१५० सुवि (सु+वि)

धा

  • {सुविधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘चारः सुविहितः कार्य आत्मनश्च परस्य च’ ( )। सुविहितः सुपरीक्षितः।
  • ‘अन्नपानैः सुविहिताः’ (रा० १।१४।१४)। सुविहिताः सुहिताः तृप्ता इति कतकः।