०४९ सम्प्राङ् (सम्+प्र+आङ्)

क्रुश्

  • {सम्प्राक्रुश्}
  • क्रुश् (क्रुश आह्वाने रोदने च)।
  • ‘सम्प्राक्रुष्टे रुदितस्त्रीकुमारे’ (भा० द्रोण० २।२१)। आङश्चारितार्थ्येपि सम्प्रयोरेकतरस्य वैयर्थ्यं विस्पष्टम्।