+प्रक्रिया

स्थूल-क्रमः

  • प्रकृत्यादेशः
    • आयन्-एय्-ईन्-ईय्-इयः फ्-ढ्-ख्-छ्-घां प्रत्ययादीनाम्॥ युवोर् अनाकौ॥ ठस्य इकः॥ इत्-उस्-उक्-त्-अन्तानात् कः॥ दोष उपसङ्ख्यानम्॥
  • अन्यानि सोपानान्य् अन्यत्रोक्तानि
  • लिङ्ग-निश्चयः
  • वचन-निश्चयः

भस्य कार्याणि

  • यचि भम्, तसौ मत्वर्थे इति भ-संज्ञा।

वृद्धिः