२८६ उपसम्प्र (उप+सम्+प्र)

आप्

  • {उपसम्प्राप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘जिघांसूनुपसम्प्राप्तान् देवान् दृष्ट्वा’ (भा०)।

  • {उपसम्प्रे}
  • इ (इण् गतौ)।
  • ‘न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण’ (रा० ३।६२।९)। उपसम्प्रैति उपैति। नार्थः सम्प्राभ्याम्।