७ नमेरन् (नमेयुः)/२५८

निर्लक्षितवान् (उपेक्षितवान्) /९७ अन्नं नयतु (स्वीकरोतु)/१५९

निवर्तन्ति (निवर्तन्ते)/२६० नरकम् (नरकः)/२९

निवसिष्यन्ति (निवत्स्यन्ति)/१७० नर्तकाणाम् (नर्तकानाम्)/७०

निवसिष्यसि (निवत्स्यसि)/२६० नर्तकी / नर्तिका /४९

निशामय/२३४ नर्तितवती (नृत्तवती)/१७५ निश्वस्य (निश्श्वस्य / निःश्वस्य)/१० नवरात्र्युत्सवदिने

निसचिनोत् (निरचिनोत्) /१७८ (नवरात्रोत्सवदिने)/१९१ निसतम (निस्सतम)/४ नवीनी (नवीना)/५०

निस्थानम् (निस्स्थानम्)/४,८५ नष्टम् (हानिः)/८३

निस्पृहः (निःस्पृहः)/४ नाण्यकम् (नाणकम्)/११ निस्वार्थः (निस्स्वार्थः)/४ गोविन्द इति नामकः /१९६ निहन्ति (निघ्नन्ति)/१५६ नायकी (नायिका)/४८

नीडः/नीडम् /२४ नारङ्गः/नारङ्गम् /२६

नीरसः/६५

10A

272

शुद्धिकौमुदी

नीरोगता /६५

पतिपत्नी (पतिपल्यौ)/१९९ नूतनी (नूतना)/५१

पतिपल्यौ आगतवन्तौ । नूपुरः/नपुरम् /२५

(आगतवत्यौ)/१९९ नैजा (नैजी)/५३

पतिपल्यौ कुर्वन्तौ (कुर्वत्यौ) /२०६ नैपुण्यता (नैपुण्यम्)/५५ पतौ (पत्यौ)/२४६ नोदितवान् (नुन्नवान्) /१४९

पत्रम् / पत्त्रम् /५ नोदितवन्तः

पथप्रदर्शकः (पथिप्रदर्शकः)/१९२ (नुन्नवन्तः/नुत्तवन्तः)/१६६ पनसः / पनसम् /२६ न्यसेत् (न्यस्येत्)/२४८

पन्थः (उपासनापद्धतिः)/८३ न्यायेन (न्याय्येन)/६२

पन्थाह्वानम् (स्पर्धाह्वानम्)/८२ प, फ

परमालसी (परमालसः)/११०

परश्शतम् (परश्शताः)/२१९ पक्तवान् (पक्कवान्)/१७५

परस्सहस्त्राः/२१९ पक्षिः (पक्षी)/७४

परिगणनीयम् /१६८ पङ्कः / पङ्कम् /२४

परिधिः /२२ पचानस्य /२५४

परिवर्तयित्वा (परिवर्त्य)/१८१ पञ्च अस्ति (पञ्च सन्ति)/२१३

परिवारजनाः (कुटुम्बजनाः)/९३ पञ्चजून दिनाङ्के

परिविष्टवान् / परिवेषितवान् /२३७ (जून्मासस्य पञ्चमे दिनाङ्के)/२२३ परिविष्य / परिवेष्य /१८४ पञ्चदिनात्

परिवृत्य (परिवर्त्य)१८३ (पञ्चभ्यः दिनेभ्यः)/२१३ परिवेषयति /१४२ पञ्चभी (पञ्चभर्तृका)/२४७ परिवेषयित्वा (परिवेष्य)/१८१ पञ्चवादनपर्यन्तम्

परिष्वजति (परिष्वजते)/२५५ (पञ्चवादनाभ्यन्तरे)/१०७ परिस्थितिः /८४ पञ्चवादने/२१९

परेछुः (परेद्यवि)/८३ पञ्चषड् (पञ्चषाणि)/२१७

पलाति (पलायते)/२५४ पटुः/पट्टी /५४

पवताम् (पुनताम्…)/२६० सः पठितः (सः पठितवान्)/१५५ पवितम् (पूतम्)/१७५ पठना (पठनम्) /५१

पाणिपादान् (पाणिपादम्)/१९३ पठ्यम् (पाठ्यम्)/८१

पातयां प्रथममास पणति (पणते)/२४९

(पातयामास)/२५१ सीतायाः पतये (पत्ये)/१९०,२४५ ……पादाः /३३

परिशिष्टम् - १

273

पादाभ्याम् /४१

पोपितलतः/पोपितलतकः/ पापः (पापम्) /२९

____पोपितलताकः /१९७ पारितोषकम् (पारितोषिकम्)/१५ पौर्णिमा (पूर्णिमा)/१७ पार्श्वः / पार्श्वम् /२४

पंपा (पम्पा)/२ पावनी (पावना)/५२ ।।

प्रकटणम् (प्रकटनम्)/७ पाश्चात्यः (पाश्चात्त्यः)/३

प्रकटयति (प्रकटति)/१६६ पाश्चिमात्यः (पाश्चात्त्यः)/५७ प्रकटयति - प्रकटय्य /१८२ पांसवः/३९

प्रकटयित्वा - प्रकटय्य /१८१ पिताकार्यकर्तारौ

…प्रकाण्डम् /३२ (पितृकार्यकर्तारौ)/१९४ प्रकृतिः (निसर्गः)/८८ पितापुत्रौ /१९४

प्रक्षालयित्वा (प्रक्षाल्य)/१८१ पितृगृहम् (जनकस्य गृहम्)/२००

प्रचलेरन् (प्रचलेयुः)/१७० पितृव्यानाम् (पितृव्याणाम्)/७०

प्रजाः/३६ पित्थम् (पित्तम्)/१६

प्रज्वालयति / प्रज्वलयति /१४७ पिशाचा (पिशाची)/५३

प्रज्वाल्य / प्रज्वलय्य /१८४ पीठः / पीठम् /२४

प्रतिः (प्रतिकृतिः)/६१

प्रतिकारः / प्रतीकारः /९४ ….पुङ्गवः/३२,३३

प्रतिक्रिया (प्रतिस्पन्दः)/८८ पुच्छः / पुच्छम् /२४

प्रतिजानीहि (प्रतिजानीष्व)/२५९ पुटी न करोतु (न पुटीकरोतु)/१८८

प्रतिदत्त्वा (प्रतिदाय)/१८५ पुत्रः / पुत्रः /५

प्रतिनित्यम् (प्रतिदिनम्)/९५ पुनह (पुनः)/७

प्रतिपद् / प्रतिपदा /५४ .. पुनारूपम् /६५

प्रतिमाणाम् (प्रतिमानाम्)/७० पुनारोषः/६५

प्रतियोगिता (स्पर्धा)/८९ पुनर्रचना (पुनारचना)/७२

प्रत्यक्षः/२०६ पुनीतम् (पूतम्)/६३

प्रत्येकस्मिन् गृहे /२०१ पुरातना (पुरातनी)/५०

प्रत्येकस्य (एकैकस्य)/२०१ पुल्लिङ्गः / पुंल्लिङ्गः

प्रथमाकक्ष्यायाम् / (पुंल्लिङ्गः/पुंलिङ्गः)/६

प्रथमकक्ष्यायाम् /२२२ पूगः/पूगम्/२६

प्रथमापतौ (प्रथमपतौ)/२२१ पूर्वनिदेशकः (भूतपूर्वनिदेशकः)/२०८ प्रदर्शयित्वा (प्रदर्श्य)/१८१ पृच्छकः (प्रच्छकः)/६१

प्रधानी (प्रधानः / प्रधानमन्त्री)/९७ पृष्टम् (पृष्ठम्)/१८

प्रभोदनम् (प्रबोधनम्)/१०

10B

274

शुद्धिकौमुदी

प्रयतितवान् (प्रयत्तवान्)/१४८ प्रोपितभर्तृका /१९७ प्रवृत्या (प्रवृत्त्या)/३

फलकः / फलकम् /२४ प्रवृत्यादयः (प्रवृत्त्यादयः)/४ फलार्धः /७० । सभां प्रवेष्टव्यम्

फलितकेशः (पलितकेशः)/१५ ___(सभा प्रवेष्टव्या)/२५४ फाल्गुणः (फाल्गुनः)/८५ प्रशमयति - प्रशमय्य/१८२ प्रशसितवान् (प्रशस्तवान्)/१७६

प्रश्नोत्तरी (प्रश्नोत्तरम्)/९६

बद्धव्यम् (बन्धव्यम्)/१२ प्रसवन्ति (प्रसूयन्ते)/२५०

बद्धव्यः (बन्धव्यः)/१५२ प्रसविष्यध्वम् (प्रसुवीध्वम्)/२६०

बद्धुम् (बन्धुम्)/१२ प्रसाधनम् (प्रसादनम्)/१८

बन्दिः / बन्दी /२२ वक्तं प्रस्थितः (वक्तुम उद्युक्तः)/१५७ बन्धितवान् (बद्धवान्)/१६६ नगरं प्रस्थितः/२३३

बब्रुवाहनः (बभ्रुवाहनः)/१८ प्रस्थास्यामः (प्रस्थास्यामहे)/१४५ बहुखेदः (महान् खेदः)/१०२ प्राचीनी (प्राचीना)/५१

बहिस्तात् (बहिर्भागतः / बहिः)/५७ प्राणाः /३६

बहुः / बह्वी /५४ प्राणी (पशुः)/९९

बहुकर्तृकम् /१९७ प्रान्तीया (प्रादेशिकी)/८४ बहुदिनारभ्य (बहुभ्यः दिनेभ्यः प्राधान्यता (प्राधान्यम्)/४९

आरभ्य)/१९९ प्राप्तलेखनी (प्राप्तलेखनीकः)/१९७ बहुबहुसन्तोषः (महान् सन्तोषः) प्राप्स्यते (प्राप्स्यति)/२५७

/१९५ प्रामाणिकः (निष्कपटः/ऋजुः)/८३ बहुमानम् (बहुमानः)/२८ प्रामाण्यता (प्रामाण्यम्)/५५ बहुराष्ट्रिया (बहुराष्ट्रीया)/५८ प्रामुख्यता (प्रामुख्यम्)/५५ बहुवधूकम् /१९७ …प्रायः /३१

बहुर्वीहिः (बहुव्रीहिः)/१० प्रार्थना / प्रार्थनम् /५१

बहुशाखः/बहुशाखकः/ प्रार्थयति /१४३

बहुशाखाकः /१९७ प्रार्थयित्वा (प्रार्थ्य)/१८१

बाहुभ्याम् …./४१ प्रावीण्यता (प्रावीण्यम्)/४९ बीजः (बीजम्)/२६ प्रियायार्हसि (प्रियाया अर्हसि)/२६१ बुध्यति (बुध्यते)/२५५ त्वां प्रीणामि

बुध्या (बुद्ध्या)/३ (त्वयि अनुरक्तोऽस्मि)/१६४ बृहबृहत्पात्रेषु (बृहत्सु पात्रेषु)/१९५ प्रेषयित्वा /१८१

ब्रम्हा (बह्मा)/७परिशिष्टम् - १

275

ब्रह्महत्या /५८

मण्टपः (मण्डपः)/१३

मण्डः / मण्डम् /२४ भगवत्भक्तिः (भगवद्भक्तिः)/१८६

मण्डपः / मण्डपम् /२३ भण्डारः (भाण्डारम् /

मण्डयति (उपस्थापयति)/१५९ भाण्डागारम्) /२२ मण्डळी (मण्डली)/१३ भयङ्करी (भयङ्करा)/५२

मण्डोदरी (मन्दोदरी)/२० भर्जितः /३४(टि)

…मतल्लिका /३२ भर्त्सयति /१४७

मध्यन्तरम् (मध्यान्तरम्)/१४ भल्लातकी /२१

मध्यरात्रौ (मध्यरात्रे)/१९१ भवति, भिक्षां देहि /२३३

मध्येमार्गम् / मार्गमध्ये /२०० भवन्तः (एषः)/६७

मनम् (मनः)/७ भवादृशे सति (भवति सति)/८७

मननीयम् /१६८ भवानिपतिः (भवानीपतिः)/२०७

मनरञ्जनम् (मनोरञ्जनम्)/१०९ भानुमतिः (भानुमती)/१३

मनस्थितिः (मनस्थितिः)/४ भापयति (भाययति)/१४२

मनस्थैर्यम् (मनस्थैर्यम्)/४ भारतसदृशे देशे (भारतदेशे)/८७

मनैक्यम् (मन ऐक्यम्)/११० ……भारती /३६

मनोचिकित्सा (मनश्चिकित्सा)/१०९ भित्त्या /३

मनोपरिवर्तनम् (मनःपरिवर्तनम्)/११० भित्वा (भित्त्वा)/३

मनोप्रवृत्तिः (मनःप्रवृत्तिः)/११० भिन्नभिन्नकार्यक्रमाः (विभिन्नाः

मनोल्लासः (मन उल्लासः)/११० कार्यक्रमाः)/१९५

मनोस्थैर्यम् (मनःस्थैर्यम्)/११० भिषक्वरः (भिषग्वरः)/१८६

मम/मया करणीयम् /९६ भुञ्जन् (भुानः)/२५०

मरिष्यति /१४५ भुनक्ति (भुङ्क्ते)/१७७

मर्यादा / मर्यादा /५ भृष्टः | ३४(टि)

मल्लिकागोपालः/३४ भेदितवान् (भिन्नवान्)/१६६ महत्वं (महत्त्वम्)/३ भ्रमितवान् (भ्रान्तवान्)/१६६ महत्त्वं स्थानम् भ्रष्टः / ४२

(महत्त्वभूतं स्थानम्)/१०० म

महदाश्चर्यम् / महाश्चर्यम् /१९३

महदुपकारः (महोपकारः)/१९२ …. मचर्चिका /३२

महात्मागान्धिवर्येण (महात्मना मणिः (पुं.स्त्री)/२५

गान्धिवर्येण)/१८९

276

शुद्धिकौमुदी

मृष्टान्नम् (मिष्टान्नम्)/१०८ मोगलराजानः (मोगलराजाः)/१९३ मोदकः/मोदकम् /२४ मौर्श्यता (मौर्यम्)/५५

य यततः (यतमानस्य)/२५८ यथेच्छम् (प्रभूतम्)/६३ यदि चेत् (चेत्)/१०३ याचा (याच्या)/१९ युध्य (युध्यस्व)/२५९ युध्यति (युध्यते)/१४२ युवतिः / युवती/५२ योचयन् (आलोचयन् /चिन्तयन्)

योत्स्यामि (योत्स्ये) /२५८

महानता (महत्ता)/७३ महामनामालवीयस्य

(महामनोमालवीयस्य)/२०० महामहानगरेषु (महानगरेषु)/१९५ । महाराष्ट्रियः (महाराष्ट्रीयः)/५८ महिमा /२७ महिमावर्णनम् (महिमवर्णनम्)/१९० माण्डलिकाणाम्

(माण्डलिकानाम्)/७१ माताश्री (मातृश्रीः)/८७ मातेव (मातरमिव)/२५३ मात्रः (मात्रम्)/३१ मायाविन मित्रम्

(मायावि मित्रम्) /२४६ मार्गः गच्छति /२३३ मार्ताण्डः (मार्तण्डः)/१६ मासपर्यन्तम् (मासाभ्यन्तरे)/१८७ मां मिलति (मया मिलति)/१४० मित्रम् /२१ मित्रम् आगतवान्

(मित्रम् आगतवत्)/१०२ मिलति (प्राप्यते)/१४० मिलनम्/मेलनम् /१४१ मिलिष्यति (मेलिष्यति)/१२३ मिलिष्यामि (मेलिष्यामि)/१४० मुद्रापयति (मुद्रयति)/१७७ मुद्राप्य (मुद्रयित्वा)/१८३ मूषकः/मूषिक:/९५

मृण्मये (मृन्मये)/२५३ मृण्मयेन (मृन्मयेन)/१८७ मृदुः/मृद्वी /५४

रङ्गवल्या (रङ्गवल्लया)/३ रक्षयति (रक्षति)/१६५ रघुनाथदम्पती

(रघुनाथः तत्पनी च)/४७ रघुनामकराजानम्

(रघुनामकराजम्)/१९३ रमणीयं रूपम् /१७१ . रमन्ति (रमन्ते)/२५९ रमतः (रममाणस्य)/२५१

रविमयूखेन (रविमयूखेण)/७२ राजकीयेण (राजकीयेन)/७० राष्ट्रीया (राष्ट्रिया)/५७ रिक्तहस्तेन (रिक्तहस्ततया)/९३ रुग्वेदः/रिग्वेदः (ऋग्वेदः)/९ रुचिं पश्य /२२७

परिशिष्टम् - १

277

रुदति/रोदति (रोदिति)/१२ वय्याकरणः/वैय्याकारणः रुषिः/रिषिः (ऋषिः)/९

(वैयाकरणः)/१७ रोदिमः (रुदिमः)/१७१

वरम् /३३ वरयुवकानाम् (वरयुवकाणाम्)/७२

वराकेन (वराकेण)/६९ लक्षीकृत्य (लक्ष्यीकृत्य)/१८३

वर्तेयम् (वर्तेय)/२५९ लक्ष्मी (लक्ष्मीः )/८

वर्धिता (प्रवृद्धा)/१६६ लक्ष्यम् (अवधानम्)/१०३

वर्षभोगिना (वर्षभोगिणा)/७२ लघुः / लघ्वी /५४

वर्षाः/३८ लघुलघुकायषु (लघुकायषु)/१९४ वलयः/वलयम् /२५ लभन्ति (लभन्ते)/२५५

वल्मीकः/वल्ल्मीकः/५ लभेत् (लभेत)/२६०

वाक् / वाचा /५२ लाजाः/३८

वाराणसीयः (वाराणसेयः)/५७ लिखिष्यति (लेखिष्यति)/१२,१४० वार्ता करोति लिख्यमानं कागदम्

(सम्भाषणं करोति)/८९ (यत्र लिख्यते तत् कागदम्)/१५५ वार्षिका (वार्षिकी)/५० लेखकी (लेखिका)/४८

वाहनम् /२१ लेखना (लेखनम्)/५१

विक्रीणाति (विक्रीणीते)/१४५, २४९ लेखनी लिखति /२३०

विगणयति - विगणय्य /१८२ लेखापयति (लेखयति)/१६०

विघ्नम् ( विघ्नः)/३०

विच्छित्या (विच्छित्त्या)/३ लेपयति (लिम्पति)/१६५

वितरकः (वितारकः)/७४ लोष्ठम् (लोष्टम्)/१९

वितरितानि (वितीर्णानि)/१६१ लोहः/लोहम् /२५

विपणन्ति (विपणन्ते)/२४९ व

विपत्या (विपत्त्या)/३ वक्षस्थलम् (वक्षस्स्थलम्)/४ विपत्भीतिः (विपद्भीतिः)/१८६ वञ्चयति (वञ्चयते)/१६८ विभूषकी (विभूषिका)/४८ वदति स्म, करोति स्म

विमर्शकाणाम् (विमर्शकानाम्)/७० (अवदिष्यत्, कुर्याम्) /१५७

विमर्शयति (विमृशति)/१६५

विमर्शितवान् (विमृष्टवान्)/१६६ वधू (वधूः)/९

विरच्य (विरचय्य)/१८२ वन्दना/वन्दनम् /५१

विराट्पम् (विराङ्पम्)/१८६ वन्दमानः/१५४

278

.

शुद्धिकौमुदी

विराङ्स्वरूपम्

व्याख्यातारूपेण (विराट्स्वरूपम्)/१८६ (व्याख्यातृरूपेण) /२०० विशते (विशति)/२५८

व्यवह्रियमाणा भाषा विशदयति - विशदय्य /१८२ (यया व्यवह्रियते सा भाषा)/१७४ विशेषता /७७

……व्याघ्रः/३२ विशेषप्रयत्नः/७६

व्याधिः /२२ विश्वसनीया /१७२

व्यापारः (वाणिज्यम्)/९१ विश्वसेत् (विश्वस्यात्) /२४८

व्यापारी (वणिक्)/९१ विश्वस्थमण्डली

व्युत्पत्यवलम्बितः (विश्वस्तमण्डली)/१८

(व्युत्पत्त्यवलम्बितः)/४ विश्वासार्हानाम् (विश्वासार्हाणाम्)/७०

व्युत्पत्या (व्युत्पत्त्या)/३ विषकलितः (विशकलितः)/१९ विष्टा (विष्ठा)/१९

व्रजेत (व्रजेत्)/२५७ विसर्जयति (विसृजति)/१६५ .

व्रणः/व्रणम् /२४ विसर्जिता (विसृष्टा)/१६६

व्रात्यान् इति (व्रात्या इति)/२५३ विहितव्या (विधातव्या)/१६०

श विंशतयः (विंशतिः)/२११ शक्य अहम् (शक्योऽहम्)/२६२ विंशतिजनैः / विशंत्या जनैः /२१२

शक्यसे (शक्नोषि) /२५८ विंशतितमायाम् ।

शकटः / शकटम् /२३ (विंशतितम्याम्) /२१५

शतम् अस्ति / शतं सन्ति /२१४ वेषः/वेशः/१०४

शतं जनेभ्यः (शताय जनेभ्यः)/२१३ वृत्या (वृत्त्या)/३

शतमाने (शतके/शताब्द्याम्)/२१६ वृद्धाप्ये (वार्धक्ये / वार्धके)/५९

शतशतनमस्काराः वृन्ताकः/वृन्ताकम् /२६

(शतं नमस्काराः)/१९५ . वृषभानाम् (वृषभाणाम्)/७०

शतशतसमस्याः वैदूर्यम् (वैडूर्यम्)/१९

(शताधिकाः समस्याः)/१९५ वैरस्यता (वैरस्यम्) /५५

शताब्दीकार्यक्रमः वैविध्यता (वैविध्यम्)/५५

(शताब्दकार्यक्रमः) /२१६ वैशिष्ट्यता (वैशिष्ट्यम्) /५५

शताब्दे (शताब्द्याम्)/२१६ वैशेषिकानाम् (वैशेषिकाणाम्)/७०

शत्रुप्रत्ययः (शतृप्रत्ययः)/१० व्यक्तिः /२२

शब्दाः वक्तुं शक्यन्ते /९५ व्यथन्ति (व्यथन्ते)/२५९

शयामि (शये)/२५५

परिशिष्टम् - १

279

श्री (श्रीः)/७ श्रुणोति/श्रृणोति (शृणोति)/११ श्रुण्वन् (शृण्वन्)/११ श्रेष्ठतमः/६४

षट्अधिकेषु (षडधिकेषु)/१८६ षड्सप्ततिः (पट्सप्ततिः)/१८६ पड्यन्त्रम् (कुतन्त्रम्)/९७ षष्टः (षष्टितमः)/२१५ षष्ट्यब्दिकार्यक्रमः

(षष्ट्यब्दकार्यक्रमः)/२१७ षष्ठमः (षष्ठः)/२१४ पाण्मासिका (पाण्मासिकी)/५०

• शय्यमानः प्रकोष्ठः

(यत्र शय्यते सः प्रकोष्ठः)/१३१ शशाङ्केण (शशाङ्केन)/७१ शाकः / शाकम् /२३ शांतः (शान्तः)/२ शारीरिकम् (शारीरकम्)/६१ …..शार्दूलः /३२

शाश्वते (शाश्वत्यै)/२६१ शास्त्रीपरीक्षाम्

(शास्त्रिपरीक्षाम्)/१८९ शास्त्रीमयोदयः -(शास्त्रिमहोदयः)/१८९,२०७ शिक्षाशास्त्री (शिक्षाशास्त्रम्) /९६ शिरच्छेदः (शिरश्छेदः)/१६ शिरस्नानम् (शिरस्नानम्)/४ मा शुचः (मा शोचीः)/२६० शुष्कानि (शुष्काणि)/७८ शुष्कमेघानाम् (शुष्कमेघाणाम्)/७१ शुध्यते (शुध्यति)/२५६ शुध्यर्थम् (शुद्धयर्थम्)/४ शुध्या (शुद्धया)/३ शूर्पः/शूर्पम् /२५ शूर्पणखी (शूर्पणखा)/५३ शृणुष्व (शृणु)/२५७ शृतवान् (श्रुतवान्)/११ शृत्वा (श्रुत्वा)/११ शैत्यात् (पीनसात्) /१०३ शोभायमानः (शोभमानः)/१६७ शौर्यता (शौर्यम्) /५५ श्मश्रुः (श्मश्रु)/९ श्रितशय्यः/श्रितशय्यकः/

श्रितशय्याकः /१९७

सकालः (सुकालः)/७५ सकुशालिनः (कुशालिनः)/२०९ सक्तवः/३९ सक्षमः (क्षमः)/७५ हे सखेति (सख इति)/२६२ सङ्कलयति - सङ्कलय्य /१८३ सङ्गठनम् (सङ्घटनम्)/१३ सङ्गमयति - सङ्गमय्य /१८३ सङ्घटनम्/संघटनम् /२ सङ्घटयित्वा (सङ्घटय्य)/१८१ सञ्चयः/संचयः/२ सञ्चोदयित्वा (सञ्चोद्य)/२५२ सत्वम् (सत्त्वम्)/३ सद्कीर्तिः (सत्कीर्तिः)/१८६ सदृढः (सुदृढः)/७५ सनातना (सनातनी)/५० ‘सन्तानम् (सन्तानः)/२९

280

शुद्धिकौमुदी

सन्दमयति - सन्दमय्य /१८३ सहस्रसहस्त्रजनाः (सहस्त्राधिकाः सन्दर्भे (अवसरे)/८८

जनाः)/१९५ सन्धिः /२२

सहायम् (साहाय्यम्)/५४ सन्यासी (संन्यासी)/५

सहेत् (सहेत)/२५५ सन्मानः (सम्मानः)/१४

सहोदरी (सहोदरा)/५२,२४६ सभिकः (सभ्यः)/५९

संग्या (संज्ञा)/६ समर्पकम् (समुचितम्)/१०५ संशोधन तथा अभिवृद्धिविभागः समाः /३९

(संशोधनाभिवृद्धिविभागः)/१८७ समाधिः (स्मारकम्)/१०१ संस्कृतछात्रः (संस्कृतच्छात्रः)/१९० समापयित्वा (समाप्य)/१८१ सात्विकम् (सात्त्विकम्)/३ समृध्यर्थकः (समृद्ध्यर्थकः)/४ साधयामः/४२ समृध्युपायः (समृद्ध्युपायः)/४. साधारम् (सप्रमाणम्)/१०९ सम्पत् / सम्पदा /५४

साधुः (संन्यासी/विरागी)/९२ सम्पत्विनियोगः

साफल्यता (साफल्यम्) /५५ (सम्पद्विनियोगः)/१८६ साभारम् (सकार्तजयम्)/१०६ सम्पर्कितव्यः (सम्पर्कयितव्यः । सामन्तराजानः (सामन्तराजाः)/१९३

सम्पर्कणीयः)/१६३ साम्राट (सम्राट)/१७ व्ययं सम्पादयति

सार्ध एकदशवादने – (व्ययं निर्वहति)/१५९ (साधैकादशवादने)/१८७ सम्पृक्तः / सम्पर्कितः/१६२ साधैकसहस्रवर्षात् सम्भवतः (प्रायः / प्रायशः)/६० (साधैकसहस्रात् वर्षेभ्यः)/२२२ सम्भाषयितुम् (सम्भाषितुम्)/१६१ सालङ्कृता कन्या (सालङ्कारा)/२०७ सम्मानम् (सम्मानः)/६७,२५२ सालङ्कृते रथे (अलङ्कृते)/२०७ सम्मार्जयित्वा (सम्माl)/१८१ सावधानम् /सावधानेन /सावधानतया/६२ …..सरस्वती/३६

सावधानेन (मन्दम् / मन्दगत्या)/६२ सरोवरः /३४

सहायम् (साहाय्यम्)/६० सर्वः / सर्वे /४३

साहाय्यकः (सहायकः)/५४ सर्वविधेन (सर्वविधया)/१०४ सांसारिकम् (कौटुम्बिकम्)/९२ सर्वविधैः /१०५

सिकताः /३७ (प्र)सवन्ति (सूयन्ते)/२५० जलं/जलेन सिञ्चति /२३०

सविवरम् (सविवरणम् /

जलसिञ्चनम् (सेचनम्) १६९ विस्तरेण)/१९६ सिञ्चितवती (सिक्तवती)/१६६

परिशिष्टम् - १

281

सिञ्चितवान् (सिक्तवान्) /१४९ स्मर्यते (स्मर्ये)/१७४ सिध्यति/सिद्ध्यति /५

स्मशानम् (श्मशानम्)/१० सिन्धुरम् (सिन्दूरम्)/१७

स्यन्द (स्यन्दते)/२५५ …. सिंहः /३२

स्यालः (श्यालः)/९ सिंहिणी (सिंही)/४८

घटः / जलं स्रवति /२२८ सीतापत्ये (सीतापतये)/१९१ स्वः/३५ सीतायणम् (सीतायनम्)/७० स्वदेशी (स्वदेशीयम् /देशीयम्)/८२ सीमा /२७, १९०

स्वपितुम् (स्वप्तुम्)/१६९ सीवयति (सीव्यति)/१६५

स्वपेत् (सुप्यात्)/२४८ सुगन्धद्रव्याणि (सुगन्धिद्रव्याणि)/२१० स्वमातापितरौ (मातापितरौ)/९१ सुगन्धिः आपणः (सुगन्धः)/२०९ स्वराज्ञः (स्वराजस्य)/१९३ सुधामः (सुदामा)/१३

स्वशुरः (श्वशुरः)/९ सुध्युपास्यः / सुद्ध्युपास्यः /५

स्वश्रू / श्वश्रू (श्वश्रूः)/९ सुन्दरा (सुन्दरी)/४९

स्वस्वकार्याणि (स्वीयानि सुप्यमाना शय्या

कार्याणि)/१९५ (यत्र सुप्यते सा शय्या)/१५५ स्वागतं करोति /२३७ सुभिक्षा (सुभिक्षम्)/३०

स्वात्मानम् (आत्मानम्)/९९ सुमङ्गली (सुमङ्गला)/५०

स्वाभाविका (स्वाभाविकी)/५२ सुमती (सुमतिः)/१३

गोष्ठी स्वीकरोति (निर्वहति)/१४८ सुमनसः ३८ सुस्वागतम् /२३९

हत्या (हननम्)/५८ सृजनम् (सर्जनम्)/६४

हनुमान्/हनूमान् /९५ सेचयति (सिञ्चति)/१६६

हन्तकः (घातकः/हन्ता/घाती)/५८ सेतुः/२२ सेनानीनाम् (सेनान्याम्)/२६०

हिन्दुराष्ट्रिया (हिन्दुराष्ट्रीया)/५८

हिमः (हिमम्)/२९ सेवकी (सेविका)/४८

हृस्वः (हस्वः)/१० सेवति (सेवते)/२५५

हेतूनि (हेतवः)/२९ सोत्साहेन (सोत्साहम्)/१९७

न ह्यस्ति / न नास्ति…५ सौधः / सौधम् /२४ सौविध्यम् (आनुकूल्यम्)/६६ स्नायमाना नदी

(यत्र स्नायते सा नदी)/१५५

282