M Deshpande

0

SAMSKRTA-SUBODHINI
or A Sanskrit Primer

Madhav M. Deshpande
Michigan
Papers on South and Southeast Asian Studies

Dedicated
Late Professor Shreedhar Ganesh Jinsiwale (1852-1903)
my great-grand-mother’s maternal uncle who was the first Professor of Sanskrit (at the Free Church College, Bombay) in our family and whose stories inspired me since my childhood to follow in his footsteps

CONTENTS

  • Preface
  • Sanskrit Language
  • Lesson 1. Sanskrit Alphabet
  • Lesson 2. Verbs: First conjugation, active(परस्मैपदिन) present tense Personal Pronouns: Nominative
  • Lesson 3. Masculine and Neuter Nouns in 37 Prepositions Personal Pronouns: Accusative Sandhi: anusvāra, visarga
  • Lesson 4. Verbs: Fourth, Sixth, Tenth Conjugations, active ( 4 ) Negation and Some Connectives: 7, 7, वा, एव Sandhi: न →ण
  • Lesson 5. Explanation of Cases
  • Lesson 6. Active (4 ) Verbs: Past Imperfect, Imperative, Potential
  • Lesson 7. Declensions of Personal Pronouns Use of Indeclinables
  • Lesson 8. Feminine Nouns in 37, S, JO Pronouns: 14, T,
  • Lesson 9. Masculine Nouns in & and 3 Feminine Nouns in and 3 Sandhi: visarga, vowels
  • Lesson 10. Middle (B Y ) Verbs: Present Tense Sandhi: vowels
  • Lesson 11. Middle (H141495) Verbs: Past Imperfect, Imperative, Potential Affixes: fac,
  • Lesson 12. Gerunds and Infinitives
  • Lesson 13. Masculine and Feminine Nouns in Sandhi: consonants
  • Lesson 14. Neuter Nouns in , 3, *Adjectives
  • Lesson 15. Verbs with Prepositions
  • Lesson 16. The Passive Voice ( 10 )
  • Lesson 17. Future Tense ( type)
  • Lesson 18. Irregular and Rare Nouns ending in vowels
  • Lesson 19. Nouns Ending in Consonants:One-stem type
  • Lesson 20. Present Active Participles for Active (परस्मैपदिन्) Verbs Future Active (परस्मैपदिन्) Participles
  • Lesson 21, Present Active Participles for Middle (आत्मनेपदिन) Verbs Present Passive (4) Participles
  • Lesson 22. Past (Imperfect) Participles (in 7 and doc)
  • Lesson 23. Demonstrative Pronouns 594 and 316L Nouns with Two Stems
  • Lesson 24. More Nouns with Two Stems, Nouns with Three Stems Degrees of Comparison
  • Lesson 25. Second Conjugation
  • Lesson 26. Second Conjugation (continued)
  • Lesson 27. Third Conjugation
  • Lesson 28. Fifth Conjugation
  • Lesson 29. Seventh Conjugation
  • Lesson 30. Eighth Conjugation
  • Lesson 31. Ninth Conjugation
  • Lesson 32. Compounds (1)
  • Lesson 33. Locative and Genitive Absolutes
  • Lesson 34. Sanskrit Numerals
  • Lesson 35. Gerundives, Present Middle participles

in आन, Periphrastic (-तास) Future

  • Lesson 36. Past Perfect
  • Lesson 37. Past Aorist
  • Lesson 38. Conditional Mood Benedictive Mood
  • Lesson 39. Secondary Verb Roots Causative Verbs
  • Lesson 40. Desiderative Verbs
  • Lesson 41. Syntax of Ditransitive (द्विकर्मक) Verbs
  • Lesson 42. Intensive / Frequentative Verbs
  • Lesson 43. Denominative Verbs
  • Lesson 44. Gerunds in 314 Irregular consonant-ending nouns
  • Additional Sanskrit Readings
      1. बुद्धकथा 2. शकुन्तलाकथा 3. वानरमकरकथा 4. रामकथा 5. श्रावणकथा 6. मृगकाकशगालकथा 7. नलदमयन्तीकथा 8. कालिदासकथा 9. सुकन्याकथा 10. सुभाषितानि
  • Glossary
    • Sanskrit - English Glossary
    • English - Sanskrit Glossary

Audio files for lessons and readings: www.ii.umich.edu/csas/publications

PREFACE То The Fourth Reprint Edition

I started working on this book around 1976 and almost twenty generations of my students at Michigan used its successively im proved versions before the book was finally officially published in 1997. During its long pre-publication life, this book received attention and assistance from a number of my students, especially Ann Wehmeyer, Sandy Huntington, Brian Akers, Patrick Pranke, and Jonathan Silk. Professor Gudrun Buhnemann (Wisconsin) and Profes sor Stella Sandahl (Toronto) have also offered suggestions for improving the book. Professor Thomas Hudak (Arizona) offered invaluable help in preparing the camera-ready copy of the book and made suggestions for formal consistency. Besides these students and colleagues, I also want to thank (Late) Pt. N.N. Bhide and Professor S.D. Laddu of Pune for their extensive comments. The current fourth reprint of the book incorporates corrections point ed out by Dr. Gary Tubb (Columbia). With all this help, I still bear the ultimate responsibility for the final shape of the book.

This book looks at Sanskrit as a productive language, rather than as a dead language which can only be deciphered. I have not insisted on each Sanskrit example being a citation from a classi cal text, though many examples are versions of classical passages modified to fit the level of grammar covered in a given lesson. I have personally contributed poems, plays, and serious writing, and have participated in literary and Sāstric debates in Sanskrit. Therefore, I have not felt shy in composing Sanskrit passages myself, though I have deliberately kept modernisms of modern

Sanskrit at a minimum and have emphasized the classical patterns. The book is expressly designed to be introductory. That means it does not pretend to cover and explain all possible nuances of Sanskrit grammar, and does not go into every possible exception to its rules. It deals with the standard classical language, and does not deal with Vedic Sanskrit, or with peculiarities of the epic, Buddhist or other non-standard varieties of Sanskrit.

The book is oriented toward learning and teaching Sanskrit as a language, and does not aim at teaching Sanskrit linguistics, either in its Indo-European or Pāninian dimensions. In this regard, I have been influenced a lot by the textbooks of English, German and French I used to learn these languages. Those students who need more direct access to Sanskrit linguistics should be directed to specific works in that category. Similarly, the book is not intended to teach Hinduism, Buddhism, or Jainism. The examples are inclusive of these traditions, but they also include Sanskrit poetry and satire, and are intended to teach Sanskrit as a language, rather than as a moral, religious, or a mystical code.

Each introductory book ultimately needs to make a choice of facts, explanations, and the order and the amounts in which these facts and explanations should be provided to the student. My choice is guided by my own experience of teaching Sanskrit for the past thirty-two years. The book is not designed for self-study, and assumes that the instructor knows a great deal more Sanskrit than what is contained in this book and can provide more detailed explanations if demanded by students. I hope that the publication of this book will advance the cause of Sanskrit instruction.

I have myself composed the bulk of stories and exercises in this book. A few of them are direct quotations from classical works, and others are altered versions of classical passages modified to fit the level of grammar known to the student at a given point. I have not consciously and deliberately excerpted examples from other Sanskrit textbooks. However, there will necessarily be a certain amount of shared examples. I studied Sanskrit since the age of ten, using a wide variety of teaching materials in Marathi, Sanskrit, and English, and these materials have an enormous overlap in cited examples. As a result, it is not possible to attribute a given example to a specific source. I wish to acknowledge my general indebtedness to all the teaching materials I have used over the years to acquire the knowledge of Sanskrit.

I am extremely pleased to see that this book is now going into its fourth printing in a short span of seven years. Its success as a basic textbook for teaching Sanskrit is by now self evident. In this fourth reprint, I have made additional correc tions for the minor typographical and other errors which I noticed myself, and also those which were pointed out to me. However, except for these very minor corrections, the book remains identi cal with the first three printings.

Ann Arbor, May 27, 2003
Madhav M. Deshpande
Professor Madhav M. Deshpande

SANSKRIT LANGUAGE

Sanskrit is the oldest attested member of the Indo-Aryan language-family, itself a sub-branch of Indo-Iranian, which is in turn a branch of the Indo-European family of languages. The oldest known Indo-Aryan texts, the Vedas, were composed in an archaic form of Sanskrit called Vedic. The oldest among the Vedas, the Rgveda, dates to the middle of the second millennium B.C. and was composed largely in the Northwestern region of the Indian sub-continent. Subsequently, Indo-Aryans moved further east and south within the sub-continent, and later Vedic texts were produced in these areas. The late Vedic period continued until the middle of the first millennium B.C.

In all probability, writing was not known in this period, and the literature relevant for religious ritual was preserved by an extraordinarily accurate oral tradition which survives to this day in many parts of India. One can, however, detect dialectal differences as far back as the Rgveda, and these increased as the Indo-Aryans moved into different regions. With these migrations, the orally transmitted Vedic texts themselves imperceptibly underwent successive alterations, as is evident from the branches and sub-branches of the Vedic textual traditions. The Rgveda was followed by other Vedas, i.e., the Atharvaveda, Yajurveda and Samaveda, in various recensions. These texts consist largely of prayers to Vedic deities composed by the Aryan priests, ritual formulae, curses, incantations, etc., and are generally referred to by the word mantra in the Indian tradition. These were followed by prose compositions, mostly commentatorial and exegetical in nature, called Brāhmanas, and philosophical and mystical texts known as the Upanişads. The chronological divisions among these texts are not sharp and there is some overlap, but the language of the early Vedic texts can be neatly distinguished from that of the late Vedic prose. There are traces of vernacular languages, or what are later called Prakrits, even in early Vedic texts, but it is fairly clear that some form of Sanskrit was used as the first language by the Vedic poets.

Throughout its history, Sanskrit was influenced by the languages with which it came in contact and, in turn, it influenced them. Even the oldest Vedic texts show some signs of convergence with non-Aryan languages in phonology, syntax and lexicon. Indications of this convergence, only minor in early phases, become more pronounced in later centuries. Sanskrit, as a second language, was also substantially influenced by the first languages of its speakers, be they Indo-Aryan vernaculars such as the Prakrits or non-Aryan tongues such as the Dravidian languages of South India. At the same time, as the elite language par excellence, Sanskrit exerted tremendous influence on Indo-Aryan and non-Aryan vernaculars. In almost every case, the literary vernaculars were in fact Sanskritized varieties of these languages. The vernacularization of Sanskrit and the Sanskritization of vernaculars have been simultaneous processes in Indian linguistic history,+++(5)+++ which have substantially affected every dimension of all these languages. In the case of Sanskrit, the dedicated indigenous tradition of scholarship has helped maintain a certain amount of stability in the morphological structure of the language. A closer examination, however, reveals substantial changes in phonology, syntax and lexicon.

The middle of the first millennium B.C. marks a general transition to what is called Classical Sanskrit. Somewhat akin to the language of the late Vedic prose, the Classical language slowly began to lose its standing as a first language to becoming a second language important for religion and learning acquired through ritual apprenticeship and a study of grammar. By this time, the language of the Vedic hymns, which were orally preserved and recited, was becoming partially unintelligible, and its correct pronunciation and comprehension required deliberate study. This eventually led to the emergence of phonetic analysis, etymological studies, sophisticated recitational techniques, and general exegetical efforts. Eventually, this helped the development of the tradition of Sanskrit grammar. The oldest surviving grammar (i.e., Astādhyāyī “Grammar in Eight Chapters”) is ascribed to Pāņini who lived in the Northwestern corner of the sub-continent about 500 B.C. It presents a state of affairs in which the Vedic texts were orally preserved and studied, and a form of colloquial Sanskrit was widely used with near-native fluency. However, it also suggests the existence of vernacular languages which are fully attested a few centuries later as the Prakrits or the Middle Indo-Aryan languages. It is unlikely that Sanskrit was Pāņini’s mother-tongue, but it is obvious that it was widely used in various walks of life by different communities and was not restricted to the priestly class or to the context of ritual. In later centuries, the sociolinguistics of Sanskrit went on changing. Eventually, Sanskrit became a fossilized classical language, a second-language of high social prestige restricted generally to ritual and elite learning.

The earliest readable inscriptions in India, those of the King Aśoka in the 3rd century B.C., are in Prakrits (= Middle Indo-Aryan languages) and not in Sanskrit. The earliest known Sanskrit inscription of any importance comes from the Saka (= Scythian) ruler Rudradāman (2nd century A.D.). It is important to note that the political patronage of Sanskrit in the ancient times emanated from the foreign rulers of western India and Sanskrit was given the status as the official language by the Guptas and by the “new” Ksatriyas.+++(4)+++ Sanskrit was used by these rulers as a means to integrate themselves into the local society, as did Sakas, or else as a symbol of high status. Sanskrit eventually became the dominant language of inscriptions through the rest of the first millennium A.D. It was used by poets, philosophers, ministers,

Sanskrit was the language of technical literature ranging from medicine and mathematics to archery and erotics. While the Classical language generally follows the description given by Pāṇini, many Sanskrit dialects, differing from Pāṇini’s description to varying degrees, are seen in the two great epics, the Mahābhārata and the Rāmāyana, in Buddhist and Jain religious texts, in inscriptions and in late popular literature. These varieties are often described by terms such as Epic Sanskrit, Buddhist Hybrid Sanskrit, Inscriptional Hybrid Sanskrit, Vernacular Sanskrit, and even Dog Sanskrit. The elite scholastic tradition generally maintained a strict adherence to Pāņini’s grammar, and Classical Sanskrit continues to be written and spoken in traditional Hindu academies to this day. It is a living second language. It has been recognized by the constitution of India as one of the national languages. It is widely used in temple and domestic ritual, to a limited extent for new literary activity and even for a daily news broadcast by the All India Radio. Its knowledge is essential for any non-superficial understanding of the linguistic, religious, social and even political history of the Indian sub-continent. In the field of linguistics, it was the discovery of Sanskrit" by Sir William Jones and others in the 18th century that led to the development of the field of Indo-European historical and comparative linguistics in the West.

Writing System

In the course of its history, Sanskrit was written in many different scripts, yet the tradition of indigenous phonetics and grammar predates the appearance of writing and analyzes the oral language. The script most commonly used for Sanskrit currently is called Devanāgarī. It is a syllabic form of writing in which the consonant signs form the core of the written syllable. Vowels coming after the consonant are indicated by various add-on liga tures with the exception of the short a which is inherent in the consonant sign. Vowels are indicated with independent characters only when they appear in the beginning of a word. The organiza tion of Sanskrit alphabet shows a highly sophisticated level of phonetic analysis dating back to the middle of the first mille nnium B.C. A chart of the Sanskrit Devanagari alphabet in the traditional order is given below.

XV

Devanāgari Alphabet

Independent Vowel-Signs अ a आ । इ ई उ ऊ x ऋ7 ल! एe ऐ ai ओ० औ au

Add-on Vowel-Signs /…

Consonant-Signs (with Inherent a-Vowel)

Stops and Nasals -Voice -Voice +Voice +Voice +Voice

ङ Palatal चल छ ch ज Cerebral ट। Dental त थ th दd dh न Labial पp फph ब भ bh मm

Semi-Vowels (+Voice, -Asp) र

ल।

-Voice श६

Sibilants -Voice -Voice +Voice ष सहा

-Voice x:h (Visarga)

+Voice x m (Anusvāra)

The following provides a sample Sanskrit text Devanāgarī along with the standard Roman transcription:

आसीद् राजा नलो नाम वीरसेनसुतो बली । उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ।।

āsid rājā nalo nāma vīrasenasuto bali / upapanno gunairiştai rūpavānaśvakovidaḥ //

“There was a powerful king named Nala, the son of Vīrasena. He was endowed with all desirable virtues, was handsome and was expert in dealing with horses.”

Sounds

The Sanskrit sound system has thirteen vowels. Of these, a, i, U, and are short, and ā, ī, ū, 7 €, o, ai, and au are long. The last two are diphthongs, while the rest are monophthongs. An extra-long variety (pluta) of most of these vowels is found occasionally in vocatives, etc. As given in the chart of the alphabet above, Sanskrit has thirty-six consonants, i.e. five series of stops and nasals, four semi-vowels, three voiceless sibilants, a voiced h, a voiceless h, and m or Anusvāra. In addition, ancient phonetic treatises note numerous variations and disputes concerning the exact nature of some of these sounds, e.g., m and h. Ancient phoneticians, for instance, debate whether m (anusvāra) is a vowel or a consonant, and some even consider it to be a sibilant (ūşman). Modern linguists sometimes question whether the sounds n, ñ, h, m etc. should be considered allophones rather than independent phonemes. Similarly, the indigenous grammarians speak of nasalization of vowels and semi-vowels, yielding sounds like e, i, ý, Ū and l. These may also be treated as allophones, and the same is true of extra-long vowels. There has been a great change in the vowels from Indo-European to Sanskrit. To illustrate this change, we may consider the case of diphthongs. For example, the twelve Indo-European diphthongs - *ei, *oi, *ai, *eu, *ou, *au, *ei, *oi, #ai, *eu, *ou and tāu . were reduced to four Indo-Iranian diphthongs *ai, *au, *ai and *āu. Of these, *ai and *au became the Sanskrit monophthongs e and 0, while *āi and tāu became Sanskrit ai and au, respectively.

The consonant system of Sanskrit is marked by the opposition of aspirated and unaspirated stops, both voiced and voiceless, in each series. Some consonants are restricted in their use. For example, ñ appears only before or after palatals, and only finally or before gutturals (which may subsequently be lost). The sounds h and ś do not occur at the end of a word, and only k, , t, p, r, n, m, and can occur at the end of a sentence. Certain sounds such as jh, which are not of Indo-European origin, occur in onomatopoeic expressions or words borrowed from Prakrits or non-Aryan languages. The retroflex or cerebral consonants constitute the chief innovation of Sanskrit. The origin of these sounds is hotly debated, and explanations range from developments internal to Indo-Aryan to borrowing from Dravidian and/or some other non-Aryan languages. It seems most likely that both the influences played a concurrent role. The pronunciation of some consonants is different depending on where they occur in a word. For instance, y and vwere pronounced more strongly initially than intervocalically. The ancient Sanskrit of the Vedic texts as well as the spoken Sanskrit of Pāṇini had living accents. The Sanskrit grammarians distinguish between udatta “raised”, anudātta “unraised”, and svarita “rising-falling” accent. Of these, the position of the udātta generally agrees with that of the primary word-accent in I.E. Other Sanskrit accents are mainly prosodic in nature. These accents were lost in the later classical language, but were preserved in the recitation of the Vedic scriptures.

Grammar

Sanskrit, like Greek and Latin, is an inflected language, so that the bulk of grammatical information is carried by the morphology. The morphemes can be divided into stems and affixes. The stems are further divided into nominal stems and verbal roots. There are primary nominal stems (including adjectives, pronouns and indeclinables) such as anda. “egg”, kha- “sky, space”, bala “strength”, etc., which cannot be further broken down into components, and secondary nominal stems, generally of three kinds: a) nominals derived from other nominals via affixation, e.g., kuru + a, kaurava “a person belonging to the lineage of kuru”, nara + tva naratva “man-ness”; b) nominals derived from verb roots through affixation, e.g., kr + tr> karty “doer, maker”, gam + ana > gamana “action of going”; and c) compounds, e.g., nara + pati, nara pati “ord of men, king”, cakra + pāni cakrapāni “one who has a discus in his hand, Vişnu”. Verb roots can be divided into primary roots (e.g., gam- “to go”) and secondary (e.g., putra “son” , putriya- “to want to have a son”). A third category of stems is that of indeclinable items. These generally include particles (e.g., upari “above”), pre- and post-positions (e.g., adhi, pari, anu), adverbs (e.g., satatam “always”), connectives (e.g., ca “and”, vā “or”), and occasionally even nouns (e.g. svar “heaven”). The inflections may be generally divided into prefixes (e.g., a + gacchat), infixes (e.g., bhi-na-d + ti) and suffixes (e.g., as + ti). They may also be divided into inflections producing secondary stems and roots, and inflections producing the final inflected items. The latter may be generally divided into case-affixes for nominal stems and finite verb endings for verb roots.

The nominal stem is characterized by gender as an intrinsic property. There are three genders, i.e. masculine, feminine and neuter. The gender is grammatical and usually cannot be correlated with any semantic factor, although male and female living beings are often masculine and feminine, e.g., nara- “man” (masc.) vs nāri- “woman” (fem.). Within this pair, the masculine can also be used as the generic. In the use of pronouns, generally, the neuter is most generic, and among animate entities, the masculine is the generic term, e.g., kim (neut.) “what?”, kah (masc.) “who (male or female)?”, and kā (fem.) “who (female)?”. The declension of nouns is affected by several factors, i.e. gender (masculine, feminine, neuter); the final sound or sounds of a given stem, e.g., the a of nara-, or the an of rājan-; number (singular, dual, plural) and case (nominative, accusative, instrumental, dative, ablative, genitive, locative, vocative). A sample nominal declension for the word deva- (masc.) “god” is given below:

Singular Dual Plural

Nominative Accusative Instrumental Dative Ablative Genitive Locative Vocative

devah devam devena devāya devāt devasya deve deva

devau devau devābhyām devābhyām devābhyām devayoh devayoh devau

devāh devān devaih devebhyah devebhyah devānām devesu devāḥ

The nominative and accusative forms of a neuter nominal are identical with each other and these are also the same as the vocative, with the exception of the singular. All other forms of neuter nominals are identical with the corresponding masculine forms. Consider the relevant forms for vana- n. “forest”:

Singular

Dual

Plural

Nom., Acc. Vocative

vanam vana

vane vane

vanāni vanāni

The feminine nominal declension is slightly different in its affixes, e.g., mālā- f. “garland”, instrumental sg. mālayā, dative sg. mālāyai, locative sg. mālāyām, etc.. The pronominal declensions are slightly different from the nominal declensions, e.g. masculine dative sg. deva- devāya “to god” vs ta(d). tasmai “to him”. The adjectives are not normally distinguished in declension from nouns. Vedic morphology differed in some cases from the Classical forms, e.g. nominative plural: classical devāh vs Vedic devāsaḥ; instrumental plural: classical devaiḥ vs Vedic devebhiḥ.

The Vedic verbal system is far more complex than the Classical system. Verb roots are generally of two types, athematic and thematic. The first type has a variable accent and a variable stem form to which terminations are directly attached, e.g., as + ti asti “is”. The second type had an invariable accent and stem, and the vowel a was inserted between this stem and the final termination (e.g., budh + a + ti bodhati “knows”). This made the second type a more regular formation, since the thematic a prevented the far more complex interaction between the root-final and affix-initial consonants. In the history of Sanskrit, there is a gradual movement away from the athematic toward the thematic type.+++(5)+++ Despite the fact that Classical Sanskrit lost accents, the effects of these accents on the derivation, such as the alternations of ielai, wo/au, rlarlār etc., survive.+++(4)+++ In Vedic, a verb often has a number of stems. Consider the forms for the roots gam- “to go” and bhū- “to be, become”, i.e. present (e.g., gacch-, bhav-), aorist (e.g., gam-, bhu-), perfect (e.g., ja-gam-, ba-bhū-), future (e.g., gam-2-sya-, bhav-l-şya-) etc., each stem providing a different aspectual dimension such as continuous, punctual and completed action. Each stem could have up to five moods, i.e. indicative (e.g. gacch-a-ti “goes”, bhav-a-ti “is, becomes”), injunctive (e.g., gacch-a-t “May X go”, bhav-a-t “May X be I become”), subjunctive (e.g., gacch-ā-ti “May X please go”, bhav-ā-ti “May X please be 1 become”), optative (e.g., gacch-e-t “should go”, bhav-e-t “should be / become”) and imperative (e.g., gacch-a-tu “must go”, bhav-a-tu “must be / become”). The indicative of the present, perfect and future stems could have present and past tense forms, while the aorist indicative was limited to the past tense. The different present stems indicated meanings such as indicative (e.g., gacch-a-ti “goes”, bhav-a-ti “ist becomes”), intensive (e.g., jan-gam-i-ti “keeps on going”, bo-bhav-i-ti “keeps on becoming”), causative (e.g., gam-aya-ti “X makes Y go”, bhāv-aya-ti “X makes Y be / become”), desiderative (e.g., ji-gam-2-sa-ti “X himself wants to go”, bu-bhū-sa-ti “X himself wants to be / become”), etc. Each tense or mood had three persons (first, second and third) and three numbers (singular, dual and plural). Each tense or mood could also be conjugated in two voices with different terminations - active and middle (e.g., gacch-a-ti 1 gacch-a-te “goes”, bhav-a-ti / bhav-a-te “is / becomes”). There were a number of participial forms indicating various tenses and voices (e.g., present active participle gacch-ant- “going“, bhav-ant- “being / becoming”; present passive participle gam-ya-māna- “being gone to”; present middle participle gacch-a-māna- “going”, bhav-a-māna “being / becoming”; past passive participle ga-ta- “gone to”; past active participle ga-ta or ga-ta-vant- gone”, bhū-ta- or bhū-ta-vant- “that which was / has become”; future active participle gam-i-sy-ant- “he who will go”, bhav-i-sy-ant- she who will be / become"; future middle/passive participle gam-i-sya-māna- “that which will be gone to”), as well as a number of nonfinite verbal forms such as gerunds (e.g., ga-tvā “having gone”, ā-gam-ya “having come”, bhū-tvā “having been / become”, sam-bhū-ya “having been born”) and infinitives of various kinds (e.g., gan-tum, gan-tave, gan-tavai, gam-a-dhyai, gan-toh “to go”; bhav-z-tum, bhav-i-toh “to be / become”), and numerous kinds of verbal nouns (e.g., gam-ana-, ga-ti- “going”, gan-tr- “goer”, bhav-ana- “being”, bhāv-a being“). Thus, for a given verb, the total number of derived forms was very large. This complexity was greatly reduced in the Classical language. The injunctive virtually disappeared and the subjunctive was largely incorporated into the imperative. The aorist and the perfect survived only in the indicative and the aorist participle was lost. The great variety of Vedic infinitives was reduced to a single form in tum. The different meanings of the aorist, the perfect and the past tense forms of the present stem were all merged into a single notion of past. In the late Classical language, the frequency of the finite verb is greatly reduced and its function is taken over by participles and periphrastic constructions of various sorts; in general, the language came to favor nominal sentences over verbal sentences. The Classical language, as the repository of traditional learning, retained access to a variety of ancient verbal forms, but in practice the frequency of finite verbs was substantially reduced. A sample paradigm of the present tense active forms of the root pat. “to fall” are presented below.

Singular

Dual

Plural

1st 2nd 3rd

patāmi patasi patati

patāvah patathaḥ patatah

patāmah patatha patanti

Syntax

Sanskrit syntax is in its general features Indo-European and the use of cases, tenses and moods in Sanskrit has close parallels in Greek and Latin. The older Sanskrit relied more on the finite verb as the center of its sentences, while the late Classical language became more nominal through the use of participles and purely nominal sentences. While Sanskrit is one of the so-called free-word-order languages, generally the word-order is of the SOV type, though the pragmatic shifts of focus and emphasis can alter this prototypical word-order. In non-emotive technical prose, the topic-comment (uddesya-vidheya) order is generally followed, while in the conversational language, the emphasized part of the sentence is often fronted. The word-order dictated by pragmatic considerations has to interact with other rules requiring specific positions for pronouns, clitics etc., and this often leads to discontinuous constituents. Adjectives generally precede nouns, but when functioning as predicates, they generally follow a noun. The older language shows a free choice between prepositional and postpositional usage of adverbs, but the later language generally moves in the direction of postpositional use. The use of passive gradually increases in the Classical language, and the usage of passive participles, even where it is not warranted by the discourse-pragmatics, is taken as an indication of the influence of the ergativity in the substratum languages. The syntax of the late Classical language is substantially influenced by that of the first languages of its users, and features such as ergativity are reflected in the use of Sanskrit though changed frequencies of various forms. The most remarkable feature of the Classical language is the compounds, especially their phenomenal length. Long compounds are used with great facility to present vistas of frozen descriptions, while the action in the narrative is handled by means of participles and verbs. An example involving typical Sanskrit compounds is given below (Jayadeva’s Gītagovinda, 1.4.1):

candana-carcita-nila-kalevara-pīta-vasana-vana-malı Sandal-wood-smeared-blue-body-yellow-garment-forest-garland possessing + Nom. Sg.

keli-calan-maņi-kundala-mandita-ganda-yugah smita-sali play-moving-jewel-ear-ornament-adorned-cheek-pair + Nom. Sg. smile-habit + Nom. Sg.

“[Krishna] is wearing forest garlands, a yellow garment, and has his blue body smeared with the paste of Sandalwood. He is always smiling and his cheeks are adorned with jeweled ear-ornaments which move during his play.”

From Vedic to Classical Sanskrit

In becoming a Classical language, Sanskrit moved away from being anyone’s mother-tongue and emerged as a powerful elite language, a status which it held for over two thousand years. In this process, we observe the following developments:

a) preservation of a great many surface forms of ancient Sanskrit, loss of many semantic and syntactic distinctions, incorporation of a large number of words from Indo-Aryan and non-Aryan vernaculars in a Sanskritized form, strong influence of vernaculars on the pronunciation, semantics and syntax.

Such changes occurred throughout history, and created a certain gap between the actual performance of Sanskrit users in different regions and at different times, on the one hand, and the academically maintained prescriptive ideal of Pāninian Sanskrit on the other. The more elite a user of Sanskrit, the more his performance tended to approximate the Pāņinian ideal; the more populist, the more his performance tended to approximate the local vernacular. Given these variations, the actual productions of each Sanskrit author show a unique balance between these sociolinguistic pressures. Only with this in mind can we hope to arrive at a realistic picture of the Sanskrit language as it is actually attested in the extant documents.

Bibliography

Delbrück, Berthold.

Forschungen, 5. Waisenhauses.

  1. Altindische Syntax. Syntaktische

Halle: Verlag der Buchhandlung des

Macdonell, A.A. 1916.

University Press.

Vedic Grammar for Students.

Oxford

Bloch, Jules. 1965. Indo-Aryan, from the Vedas to Modern Times.

Translated from French by Alfred Master. Librairie d’Amérique e d’Orient. Paris: Adrien-Maisonneuve.

Burrow, Thomas. 1955. The Sanskrit Language. London: Faber and

Faber.

Speijer, J.S. 1886. Sanskrit Syntax. Leiden. Reprinted by

Motilal Banarsidass, Delhi, 1973.

Wackernagel, Jakob. 1896- Altindische Grammatik. Göttingen:

Vandenhoeck & Ruprecht.

Whitney, W.D. 1889. Sanskrit Grammar. 2nd edition.

printing, 1964. Cambridge: Harvard University Press.

Tenth

xxiii

01 THE SANSKRIT ALPHABET

The Sanskrit alphabet is organized as follows, reading from left to right:

Vowels (when not combined with consonants)

34 a

3T a Ei 31 3ū

Te

31

F ai

31 au

Consonants (with inherent vowel a)

Velar:

ख kha

घ gha

Iga

क ka च ca

Palatals:

y cha

ग ga जja डda

झ jha

Cerebrals:

J tha

ढ dha

ण na

Dentals:

Au Oy

थ tha

द da

ध dha

न na

for the

म ma

te

Labials:

1 pha 1 ba भ bha

Semivowels: य ya ra

व va Sibilants: | য় sa sa स sa Aspirate: ह ha (Add-on signs:) = (anusvāra) : ḥ (visarga)

S’ (avagraha) - the apostrophe (used to indicate a lost ‘a’ sound)

Below is a guide to pronunciation of the respective Sanskrit sounds for native speakers of American English. It should be kept in mind that these are only approximate equivalents.

The vowels above should be pronounced as follows: a - like the a in organ or the u in cut. ā - like the a in car, held twice as long as short a.

like the i in chin. like the ee in week, held twice as long as short i.

.like the u in bush. like the u in rule but held twice as long as short u. like the ri in rim, (regionally as ri). like the ree in reed, (regionally as roo in root). like I followed by r (lr). like the e in they. like the ai in aisle. like the o in go. like the ow in how. (anusvāra) - before pause, pronounced like m, but contextually changes like n in bingo, punch, and mint. (visarga) - a final h-sound: ah is pronounced like aha

The consonants are pronounced as follows: k - as in kick

jh - as in hedgehog as in Eckhart

as in canyon as in give

as in tub as in dig-hard

as in light-heart as in sing

as in dove as in chair

dha - as in red-hot as in

as ma (prepare to say staunch-heart

the r and say na). j - as in joy

Cerebrals are pronounced with tongue to roof of mouth, but the following dentals are pronounced with tongue against teeth:

th d

as in tub but with tongue against teeth. as in light-heart but with tongue against teeth, as in dove but with tongue against teeth. as in red-hot but with tongue against teeth. as in nut but with tongue between teeth. as in pipe

1 - as in light as in uphill (not n v - as in vine

as in bird as in rub-hard as in mother as in yes as in run

Ś (palatal) - as in the s in

German word sprechen $ (cerebral) - as the sh in

crashed h - as in home

All vowels are considered to be voiced sounds and do not have aspiration. In the following chart, the term ‘voice’ refers to a sonorous vibration, while the term ‘aspiration’ refers to a rush of air. The characters Ý, , and 1, refer to nasal counter parts of y, v, and l. The phonetic analysis of Sanskrit consonants is as follows:

Point of

Stops

Semi- Sibilants Articul.

Vowels ation

-Voice

+Voice +Voice +Voice -Voice -Asp +Asp -Asp +Asp -Asp -Asp +Asp +Asp

+Nasal Velar k kh g gh n

Palatal

C

ch

j jh

ñ ylğ

Cerebralt

¢ dh

n

Dental

t

th

d

dh

n

li

Labial

P

1

ph

b

bh m vũ

  1. The following character charts provide a clear view of the basic calligraphic shapes of the Devanāgarī letters, which are tradi tionally written with a pen with a slanted tip. There are minor regional differences in the shapes of Devanāgarī characters, and the shapes in these charts, as well as the shapes of Devanāgarī characters in the rest of this book, are close to the typography of the well known Nirnayasāgara Press of Bombay.

__ अ ____a

इ i

ई i

उ u

a

ऋ ल ऐ

ऋ ए

__ ऋ

s

ऋ į

ल ļ

ए e

ऐ ai

ओ 0

5

__ औ

au

अं am

अः aḥ

ड.

क ख ग ka kha ga

घ ङ gha na

F

__

च ca

छ ज cha ja

झ ञ jha ña

| Խ

lo to

|

Է

___ट

ța

ठ ड ढ ण țha da dha ņa

A

त ta

थ द ध न tha da dha na

10

प ब

फ भ

___ प फ ब भ म

pa pha ba bha ma

11외

__ य

ya

र ra

ल la

व va

श ष स ह क्ष ज्ञ

Special Consonant Clusters

ho to

श śa

ष șa

स sa

ह क्ष ज्ञ ha kșa jña

13

Add-on Vowel signs

consonant X by itself

丽丽佈前四四

k

k

| 55 be to p B 保定 by rbr$$

k。

标。

X+吃

/$

H。

kai ko

kau

Add-on signs for m and h

kam

市丽

kaḥ

14

  1. +a

Consonant+Vowel Combinations (Exceptions marked with ‘*’): + + +i +u + +r +r +e +ai +o +au +am +ah

की क क क क के कै को कौ कं कः खा खि खी ख ख ख

ख खे खै खो खौ खं

गै गो गौ गं

E

"”

.

C

可可可可可可可可5 55

衍衍存伺每标會向行任信在

45 44 45 45 44 454

SAROOP 105 क +1+om+050ar

左左右右左右左右左右左右左

““““““““FREEr

.

ण त थ द

करन00नाक ka

.

ढा दि णा णि ता ति था थि दा दि धा धि ना नि

SyubPm Poonwla hota

boorbotto"FResorbohe

थी दी

.

.

45

R

44

Ft

धो धौ नो नौ पो पौ फो फौ बो बौ भो भौ मो मौ यो यौ

भा मा

UNC1-44924401 ANAN

मि

या

वू

र ल व श ष स ह

रा रि ला लि वा वि शा शि षा पि सा सि हा हि

री ली वी शी षी सी ही

रु* ल ल वु शु श षु ष सु। हु हु

Rudwaunuhow

वो शो षो सो हो

वो शौ षौ सौ हो

से है

सै है

सं हं

हः

15

More

LT

LISON

r succ

Consonant Clusters

When two or more consonants occur successively without any intervening vowels, the consonants are written in a conjoined form.

In writing these conjoined forms, there are two princi ple ways:

  1. Horizontal clusters: 2) Vertical clusters:

ccc

Horizontal clusters are read from left to right, and vertical clusters are read from top to bottom. By conven tion, certain combinations are always written as horizontal clusters or as vertical clusters, while certain combinations are written either way.

The rules for making consonant clusters depend mostly on whether the first consonant has a verticle line from top to bottom or a short central stem from which the character is suspended.

In a horizontal cluster, the final verticle lines of all but the last consonant are dropped, and then the remain ing parts are joined together. Examples: q + 1 = 7 + 7 = P + 7 = t + 7 = 7 T + 4 + 4 = 5 + F + y = 2

Characters suspended from a central stem have several forms. Doubling such a character is usually done by putting a truncated version of the sign beneath the full one, as in the examples below.

T + 3 =

How to

how

Ꭾ Ꮀ

=

less

(or me)

16

Other combinations are handled in various ways. ट् + य = ट्य द् + य = द्य क् + य = क्य क् + त = क्त,

When is the second character in a consonant cluster, it may be written either below or after the first conso nant. क् + ल = क्ल or कु म् + ल = म्ल or मू

Special forms: श् and र a. For a special combining form is generally used.

Alternatively, ३ may be used. श् + च = श्च or श्च

स्ल or ‘ल श् + र = श्र (but not श्र)

b.

र has several combining forms, depending on its position in the syllable and on the character it combines with. (i) Following another consonant:

a) Consonants with a vertical line. The र

is represented by an oblique line as in the following examples. प् + र = प्र pra क् + र = क्र kra ब + र = ब्र bra

Note these special forms: त् + र = त्र tra क् + र = क्र kra Consonants with a central stem. The is represented by the sign put below the

17

consonant.

ट् दु

र र

= =

ट्र

tra dra

Note exception: द् + र

=

द्र

dra

(ii)

Preceding a syllable-final consonant. The is represented by a curve put over the follow ing consonant and its vowel sign. If the vowel sign extends above the top bar, the curve goes to the right of the vowel sign.

र + म = में rma र + व = र्व rva र + वे = वे rve र + को = कर्को rko

List of Consonant Clusters

दण

क्त, क्त

क्त्य

k-ka k-kha k-ca k-na k-ta k-t-ya k-t-ra k-t-r-ya k-t-va k-na k-n-ya k-ma k-ya k-ra k-r-ya k-la

वत्र

क्य क्त्व क्न क्न्य क्म

क्य

क्र, क्र

क्ल, कू

k-va k-v-ya k-sa k-s-ma k-s-ya k-s-va

kh-ya kh-ra

丽丽幻阿阿阿阿阿阿阿阿E网红

g-ya g-ra

g-r-ya

gh-na gh-n-ya gh-ya gh-ra

दक,

क्त, कृत्य य

in-ka

n-k-ta n-k-t-ya in-k-ya in-k-sa in-k-s-va n-kh-ya n-ga n-g-ya ii-gha n-gh-ya in-gh-ra

n-na ii-na

i-ma

aaaaaaaaTNAPATRE 99 1 4

व ङ्ख्य ङ्ग, झ्य ङ्घ, छ

ध्य

दङ, ड.

n-ya

C-ca c-cha c-ch-ra c-ña

C-ma

c-ya

ch-ya ch-ra

可码网网可可可可可可可可可

j-ja ji-jiha j-ña j-ñ-ya j-ma

j-ya j-ra

j-va

ñ-ca

可,

म च्य

ñ-C-ma ñ-c-ya in-cha ñ-ja ñ-j-ya

BE

t-ta

to Fur

t-ya

ट्य, ट्य

th-ya th-ra

Foto

到,

d-ga d-g-ya d-gha

डम्य

系言

d-gh-ra d-ma d-ya

dh-ya dh-ra

n-ta n-tha n-da n-d-ya n-d-ra n-d-r-ya n-dha n-na

n-ya

in-ya

t-ka t-k-ra t-ta t-t-ya t-t-ra t-t-va t-tha

t-na t-n-ya t-pa t-p-ra t-ma

四四 四五听听听YYY昭四四四兩兩可可可可可EEEEEEE可列E

12

|

t-m-ya

t-ya

t-ra

t-r-ya

t-vat-sa t-s-na

t-s-n-ya

th-ya

दागद

hos huss los log ho

ho

d-ga d-g-ra d-gha d-gh-ra d-da d-d-ya d-dha d-dh-ya d-na d-ba d-bha d-bh-ya d-ma d-ya d-ra d-r-ya d-va d-v-ya

दद , द्द

य दध ,द्ध

द्ध्य दून ,

द्व ,द्व द्भ , द्भ

द्म , म द्य , द्य

F

fo

dh-na dh-n-ya dh-ma dh-ya dh-ra dh-va

FTERI FIFE

n-ta n-t-ya n-t-ra

22

n-da n-d-ra n-dha

n-na

n-pa n-p-ra

n-ma

n-ya

n-sa

P-ta p-t-ya

p-na

P-pa

p-ma

р-ya p-ra p-la P-va

p-sa

p-s-va

b-gha b-ja b-da b-dha b-na b-ba b-bha b-bh-ya b-ya b-ra b-va

bh-na

23

B

bh-ya bh-ra bh-va

m-na

m-pa m-p-ra m-ba m-bha

EEBIE by

m-ma

m-ya m-ra m-la m-va

y-ya y-va

l-ka l-pa l-ma l-ya l-la l-va l-ha

E E ELE TE TE MET

v-na

v-ya V-ra

V-va

to 18

ś-ca Ś-c-ya ś-na ś-ya

37, 471, इच्य, च्य 27, 47, 7

34,

24

s-ra S-r-ya s-la s-va ś-v-ya s-sa

श्ल, श्ल श्व, श्व श्व्य, व्य

ş-ta S-t-ya ş-t-ra $-t-r-ya ş-t-va s-tha ş-th-ya s-na s-n-ya ş-pa s-p-ra ş-ma ş-ya ş-va

sax kx potosE BEEB

B

ष्ण

रुप

EE

s-ka s-kha s-ta s-t-ya s-t-ra s-t-va s-tha

स्त्य

स्त्र

s-na

स्प

s-n-ya s-pa s-pha S-ma

s-m-ya

25

S-ya

S-ra

E thE

S-va

S-sa

h-na h-na h-ma h-ya h-ra h-la h-va

re ho he he ho ho ho

Punctuation

To represent a single consonant, a short oblique line is drawn from the lower right point of the letter 4, 5, 6, 7

indicated by a single vertical

The end of a sentence is line. रामो गृहं गच्छति ।

types of

In modern editions of Sanskrit texts, most English punctuation will be found: , : ?

Exercises

Write the series of the following: E, 5 , , , ,

Write the romanized words below in devanagari, and put the words in Devanagari into romanization:

26

rāmeņa kamalam dāruņā vanayoh mātīņām

jalaiḥ auşadham oghaḥ

iha ītih

īksati jñānam saknoti vrātyasya prajñābhyām kştsnam svapnebhyaḥ śrotrāņām kātyāyanah vakşyati

ūkārah

ज्ञाप्यते

देवानाम्

गुप्तस्य

रामाय

वैलक्षण्यम्

कमलैः

व्याख्यानम्

कृपायाः

प्रक्रमते

भवतः

लवनम्

स्थास्यति

गच्छति उज्ज्वलत्वम् चातुर्वर्ण्यम्

डमरुः

आयुः

Write the following in devanagari:

kena mārgeņa bhoh svämin dehi brahmamayo bhavet, tvam krpām kuru me svāmin namāmi caraṇau tava. gurudarsitamārgeņa manaḥśuddhim tu kārayet, anityam khandayet sarvam, yat kiñcidātmagocaram.

27

kāśikṣetram tannivāso jāhnavi caraņodakam,

gurur viśveśvaraḥ sākşāt tārakam brahma niścitam. laukikāt karmaṇo yānti jñāna-hīnā bhavārņavam, jñāni tu bhāvayet sarvam karma nişkarma yat kştam, pindam kim tu mahādeva padam kim samudāhstam, rūpātītam ca rūpam kim etadākhyāhi sankara.

Transcribe the following into Roman script:

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ।। इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायु वमिवाम्भसि ।। तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।। या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। आर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ।। भवन्ति नम्रास्तरवः फलोद्गमैनवाम्बुभिरिविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ।।

02 First conjugation परस्मैपदिन् active verbs in present tense. Personal pronouns: Nominative

First conjugation परस्मैपदिन् active verbs in present tense.

The basis of a Sanskrit verb form is a verbal-root (UTO) which is a grammatical abstraction from which a full verb form is derived. A Sanskrit verb is conjugated in three numbers: singular (एकवचन), dual (द्विवचन) and plural (बहुवचन); and three persons, i.e. first person (उत्तम पुरुष), second person (मध्यम पुरुष) and third person (944 99). There are two basic sets of terminations, i.e. active (परस्मैपद = P) and middle (आत्मनेपद = A). In active voice (कर्तरि PT), some verbs have active (R499) terminations, some have middle terminations (ITCH145), while a few can have either. In passive voice (

, Hà N), all verbs take middle (364 ) terminations. While the terminology of the Sanskrit grammarians is clearer in some respects, the terminology in English uses the word “active” in two different contexts, a) active voice of Art and b) active terminations ( 145). One must carefully distinguish these two concepts. In this lesson, we will deal only with those verbs which take active (444) terminations. According to structural characteristics verbs are classified into ten conjugations ( ). Of these, the first, fourth, sixth and tenth conjugations form a related group. Here we will deal with the active (= P) verbs of the first conjugation.

The active terminations (P) for the present tense are as follows:

Sing.

Dual

1st person

a:

H:

-vah

-man

2nd person

9:

-thaḥ

3rd person

7

-tha अन्ति -anti

-tah

29

Before the final terminations, the root in this conjugation is followed by an infix 31-. Such infixes in conjugations 1, 4, 6, and 10 are lengthened to 311- before the terminations -H, -a: and -Ħ:. With several predictable internal sandhis, the final forms are produced. The verb aç (vad) “to speak” is conjugated as:

Sing.

Dual

Pl.

1st person

2nd person

वदामि vadāmi I speak वदसि vadasi you speak वदति vadati he speaks

वदावः

vadāvaḥ we two speak

वदथः

vadathah you two speak

वदतः

vadatah they two speak

वदामः vadāmaḥ we (pl.) speak वदथ vadatha you (pl.) speak वदन्ति vadanti they (pl.) speak

3rd person

VOLT

Using this paradigm, other verbs of the 1st conjugation can be conjugated. A verb root should always be remembered along with its 3rd-person singular present form, which can be used as a model from which the rest of the forms can be derived, e.g. a (root), acra (3rd sing.).

Formation of simple sentences

The agent of a sentence, in active voice of utt), takes the nominative case (F41 lauad, lit. the first case). The nominative forms of the personal pronouns in the first, second and third persons are presented below. Sanskrit nouns and pronouns, except the first and the second person pronouns, have one of the three genders, i.e. masculine, feminine or neuter. The gender is purely grammatical and unpredictable. At this point, we may temporarily translate 4, ST and d as “he”, “she” and “it”, respectively. However, these pronouns in actual discourse may refer to inanimate objects as well.

30

1st

अहम् aham

वयम् vayam we (pl.) यूयम् Friyam you (pl.)

2nd

आवाम् avam we two युवाम् Yuvām you two

तो

त्वम् tvam

you

3rd

M

sah

tau

he

they two

they (pl.) ताः

sa

tāḥ

she

they two

तद

they (pl.) तानि tāni they

tad

te

it

those two

In an active voice sentence, the number and person of the agent agrees with the verb. At this preliminary stage, one may say that the word order is grammatically not important, but in general the

word order is agent + object + verb. Examples:

or

“I speak”

अहम् वदामि aham vadāmi

सा वदति sā vadati

वदामि अहम vadāmi aham वदति सा vadati sa

“She speaks”

Vocabulary

Verbs of class 1P

खाद

to eat

to abandon

khăd

खादति khidati जयति jayati

त्य tyaj धाव्

त्यजति tyajati धावति dhāvati

to conquer

to run

dhāvगम्

गच्छति gacchati

to go

gam

ni

to lead, take to be, become

सद्

to sit

भू

sad

bhū

sidati पिबति

to drink

बुध

to know

पा pā स्था

pibati

budh

नयति nayati भवति bhavati बोधति bodhati वदति vadati वसति vasati पतति patati

to stand

वद्

to speak

stha

vad

दृश

to see

वस्

तिष्ठति tisthati पश्यति paśyati स्मरति smarati

to dwell

drs

to remember

vas पत् pat

to fall

smr

Exercises

Conjugate the following verbs in the present tense, active voice:

जि , दृश् , बुध , स्मृ , सद्

Translate the following into English:

अहम् वदामि । ते त्यजन्ति । पिबामः । ताः गच्छन्ति । आवाम् धावावः। सा बोधति । ते सीदतः। त्वम् तिष्ठसि । यूयम् जयथ । तानि पतन्ति । वयम् भवामः। यूयम् वसथ। युवाम् पिबथः। वयम् पश्यामः । सः खादति । तौ स्मरतः। अहम् जयामि । ताः सीदन्ति । तानि पिबन्ति । त्वम् स्मरसि । ते पश्यतः।

Translate the following into Sanskrit:

  1. You two speak. 2) It leads. 3) They (M) eat. 4) I go. 5) You (Sg) conquer. 6) They two (F) stand. 7) We two run, 8) They (N) sit. 9) He drinks. 10) They two (M) dwell. 11) We two remember. 12) They (F) know. 13) She abandons. 14) You (Pl) see. 15) They two (F) are (here).

Complete the following sentences by using the appropriate verbal and pronominal forms:

  1. त्वम् दृश्—— 2) ———-(F) तिष्ठतः । 3) तानि गम्——

———- वदामः। सः जि——

———- त्यजथ । 7) अहम् वस्——

___———- धावथः ।

__———-(M) पिबतः। 10) ताः स्मृ—– । 11) ———- खादावः। 12) ———-(M) भवन्ति । 13) ———-(F) बोधतः । 14) सा नी—— 15) ———-(N) सीदति ।

Write any five Sanskrit sentences of your own.

33

03 Masculine and neuter nouns in अ Prepositions. Personal Pronouns : accusative. sandhi: anusvAra and visarga

Personal Pronouns : accusative.

1

In Sanskrit, the grammatical function of a noun in a sentence is indicated by special terminations called case-endings. For instance, the noun 42 “son” becomes 47: when it is the subject of the sentence; it becomes you when it is the direct object. What we express in English by means of prepositions such as “with,” “by,” “to,” “for,” “from,” “of,” “in,” etc., is sometimes rendered into Sanskrit by case endings. There are eight cases in Sanskrit: nominative, accusative, instrumental, dative, ablative, genitive, locative and vocative. As in the case of a verb, so also in the case of a noun, Sanskrit has three numbers: singular, dual and plural. Sanskrit nominals (i.e. nouns, adjectives, pro nouns) also have three genders: masculine, feminine and neuter. The gender is unpredictable and has little semantic significance. Sanskrit gender is like gender in German. Adjectives are declined exactly like nouns, and take the same case, number and gender as the noun they modify. The various forms taken by a noun in all its cases and numbers are called the Declension of that noun. There are two types of nouns ending in 31. Some are masculine and some are neuter. Both masculine and neuter nouns in 31 are de clined in the same way except in the nominative, accusative and vocative cases.

84 m. “(water) well”

Nominative Accusative Instrumental Dative Ablative Genitive Locative Vocative

94: कूपम् कूपेन कृपाय कूपात् कूपस्य

कृपौ कृपौ कूपाभ्याम् कूपाभ्याम् कूपाभ्याम् कृपयोः कूपयोः

41: कृपान्

4: कूपेभ्यः कूपेभ्यः कूपानाम् कूपेषु 04:

Santa

वन

n.

“forest”

वने

Nominative Accusative Instrumental Dative

Ablative Genitive Locative Vocative

वनम् वनम् वनेन वनाय वनात् वनस्य वने वन

वनाभ्याम् वनाभ्याम् वनाभ्याम् वनयोः वनयोः वने

वनानि वनानि वनैः वनेभ्यः वनेभ्यः वनानाम् वनेषु वनानि

an

active

voice

The verb agrees with its subject (= agent in sentence) in person and number. Examples:

बालः पतति । बालो पततः। बालाः पतन्ति ।

“A boy falls.” “Two boys fall.” “(Three or more) boys fall.”

Nominative case

The nominative case is used to indicate the agent of an active voice verb.

Example: जनकः नयति । “The father leads.”

Accusative case

The accusative case is used: 1) To indicate the direct object of a transitive verb:

Example: जनकः पुत्रान् नयति । “The father leads the sons.”

To indicate the object of verbs for actions such as “going,” which are transitive in Sanskrit:

Example: दासः कूपम् गच्छति । “The servant goes to the well.”

36

  1. With the following prepositions:

(These items are used often as both pre- and post-positions, and the term ‘preposition’ is used here as a broad cover term.)

after, along

परितः around near, in front of

विना

without od on all sides of

अन्तरा between उभयतः on both sides of

प्रति to, towards 3rd without, concerning

With the wo

arse upon x”

Accusative forms of the personal pronouns

1st

4TH, (HD me

CallH, (call you तम् him

आवाम्, नौ us two युवाम्, वाम् you two

37, 7:

us 47, 4: you

2nd

3rd (M)

तौ

तान्

them (two)

ताम्

her

them (two)

them CT: them तानि

those

(N)

C

those two

The bracketed forms are not common in the Classical language, but appear more frequently in the Sanskrit Epics and Vedic literature. The alternate forms do not occur sentence-initially,

Sandhi rules

“Sandhi’ refers to a process of combining adjoining sounds. This process takes place within a word, as well as when two words occur in a sequence. The first is called internal sandhi and the second is called external sandhi. We shall concentrate mostly on the external sandhi rules. These rules for external sandhi are optional, but in actual usage they are almost always applied.

Sandhi rules apply to vowels and to consonants as well. Thus, in the sentences above, the final .” and the final म् of a word followed by another word undergo various changes.

Anusvāra sandhi rules

Final म , when followed by a consonant, is changed to anusvāra. (The change is not easy to show in pronunciation.)

Example: रामम् वदति। रामं वदति ।

Optionally an anusvāra is further changed to a nasal conso nant, which is homorganic with the following consonant.

’m

before the k, kh, g, gh, n before the c, ch, j, jh, ñ before the t, th, d, dh, ?, before the t, th, d, dh, n before the p, ph, b, bh, m before y before v before 2

,त्यु)

(क

Examples:

रामम् करोति → रामम् च __ → रामम् टीका ने रामम् तत्र रामम् पश्यति रामम् यत्र → रामम् वा → रामम् लता ,

रामं करोति रामं च रामं टीका रामं तत्र रामं पश्यति रामं यत्र रामं वा रामं लता

रामङ्करोति रामञ्च रामण्टीका रामन्तत्र रामम्पश्यति रामयूयत्र रामवूवा रामललता

*An Anusvāra does not occur before a vowel or at the end of a sentence. Also note that it does not change to a homorganic nasal before the consonants र,श, ष, स, and ह. Before these, it remains an Anusvāra. Change of Anusvara before य, व, and ल is less common,

Visarga sandhi rules

A final visarga. remains unchanged before क, ख, प, फ:

रामः पतति ।

A final visarga changes to a sibilant homorganic with the following unvoiced consonants; marginally before श, ष, and स्.

becomes श् before च, छ, श जनाः च → जनाश्च ।।

A visarga

becomes before , g. 9 जनाः टीकाम् → जनाष्टीकाम् ।

becomes स् before त, थ, स्

रामः तत्र → रामस्तत्र

A visarga when preceded by 3T and followed by a voiced conso nant or vowel, is dropped: बालाः धावन्ति

बाला धावन्ति । जनाः अभितः

जना अभितः । No re-combination.

When a visarga is preceded by 37 and followed by a voiced consonant, the sequence 31: is changed to 311 : पुत्रः धावति

पुत्रो धावति । जनः वसति

जनो वसति ।

When preceded by 37 and followed by any vowel except 31, the visarga is dropped: पुत्रः उभयतः

पुत्र उभयतः । No re-combination. धावतः इह

धावत इह | No re-combination.

When a visarga is preceded by 34 and followed by 31, 31: is changed to 317 while the following 31 is elided. This ’lost 31 is indicated by the unpronounced sign ‘S’ called Avagraha. धावतः अश्वी

धावतोऽश्वौ । पुत्रः अत्र

पुत्रोऽत्र।

An exception to the visarga sandhi The visarga after सः (that, he) and एषः (this, he) followed by a consonant does not follow any of the above sandhi-rules, but can simply be dropped optionally. Before vowels, it follows the normal sandhi rules. Examples:

सः तत्र

स तत्र । एषः गच्छति

एष गच्छति । सः अत्र

सोऽत्र । सः उभयतः

स उभयतः। No re-combination. एषःच

एष च ।

E11111

Vocabulary (The words are cited in their stem form.)

जल

तण

Masculine nouns

अश्व horse काक crow ग्राम

• village जन - person दास • servant

i man

• king पर्वत , mountain बाल

  • boy वृक्ष - tree जनक - father

Neuter nouns अन्न . food कनक : gold कमल - lotus

• water

• grass

misery

· leaf पात्र . vessell

  • fruit सुख · happiness

• meat

दुःख

नृप

पत्र

फल

Words governing the Accusative

अभितः , near, in front परितः around सर्वतः on all sides

विना अन्तरेण

अनु

without , without, concerning

after, according to, along - to, towards . between

उभयतः । on both sides धिक - fie on

प्रति अन्तरा

Additional Vocabulary

अत्र

· here

Exercises

Translate the following into English: १. काकः फलानि खादति । २. जलम् पतति । ३. तो बालौ दुःखम् स्मरतः। ४. ते अश्वाः तम् पर्वतम् प्रति धावन्ति । ५. नृपः माम् स्मरति । ६. जनाः त्वाम् त्यजन्ति । ७. ग्रामम् सर्वतः वृक्षाः भवन्ति । ८. कूपम् उभयतः ते दासाः तिष्ठन्ति । ९. अहम् कनकम् विना भवामि । १०. पात्रे अन्तरा काकः पत्रम् पश्यति । ११. सा तद् कमलम् नयति । १२. ते नराः तान् नरान् जयन्ति । १३. आवाम् तानि तृणानि पश्यावः । १४. यूयम् माम् अनु गच्छथ । १५. दासाः नृपम् प्रति गच्छन्ति । १६. नृपः ग्रामान् जयति । १७. दासाः नृपम् परितः तिष्ठन्ति । १८. धिक् दासम् । धिक् नृपम् । १९. नृपम् अन्तरेण दासः जनान् वदति । २०. दासौ अन्तरा नृपः सीदति । २१. अश्वम् विना अहम् ग्रामम् गच्छामि । २२. अहम् त्वाम् ग्रामम् नयामि । २३. यूयम् अस्मान् जयथ । २४. तो ताः पश्यतः। २५. ताः तान् पश्यन्ति ।

Rewrite the above sentences by applying all the known sandhi rules.

Dissolve the following sandhis: नृपो जयति । बाला धावन्ति । नरस्तृणम्पश्यति ।

बालो जनं स्मरति । अश्वोऽत्र । जनोऽन्नवादति । स गच्छति । स पतति ।

06ळ

Translate the following into Sanskrit and apply all the sandhi rules: 1.

Trees stand near the well, 2.

The servant sees those crows. The king conquers a village. The man goes to the king, The boy abandons the crow. Men run to the mountain.

Those crows eat fruit. 8. The leaves fall.

The two servants carry grass. 10. The two boys dwell. 11. On both sides of the tree sit the crows.

The king knows gold.

We two abandon the king. 14. You two take two of us to the village. 15. Those two (girls) go to the mountains.

Complete the following sentences: १. सा तानि कमल—— नी—— २. ते नर—— तद्—— ग्रामान् जि—— ३. आवाम् तो वृक्ष—— दृश—— ४. वृक्ष—… पतन्ति ।। ५. यूयम् —(me)— अनु गम्—— ६. दास—— नृप—— प्रति गच्छन्ति । ७. वृक्ष—— उभयतः काक—— सीदन्ति । ८. नृप—— कनकम् बोधति । ९. आवाम् नृप—— त्यज्—— । १०. अहम् —(you)— ग्राम—— प्रति नी—— | ११. —(she)— पर्वत—— प्रति गम्—— ।6)

Decline fully the following nouns: दास, बाल, पर्वत, कमल, दुःख, फल

43

04 Conjugations 4, 6, and 10 (in active = परस्मैपद). Negations and some connectives न च वा एव। sandhi न् → ण्

Conjugations 4, 6, and 10 (in active = परस्मैपद)

Active verbs in the conjugations 4, 6, and 10 are very similar to the active verbs of the 1st conjugation. There is no difference in the final affixes, but some difference in the internal structure. For instance, while the verb बुध् (1P) to know” is declined as बांधति, the verb तुद् (6P) “to strike” is declined as तुदति. Thus, while बुध changes to बोध् before अ-ति, तुद् does not change. This is the main difference between the conjugations (1P) and (6P). There is also a difference in accentuation, but accents are not relevant in classical Sanskrit. While the verbs in the conjugations (1P) and (6P) have -अ- infix (e.g. verb stem + अ + affix), the verbs in the 4th conjugation have -य- infix (e.g. verb stem + य + affix), and verbs in the 10th conjugation have -अय- infix (e.g. verb stem + अय + affix). As in the 1st conjugation, the 3rd person singular form is the key to the rest of the forms in these conjugations as well.

D

4th conjugation (active) (with the infix -य-) नृत् (4P) नृत् + य + ति = नृत्यति “to dance”

S 1st

नृत्यामि नृत्यावः 2nd

नृत्यथः 3rd

नृत्यति नृत्यतः

नृत्यामः

नृत्यसि

नृत्यथ

नृत्यन्ति

Additional verbs of the 4th conjugation (active): पुष (4P) + य + ति पुष्यति to be nourished

(intr, 9P is trans) दिव (4P) + य + ति दीव्यति to play, gamble श्रम् (4P) + य + ति श्राम्यति to be weary, toil नश् (4P) + य + ति नश्यति to be destroyed,

perish (intr) तुष (4P) + य + ति तुष्यति to be pleased (intr)

  • 미리

45

6th conjugation (active) (with the infix 31-, and no changes in the root vowel) तुद् (6P) तुद् + अ + ति = तुदति “to strike, hit, inflict pain”

D

तुदामि

1st 2nd 3rd

तुदावः तुदथः तुदतः

तुदामः तुदथ

तुदसि तुदति

तुदन्ति

Additional verbs of the 6th conjugation (active): क्षिप् (6P) + अ + ति

to throw दिश (6P) + अ + ति

to show कृष् (6P) + अ + ति

to plow, farm विश् (6P) + अ + ति

to enter स्पश (6P) + अ + ति स्पशति to touch

10th conjugation (active) (with the infix -अय-) चुर (10P) चुर् + अय + ति = चोरयति “to steal"

1st

2nd 3rd

चोरयामि चोरयसि चोरयति

चोरयावः चोरयथः चोरयतः

चोरयामः चोरयथ चोरयन्ति

Additional verbs of the 10th conjugation (active): धृ (10P) + अय + ति धारयति to owe, to hold

(takes Dative of

the creditor) गण (10P) + अय + ति गणयति to count कथ (10P) + अय + ति कथयति to tell चिन्त (10P) + अय + ति चिन्तयति to think, contemplate पूज् (10P) + अय + ति पूजयति to adore, worship

Negation and some connectives

The negative particle is normally placed immediately before the verb (or before whatever is negated). Example:

364 320 441h I “I see a horse."

364 32014 7 T HI “I do not see a horse.” However, the sequences न अहम् अश्वम् पश्यामि and अहम् न अश्वम् 441 are also used, and occasionally they indicate slightly different emphases, e.g. “I don’t see a horse" or “I don’t see a horse.”

Double Negative: The use of two " 7 “s within a sentence literally signifies a negation of a negative statement and implies a strong positive statement. Example:

यद्यपि न रामो न पण्डितः, तथापि सः संस्कृतं न पठति । Trans: “Though it is not the case that Rāma is not learned, (–he obviously is–), he does not study Sanskrit.”

The conjunction 7 “and” is either repeated after each item it connects, or is written only once after the last item of the series. Examples:

H: 7 gout: 7 : 1 “Rāma and Krsna go.” 214: Gour: 418a: 7 TURI “Rāma, Krşņa and Madhava go.”

While connecting two sentences, 7 “and” normally occurs after the first word of the second sentence. Examples:

14:wa goulTafai “Rāma goes and Kysņa falls.” 21:

T a da Mall I “Rāma goes home and drinks

water.”

al “or” behaves like 7 “and”. Examples: 214: at gout: aT Tai “Rāma or Kyşņa goes.” T4: goot: at Twai “Rāma or Krsna goes.” 14: Tawa dat afati “Rāma goes home or drinks

The particle o “only is placed after the item to which the restriction is intended to apply. Examples:

रामः जलं पिबति ।

“Rama drinks water.” रामः एव जलं पिबति । “Only Rama drinks water.” रामः जलम एव पिबति । “Rama drinks only water.” रामः जलं पिबति एव । “Rama certainly or only drinks

water.” Sometimes the exclusion aspect is not present on the surface, and the function of va is merely emphatic. Example: रामः वने एव जलम् पिबति । “Rama drinks water right there in

the forest."

इति “thus’ is a quotation marker placed at the end of a direct quote. Basically there is no indirect discourse in Sanskrit. The quote can be a spoken or a mental quote. रामः गृहं गच्छति इति अहं वदामि । इति अहं चिन्तयामि । “I say/think - ‘Rama is going home.”

Word-Internal Sandhi rule: Change of

to I

an

The nominative and accusative plural forms of neuter noun end in नि, e.g. वनानि. But the forms of the noun शरीर “body end in णि, e.g. शरीराणि. This change of न to " is governed by the

following rule:

___Dental न् changes to retroflex ण, if within the same word, न is preceded by र, क, or ष, and is followed either by a vowel or by व, न, म् or य. This rule applies despite the intervention of the following sounds: vowels, semi-vowels (except ल), k-series, p-series, and anusvāra. If any other sounds intervene, the rule does not apply. Examples:

शरीरानि - शरीराणि नरानाम्

नराणाम् नृपानाम्

नृपाणाम् नरान्

no change, since न is word-final. अर्जुनेन

no change, since - intervenes.

Vocabulary

पुष्यति श्राम्यति दीव्यति नश्यति तुष्यति नृत्यति

(4P) (4P) (4P) (4P) (4P) (4P) (6P) (6P) (6P) (6P) (6P) (6P) (10P) (10P)

तुदति

क्षिपति दिशति

कृषति

· to be nourished

• to be weary, toil

• to play, gamble . to be destroyed, perish

• to be pleased

• to dance

to strike, hit, inflict pain

• to throw .. to show

• to plow, farm, draw,. pull i to enter - to touch

to steal

• to owe, hold (takes Dative of

the creditor)

to count - to tell ’ to think , to adore, to worship

विशति स्पृशति चोरयति धारयति

(10P) (10P) (10P) (10P)

गणयति कथयति चिन्तयति पूजयति

'

not

and

or

. only, certainly

thus, (a quotation marker, follows a direct quote).

इति

Exercises

Complete the following sentences and translate them into English: १. अश्व— तृण—(sing.) खादन्ति, पुष्यन्ति, तुष्यन्ति च ।। २. दास— कनक— चोरयति, नृपश्च दास— दृश्— तुद्— च । ३. अहं कमल— दिश्—, त्वं च तानि न दृश— । ४. काक— फलानि चिन्तयतः, नर— च तो काक— तुदन्ति ।

49

९. वृक्ष— पर्वतमभितो नश्— । दास— च जनान् कथयन्तेि –

“पर्वतो नश्— सर्वतः” इति (thus)। जना वद्… “पर्वतो न नश्यति, वृक्षा एव नश्— इति ।। जन— न अन्नं पिबन्ति, न वा पात्राणि खाद्— । नृप— ग्रामम् विशति, दासा उभयतो धाव–, जनाश्च नृप—

पूजयन्ति । ८. अहं ग्रामं वा पर्वत— वा न कृष्—, त्वम् एव कृष्— तं

पर्वतम् । ९. सा दासम् अन्तरेण पर्वतं विश्—, वृक्षान् स्पृश्—, पत्राणि च

गण— । १०. बालाः पर्वत— प्रति धावन्ति श्रम्— च । जनक— तान्

कथयति – हे बालाः, यूयं जल— पिबथ इति । ११. युवां दासान् गण—, तान् न तुद्… । १२. नृप— ग्रामं जयति श्राम्यति च । जन— नृपं पश्यन्ति, तम्

अनु धाव—, तं च पूज्— ।

a complex

Join the following simple sentences and form sentence: १. रामः गच्छति । अश्वः गच्छति । २. रामः गच्छति । रामः पतति । ३. रामः फलं खादति । रामः मांस खादति ।

Change the emphasis of the following sentences as directed by placing the particle in the right place. Change: १. रामः फलं खादति । to “Only Rama eats fruit.” २. अश्वः तृणं पश्यति। to “The horse sees only

the grass. ३. बालः काकं त्यजति । to “The boy certainly abandons

the crow."

Change the following into negative sentences: १. अश्वाः पत्राणि वा तृणानि वा खादन्ति । २. जना मां पश्यन्ति, सर्वतश्च धावन्ति । अहं तान् पश्यामि, तुष्यामि च । ३. अहं कनकं दीव्यामि, त्वं च कनकं चिन्तयसि तुष्यसि च ।

Correct the following sentences: 8. UT TM २. अश्वः तृणाणि खादन्ति ।

iaro

Translate the following into Sanskrit (apply the known rules of sandhi): 1. I go to the village, and you sit near the tree.

The king goes to the mountain and abandons the gold. The servants see the crows and count the fruits, She enters and eats food. She eats fruits without me. The boy worships (his) father and the father is satis fied.

I show him the crows and he remembers misery. 7. The horses run to the tree and stand. 8. Around the village, the people sit and watch the horses.

The horses are weary. 9. I go after the king, and you run after the servant. 10. The king holds lotuses, counts them, touches them and is

pleased. The crow throws a fruit in between two vessels, and the

fruit perishes, 12. I think (of) happiness, and see only misery around me. 13. I eat food and I dance. I am not weary, and I am satis

fied. 14. The king touches the gold and abandons it. The servant

sees the gold and says: “Gold is happiness.” 15. The man holds leaves, counts them and throws them around

the tree.

ce.

Conjugate fully the following verbs: - (4) la

(10P) (6) berat

246 (1P)

yola त्यजति

51

05 Explanation of cases

Explanation of cases (Nominative and Accusative cases have been explained in Lesson 3)

Instrumental case is used:

passive verb

(will be treated

to indicate the agent of a later).

a

to indicate the instrument of an action. Examples:

“He drinks water with (= in)

vessel (=cup).” TT: 40 quai “The man is pleased with the fruit."

to indicate the person or thing accompanying an action, where the association" is indicated with prepositions like 6 “with”. The subordinate person takes instrumental. Example: GT HE 147 Tudi “The king goes accompanied by the servant.”

The preposition may be optionally omitted. Example: CTH 241 t ai “The king goes with the servant.”

to indicate the cause or reason, i.e. to translate “on account of”, “out of”, “because of”, etc. Example: Tid I Z I “I abandon the village out of

misery.”

with the preposition fa-T “without”. Example: HOA faat 440 Tefal “A lotus perishes without water.”

with the particles 3104 and Pdf “enough”. Example: अलं दुःखेन ।

“Enough with misery.”

53:

Dative case is used:

to indicate the indirect object of verbs meaning “to give”, “to show”, “to send”, etc. Example:

147 FRA BH I “The king gives gold to the

servant.”

with verbs meaning “to be angry with” 9), “to long for” (24), etc. Example: 10: Er gulai “The father is angry with the son.” 10: ER 964 i “The father longs for his son.”

with 57 “to please” , although 57 is used in context commonly where “to like” is used in English. Example:

“Flowers please the king.”

with verbs of movement (optionally with accusative). Example: Sie h ai or SVT NHPT That I

“The servant goes to the village.”

to express the purpose of an action. Example:

yar di sela i “He goes to the forest for the sake

of happiness.”

with the particles 74: “salutation to” and called “hail to”, and 3104 “sufficient, capable”. Examples:

1479 74: / a i “Salutations / hail to the king!” अलं मल्लो मल्लाय । “Wrestler X is able to face wrestler

Y.”

Ablative case is used:

to indicate the point from which the action begins or operates. Example: - Ha a Tefat i “The man goes from the village to

the forest.”

to express the cause or reason (instrumental case may also be used for this purpose). Example:

147 STÅ Free aga i “On account of misery, the king

strikes the servant.”

with the prepositions ca “before, to the east of” , 404 “before” , a “after* , 311 “until, since” , afe: “out side” , Hd “except” , fat “without” . The first four prepo sitions are used in both the temporal and spatial sense.

Genitive case is used:

to indicate a relation, usually rendered into English by “of” or by the apostrophe’s. Example: 316 74824 STİ 4 11H I “I see the king’s servant.”

to translate the verb “have” in English. Example: - Hafai “King’s is the gold” =

“The king has gold.”

with the prepositions 34f “above”, 378: “below”, yed: “in front of”, पश्चात् “behind”, परतः “beyond”, अने, समक्षम् “in the presence of”, “for the sake of”, 194 “in the vicinity of.”

Locative case is used:

to indicate the place or time where the action takes place. To translate “in”, “at”, “on”, “upon”, “above”, “among”, etc. Example: #: 38: nafai “The horse falls into the well.”

to translate expressions like “concerning”, “in the matter of”, etc. Example:

T : qufai “The father is happy about the son.”

55

to indicate the object of emotions and feelings. Example:

। “The father feels affection for the son.”

Vocative case is used:

as the case of addressing. Example: हे नृप । “0 King!”

Vocabulary

Masculine Nouns

elephant

· चन्द्र

moon “प्रासाद palace

• हृद

lake

• भार burden

hero

• हंस

ईश्वर * गुण

• लोक

• आकाश

• शृगाल

swan / (wild) goose God virtue world sky jackal

वीर

Neuter Nouns

• कुसुम flower , जीवन life

wealth

• गह house

bank

• भूषण ornament

धन

काव्य

• दैव

• बल

· मित्र

• वचन

· रत्न

poem, poetry fate strength friend saying jewel

तीर

Prepositions and Particles (with the cases they govern)

· सह . विना

• अलम्

• अलम्

• कृतम्

• नमः

स्वस्ति

• उपरि

with without enough, no more sufficient, a match for enough, no more salutation to hail to above

(instr.) (acc., instr., abl.) (instr.) (dat.) (instr.) (dat.) (dat.) (gen.)

56

· अधः

• पुरतः - प्राक्

• पूर्वम्

• बहिः ’ आ

ऋते

• परतः

below in front of before, to the east before

after outside until, since except beyond in the presence of for the sake of behind in the vicinity of

(gen.) (gen.) (abl.) (abl.) (abl.) (abl.) (abl.) (acc., abl.) (gen.) (gen.) (gen.) (gen.) (gen.)

Verbs

• खन्

• चल

• जीव

खनति चलति जीवति

(1P) (1P) (1P) (1P) (1P) (6P) (6P)

नमति

दहति लिखति कृन्तति

(6P)

मुञ्चति

विन्दति

कुप्यति स्निह्यति

to dig to move to live to salute to burn to write to cut to release to find, to get to get angry to love, be affectionate to to wish, want to wash to proclaim to protect to eat to long for (takes dative) to adorn, to decorate

इच्छति

(6P) (4P) (4P) (6P) (10P) (10P) (10P) (10P) (10P) (10P)

• क्षल्

• घुष

• पाल्

क्षालयति घोषयति पालयति भक्षयति स्पृहयति भूषयति

• स्पृह ‘भूष

57

Exercises

Complete the following sentences, dissolving all sandhis, and translate them into English:

१ जना ईश्वरस्य बलं चिन्त— । ते वद्— । अलं धन—, ईश्वर— नमः,

ईश्वर— स्वस्तेि - इति । २ चन्द्र आकाशे गम्— । लोकश्चन्द्रम् आकाशस्य भूषणं चिन्त— ।

___ कमल— हृदे भवन्ति । तानि तीरे न जीव— । कमलानि कुसुमानि

__मांस— विना शूगाला न जीव— । गज— मांसं न

भक्षयन्ति । ते तृणाय स्पृह— । शृगालो गजाय न अलम् । गृह… पुरतो दासो वीरस्य गुणान् घुष्— | वीरो नृपो ग्रामस्य जनान् पाल— । नृपस्य प्रासादे कनकस्य रत्नानां च भूषणानि भू— । दासस्य गृहे भूषणानि न भू— ।

गृह— उपरि काक— सीदन्ति । काकानां गृह— वृक्षेषु भवन्ति । ८ ग्रामस्य जन— वनस्य वृक्षान् दहन्ति । ते ग्रामस्य वृक्षान् न दह— । ९ नृपस्य मित्र— प्रासादे काव्यम् लिखति, नृपात् धनम् विद्—, धनेन च

सुखम् विद्— । १० अहं वृक्षे कुसुमानि दृश— | कुसुम— वृक्षात् जले अधः पतन्ति । ११ जल— विना जन— न जीवन्ति । जन— जलं जीवनं वदन्ति । १२ दास— वनं गच्छति, वृक्षान् च कृन्त— । स वृक्षाणाम् फलानां च भारं

ग्रामे नयति । १३ सः फलैः धनम् विन्दति । धनेन स तुष—। सुखेन च जीव— । १४ ईश्वरस्य बलम् एव दैवम् इति अहं चिन्त्— । त्वं चिन्त— । ईश्वरो

न भू—, दैवम् एव भू— इति । अहं वदामि - अलं दैव— इति । १५ नृप— कृते दासः प्रासादस्य उपरि वृक्षाणां फलानि कुसुमानि च नी— । १६ जनकः पुत्रस्य अश्वो मुच्— । तौ च अश्वो ग्रामात् वन— प्रति

धाव— ।

58

Translate the following into Sanskrit, applying the known sandhi rules:

  1. The two servants of the king dig for gold behind the

palace. Gold is wealth. People desire wealth. For the sake of wealth, people farm and toil. I think of God’s power and I salute him. From God, I

get happiness. 4) I write poetry. You see that poetry and are pleased. 5) The elephant goes to the forest. In the forest he eats

grass and leaves. He does not eat meat. The jackal has no virtues. The servants proclaim: “The king is going to the

village.” 8) The burden falls from the tree.

The elephants see the moon in the lake. They touch the

moon. 10) The king has no virtues. He burns the village. People

live in misery. 11) The king does not desire the meat of a jackal. He is

pleased with the meat of a swan. The swan is an ornament of the lake. The lake adorns

the forest. 13) “God’s palace is in the sky.” I do not see God or God’s

palace. 14) The boy worships God with flowers on the bank of the

lake. 15) I am a friend of the king. I dwell in the palace with

the king.

Write any five sentences of your own in Sanskrit.

NET

59

06 Active verbs (परस्मैपदिन्): past imperfect, imperative and potential forms

Past imperfect tense (37Edua)

There are three past tenses in Sanskrit: the imperfect, the perfect, and the aorist. Sanskrit grammarians note the following semantic differences between these three: 1) the imperfect was used for past events witnessed by the speaker, 2) the perfect was used for remote past events not witnessed by the speaker, 3) the aorist was used for the immediate past. These semantic distinctions are no more observed in classical Sanskrit, though the forms survive.

In past imperfect, there are two ways of deriving forms. The first way is simply to take the present tense form and use after that. However, it often has the sense of habitual. Example:

TH: TE4 Twai “Rama goes home.”

TH: 16 Ta i “Rama went / used to go home.” This usage is relatively less frequent compared to the standard inflected imperfect forms,

Standard imperfect paradigm (active): (Note the initial augment 31).

वद् (1P)

वदति

“to speak"

D

1st 2nd 3rd

अवदम् अवदः अवदत्

अवदाव अवदतम् अवदताम्

अवदाम अवदत अवदन्

Imperfect forms for the conjugations 4P, 6P and 10P can be derived by simply using their third-person singular present form and following the paradigm of ac above. For instance:

(4P) Taifa “to dance”

37RT “(He) danced.”

TE

(6)

(10P)

“to strike” “(He) struck.” “to steal” “(He) stole.”

a

*Note: For roots with initial 5, 3, or *, the combination with the augment 37 leads to (Vyddhi forms) , 31), and 375, e.g., 31+5w = tue. For details, see Lesson 11 (p. 94).

Imperative mood Imperative mood is used to express a command, advice, a wish, a request, etc. A negative command or prohibition is expressed by using HT plus the imperative form.

Standard imperative paradigm (active) aç (1P) acla “to speak”

D

वदानि

3rd

1st

वदाव

वदाम 2nd

वद

वदतम्

वदत वदतु

वदताम् वदन्तु

Imperative forms for 4P, 6P and 10P can be derived by following this paradigm. For instance:

T(4P) TRI “(You) dance.”

“Let (him) dance.” (6P) तुद “(You) strike.”

“Let (him) strike.” (10P) 4 “(You) steal.”

Ta “Let (him) steal.” An optional affix d is used for 2nd and 3rd singulars in expressing a blessing. Example: Hadic “Let there be happiness." Potential (or optative) mood

Potential (or optative) mood is used to express a wish, advice, a request, a possibility, or the near future. It is also used for conditional clauses, e.g. “If he would go….”

62

Standard potential paradigm (active)

वद् (1P)

वदति

to speak"

D वदेव

1st

2nd 3rd

वदेयम् वदेः वदेत्

वदेतम् बदेताम्

वदेम बदेत वदेयुः

Potential forms for 4P, 6P and 10P can be derived by following this paradigm. For instance:

नृत् (4P) नृत्यति : नृत्येत् “(He) may dance." तुद् (6P) तुदति तुदेत् (He) may strike." चुर् (10P) चोरयति : चोरयेत् (He) may steal."

Potential forms can be used to translate “may”, “should”, “would”, “will”.

Use of अपि “even, also, too”

The word 3119 follows the word it modifies. In a sentence, just about any word can be modified by 3119.

रामः गृहे फलम् खादति । “At home, Rama eats fruit." रामः अपि गृहे फलम् खादति । “At home, even Rama eats fruit." रामः गृहेऽपि फलम् खादति । “Even at home, Rama eats fruit." रामः गृहे फलम् अपि खादति। “At home, Rama eats even fruit.” रामः गृहे फलम् खादति अपि । “At home, Rama even eats fruit."

Use of 3119 as a question-marker

3119 in the sentence-initial position turns the sentence into a question: अपि रामो गजं पश्यति “Does Rāma see the elephant?"

sense

mmon

Use of AT “don’t”

The use of HT in imperativeloptative forms: the fruit."

the sense of ‘don’t’ is common with Example: मा फलं खाद । खादेः । “Don’t eat

63

Vocabulary

· शंस् (1P) शंसति to praise . मूर्ख (adj, mfn) foolish, fool - मेघ (m) cloud

(adjectives, See Lesson 14)

• अपि even, also a question-marker when used sentence-initially.

दा (- यच्छ) (1P) यच्छति “to give" मा don’t, let not

Exercises

Write the past imperfect, imperative and optative paradigms for one verb from each of the four conjugations.

Convert the Sanskrit sentences from Exercise 1, Lesson 3, into imperfect, imperative and optative.

Translate into English and rewrite without sandhis: १. शृगाला गजानां बलमचिन्तयन् । ते पर्वतं प्रति अधावन् । २. आकाशे मेधा भवन्तु इति जना इच्छन्ति । ते मेघान् पश्येयुस्तुष्येयुश्च । ३. ते बाला जनको गच्छति इति अचिन्तयन्, जनकं प्रति च अधावन् ।

नृपो मित्रस्य काव्यं पश्यतु, काव्येन तुष्यतु, मित्राय च धनं यच्छतु । ५. जनाश्चन्द्रमाकाशे अपश्यन् । ते मित्रेभ्यः (dative of indirect

object) अकथयन् - चन्द्र आकाशस्य भूषणम् इति । गृहस्य पुरतो ह्रदो भवतु, पश्चात् वृक्षा भवन्तु, वृक्षेषु कुसुमानि भवन्तु, इति

सा नृपाय अकथयत् । ७. दासस्तृणानां भारं वनात् ग्रामे अनयत्, गजस्य च पुरतः अक्षिपत् । ८. स वीरो नृपस्य प्रासादमपि दहतु । तम् शंसेम एव वयम् । ९. अपि सा ग्राममविशत् मित्रस्य च गृहं प्रति अगच्छत् । १०. शूगाला वने मांसं न अविन्दन् । मांसेन विना वयं न जीवेम इति ते

ईश्वराय अकथयन् । ११. ग्रामे दासा वीरस्य नृपस्य गुणान् जनेभ्यः कथयन्तु । १२. नृपस्य गुणैः जनास्तुष्यन्तु नृपं च शंसन्तु इति एव अहमिच्छामि । अपि अहं

नृपस्य मित्रम् । १३. अहमीश्वरस्य गुणान् अशंसम्, सुखञ्च अविन्दम् ।। १४. मित्राणि कनकं दीव्यन्तु, अहं च तत् कनकं विन्देयम् ।। १५. हृदस्य तीरे कुसुमानि भवन्ति, हंसाश्च तीरे नृत्यन्ति इति अहमपश्यम् । १६. अलम् दुःखेन । सुखस्य कृते त्वमीश्वरमेव चिन्तय ।

64

१७. ईश्वरो न भवति इति एव त्वं चिन्तयेः। त्वं देवेन एव सुखं विन्देः। १८. शृगालानां काव्येभ्यो गजा न स्पृहयन्ति । दासानां वचनेभ्यो नृपा मा

स्पृहयन्तु । १९. गृहस्य पश्चात् हृदस्य तीरे वृक्षस्य अधः सा सीदतु कमलस्य पत्राणि च

गणयतु । २०. दासा बनाय गच्छन्तु वृक्षान् च कृन्तन्तु। ते फलानां भारं ग्रामे नयन्तु

धनं च विन्दन्तु ।

Translate into Sanskrit and write with known sandhis:

We should go to the mountain, drink the water of the lake and praise God. She sat under the tree and thought: “I long for the king.

May the king also long for me (मह्यम्, dative of अहम्).” Even the servants danced outside the king’s palace.

The moon adorns the sky. It is an ornament of the sky, The elephants see the moon in the lake and say: “O moon, We see you in the lake. We see you also in the sky.” Let him not (मा) see the king’s poem. I should see that poem. Only jackals are pleased by the virtues of jackals. Fools

iink: “The clouds will (potential) fall from the sky.” 9. I see the swans even on the lake. I see even the swans on

the lake. Even I see the swans on the lake. The jackals should be pleased with the swans. They long

for the swans’ meat. 11. The king should say: “Enough with wealth”. He should

contemplate only upon the happiness of the world. 12. Even the king’s servant does not live in the palace. 13. Let the king’s heroes protect the people. 14. I should get wealth from the king. He should be happy

with my (मम) poetry. 15. O friend! Please go to the forest and get fruit for me

(मम कृते).

Write any five Sanskrit sentences of your own.

07 Declensions of personal pronouns. Use of indeclinables.

Declensions of personal pronouns

“I”

अस्मद्

वयम्

Nom Acc

Ins

अहम् माम्, (मा) मया मह्यम्, मे मत्

Dat Abl Gen Loc

आवाम् आवाम, नौ आवाभ्याम् आवाभ्याम्, नौ आवाभ्याम् आवयोः, नौ आवयोः

अस्मान, नः अस्माभिः अस्मभ्यम्, नः अस्मत् अस्माकम्, नः अस्मासु

मम,

मयि

“you”

युष्मद्

Nom Acc

Ins

Dat

त्वम् त्वाम्, (त्वा) त्वया तुभ्यम्, ते त्वत् तव, ते त्वयि

युवाम् युवाम्, वाम् युवाभ्याम् युवाभ्याम्, वाम् युवाभ्याम् युवयोः, वाम् युवयोः

यूयम् युष्मान्, वः युष्माभिः युष्मभ्यम्, वः युष्मत् युष्माकम्, वः युष्मासु

Abl

Gen Loc

The bracketed forms are not common in the classical language.

“that, he, she, it’

तद्

Arte

(M) Nom

Acc

Ins

EEME

ताभ्याम् ताभ्याम्

Dat

तेभ्यः

67

तेभ्यः

Abl Gen Loc

तस्मात् तस्य

ताभ्याम् तयोः तयोः

तेषाम्

तस्मिन्

(F) Nom

Acc

ते

ताः

Ins

Dat Abl Gen Loc

ताम् तया तस्यै तस्याः तस्याः तस्याम्

ताभ्याम् ताभ्याम् ताभ्याम् तयोः

ताभिः ताभ्यः ताभ्यः तासाम् तासु

तयोः

(N) Nom

Acc

तानि तानि

Ins

Dat

तद् तद् तेन तस्मै तस्मात् तस्य तस्मिन्

Abl

ताभ्याम् ताभ्याम् ताभ्याम् तयोः तयोः

तेभ्यः तेषाम्

Gen Loc

Use of indeclinables

By using interrogative words like कुत्र “where" , क्व “where” , कुतः “why, from where" , and कदा “when" , a sentence can be changed into a question, Examples:

रामः गच्छति ।

“Rāma goes.” रामः क्व गच्छति ।

“Where does Rama go?" रामः कदा गच्छति । “When does Rāma go?” There is no grammatical restriction on the word order.

यदि “if” and तर्हि “then” (conditional) : These words are generally placed in the beginning of the clauses they qualify. The “if” clause normally comes first. Example:

यदि रामः फलं विन्देत्, तर्हि सः तुष्येत् । “If Rāma may get a fruit, he will be pleased.”

68

यदा “when" and तदा “then” (temporal) : These words normally occur at the beginning of the clauses they qualify. Example:

यदा रामः गृहं गच्छति, तदा सः जलं पिबति । “When Rama goes home, he drinks water."

Vocabulary

पचति यजति

क्षति रोहति वहति

शंसति

Verbs

• पच् (1P)

यज् (1P)

• रक्ष् (1P)

• रुह (1P)

वह् (1P) .शंस (1P)

· दंश् (1P)

• निन्द् (1P) . ह (1P)

· दा (1P)

• हस् (1P)

• पद (1P)

· प्रच्छ (6P) - रच् (10P)

• भ्रम् (4P)

• शम् (4P)

दशति निन्दति हरति यच्छति हसति पठति पृच्छति रचयति भ्राम्यति शाम्यति ।

to cook to sacrifice, to worship to protect to climb, to grow (intrans.) to carry, to flow to praise to bite to blame, to accuse to take away, to steal to give to laugh to read, to recite to ask to arrange, construct, build, compose to roam to quieten, cease, become peaceful

Neuter , स्थान -शस्त्र

• देश .

Nouns Masculine . कर hand

country

• मेघ cloud

• सूर्य sun

• अनिल wind

· अनल

fire तात father . पण्डित a learned man

place weapon sacred text, manual head book

· शीर्ष . पुस्तक

, क्व

Indeclinables ‘कुत्र where?

• इह, अत्र here

• ततः therefore, from there

where? why? from where? since, because

a:

then

if

• यदि

तदा

ताहि then (temporal)

कदा when (relative pronoun) • यत्र there

then (conditional)

when? where (relative pr.)

  • यदा

  • तत्र

Exercises 1) Translate the following into English:

१. यदा रामः तस्याः गृहम् गच्छेत्, तदा स तुष्येत् । २. वीरः नृपस्य शीर्षम् शस्त्रेण तुदतु । वयम् तम् न निन्देम । ३. मेघाः आकाशे भ्राम्यन्ति । मेघानाम् जलैः वने अनलः शाम्येत् । ४. त्वम् पृच्छसि - हे राम, क्व गच्छसि । कुतो हससि । कुत्र तिष्ठसि -

इति । ५. यदि बालः पुस्तके शास्त्रम् पठेत्, तर्हि तस्य जनकः तस्मै फलम् यच्छेत् । ६. यदा तस्मिन् देशे नृपः जनान् न रक्षेत्, तदा जनाः नृपं न शंसेयुः। ते तम्

निन्देयुः एव । ७. अनलः अनिलेन न शाम्यति । स जलेन एव शाम्येत् । ततः यत्र अनलः

भवति तत्र जनाः पात्रैः जलम् नयन्तु ।। ८. सः नृपः तस्मिन् ग्रामे अयजत् । ततः सः पुत्रम् अविन्दत् । ९. सः बालः यदा वृक्षम् अरोहत्, तदा एव सः चन्द्रम् अपश्यत् । १०. यदि जनाः मेघेषु सूर्यम् पश्येयुः, तर्हि ते चिन्तयेयुः - सूर्यः मेघेषु वसति -

इति । ११. जनकाय बालः कराभ्याम् फलानि अयच्छत् । सः अवदत् - हे तात, सर्वाणि

(सर्व = all) फलानि जलेन क्षालय । ततः च तानि भक्षय - इति । १२. जनकः अवदत् - हे पुत्र, त्वम् एव तानि फलानि जलेन क्षालयेः, ततः अहम्

तानि भक्षयेयम् । त्वम् अपि मया सह तानि फलानि भक्षयेः - इति । १३. पुत्रः वने हृदस्य जलेन तानि फलानि अक्षालयत्, जनकाय च अयच्छत् । तौ

फलैः अतुष्यताम् ।। १४. नृपः शस्त्रस्य एव बलम् बोधति । सः चिन्तयति - शस्त्रे एव बलम् भवति -

इति । स चिन्तयति - अपि शास्त्रे बलम् भवति - इति । १५. पण्डितः नृपाय कथयति - हे नृप, शास्त्रे अपि बलम् भवति - इति ।

Rewrite the above sentences with the sandhis,

Translate the following into Sanskrit:

a

oj

N

  1. The servant ran to the palace, and told the king: “O

king, there is fire in the town.”

The father of the boy should wash the pots with the water of the well. When the sun moves in the sky, people should be happy.

The man said to the boy: “O boy, where are you going? You should stay in your house.” The boy said: “Why do you ask me? I am not your son, and you are not my father.” The king saw the poem of the man. The king was pleased. The man praised the king, and said to him: “O king, you should give me gold and jewels, if you are pleased by / with my poem.”

The servant carries the pot on his head. There is no food in that pot. Therefore the servant should not get

weary. 9. He was reading that book. She saw him. It was her

book. She said to him: “Why did you steal my book?”

The boy struck the horse, and the horse ran to the

forest. A man found that horse in the forest. 11. Rama took her away from the palace. She laughed and

said: “I do not long for you. Do not take me away.” 12. I did not write that book. You should not praise me.

Praise him. He wrote that book. She should protect her son, and the son should protect her. If I blame you, then you may blame me. I did not blame

you, and you still (tathāpi) blame me. 15. If you climb the tree, I shall (optative) tell your

father. Then God alone will protect you from your father.

If I

Write any five Sanskrit sentences of your own.

71

08 Feminine noun declensions of stems in आ ई ऊ। Pronouns किम् यद् एतद्

Feminine noun declensions of stems in 31

नदी

(F)

river

नदी

नद्यौ

नदीम्

Nom Acc Ins Dat Aы Gen Loc Voc

नद्यः नदीः नदीभिः नदीभ्यः नदीभ्यः

नद्यौ नदीभ्याम् नदीभ्याम् नदीभ्याम् नद्योः नद्योः नद्यौ

नद्या नद्यै नद्याः नद्याः नद्याम् नदि

नदीनाम्

नदीषु नद्यः

लता

(F)

a vine

AMEE

Nom Acc Ins Dat AЫ Gen Loc Voc

F FFFFFE

लता लताम् लतया लतायै लतायाः लतायाः लतायाम्

लताभ्याम् लताभ्याम् लताभ्याम् लतयोः

NARAYA

लताः लताः लताभिः लताभ्यः लताभ्यः लतानाम् लतासु लताः

लतयोः

लते

लते

73

वधू (F)

young woman, bride, daughter-in-law

वधूः

Nom Acc Ins

Dat

वधूम् बध्वा वध्वै वध्वाः वध्वाः वध्वाम्

वध्वौ वध्वौ वधूभ्याम् वधूभ्याम् वधूभ्याम् वध्वोः वध्वोः वध्वौ

वध्वः वधुः वधुभिः वधुभ्यः वधूभ्यः वधूनाम् वधूषु वध्वः

Abl

Gen Loc Voc

वधु

More pronouns

The interrogative pronoun 1 “who, what which” and the rela tive pronoun “he who, she who, that which” are declined very much like TG. Just as in the forms of tad, ta is the base for all the forms except neuter nominative and accusative singular, the forms of kim and yad have the bases ka and ya respectively, except in neuter nominative and accusative singular. Compare the follow ing:

सः । यः । कः

(There are no separate relative सा । या । का

forms for the first & second तेन । येन । केन

person pronouns. Sanskrit तया । यया । कया

usage combines forms of यद् तस्मै । यस्मै । कस्मै with forms of first & second तानि । यानि । कानि person pronouns, i.e. यः अहम्.)

Use of uç (he who, she who, that which)

4 is a relative pronoun and thus always occurs in a relative clause: for instance, in the sentence, “I saw the man who told her,” the clause “who told her” will be यः तस्यै अकथयत् । The whole

74

sentence will be: अहं तं नरम् अपश्यम्, यः तस्यै अकथयत् ।. The case of यद् is determined by the role played by the person or thing in the relative clause. Thus:

अहं तं नरमपश्यम्, यस्मै सा फलमयच्छत् । “I saw the man, to whom she gave the fruit.” अहं तानि फलानि खादामि, यानि त्वमिच्छसि । “I eat those fruits, which you want." अहं तस्यै स्पृहयामि, यस्यै त्वं स्पृहयसि । “I long for her, (she) whom you long for (too)."

The clauses with forms of such as case forms, or indecli nable forms such as यदि, यदा, and यत्र, are relative clauses. The relative clauses can come either before or after the main clause, i.e. the clause with forms of the co-relative pronoun such as CTG (including its case forms and indeclinable forms such as and तत्र). Usually, the noun referred to by the relative pronoun appears in the first clause of the complex sentence:

अहं तस्यै नार्य स्पृहयामि, यस्यै त्वं स्पृहयसि । versus अहं यस्यै नार्य स्पृहयामि, तस्यै त्वं स्पृहयसि ।

Use of किम् (who? what? which?)

This is the interrogative pronoun mostly declined with the base क in masc./neut. and का in feminine, cf. forms of तद. “What, which and who" are declined with genders and numbers. Examples:

कः गच्छति । का गच्छति । किम् खादति। कस्मै यच्छसि । कस्यै यच्छसि । कं चिन्तयसि । कां चिन्तयसि । किं चिन्तयसि ।

“Who (M) goes?" “Who (F) goes?” “What (N) does x eat?” “To whom (M) do you give?” “To whom (F) do you give?” “Who (M) do you think of?" “Who (F) do you think of?" “What (N) do you think of?”

75

It may be noted that “who(M)" and “who(F)” could refer to inani mate things in Sanskrit, if the words for those things are mascu line or feminine. Examples:

कं प्रासादं गच्छसि । कां मालां पश्यसि ।

“Which man do you see?” “To which palace do you go?" “Which garland do you see?"

Forms of एतद “this” (he, she, it)

These forms are very similar to the forms of she, it), except for some additional optional forms. the following:

“that” (he, Just compare

M सः । एषः तौ । एतौ, एनौ तम् । एतम्, एनम् तान् । एतान्, एनान् तेन । एतेन, एनेन तयोः। एतयोः, एनयोः

सा । एषा ताम् । एताम्, एनाम् ते । एते, एने ताः । एताः, एनाः तया । एतया, एनया

N

तद् । ते । तानि ।

एतद्, एनद् एते, एने एतानि, एनानि

Vocabulary Nouns

लता (F)

• माला (F) , भार्या (F)

• बाला (F) - शोभा (F) — सभा (F)

creeper garland wife

• नदी (F) . जननी (F) , भगिनी (F)

• वाणी (F)

• नारी (F)

• नगरी (F)

river

mother sister speech, sayings woman

town

girl

splendor assembly

• वधू (F)

• चमू (F)

· श्वश्रु (F)

bride, young woman, daughter-in-law army mother-in-law

Pronouns । यद् (MFN)

(MFN) - एतद् (MFN)

_he who, she who, that which

who? what? which? this (he, she, it)

Exercises

Translate the following into English:

रामो भगिन्या सह तां नगरीमगच्छत् । तस्यां नगर्यां तस्य भगिनी नदीमपश्यत् । सा राममवदत् - हे राम, एतस्या नद्याः शोभां पश्य - इति । रामो भगिनीमवदत् - हे भगिनि, त्वं नदीमेव पश्यसि । तस्या नद्यास्तीरे या नारी तिष्ठति, सा ते श्वथः । यदि सा त्वां पश्येत्, सा न तुष्येत् । ततस्त्वं गृहमेव गच्छ - इति । रामस्य भगिनी राममवदत् - यदि एषा मम श्वश्रुः, तस्या अपि श्वश्रुः गृहे भवति - इति । यदा सा श्वश्रूः रामस्य भगिनीमपश्यत्, तदा सा अवदत् - हे वधु, त्वं मामपश्यः नधास्तीरे। तत्र द्) मम श्वश्वे मा कथय - इति । ततः सा श्वथः वध्वा सह गृहमगच्छत् ।

का नारी तव भार्या भवति । का जननी मम श्वश्रुः भवति । नृपस्य सभायां सा बाला नृत्यतु । को मम भार्यां पश्यति ।

यो मम भार्यां स्पशेत, तमहं तदेयम् । ७ मम जनन्या भगिनी एतस्या लतायाः शोभामपश्यत् । ८ नद्याः परतश्चमस्तिष्ठति ।

Write the above sentences without the sandhis.

Translate the following into Sanskrit (with sandhis):

  1. I see Rāma’s wife on the bank of that river.

My mother would be pleased, if she were to see your sister. The poet read his poems in the assembly of the king. Her mother-in-law told me. The king’s army should conquer this town. I think of the girl who I saw in your house. Your sister’s mother-in-law is my mother.

In which house do you live? 9. Who is your wife? 10. In whose assembly did you read your poems? 11. Who is that woman? 12. Does your wife see that army? 13. I am satisfied with that garland. 14. I see the splendor of the moon in the sky. 15. In which town do you live?

Write the declensions of the following: 471, aluft, 2011,

Write any five Sanskrit sentences.

09 masculine and feminine nouns in इ and उ. sandhi - विसर्ग, vowels

Declension of masculine nouns in and J

मुनि (M) sage

Nom Acc

मुनी

Ins

Dat Abi

मुनिभ्याम् मुनिभ्याम् मुनिभ्याम् मुन्योः

मुनयः मुनीन् मुनिभिः मुनिभ्यः मुनिभ्यः मुनीनाम् मुनिषु मुनयः

Gen

Loc

मुन्योः

Voc

तरु

(M)

tree

तरवः

Nom Acc Ins

तरुः तरुम् तरुणा

तरून

Dat

तरवे

तरोः

Abl

Gen Loc Voc

तरुभ्याम् तरुभ्याम् तरुभ्याम् ताः ताः तरू

तरुभिः तरुभ्यः तरुभ्यः तरूणाम् तरुषु तरवः

EMEE

79

Declension of feminine nouns in

and 3

Hat

(F)

intelligence, thought, mind

मतिः

मती

मतिम्

मती

Nom Acc Ins Dat Abl

Gen

मत्या मत्यै, मतये मत्याः, मतेः मत्याः , मतेः मत्याम्, मतो

मतिभ्याम् मतिभ्याम् मतिभ्याम् मत्योः मत्योः मती

मतयः मतीः मतिभिः मतिभ्यः मतिभ्यः मतीनाम् मतिषु

Loc

Voc

मते

मतयः

धेनु

(F)

cow

Nom Acc

Ins

G0

Dat Abl Gen Loc Voc

धेन्वै, धेनवे धेन्वाः, धेनोः धेन्वाः, धेनोः धेन्वाम्, धेनौ धेनो

धेनुभ्याम् धेनुभ्याम् धेनुभ्याम् धेन्वोः धेन्वोः

धेनवः धेनुः धेनुभिः धेनुभ्यः धेनुभ्यः धेनूनाम् धेनुषु धेनवः

Compare the forms of A and at. They are quite similar with each other. In general, it may be said that when the masculine nouns in s have इ, ई, यू and ए, the masculine nouns in i have उ, ऊ, q and 317 respectively. But compare the forms pati and dat:, Hart and तरवे, and मुनौ and तरी. Here the pairs have the same vowel in their final syllable, because the final vowels are part of the affixes.

The forms of fa and are also quite parallel in the same

80

manner. It may be observed that the optional forms of मति and धेनु in the singular from dative to locative result because, for some reason, the feminine nouns in i and u in these places behave either like the masculine nouns in i and u, or optionally like the feminine nouns in long i and 7. Compare the following:

मत्यै । नद्यै मत्याः । नद्याः मत्याम् । नद्याम्

मतये । मुनये मतेः । मुनेः मतौ । मुनी

धेन्वै । वध्वै धेन्वाः । वध्वाः धेन्वाम् । वध्वाम्

धेनवे । तरवे धेनोः । तरोः धेनौ । तरौ

Visarga sandhi

A visarga ( : ) changes to if it is preceded by any vowel except 31 or 317, and followed by a vowel or a voiced consonant. Examples:

मुनिः + अत्र

मुनिरत्र + गच्छति

मुनिर्गच्छति तरोः + इति

तरोरिति तरोः _ + धावति

तरोधावति

Vowel sandhi

A)

Lengthening of similar simple vowels: a) अ or आ + अ or आ - आ

Examples: राम + अत्र

माला + आकाशे

→ रामात्र → मालाकाशे

Examples:

→ उपरीति → नदीति

नदी + इति

81

_c) उ or ऊ +

__Example:

उ or ऊ

गच्छतु + उपरि गच्छतु + ऊर्मिः

→ गच्छतुपरि → गच्छतुर्मिः

क्र

d) or + क or ऋ → __Example (rare) पितृ + ऋषिः

पितृ + ऋकारः

  • पितृषिः → पितृकारः

B)

Simple vowels followed by dissimilar vowels: a) इor ई →→ य, if followed by any other vowel.

___Examples: उपरि + अश्वः → उपर्यश्वः

नदी + एव

→ नद्येव

b)

उ or ऊ Example:

व्, if followed by any other vowel.

धावतु + अत्र

→ धावत्वत्र

c)

क्र or ऋ Example:

→ र, if followed by any other vowel.

पितृ + अत्र

→ पित्रत्र

CY

Formation of diphthongs: a) अ or आ + इ

Examples: च + इति

मुनिना + इह

-> चेति

→ मुनिनेह

b)

अ or आ + Examples:

उ or ऊ → अत्र + उपरि मुनिना + उपरि

→ अत्रोपरि - मुनिनोपरि

c)

अ or आ + Examples:

ए or ऐ →

च + एव धेन्वा + एतद्

चैव → धेन्वैतद्

d)

अ or आ + Examples:

ओ or औ → च + ओदनम् पिबाम + औषधम्

→ चौदनम् → पिबामौषधम्

82

D)

Exceptions: Long , J and I do not change, if they occur at the end of dual forms of nouns or verbs. Similarly the final vowels of interjections like 31, and he remain unchanged. Examples: मुनी + अत्र → मुनी # अत्र

धेनू + इति → धेनू # इति माले + अत्र → माले # अत्र

the

Vocabulary

Masculine

• मुनि sage

• राशि

heap

• अतिथि

guest

• अरि

enemy । कवि

poet

• तरु tree

arrow

teacher शिशु baby, child

beast, animal

Feminine - मति

intelligence,

thought, mind

• भक्ति devotion

earth, ground night power cow beak

rope body dust

EFEE

• पशु

• ताड् (10P) to beat, to strike

Exercises

Translate the following into English:

रात्रौ मुनिर्नगरीमगच्छत् । तत्र स नृपस्य प्रासादमगच्छत्, प्रासादात् बहि मौ चासीदत् । नृपस्य दासस्तं मुनिमपश्यत् । सोऽचिन्तयत् - क एषोऽत्र प्रासादात् बहिस्तिष्ठति - इति । स दासो मुनि प्रति अगच्छत अवदत च . कस्त्वम् । कुतोऽत्र नृपस्य प्रासादात् बहिस्सीदसि । त्वं नृपात् किमिच्छसि - इति । ततः स मुनिर्दासमवदत् - हे दास, अहं तव नृपस्य गुरुर्भवामि । त्वं नृपाय कथय - तव गुरुः प्रासादात् बहिस्तिष्ठति - इति । दासस्तद् नृपाय अकथयत् । नृपः

T

ALAnima

83

प्रासादात् बहिरगच्छत्, गुरुं चापश्यत् । स गुरुमवदत् - हे गुरो, नमस्ते । त्वं ममातिथिः । मम प्रासादे अहं त्वां पूजयेयम् । तुभ्यं कुसुमानि फलानि च यच्छेयम् । मम भक्त्या त्वं तुष्यः - इति । ततः स नृपस्तं मुनि प्रासादे अनयत् । स तं तत्रापूजयत् । नृपो भार्यामवदत् - हे भार्ये, एष मे गुरुः। तस्मै यदि त्वं फलानि कुसुमानि च यच्छेः, स तुष्येत् । यदि स तुष्येत्, तर्हि आवयोः सुखं भवेत्, दुःखं च नश्येत् - इति । ततः सा भार्या भक्त्या तं मुनिमनमत्, अपूजयत् च । स मुनिस्तयोर्भक्त्यातुष्यत् । सोऽवदत् - हे नृप, तव भक्त्याहमतुष्यम् । त्वं यद् इच्छसि, तत् ते यच्छेयम् - इति । स नृपोऽवदत् - हे गुरो, अहं धनमिच्छामि । यद् अहं स्पृशेयं, तत् कनकं भवतु - इति । गुरुरवदत् - मम शक्त्या यत् त्वं स्पृशेस्तत् कनकं भवेत् - इति । नृपः सुखेन भार्यामस्पृशत् । तदैव सा भार्या कनकमभवत्, भूमौ चापतत् । स नृपो गुरुमवदत् - हे गुरो, किमेतद् । कुतो मम दुःखम् - इति । गुरुरवदत् - हे नृप, यतस्त्वं कनकाय अस्पृहयः, ततस्त्वं दुःखमविन्दः। यदा त्वं धनमचिन्तयः, तदा तव मतिरनश्यत् । यदा तव मतिरनश्यत, तदा त्वमेव तव अरिः अभवः। कनकं मा चिन्तय । ईश्वरमेव चिन्तय । यदि त्वमीश्वरं चिन्तयेः, तर्हि ईश्वरस्य शक्त्या तव भार्या जीवनं विन्देत् - इति । ततः स नृपो भूमौ असीदत्, भक्त्या ईश्वरमनमत्, ईश्वरस्य शक्तिं चाशंसत् । तस्य भक्त्या ईश्वरोऽतुष्यत्, तस्य च भार्यायै जीवनमयच्छत् ।

Morav

२ काकास्तरौ असीदन् । ते चञ्चुभिः फलान्यखादन् । धेन्वाश्चञ्चुर्न भवति । ३ वधुः श्वश्वाः शक्तिं नाबोधत् । ततः सा दुःखमविन्दत् ।

नपस्य मित्रं कविर्भवति ।

यदि जनकः शिशुं ताडयेत्, तर्हि स शिशुस्तं जनकं पशुं चिन्तयेत् । ६ वीरोऽरीणां तनूः शस्त्रेण कृन्ततु । वयं तस्य शक्तेिं शंसेम । ७ फलानां राशौ रेणवः पतन्ति । तानि फलानि यूयं मा खादेत । ८ यो नरो मम धनमचोरयत्, तमहं रात्रौ रज्ज्वा अतुदम् ।

Rewrite the above story after making sandhis where there are no sandhis, and dissolving the sandhis where there are sandhis.

Write the declensions of the following: अरि, शिशु, शक्ति, चच्चु

84

Translate the following into Sanskrit:

There was a king. He desired (3+5rd = ted) happiness. He thought: “If I get gold, I would get happiness.” He went to his friend and asked him: “O friend, are you satisfied in your life?” The friend said: “O king, I am satisfied. I am a poet, and a poet longs for his poetry. My poetry is my happiness. I do not have gold. I do not want gold. I am happy without gold.” The king went to the forest. In the forest he saw a sage. The sage was sitting on a heap of leaves near a lake. The king asked the sage: “O sage, if you want gold, I may give you gold. Gold is happiness. The sage said: “I am satisfied, since I get what I want. I do not want gold. I am satisfied with the fruit I get in this forest.”

Write any five sentences of your own in Sanskrit.

85

10 Middle Verbs (आत्मनेपदिन्) verbs - present tense. sandhi: vowels.

Middle Verbs (आत्मनेपदिन्)

Here we shall consider middle (HUICHTft) verbs. These verbs take middle endings (BICHÀ) in active voice. No real middle voice as such has survived in the classical language. In Classi cal Sanskrit, no semantic distinction between active ( 4 ) and middle (3THAYT) verbs has survived, though the grammarians argue that for verbs which have a choice of परस्मैपद or आत्मनेपद endings, the 3116195 forms are reflexive. The traditional example is that of the verb 4G “to sacrifice”. The sentence 347 quid means “the king sacrifices (so that the fruit of the sacrifice goes to himself).” In contrast, the sentence

a means “the priest sacrifices (so that the fruit of the sacrifice goes to the host).” This semantic distinction has not survived in the classical lan guage. As in the case of the active verbs, the middle verbs are also classified into 10 conjugations. Here we shall consider the middle verbs (A for 3144f41) in the conjugations 1, 4, 6 and 10. The middle verbs in these four conjugations have the same infixes as the corresponding active verbs.

Present tense middle forms

JH

(1A)

“to obtain, to get”

1st 2nd

लभे लभसे लभते

लभावहे लभेथे लभेते

लभामहे लभध्वे लभन्ते

3rd

Examples:

Higa

TE 4

T

(1A) (4A) (6A) (10A)

to rejoice to think to incite, to push to counsel

मन्त्रयते

Vowel sandhi rules (continued)

a.1)

ए + अ Examples:

-→ ए

लभते

अत्र अपि

→ लभतेऽत्र → वनेऽपि

a.2)

ए → Examples:

अय, before any vowel other than अ

  • इह → देवे + इति → देवयिति

वने

b.1)

ओ + अ Examples:

-→

प्रभो गुरो

  • अधुना→ प्रभोऽधुना + अत्र → गुरोऽत्र

b.2)

317 + Examples:

39, before any vowel other than 37

गुरो + इति → गुरविति शिशो + इति – शिशविति

ऐ → Examples:

आय्, before any vowel

तस्मै + इति → तस्मायिति नद्यै + इति → नद्यायिति

औ → Examples:

आव, before any vowel

कवी + इह –> कवाविह गुरौ + इति → गुराविति

य् and resulting from the changes of ए, ओ, ऐ and औ may be optionally elided, and in the case of such elision of and q, no further sandhi occurs. Examples:

वने + गुरो +

hotos

Î Î Î

वनयिह or बन # इह गुरविति or गुर # इति तस्मायिति or तस्मा # इति कवाविति or कवा # इतिDue to various sandhi rules, occasionally identical sequences result from different original sequences, and only the larger sentential context can help identify the originals. Compare and contrast the following:

(बालाः इह) बाला इह तिष्ठन्ति । (बालो इह) बाला इह तिष्ठतः। (बाला इह) बाला इह तिष्ठति ।

“The boys stand here.” “Two boys stand here.” “A girl stands here.”

Table showing the combinations of final and initial vowels in external sandhi Final With initial | अ आ इ ई उ ऊ ऋ ऋ ए ऐ ओ

आआ आ हाई य 3/ऊ व ऋक र

आ ए या ई वा वि रा रि

ए ओ ई यु वी ऊ री रु

ओ अर् यू यू ऊ वृ रू ऋ

अर् ऐ यू ये वृ वे ऋ रे

ऐ यै वै रे

औ यो वो रो

यो वो रौ

ए or

एड अया अयि अयी अयु अयू अयू अयू अये अयै अयो अयो

अआ अई अई अउ अऊ अक्र अज अए अऐ अओ अओं

ऐ or

आय आया आयि आयी आयु आय आय आय आये आयै आयो आयो आअ आआ आइ आई आउ आऊ आऊ आर आए आऐ आओ आओ

ओ or

ओऽ अवा अवि अवी अवु अबू अबू अव अवे अवै अवो अवौ

अआ अइ अई अउ अऊ अक्र अ अए अऐ अओ अऔ

औ or

आव आवा आवि आवी आवु आव आव आव आवे आवै आवो आवौ आअ आआ आइ आई आउ आऊ आन आकं आए आऐ आओ आओ

89

Vocabulary

Middle (आत्मनेपदिन्) Verbs

(1A) (10A) (4A) (4A) (1A) (1A) (4A) (1A) (1A) (1A) (1A) (4A) (6A) 6 (4A) 6 (4A) (1A) (1A) (1A)

EUR FEEEEEEEEEEEEEEE

ईक्षते अर्थयते क्लिश्यते खिद्यते गाहते असते जायते वर्तते वर्धते भाषते मोदते मन्यते नुदते नियते विद्यते

to see to request to suffer to be depressed to dive, plunge to swallow, devour to be born to be to grow (intransitive) to speak to rejoice to think to incite, push to die to be to sport, to rejoice in to obtain, get to tremble to counsel to praise

रमते

लभते वेपते

मन्त्रयते

मन्त्र श्लाघ्

(10A)

(1A)

श्लाघते

Indeclinables

अद्य : श्वः

today tomorrow yesterday

now

just as so, in that manner

• अधुना

• यथा

तथा - एकदा

• कदाचित न कदापि

once

sometimes

never

90

• किन्तु

• यद्यपि - तथापि

but even if (यदि अपि) even then (तथा अपि)

Exercises

Translate the following into English: १. अधुना सा नारी गृहे श्वश्वा सह मन्त्रयते । २. यद्यपि चन्द्र आकाशे एव भवति, तथापि बाला मन्यन्ते - चन्द्रो हृदेऽपि

वसति - इति । ३. जनको जननी भाषते - हे भार्ये, एतेन बालेन सह आवां मोदावहे - इति । ४. हृदस्य जले गजा गाहन्ते । ते मन्यन्ते - चन्द्रोऽप्यत्रैव गाहते - इति । ५. शृगाला वने गजमीक्षन्ते । गजस्य शक्तिं ते श्लाघन्ते । ६. यथाकाशे चन्द्रो वर्धते, तथा गृहे बाला वर्धते । ७. यदा जननी बालामीक्षते, तदा सा मोदते ।। ८. हे भार्ये, अद्याहं त्वामर्थये - मां मा त्यज - इति । ९. पर्वतस्योपरि वनं विद्यते । तस्मिन वनेऽद्य गजा म्रियन्ते ।। १०. मित्रस्य वचनेन नृपः खिद्यते, किन्तु स भाषते - हे मित्र, यदाहं त्वामीने,

तदाहं मोदे - इति । ११. यद्यपि मम भार्या मां निन्दति, तथाप्यहं तां श्लाघे । किन्तु सा मां न

कदापि श्लाघते । १२. यदा स बालो वृक्षात् अधः पतति, तदा स वेपते । स जनकं भाषते - अहं न

कदापि वक्षं रोहेयम - इति । १३. जना मां कविं मन्यन्ते । किन्त्वहं न कदापि काव्यमलिखम् । कविः

काव्येन मोदते । अहं काव्येन क्लिश्ये । अहं शास्त्राय स्पृहयामि।। १४. मम भार्या तस्या जनन्या वचने रमते । किन्तु अहं मम श्वश्वा वचनेन

खिये। १५. यद्यप्यद्य त्वं मां धनस्य कृते श्लाघसे, तथापि ह्यः त्वमेव मामनिन्दः । १६. यथा शृगालो मांसं असते, तथा मम दुःखं मां असते । १७. एतस्मिन् देशे जनाः सुखं न लभन्ते, किन्तु तस्मिन् देशे जना अन्नमपि न

लभन्ते । १८. यतोऽहमद्य त्वां चिन्तयामि, ततः श्वः त्वमपि मां चिन्तयेः । १९. यां नारीमहं चिन्तयामि, सा मां न चिन्तयति । सा यं नरं चिन्तयति,

स तां न चिन्तयति । स यां चिन्तयति, सा तं न चिन्तयति । सा कं चिन्तयति । सा मां चिन्तयति ।

२०. यस्मिन् वने स मुनिवर्तते, तस्मिन् एव बने सा नारी रमते ।

Rewrite the above sentences, without the sandhis, but write with sandhis those sequences which are originally without sandhis.

Translate the following into Sanskrit:

  1. I praise the clouds, which wander (

W 1P, wla) in the sky, because the clouds give us water.

The fire swallows the trees in the forest, as a beast swallows food, The elephants plunge into the water of the lake. The sage looks at the world and thinks that there is only sorrow in the world. In that country, the people are depressed today. When the king strikes his enemies with a weapon, the

sages read the sacred texts. 7) When I obtain gold, my happiness grows. 8) I suffer, when my friends blame my poetry. 9) I rejoice, when my enemies suffer. 10) When a man gets his wife’s devotion, he rejoices. 11) I see the splendor of the flowers. The flowers are on

the creeper. 12) Now when the daughter-in-law sees the mother-in-law, the

mother-in-law trembles. 13) Today I say, “O friend, do not recite your poems. Due

to those poems, you rejoice, but I feel depressed.” 14) The trees grow in the forest.

Write the present paradigms of the following verbs:

Toe 4

(4A) proud (10A) 474

y (1A) aera

(1A) Sara

Write any five sentences of your own in Sanskrit.

92

11 Middle (आत्मनेपदिन्) Verbs: Past Imperfect, Imperative, Potential. Affixes: चित् चन

Middle Verbs (continued)

Past imperfect लभ् (1M) लभते “to obtain, to get”

S अलभे

1st 2nd

अलभथाः अलभत

अलभावहि अलभेथाम् अलभेताम्

अलभामहि अलभध्वम् अलभन्त

3rd

Examples: मुद् (1M) मोदते

मन् (AM) मन्यते नुद् (6M)

नुदते मन्त्र (10M) मन्त्रयते Imperative mood लभ् (1M) लभते “to obtain, to get”

अमोदत अमन्यत अनुदत अमन्त्रयत

1st 2nd 3rd

लभै लभस्व लभताम्

लभावहै लभेथाम् लभेताम्

लभामहै लभध्वम् लभन्ताम्

Examples: मुद् (1M) मोदते

मन् (4M) मन्यते नुद् (6M) नुदते

मन्त्र (10M) मन्त्रयते

Potential mood लभ् (1M) लभते “to obtain, to get"

मोदताम् मन्यताम् नुदताम् मन्त्रयताम्

लभेय

लभेमहि

1st 2nd 3rd

लभेथाः

लभेवहि लभेयाथाम् लभेयाताम्

लभेध्वम्

लभेत

लभेरन्

93

Examples:

(1M) मोदते

मोदेत मन् (4M) मन्यते

मन्येत नुद् (6M) नुदते

नुदेत मन्त्र् (10M) मन्त्रयते

मन्त्रयेत

Note: In the case of verbs with initial vowels, the combination of the past-tense 37 (or 34 according to traditional Sanskrit grammar) with the initial vowel results in the urddhi-grade of that initial vowel. The Guna change is seen in atera and add.

Original

Guna-grade Vrddhi-grade आआ

उऊ काक

अर्

आर

Examples:

ऐच्छत्

अ अ

इच्छत् ईक्षत अर्थयत

ऐक्षत आर्थयत

==>

__ +

On the use of the clitics चित् and चन

In Classical Sanskrit, the most common manner of saying “a man” or “some man” is to use the clitic चित् or चन after the forms of the pronoun 14. With these clitics, the forms of the pronoun किम् do not remain interrogative, but come to mean “a”, “some”, “someone”, “somebody”, etc. Thus, while a means “by whom?”, केनचित/चन means “by somebody." Similarly, कः नरः गच्छति । means “Which man goes?", but कश्चेित्/चन नरः गच्छति । means “Some man” or “A man goes”. The sandhi between the forms of for and the clitics

ind is obligatory. The same effect may be obtained by using 319 with the forms of fo. Compare the following:

1a) “Who is standing there?" कः तत्र तिष्ठति? 1b) “Someone is standing there.” कश्चित् । कश्चन । कोऽपि तत्र तिष्ठति । 2a) “Where did you go?” कुत्र त्वम् अगच्छः ? 2b) “I went somewhere.” अहम् कुत्रचित् । कुत्रचन । कुत्रापि अगच्छम् ।

94

3a) “Which tree did you see?" कं वृक्षं त्वम् अपश्यः? 3b) “I saw alsome tree.” अहम् कञ्चित् । कञ्चन / कमपि वृक्षम् अपश्यम् । 4a) “Which fruit do you want?" त्वम् किम् फलम् इच्छसि? 4b) “I want alsome fruit." अहम् किञ्चित् / किञ्चन / किमपि फलम् इच्छामि । 5a) “In which town did you live?" कस्मिन् ग्रामे त्वम् अवसः? 5b) “I lived in alsome town." अहम् कस्मिंश्चित् / कस्मिंश्चन । कस्मिन्नपि

ग्रामे अवसम् । 6a) “By which virtue do you get happiness?” केन गुणेन सुखं लभसे? 6b) “I get happiness by some virtue.” केनचित् । केनचन । केनापि गुणेन

सुखं लभे। Note: Negative usages like न कदापि, न कोऽपि, न कुत्रापि etc. mean “never,” “no one,” and “nowhere,” respectively, rather than “not sometime,” “not someone,” etc. Also note that in the following story, constructions like यः यः … सः सः mean something like “whoever, … all those.”

Vocabulary

· स्व (pron) . सर्वदा (indcl) . स्नान (n) - मरण (n)

• एक (pron) - शरीर (n)

one’s own always bath death one/some body

• सत्य (n) . स्वर्गलोक (m)

पुनर (indcl) सर्षप (m)

(pron) आ+/नी

truth heaven again mustard seed

all

to bring

Exercises

Convert the sentences in Lesson 10 to past-tense, and imperative and potential moods. (Make changes, if necessary, to make the sentences sensible.)

Rewrite the following story by making all the Sandhis in the first paragraph and by dissolving all the Sandhis in the remaining paragraphs. Also translate it into English.

एकदा कश्चित् बालः अम्रियत । यदा तस्य बालस्य जननी तस्य शरीरम् अपश्यत्, तदा सा अक्लिश्यत । सा अमन्यत - कुतः मम पुत्रः अम्रियत? अहम् मम जीवने सर्वदा ईश्वरम् भक्त्या अनमम्, तस्य च शक्तिम् अश्लाघे । येषाम् गुणाः भक्तिः च विद्यन्ते,

95

तेभ्यः ईश्वरः सुखम् एव यच्छति इति अहम् अमन्ये । मम पुत्रस्य गुणाः अवर्तन्त, भक्तिः अपि अविद्यत । यदि ईश्वरस्य मतिः शक्तिः गुणाः च वर्तेरन्, मम पुत्रः कुतः म्रियेत? ततः ईश्वरः न विद्यते, तस्य शक्तिः मतिः च न विद्यते । यतः मम पुत्रः अम्रियत, ततः अहम् अपि जीवने कुतः रमेय? अहम् अपि जीवनम् न इच्छामि । ततः अहम् वनम् गच्छेयम्, नद्याः जले जीवनम् च त्यजेयम् इति । एतया मत्या सा नारी वनम् अगच्छत्, नद्याः जले च स्वम् शरीरम् अक्षिपत् । तदा एव तस्याम् नद्याम् कः चित् मुनिः स्नानाय अगाहत । सः तस्याः नार्याः शरीरम् जले ऐक्षत, ताम् च जलात तीरे अनयत् । यदा सा नारी तीरे असीदत्, तदा सा अवेपत । ताम् नारीम् सः मुनिः अभाषत - हे नारि, जनाः जीवनम् सुखम् मन्यन्ते, न च तत् कदा अपि त्यजन्ति । कुतः त्वम् तव जीवनम् नद्याम् अत्यजः? कुतः स्वं जीवनम् न इच्छसि? - इति । सा नारी दुःखेन अभाषत - हे मुने, कुतः त्वम् मम जीवनम् अरक्षः? यतः मम पुत्रः अम्रियत, ततः मे दुःखम् अजायत । यतः मे दुःखम् न शाम्यति, ततः अहम् मम जीवनम् त्यजामि, नद्याम् च पतामि । न अहम् जीवनम् इच्छामि । अहम् नद्याम् वा पतेयम् अनलः वा माम् दहतु पशवःवा माम् वने असन्ताम् । पुत्रः एव मम सुखम् अवर्तत । पुत्रेण विना जीवनम् मरणम् एव । यदि अहं जीवेयम् दुःखेन एव जीवेयम् । किम् तु यदि अहम् अद्य अत्र म्रियेय अद्य एव अहम् स्वर्गलोकम् गच्छेयम् तत्र मम पुत्रम् पश्येयम् तेन सह च अहम् सुखेन जीवेयम् इति । स मुनिः ताम् नारीम् अभाषत - हे नारि, त्वं न मरणम् बोधसि, न वा जीवनम् । मा क्लिश्यस्व । मा खिद्यस्व । एतद् ईक्षस्व । यदा पुत्रः जायते, तदा जनाः मोदन्ते । यदा कः चित् नरः म्रियते, न तदा जनाः मोदन्ते । किम् तु यः यः जायते, सः सः म्रियते एव । यः यः म्रियते, सः सः पुनः जायते एव कुत्रचित् । मरणेन विना जीवनम् न विद्यते । जीवनेन विना मरणम् न वर्तते । यथा वृक्षाः जायन्ते, वर्धन्ते, नश्यन्ति च, तथा पशवः अपि जायन्ते, वर्धन्ते, नश्यन्ति च । यथा पशवः तथा नराः। जनाः मन्यन्ते - मम पुत्रः जायताम् । तस्य अपि पुत्रः जायताम् । अहम् मम पुत्रस्य पुत्रम् ईक्षेय । तस्य भार्याम् ईय । न कः अपि कदा अपि म्रियताम् । न अहम म्रियै । न मे भार्या म्रियेत । न वा मम पुत्रः म्रियेत । अहम् सर्वदा एव जीवेयम् इति । किम् तु जनाः न चिन्तयन्ति - यः यः जायते सः सः म्रियते इति । ततः हे नारि, त्वम् जीवः । मा त्वम् क्लिश्येथाः इति ।

___ यद्यपि सा नारी मुनेर्वचनमबोधत्तथापि साभाषत - हे मुने, अहं त्वां नमाम्यहमीश्वरं नमाम्यहं यं कमपि नमेयम् । यद्यप्यहं बोधामि - यो जायते स म्रियत एवेति, तथाप्यह त्वामेतदर्थय एष मम पुत्रस्तव शक्त्या पुनर्जीवनं लभतामिति । स मुनिरभाषत - यदि त्वं मह्यमेकं सर्षपं यच्छेस्तर्हि तव पुत्रः पुनर्जीवेत् । एतं ग्रामं गच्छ । तत्र यस्मिन् गृहे न कदापि कोऽप्यम्रियत, तस्मात् गृहात् एकं सर्षपमानय । यदि त्वं सर्षपमानयेस्तर्हि तव

पुत्रो जीवेत् इति ।

सा नारी तं ग्राममगच्छत् । तत्र सा सर्वाणि गृहाण्यगच्छत्, सर्वान् च जनानपृच्छत् । जनास्तस्यायकथयन् - हे नारि, वयं तुभ्यं सर्षपान् यच्छेम, किन्त्वस्माकं

96

गृहाणि मरणेन विना न विद्यन्ते । सर्वेषु गृहेषु केचित् नराः कदाचित् अप्रियन्तैव । सा नारी गृहात् गृहं, ग्रामात् ग्राममभ्राम्यत् । न क्वापि सा सर्षपमलभत । सर्वत्र सैतद् एवाबोधत् - यो जायते स म्रियत इति । यदा सा नारी - न कोऽपि न म्रियत इत्य बोधत्तदा सा तं मुनि प्रति पुनरगच्छत् । सा तमभाषत - हे मुने, अहम् त्वां नमामि । त्वं मे सत्यमदिशः । यद्यपि मम पुत्रोऽम्रियत, तथाप्यधुनाहं न खिद्ये । लोके ये बाला जननीं विना भवन्ति, तेषामहं जननी भवेयम् । तेभ्योऽहं सुखं यच्छेयम् । तेषां सुखेन मम दुःखं नश्येत् अहमपि च सुखं लभेयेति । स मुनिरवदत् य एतद् बोधति, चिन्तयति च, तं दुःखं न कदापि असते, स एव दुःखं असते, सुखं च लभतयिति ।

Translate the following into Sanskrit:

There was a forest. In that forest, there lived a sage. The sage lived with his wife. Near the forest, there was a city. In that city, there lived a king. The king lived in his palace with his wife. The king’s wife did not love (=long for) the king. Therefore, the king had no happiness. A man whose wife does not love him has no happiness. The king thought: “If I go to the forest and speak to a sage, my misery will end (ERT). The king went to the forest, saw the sage, and spoke to him. The sage laughed and said to the king: “O king, just as your wife does not love you, similarly my wife does not love me. That is why I became a sage and came (आ+/गम, आगच्छति, to come) to this forest. You should also stay here in the forest with me. I will be (potential) your friend and you will be my friend. The two of us will have happiness.” The king lived in the forest with his wife near the sage. In time (कालेन), the king’s wife loved the sage, and the sage’s wife loved the king. All of them lived with happiness in the forest.

Write five Sanskrit sentences of your own.

97

12 Gerunds and infinitives

Gerunds:

Gerunds are indeclinable derivative forms derived from verb roots to signify a “preceding action”, or to translate a phrase such as “having gone”. The restriction on the use of gerunds is that the agent of the gerund and the main verb must be the same. Example: YGT 11 wid, G H I feel

“When Rāma goes home, he drinks water.”

This sentence can be converted to a gerund-construction by using the gerund ‘Trat “having gone”. Example: To dat 2141 od fallai

“Having gone home, Rāma drinks water.”

However, consider the following sentence:

यदा सीता गृहं गच्छति, तदा रामो जलं पिबति । “When Sītā goes home, Rāma drinks water.”

This sentence is grammatically correct with the construction T-GT. But one cannot change this into a gerund-construction, because there are different agents for the two actions.

re

are

sev

If there are several actions preceding a principal action, one can use a series of gerunds:

गृहं गत्वा, जलं पीत्वा, फलानि खादित्वा, रामः सुखेन बहिर्गच्छति । “Having gone home, having drunk water and having eaten fruit, Rāma goes out with happiness.”

Note that all of these actions have the same agent.

One can use a gerund-construction, as long as there is a subordinate action preceding a principal action. The principal action may be expressed in any tense or mood. Examples:

99"Having gone home, Rāma drinks water.” Te Trall 741 64198 I “Having gone home, Rāma drank …” TE TOT 741 vted food I “Having gone home, Rāma must drink …” TË Tall 2747 of 146 I “Having gone home, Rāma may drink …"

There are two gerund-forming affixes, -tvā and ya. The affix -tvā is used if the verb has no prefixes, and the affix -ya is used if the verb has any prefixes. Examples:

T + Hall –> Teal “having gone”

4 + 1 + 1 –> VREI “having come together”

This is a purely morphological difference and does not involve any syntactic changes. We shall deal with the use of gerunds and infinitives with passive main-clauses in Lesson 16. For a less frequent gerund form in 314, see Lesson 44.

Infinitives:

Infinitives are indeclinable forms derived from the verb roots by adding the affix 44, e.g. TH + 14 –> Tre “to go”. An infinitive expresses a subordinate action which is the goal, purpose or reason for the main action. Like the gerunds, the infinitive also has the same agent as the main verb. If the two actions have different agents, one cannot have an infinitive construction. Examples: 1) HYD 11 TË wai

“Rāma goes home to drink water.” 2) Alat seg 1417i

“Sītā went to the forest to see Rāma.” देशं रक्षितुं नृपो ऽरीनजयत् ।

“To protect the country, the king conquered the enemies.” 4) TURISTA WITH

“I want to tell you.”

The following tables give gerunds and infinitives for the verbs done so far:

100

verb root

present अर्थयते इच्छति ईक्षते कथयति

कृ

कुप्यति कृषति, कर्षति कृन्तति

dha

किलश

क्लिश्यते

क्षालयति

खाद

खिद

क्षिपति खनति खादति खिद्यते गणयति गच्छति गाहते असते घोषयति चलति चिन्तयति चोरयति

-tvā gerund ya gerund infinitive अर्थयित्वा प्रार्थ्य अर्थयितुम् इवा, एषित्वा

अन्विष्य एषितुम् ईक्षित्वा

समीक्ष्य ईक्षितुम् कथयित्वा

प्रकथ्य कथयितुम् कुपित्वा, कोपित्वा संकुप्य कोपितुम्

आकृष्य कटुम्, क्रष्टुम् कर्तित्वा

उत्कृत्य कतितुम् क्लिशित्वा, क्लिष्टता सक्लेिश्य क्लेशितम् क्षालयित्वा

प्रक्षाल्य क्षिप्त्वा

संक्षिप्य खनित्वा, खात्वा उत्खाय खादित्वा

आखाद्य खादितम खित्त्वा

परिखिद्य खेत्तुम् गणयित्वा

विगणय्य गणयितुम् गत्वा

आगम्य/त्य गन्तुम् गाहित्वा, गाद्वा अवगाह्य गाहितुम्/दुम् ग्रसित्वा, ग्रस्त्वा संग्रस्य ग्रसितुम् घोषयित्वा उद्घोष्य घोषयितुम्

संचल्य चलितुम् चिन्तयित्वा

संचिन्त्य चिन्तयितुम् चोरयित्वा

संचोर्य चोरयितुम् जनित्वा

संजाय/न्य जनितुम् जित्वा

विजित्य जेतुम जीवित्वा

संजीव्य जीवितुम् ताडयित्वा

प्रताड्य ताडयितुम् तुत्त्वा

प्रतुद्य तुष्ट्वा

परितुष्य तोष्टुम् त्यक्त्वा

संत्यज्य त्यक्तुम् दष्ट्वा

उपदश्य दंष्टुम् दन्ध्वा

संदर दग्धुम् दत्त्वा

प्रदाय दातुम् देवित्वा, धुत्वा आदीव्य देवितुम्

आदिश्य देष्टुम्

चलित्वा

जायते

丽水丽丽丽丽而預顶可俯個

तोत्तुम्

जयति जीवति ताडयति तुदति तुष्यति त्यजति दशति दहति यच्छति

दीव्यति

दिशति

दिष्ट्वा

101

पश्यति धावति धारयति नमति नश्यति निन्दति नयति नुदते नृत्यति पचति पठति पतति

दृष्ट्वा धावित्वा, धौत्वा धारयित्वा नत्वा नशित्वा, नंष्ट्वा, नष्ट्वा निन्दित्वा नीत्वा नुत्त्वा

नर्तित्वा

नोत्तुम् नर्तितुम्

पक्त्वा

पठित्वा

पा

पिबति

पतित्वा पीत्वा पालयित्वा

पुष

प्रच्छ

ཟླ ཝཱ ཀྵ ༔ ཡྻ – – ལྤ སྶཾ ཡཾ ཧྥ ཟླཝཱ ཡྻོ ཡྻཡྻ ཟླ ཐ ཟླ ཐ བླ་ལྤཡྻ ༔ ཙྪཱ ཎ ༔ ཐཱ བྷྱཱ ཡྻ

पालयति पुष्यति पूजयति पृच्छति बोधति भक्षयति भाषते भवति भूषयति भ्राम्यति मन्यते मन्त्रयते मुञ्चति मोदते म्रियते यजति, ते रक्षति रचयति रमते

पूजयित्वा पृष्ट्वा बुधित्वा, बोधित्वा भक्षयित्वा भाषित्वा भूत्वा भूषयित्वा भ्रमित्वा, भ्रान्त्वा मनित्वा, मत्वा मन्त्रयित्वा मुक्त्वा मोदित्वा, मुदित्वा मृत्वा इष्टवा रक्षित्वा रचयित्वा रत्वा, रमित्वा रूदवा लब्ध्वा लिखित्वा, लेखित्वा

संदृश्य द्रष्टुम् प्रधान्य धावितुम् संधार्य

धारयितुम् प्रणम्य नन्तुम् विनश्य नशितुम्, नंष्टुम् विनिन्द्य निन्दितुम्

आनीय नेतुम् प्रणुद्य प्रनृत्य विपच्य पक्तुम् प्रपठ्य

पठितुम् निपत्य

पतितुम् निपीय पातुम् संपाल्य

पालयितुम् संपुष्य पोष्टुम् संपूज्य

पूजयितुम् आपृच्छय प्रष्टुम् संबुध्य

बोधितुम् सभक्ष्य

भक्षयितुम् संभाष्य

भाषितम् संभूय भवितुम् विभूष्य भूषयितुम् संभ्रम्य भ्रमितुम् अवमत्यान्य मन्तुम् आमन्त्र्य मन्त्रयितुम् विमुच्य मोक्तुम् संमुद्य अनुमृत्य मर्तुम् समिज्य संरक्ष्य रक्षितुम् विरचय्य रचयितुम् विरम्य/त्य रन्तुम् आरुह्य रोदुम् आलभ्य लब्धम् आलिख्य लेखितुम्

मोदितुम्

रोहति

लभते लिखति

102

अन्य प्रोष्य

वदितुम्

वदति वसति वहति विद्यते विन्दति विशति

वस्तुम् वोदुम्

प्रोह्य

两阴两術丽丽丽丽丽

___ वेष्टुम्

वर्तते

उदित्वा उषित्वा ऊवा वित्त्वा विदित्वा, वेदित्वा विष्ट्वा वर्तित्वा, वृत्त्वा वर्धित्वा, वृद्ध्वा वेपित्वा शंसित्वा, शस्त्वा शान्त्वा, शमित्वा श्रान्त्वा, श्रमित्वा स्लाधित्वा सत्त्वा स्थित्वा स्पृष्ट्वा स्पृहयित्वा स्मृत्वा हसित्वा हृत्वा

REEEEEEEEEEE

वर्धते वेपते शंसति शाम्यति श्राम्यति श्लाघते सीदति तिष्ठति स्पृशति

संविद्य वेत्तुम् संविद्य वेदितुम्, वेत्तुम् प्रविश्य अनुवृत्य वर्तितुम् संवृध्य वर्धितुम् प्रवेप्य वेपितुम् प्रशस्य निशम्य विश्रम्य श्रमितुम् संश्लाध्य श्लाधितुम् निषद्य

सत्तुम् प्रस्थाय स्थातुम् संस्पृश्य स्प्रष्टुम्, स्पष्टुंम् संस्पृह्य स्पृहयितुम् संस्मृत्य स्मर्तुम् विहस्य हसितम् प्रहृत्य हर्तुम्

श्लाघ्

स्पृहयति

ELEThe

स्मरति हसति हरति

A list of verbal pre-fixes (upasarga):

प्र, परा, अप, सम्, अनु, अव, निस्, निर्, दुस्, दुर्, वि, आ, नि, अधि,

अपि, अति, सु, उद्, अभि, प्रति, परि, उप । The function of these prefixes will be discussed in Lesson 15.

Exercises

Translate the following sentences into English and change them to gerund- and/or infinitive constructions if possible:

१. यदाश्वास्तृणं खादन्ति, तदा ते पुष्यन्ति । २. यदा दासः कनकञ्चोरयति, तदा नृपो दासन्तुदति । ३. यदाहं कमलान्यदिशम्, तदा त्वं काकमपश्यः । ४. यदा जना मां पश्येयुस्तदा ते सर्वतो धावेयुः ।

103

५. यदा बालाः पर्वतं प्रत्यधावन्, तदा तेऽश्राम्यन् । ६. यदाहं कनकमदीन्यम्, तदा त्वमतुष्यः । ७. यदा जना नृपं पश्यन्ति, तदा ते तं पूजयन्ति । ८. यदा जना ईश्वरस्य बलं चिन्तयन्ति, तदा ते ईश्वरं नमन्ति । ९. यदा नृपः काव्यं लिखति, तदा स सुखं विन्दति । १०. यदा दासो वनं गच्छेत्, तदा स वृक्षान् कृन्तेत् । ११. यदा जनकोऽश्वावमुञ्चत्, तदा तो वनं प्रति अधावताम् । १२. यदा रामस्तस्या गृहं गच्छेत्, तदा स तुष्येत्, सा न तुष्येत् । १३. यदा बालश्शास्त्राण्यपठत्, तदा स फलान्यलभत । १४. यदा नृपोऽयजत्, तदा तस्य भार्या पुत्रमविन्दत् । १५. यदा बालो वृक्षं रोहेत्, तदा स चन्द्रं पश्येत् । १६. त्वं तानि फलानि क्षालय, ततश्च तानि भक्षय । १७. यदा श्वश्रुस्त्वां पश्येत्, तदा सा कुप्येत् । १८. कश्चित् मुनिनूपस्य प्रासादं प्रति अगच्छत्, नृपाय चावदत् । १९. यदा नृपस्तं मुनि प्रासादमनयत्, तदा स मुनिर्धनायास्पृहयत् । २०. यदा ईश्वरोऽतुष्यत्, तदा स नृपाय जीवनमयच्छत् । २१. यदा मुनिः प्रासादमत्यजत्, तदा सोऽतुष्यत् ।। २२. यदा मम भार्या कुसुमानि स्पृशेत्, तदा सा सुखं विन्देत् । २३. यदा त्वं धनमचिन्तयस्तदा त्वमेव तवारिरभवः । २४. नारी गुरुमनमत्, ततश्च सासीदत् । २५. काकास्तरी सीदेयुः फलानि च खादेयुः। २६. यदा गजा जले गाहन्ते, तदा ते मोदन्ते । २७. यदा जननी बालमीक्षेत, तदा सा कुप्येत् । २८. यदा बालो वृक्षात् पतति, तदा स वेपते । २९. अहं मम भार्याया वचनेन खिद्ये, वनं च गच्छामि । ३०. यदा जननी बालस्य दुःखेनाक्लिश्यत, तदा सा अवेपत । ३१. यदा स बालोऽनियत, तदा स स्वर्गमगच्छत् ३२. सा नारी वनेऽभ्राम्यत्, नृपमपश्यत्, अरमत च । ३३. यदा पुत्रो जायते तदा जना मोदन्ते । ३४. अहं नद्याम् पतेयं जीवनं च त्यजेयम् । ३१. जना जीवनं सुखं मन्यन्ते, न च तत् कदापि त्यजन्ति । ३६. यदा मुनि शिरीरञ्जल ऐक्षत, तदा स तां जलात् तीरेऽनयत् । ३७. यदा मे दुःखमशाम्यत्, तदाहं वनात् गृहमगच्छम्, भार्याञ्चापश्यम् । ३८. मुनिर्नयामगाहत, कमलानि चालभत । ३९. अहं वने वसामि, सुखं च लभे ।

104

४०. अहमीश्वरमश्लाघे, ततश्चाहं सुखमलभे । Translate the following into Sanskrit using infinitive forms, if possible. Try to alter them to gerund-constructions.

The horses run to the river to drink water.

She wants money to obtain happiness. 3) The crow sits on the tree to eat fruit.

The servants want to run after the king. A servant steals gold to show it to his wife. I go to the village to see my mother. The king went to the mountain to see the sage and speak

to him.

The boy worships his father to obtain money from him. 9) The people sat around the tree to watch the horses. 10) The woman held leaves in her hands to count them. 11) Elephants do not want to eat flesh. 12) The hero climbs the palace to see the enemies. 13) The king gives money to his friend to write poetry. 14) He steals jewels from the palace to live with happiness. 15) We request the hero to strike the king. 16) The boy washed the fruit to eat them. 17) The fool gd:) climbed the mountain to touch the sun and

to eat the moon. 18) The man went to the river bank to sit with the girl. 19) The servant went to the sage to ask him. 20) You go to the king to tell him. 21) The king took the sage into the palace to worship him. 22) He requested the man to enter the palace. 23) The sage sat on the ground to worship god. 24) The crows sat on the tree to eat fruit. 25) The jackals talk to the elephant to praise him. 26) O wife, I want you to abandon me, 27) I do not want to become a poet. 28) I read books to obtain happiness. 29) The jackal goes to the forest to find meat. 30) I want to think only of god.

105

Write any five sentences of your own in Sanskrit.

106

13 Masculine and feminine nouns in ऋ। Sandhi: consonants.

Masculine and feminine nouns in *

Masculine nouns in *

There are two kinds of masculine nouns in #: (A) agent-nouns (verb + तु), and (B) nouns expressing family relations. There are slight differences in the declension of these two types. Italici zed forms in the following paradigms should be compared and con trasted to understand the differences.

नेतृ “leader”

नी + तृ)

S

नेता

नेतारी

नेतारः

नेतारम्

नेत्रा

नेतारौ नेतृभ्याम् नेतृभ्याम् नेतृभ्याम्

11,

Nom Acc Inst Dat Aы Gen Loc Voc

नेतृभ्यः

,

12

नेत्रीः

नेतृणाम्

11,

नेत्रोः

नेतर्

नेतारौ

नेतारः

पित “father”

D

पिता

पितरः

पितरम् पित्रा

पितॄन्

Nom Acc Inst Dat Abi Gen Loc

पित्रे

पितरौ पितरौ पितृभ्याम् पितृभ्याम् पितृभ्याम् पित्रोः पित्रोः

पितुः

पितृभिः पितृभ्यः पितृभ्यः पितृणाम् पितषु

पितुः

पितरि पितर

Voc

पितरौ

पितरः

Exceptions:

The words भर्तृ #husband’ and नप्तृ “grandson” are declined like the agent-nouns. नृ is like पितृ, except that it has an option in gen. pl.: नृनृणाम्.

107

Feminine nouns in

All of these are nouns denoting family relations. The paradigm of a feminine noun in # is identical with that of the word पितृ “father", except in accusative plural. For instance, the accusative plural of मातृ “mother" is मातृः.

The word ory “sister” is declined like an agent noun in *, except in accusative plural, e.g. स्वसः.

Consonant sandhi rules

Here we shall consider important external consonant sandhi rules. One has in theory an option to combine or not to combine words in a sentence, though in Sanskrit texts, especially in verses, we see these Sandhis all made for us. Certain changes are optional even though words may be combined.

• (1)

unvoiced stop

→ voiced stop, before a voiced consonant or

a vowel. वृक्षात् + अपतत् → वृक्षादपतत् ग्रामात् + वनम् → ग्रामाद्वनम्

Examples:

• (2)

voiced stop Examples:

→ unvoiced stop, before an unvoiced C. तद् + कमलम् → तत्कमलम् एतद् + सर्वदा - एतत्सर्वदा

• (3)

Initial श् → छ, optionally, if preceded by a dental stop or nasal. Examples: तत् + शंसति - तच्छंसति

तान + शंसति → ताञ्छंसति Optionally: तच्छांसति and ताशांसति (rare in texts).

• (4)

dental C Examples:

corresponding retroflex C, before a retroflex C. तत् + टीका → तट्टीका तद् + डमरुः → तड्डमरुः देवस् + टीका → देवष्टीका

(देवः

108

(5)

dental C –> corresponding palatal C, before a palatal C. Examples: ग्रामात् + च

→ ग्रामाच्च ग्रामात् + जायते → ग्रामाज्जायते (देवः =) देवस् + च

→ देवश्च

(6)

dental stop Examples:

→ ल, before ल.

तद् + लभते ग्रामात् + लोकः

→ तल्लभते → ग्रामाल्लोकः

___(7) dental न्

Examples:

→ लँ, before ल्.

तान् + लभते देवान् + लोकः

→ तालॅलभते → देवालॅलोकः

’ (8)

__ +

stop → corresponding nasal, before nasal, optionally.

Examples: तद्

→ तन्न वाक् + मम

→ वाङ्मम

  • मित्रम् - तन्मित्रम् Optionally: तद्न, वाग्मम, and तमित्रम् (rare in texts),

• (9)

ह, after a stop, is replaced by the corresponding voiced aspirated stop, optionally.

Examples: तद् + हि - तद्धि

वाक + हि -→ वाग्छि Optionally: तहि and वाहि (rare in texts).

. (10) Final ङ, ण and - are doubled, after a short vowel and before

any vowel. Examples: अपतन् + इह → अपतन्निह

अगच्छन् + आकाशम् → अगच्छन्नाकाशम्

• (11) Final न, before an unvoiced dental, palatal or retroflex

stop, is replaced by an anusvāra plus a sibilant homorganic with the stop. Examples: देवान् + तत्र → देवांस्तत्र

देवान् + च → देवांच

109देवान्

  • टीका
  • देवांष्टीका

। (12) Final र, original or derived from a crisarga, is deleted,

before an initial , and the previous simple vowel is lengthened. (Original र in पुनर, बहिर, अन्तर etc.)

Examples: पुनर + रामः → पुना रामः

मतिः + रामः → मती रामः शिशुः + रामः → शिश् रामः

• (13) If a word ending in a short vowel is followed by छ, a च is

inserted between the two. This insertion is optional after a long vowel. Examples: कवि + छात्रः → कविच्छात्रः

लक्ष्मी + छाया → लक्ष्मीच्छाया or

लक्ष्मीछाया

Vocabulary

m.

कर्त

म. नप्त

. भ्रातृ

m, · श्रोत

m. . जेतृ

Agent Nouns

Relation Nouns m. . दातृ

donor

m. · पितृ father doer, maker f. . मातृ mother m. · नेतृ leader

grandson hearer

brother

conqueror

m. · भर्तृ husband m. . गन्तृ goer

m. : जामातृ son-in-law m, ‘वक्तृ

speaker

f. · दुहित daughter m. . न

man

f. · स्वस sister Other vocabulary

f. · ननान्दृ sister-in-law m. . मूर्ख fool

(husband’s n. · JET garden

sister) m. · दरिद्र

poor m. .. श्वशुर father-in-law Note: Forms of me and I may look alike in certain contexts:

नरः गच्छति verses नरः गच्छन्ति । Also the nominative singular of नृ, i.e. ना, may be confused with न.

110

Exercises

Decline fully the following

Translate the following sentences into English, and rewrite them after splitting the sandhis:

.०५

१. मम ननान्दा माम्पृष्ट्वैव गृहादुद्यानमगच्छत् ।

यद्यपि श्रोतारो वक्तुर्वचनैरतुष्यंस्तथापि ते तस्मै धनन्नायच्छन् । ३. यत एष नृप एतस्मिन्नगरे सर्वेभ्यो दरिद्रेभ्यो जनेभ्यो धनय्यच्छति, ततस्तञ्जना

दातारम्मत्वा सर्वदा शंसन्ति । ४. यद्यपि सा सुखलँलब्धुवनमगच्छत्तथापि सा वनयेव सत्त्वान्नखादितुन्नैच्छत् । ५. रामो वनयेव स्थित्वान्नमखादज्जलञ्चापिबत् ।। ६. रामस्य सर्वा मातः प्रासादस्योपर्यहमपश्यन्तथापि रामन्नापश्यम् । ७. यदा स वीरो ग्रामजित्वा तत्रागच्छत्तदा तजेतारवीरन्दृष्ट्वा ग्रामस्य

नार्यस्तमनिन्दन् । ८. यान् याञ्जनानहन्दिशामि सर्वांस्तांस्त्वम्मुर्खान्मन्यसे । ९. कर्तार एव नरो जीवने सुख लभन्ते । १०. यः कर्ता न स वक्ता, यो वक्ता न स कर्तेति लोके नरश्चिन्तयन्ति । ११. को मे भार्याया भर्ता? यद्यहमेव तस्या भर्ता न भवेयन्तर्हि कथं सा मे भार्या

भवेत् । १२. या मे स्वसुर्माता, सैव मे पितुर्भार्या । १३. मम पिता कस्य जामाता? स मे मातुः पितुर्जामाता। १४. तब जामातरः क्व वसन्ति? यतो मे पुत्रा एव विद्यन्ते, कथम्मे जामातरो

भवेयुः? १५. नृपो ऽवदत् - यतो मे जामाता मुर्खस्तस्मात् सर्वे जामातरो मूर्खा

भवन्तीति । तदा नृपस्य भार्यावदत् - देव, त्वमपि मे पितुर्जामातैवेति । १६. कस्याश्चिन्नार्या न कदापि को ऽपि भर्ताभवत् । सेश्वरं पूजयित्वार्थयत -

हे ईश्वर, अहम्मे नप्तुर्भार्यायाः करयोस्तस्या नप्तुर्नप्तारन्द्रष्टुमिच्छामि । १७. यद्यद्याहन्तुभ्यमश्वय्यच्छेयन्तर्खेव त्वं सुखलॅलभेथाः । १८. कवी रामः काव्यानि लिखित्वैव धन लभते । १९. काचिन्नारी केनचिन्नरेण सह प्रासादमगच्छत् । तान्नारीन्दृष्ट्वा नृपो

ऽपृच्छत् - हे नारि, क एष ना त्वया सह गच्छतीति । सा नार्यभाषत - हे नृप, एतस्य नुः पिता यस्य श्वशुरस्तस्य पिता मे श्वशुर इति । स ना तस्या नार्या भर्ता वा भ्राता वा पुत्रो वा?

111

२०. देवान् ना सर्वदा स्मरतु । देवान् नरः सर्वदा स्मरन्तु । देवान् नरः

स्मरतु । नृणां दुःखानि मुनयश्चिन्तयन्ति । नृभिः सह नृपो गच्छति ।

Join the following sequences by applying the appropriate sandhi rules:

तान तत्र तद् कमलम् वनात् ग्रामम् मतिः रामस्य देवान् च

भवेत् अद्य अवदन् ते रमेते अश्वो तान् इह अपतन् अत्र

तद् नश्यति वनात् एव पितुः वचनम् मतिः च एव अद्य त्वत् भार्या

Translate the following sentences into Sanskrit and apply all possible sandhi rules:

My wife was not pleased with the words (speech) of the two sisters-in-law. Her two sisters-in-law are my two sisters. I am the father of my grandson’s father. My son is the grandson of my mother-in-law. My father-in-law is the husband of my mother-in-law. But my father-in-law is my mother’s brother. Your son-in-law is my daughter’s husband. Who are you? My father-in-law is the speaker in the king’s court.

The hearers do not want to give money to the speakers. Therefore, the speakers do not want to speak. Those girls do not long for foolish husbands. A father gives his daughter to his son-in-law. Therefore, he is a donor. Having seen the grandson of the conqueror king, her son-in-law gave him his daughter.

Write any five Sanskrit sentences of your own.

112

14

Neuter nouns in इ, उ, and

All of these nouns essentially follow the same pattern as may be seen from the following paradigms of the words air n. “water”, मधु n. “honey” and गन्तृ n. “goer”. All agent nouns in n may be potentially usable in neuter as neuter adjectives.

वारि

n.

“watery

D

Nom Acc Inst

Dat

वारि वारि वारिणा वारिणे वारिणः वारिणः वारिणि वारि, वारे

वारिणी वारिणी वारिभ्याम् वारिभ्याम् वारिभ्याम् वारिणोः वारिणोः वारिणी

वारीणि वारीणि वारिभिः वारिभ्यः वारिभ्यः वारीणाम्

Abl

Gen Loc Voc

वारिषु

वारीणि

मधु

n.

“honey”

Nom Acc Inst

मधुना मधुने मधुनः मधुनः मधुनि मधु, मधो

Dat Abl

मधुनी मधुनी मधुभ्याम् मधुभ्याम् मधुभ्याम् मधुनोः मधुनोः मधुनी

मधुनि मधुनि मधुभिः मधुभ्यः मधुभ्यः मधूनाम्

Gen

मधुषु

Loc Voc

मधुनि

113

n.

“goer”

गन्तणि

Nom Acc Inst Dat Aы Gen

गन्तृणा

गन्तृणः गन्तृणः गन्तृणि गन्तृ, गन्तर्

गन्तॄणी गन्तृणी गन्तृभ्याम् गन्तृभ्याम् गन्तृभ्याम् गन्तृणोः गन्तुणोः गन्तृणी

गन्तृभिः गन्तृभ्यः गन्तृभ्यः गन्तृणाम् गन्तृषु

Loc Voc

गन्तणि

Adjectives

A. In Sanskrit a word such as “black” in the sentences “The black box” and “The box is black“ functions morphologically the same way. An ‘adjective’ in its adjectival as well as predicative use agrees with the noun in gender, number and case.

B. An adjective ending in 37 usually has its feminine form in आ. Examples:

“White horse” श्वेत “white”

“white vine” श्वेतम् कमलम् “white lotus”

c. In general, adjectives ending in a given vowel and having a certain gender follow the pattern of the nouns ending in that vowel and having that gender. Examples:

“pure sage” “pure”

शुचिः नारी “pure woman” शुचि जलम् “pure water”

शुचिः मुनिः

मृद्

“soft”

मृदुः कविः मृदुः माता मृदु कमलम्

“soft poet” “soft mother” “soft lotus”

114

D. Adjectives in 3, 3 and have certain additional optional forms. Some of these optional variations may be noted.

Neuter adjectives in , 3 and may be optionally declined like the masculine except in the nom, acc and voc cases. Examples: शुचिनः or शुचेः जलात् from the pure water"

गन्तुः or गन्तृणः शकटात् “from a moving cart" लघोः or लघुनः कमलात् “from a small lotus"

Adjectives in उ, denoting a quality, in feminine, may optionally have an additional $ affix, and then be declined like नदी. Example: लघुः or लघ्वी नदी “small river”

E. Agent-nouns in a always have the affix ई in feminine, and are then declined like नदी.

___Example: नेता नृपः “leader king”

री “leader woman”

Vocabulary

Nouns

. वारि

n.

water

blind

honey

tears

Adjectives

• अन्ध

• उदार

• काण

• कुशल

generous one-eyed well, skillful small, mean

lame

· मधु

• अश्रु

अम्बु . दारु ‘वस्तु

स्कन्ध .ज्ञान - शिष्य

• शब्द . नेत्र - शकट

water wood thing shoulder knowledge disciple word

eye cart

• खन्न । नव . प्रसन्न . पीन

new favorable, clear fat killed

dead sick

  • मृत

• व्याधित

115

• गुरु कारण

m. n.

teacher cause

• शुचि

• साधु

Indeclinables

• अन्यथा otherwise

however, but

old white fragrant pure much virtuous swift beautiful heavy, big soft sweet able

poor

. चारु

स्वादु

• समर्थ

दरिद्र

Exercises

Translate the following sentences into English:

१. एतस्याः नद्याः जलम् प्रसन्नम् विद्यते । तत् प्रसन्नम् जलम् पीत्वा

व्याधिताः जनाः अपि सुखम् लभन्ते । का एषा नदी? एषा गङ्गा । सा

भारतदेशे वहति । २. एकदा कश्चिद् अन्धः कश्चित् च खजः कस्मिंश्चित् ग्रामे अवसताम् । अन्धः

न द्रष्टुम् समर्थः । खजः न चलितुम् समर्थः। किन्तु अन्धः चलितुम् समर्थः । खन्नः च द्रष्टुम् समर्थः । अन्धस्य स्कन्धे खन्नः असीदत् । अन्धः मार्गेण अचलत् । कुशलः खञ्जः च तस्मै मार्गम् अदिशत । एषः वृद्धः नरः वारि एव पिबति इति जनाः मन्यन्ते । सः न कदापि अन्नम् खादति इति अपि ते चिन्तयन्ति । तथापि एषः प्रसन्नः पीनः च कथम् वर्तते? अहम् तु चिन्तयामि - एषः वृद्धः रात्रौ बहु अन्नम् खादति इति । यदा सः रात्रौ अन्नम् खादति, तदा जनाः तम् न पश्यन्ति । ततः ते तम् शंसन्ति । या नदी सर्वेभ्यः जनेभ्यः सर्वदा सर्वम् जलम् यच्छति, सा किम् न उदारा? केचित् गुरवः शिष्येभ्यः सर्वम् ज्ञानम् न यच्छन्ति । ते न उदाराः। ते क्षुद्राः एव इति अहम् मन्ये । अस्माकम् गुरवः क्षुद्राः मा भवन्तु इति एव अहम् ईश्वरम् अर्थये ।

116

गुरुः कथम् गुरुः भवति? यतः गुरोः ज्ञानम् गुरु भवति, ततः सः गुरुः भवति इति गुरवः वदन्ति । केषाञ्चित् गुरूणाम् शरीराणि अपि गुरूणि भवन्ति। केषाञ्चित् तु शरीराणि एव गुरुणि भवन्ति । यतः तेषाम् ज्ञानम् लघु भवति, ततः ते गुरवः एव न वर्तन्ते इति सर्वे कुशालाः शिष्याः मन्यन्ते। यद् वारि तद् एव अम्बु तद् एव च जलम् । अत्र तद् एव वस्तु । बहवःतु शब्दाः । जनाः वारि पिबन्ति । ते अम्बुनि पात्राणि क्षालयन्ति । नद्याः जले च स्नानाय गाहन्ते । तथा बहवः देवाः, एकम् तु सत्यम् इति मुनयः जनेभ्यः कथयन्ति । एकः एव ईश्वरः । बहवः तु शब्दाः । केचित् जनाः शिवः इति वदन्ति, केचित् विष्णुः इति, केचित् अल्ला इति , केचित् तु जेहोवा इति । ईश्वरः तु सः एव । नवे पात्रे ऽहम् स्वादु मधु खादितुम् इच्छामि । मम माता माम् कथयति - नवम् पात्रम् क्षालयित्वा एव तस्मिन् मधु भक्षय - इति । ततः अहम् तत् नवम् पात्रम् क्षालयामि । यदा अहम् तत् पात्रम् क्षालयामि, तदा एव मे स्वसारौ गृहम् आगत्य सर्वम् मधु भक्षयतः। अधुना एतस्मिन् नवे पात्रे किम्

भक्षयेयम् । ८. दारुणो गृहम् अनलो दहति इति मत्वा अहम् दारुणो गृहे न वसामि । ९. सः एतस्य देशस्य यद्यपि नेता भवति, तथापि तस्य भार्या तस्य नेत्री वर्तते ।

तस्मात् बहवो जनाः तम् नेतारम् न इच्छन्ति । ये जनाः तस्मै न स्पृहयन्ति, तान् सः शुचीन् साधन च न मन्यते । यतः अहम् तस्मै स्पृहयामि, ततः अहम् साधुः भवामि इति सः चिन्तयति । सुगन्धीनि कुसुमानि दृष्ट्वा अहम् तानि प्रति धावामि। यानि कुसुमानि सुगन्धीनि भवन्ति, तानि एव चारूणि इति अहम् मन्ये । एते कसमे यदि अपि चारुणी तथापि ते सुगन्धिनी न भवतः। ततः अहम् ताभ्याम् न स्पृहयामि । मम वृद्धा ननान्दा चारूणि एव कुसुमानि इच्छति ।

सुगन्धीनि कुसुमानि तस्यै न रोचन्ते । ११. यस्य नरस्य भार्या चार्वी भवति, स बहुनि मित्राणि लभते । यस्याः

नार्याः भर्ता चारुः भवति सा अपि बहुनि मित्राणि लभते ।। १२. सर्वे वृद्धाः नराः उदाराः न भवन्ति । यः खनः वृद्धः अस्माकम् गृहस्य

पुरतो वसति, सः काणः क्षुद्रः च वर्तते । यदि जनाः तम् मृतम् पश्येयुः तर्हि न कस्य अपि नेत्रयोः अश्रुणि भवेयुः।

Rewrite the above Sanskrit sentences with all known sandhis.

117

Decline fully the following nouns and adjectives, taking into account the optional variations discussed in this lesson. 37), Te (n. and f.), # (f), 444 (1)

Translate the following sentences into Sanskrit and make all possible sandhis:

That beautiful girl fell into the water of that river, Since she was lame, she was not able to walk. But a brave man carried her out of the water and took her home. The man went from the forest to the beautiful new house. After having seen that house, now he does not want to live in the forest. All dead heroes are generous. Even if you strike them, they never strike you again, If the king’s wife were favorable, the king would also be favorable. Poor people always think that those who have wealth do not have pure minds.

The two mean men never worshipped the generous god. Therefore the mean men became lame and blind. When the lame king entered the new palace, I was pleased. The skillful men built that palace, “O girl, if you say that my friend is handsome, then you are certainly blind. Even a generous old woman would not say that.” Having seen my wife’s tears, I asked her: “What is the cause for these tears? She said: “There is no water in the house. If you want to drink water, you must drink only my tears.” She said to her husband: “Even if you build a new house of gold for me, even then I would not live with you. A mean man does not become generous by a house of gold.”

118

Because I ate many fruits and drank lots of water, I cannot now walk towards my house. I am sick. When the Buddha abandoned his beautiful wife in the palace, she abused him: “He who does not understand his own wife’s sorrow, would never understand the sorrow of the world.”

Write any five Sanskrit sentences of your own.

119

15

Verbs with prepositions

Sanskrit grammarians enumerate the following prepositions which are prefixed to verbs:

J, PI, H4, H, 34, 3a, AH, AE, , , fa, 31, , 37, 314, 3, 4, 39, TFT, A, T, 341

These prepositions function in two distinct ways. Sometimes, they govern nouns and function as adverbial phrases. In this kind of usage, they govern different cases of nouns. In this usage, the Sanskrit grammarians call them कर्मप्रवचनीयs.

These prepositions can also be directly attached to verb roots. This way they lead to the formation of a new combination, which can have a distinct meaning. In this function, these are called 34 is by the Sanskrit grammarians.

In classical Sanskrit, these 34pfs are always prefixed to the verb forms, and the sandhi between a verbal preposition and a verb is obligatory. Examples: T + şad → tend “He watches.”

3F + ad → 34-eferat “He observes.” 3 + dh Jadilah “He digs up.”

The verbal prepositions affect the meaning of a verb in diverse ways. One must individually look at different combi nations and their meanings. Examples:

गच्छति “He goes.” आगच्छति “He comes.” ईक्षते

“He sees.” प्रतीक्षते “He awaits.” निरीक्षते “He observes.” परीक्षते “He examines.” हरति

“He takes.” आहरति “He brings.”

121

विहरति

“He wanders.”

Two or three verbal prepositions may simultaneously be pre fixed to a verb. Examples: व्याहरति

“He speaks.” प्रत्यागच्छति

“He returns.” अनुव्याहरति

“He repeats.”

(someone’s words)

The paşt-tenşe marker 31 is always prefixed to a verb before adding the verbal prepositions. Thus the resulting sequence is always: preposition + अ + verb.

Examples: प्रविशति present “He enters.”

प्राविशत्

past

“He entered.” अनुगच्छति present “He follows.” अन्वगच्छत् past “He followed.” उत्खनति present “He digs up.”

“He dug up.” विहरति

present

“He moves about.” व्यहरत्

past

“He moved about.”

उदखनत्

past

However, note the following examples where the past tense marker 31 may not be readily visible:

आ + गच्छति → आगच्छति “He comes.” आ + अ + गच्छत् → आगच्छत् “He came." आ + हरति → आहरति “He brings.” आ + अ + हरत् → आहरत् “He brought."

Sometimes, though not frequently, a middle verb becomes active and an active verb becomes middle, due to a verbal preposition. Examples:

M रमते

“He feels happy.” A विरमति “He desists, stops.” ( Also with आ, परि

and उप. तिष्ठति

“He stands.” सन्तिष्ठते “He stays, remains.” (Also with 30, 4,

and वि)

122

A जयति M पराजयते M गच्छति A सङ्गच्छते A ‘विशति M निविशते

“He conquers.” “He defeats.” (Also with वि) “He goes.” “He unites, meets with.” “He enters.” “He occupies.”

Verbs with prepositions have the affix

for gerunds.

Example: गत्वा । आगम्य, आगत्य (Consult the list in Lesson 12).

Vocabulary

to examine

__ = - परि

= . प्रति = । आ

उद

क्षिपति

परीक्षते प्रतीक्षते आकर्षति उत्खनति अधिक्षिपति प्रक्षिपति निक्षिपति संक्षिपति अवगणयति निर्गच्छति

अधिगच्छति अवगच्छति आगच्छति उपगच्छति संगच्छते आचरति विजयते पराजयते प्रज्वलति सन्तुष्यति

to await, expect to attract to dig up to abuse, accuse to throw to throw down

to summarize, shorten _____to despise, belittle

to leave, go out to obtain to know, learn to come, return to approach to unite, concur to perform to conquer, win to defeat to burn to be pleased

= = =

क्षिपति क्षिपति क्षिपति गणयति गच्छति गच्छति गच्छति गच्छति गच्छति गच्छते चरति जयते जयते ज्वलति

अव -आ

उप

= =

परा

प्र

123

___ = . परि

= , अव

  • त्यजति + दहति + यच्छति

यच्छति दिशति दिशति धावति

परित्यजति अवदहति आयच्छति प्रयच्छति आदिशति उपदिशति अभिधावति प्रणमति आनयति परिणयति प्रणयति निर्णयति

• आ = . उप = , अभि

नमति

=

पनि

नयति पृच्छते

आपृच्छते

प्रबोधति अनुभवति

भवति

उद्भवति परिभवति प्रभवति

=

भवति भवति भवति

to give up, forsake to burn down to receive, take to give, offer to command to advise, instruct to attack to salute to bring to marry to compose (a book) to choose, decide to take leave to awake to enjoy, feel, experience to arise, originate . to overcome, defeat to originate, prevail, be able to permit, allow to climb, mount to disagree, dispute to resort to (+acc) to sit to enter to desist from to turn, change (intransitive) to proceed, begin to take rest to become favorable, be pleased to become depressed to follow to occupy, dwell (+acc)

= . अनु = -आ = .वि = • अभि-नि = उप

___ +

अनुमन्यते आरोहति विवदते

अभिनिविशते उपविशति प्रविशति निवर्तते परिवर्तते

मन्यते रोहति वदते विशते विशति विशति

वर्तते

__ =

परि

वर्तते

प्रवर्तते विश्राम्यति प्रसीदति

= =

. वि

प्र

वर्तते +

श्राम्यति + सीदति

विषीदति अनुसरति अधितिष्ठति

= .वि = अन = अधि

  • सीदति + सरति + तिष्ठति

124

= । उद् = • प्र = · वि = , परि = . परि

उत्तिष्ठति प्रतिष्ठते विस्मरति परिहसति परिहरति प्रहरति व्यवहरति आहरति अतिक्राम्यति निर्वहति

परिभ्रमति

__=

तिष्ठति तिष्ठते स्मरति हसति हरति हरति हरति हरति क्राम्यति वहति भ्रमति

to stand up, rise to set out to forget to laugh at to avoid to strike, hit to behave to bring to cross to carry out to roam, wander

__ = .वि-अव

= आ = · अति = निर

Additional Vocabulary

elsewhere

अन्यत्र

• सेना F.

army

खेल (1P) खेलति to play

with inst. often means “what is the use of x?”

Exercises

Write past-imperfect 3rd-person forms (singular, dual and plural) for any thirty verbs with verbal prepositions.

Translate the following sentences into English:

१. कवीनाम् सभायाम् उपविश्य सः नृपः एतस्य कवेः काव्यानाम् गुणान्

पर्येक्षत । काव्येषु गुणान् दृष्ट्वा प्रसन्नः सः नृपः एतस्मै कुशलाय कवये बहु धनम् प्रायच्छत् । यदा कश्चित् भर्ता भार्याम् अवगणयति, तदा सा अपि तम् भर्तारम् मुर्खम्

मत्वा अधिक्षिपति। ३. शास्त्राणि प्रदातुम् गुरवः न शिष्याणाम् गृहाणि गच्छन्ति। किन्तु शिष्या

एव गुरोः गृहम् आगत्य शास्त्राणि अधिगच्छन्ति । अद्य तु यदि शिष्याः

विद्यालयम् (school) न आगच्छेयुः, गुरवः क्व भवेयुः? ४. स नृपो मुनिम् उपगम्य तस्मै बहु कनकम् प्रायच्छत् । मुनिः तत् कनकम्

कराभ्याम् आदाय भूमौ प्राक्षिपत् । सः अवदत् - कनकम् दृष्ट्वा न अहम्

125

विषीदामि न वा प्रसीदामि । किम् मे कनकेन? तव कनकम् तव एव

प्रासादे विश्राम्यतु - इति । ५. यथा वृद्धाः आचरन्ति तथा बालाः अपि व्यवहरन्ति । यतः बालाः

वृद्धान् अनुसरन्ति, ततः वृद्धाः क्वचित् (sometimes) बालान्

परिहरन्ति । बालाः च तान् परिहरन्ति । ६. यदा स पुत्रः वृद्धम् पितरम् मातरम् च वने एव परित्यज्य चाा भार्यया सह

आशुना अश्वेन ग्रामाय प्रातिष्ठत, तदा तौ वृद्धौ पितरौ पुत्रम् अध्यक्षिपताम् । अस्माकम् नृपस्य वीरा सेना तम् अरीणाम् देशम् अभ्यधावत्, तान् च सर्वान् अरीन् पराजित्य तेषाम् सर्वान् अामान् अवादहत् । यदा स भर्ता भार्यया सह व्यवदत, तदा सा कुशला नारी तम् आदिशत् - एतस्मात् गृहात् अधुना एव बहिर गच्छ इति । यदा भर्ता गृहात् निर्गत्य कूपाय प्रातिष्ठत, तदा सा तस्मै अवदत् - मम कूपे अपि तव शरीरम् द्रष्टुम् न इच्छामि । अन्यत्र गच्छ इति । नरस्य जीवने सुखानि च दुःखानि च सर्वदा परिवर्तन्ते । सर्वे जनाः कदाचित् सुखम् विन्दन्ति, कदाचित् च दुःखम् अनुभवन्ति । किन्तु जनाः सुखम् अधिगन्तुम् दुःखम् च परिहर्तुम् इच्छन्ति। मुनयः तु सुखम् च दुःखम् च परित्यज्य वनम् एव अधितिष्ठन्ति । तेषाम् मतिः सुखानि च दुःखानि च विस्मृत्य ईश्वरे एव विश्राम्यति । यत् सुखम् मुनयः ईश्वरम् अनुभूय

अधिगच्छन्ति, तत् न कदापि परिवर्तते । १०. कश्चित् खनः नरः एतत् नगरम् अधितिष्ठति । स यदा यदा मार्गेण

गच्छति , तदा तदा क्षुद्राः बालाः तम् दृष्ट्वा तम् अनुसरन्ति परिहसन्ति च । यद्यपि सः खजः तान् बालान् कराभ्याम् प्रहर्तुम् न प्रभवति, तथापि

सः तान अधिक्षिपति । ११. यद्यपि मातरः ताः न अनुमन्यन्ते, तथा अपि ताः बालाः बालैः एव सह

खेलितुम् इच्छन्ति । यदा ताः बालैः सह विवदन्ते, तदा एव ताः

बालाभिः सह खेलन्ति । १२. यदा सः गुरुः आगच्छत्, तदा तम् दृष्ट्वा बालाः उदतिष्ठन् । यदा ते गुरुम्

प्राणमन्, तदा सः अभाषत - हे बालाः, उपविशत । शास्त्राणि अवगन्तुम् यूयम् अत्र आगच्छथ। तथापि युष्माकम् मतिः अन्यत्र एव परिभ्रमति इति । बालाः गुरुम् प्रणम्य अभाषन्त - हे गुरो, त्वम् एव तानि शास्त्राणि पठ। तत्र वयम् परिभ्रमितुम् इच्छामः, यत्र त्वम् तव शास्त्राणि च न भवेयुः इति ।

Rewrite the above Sanskrit sentences with all known sandhis.

126

Translate the following sentences into Sanskrit, making all possible sandhis. Whenever possible, use the verbal preposition + verb forms contained in the vocabulary of this lesson. (Use potential forms to translate English future until we learn the Sanskrit future forms in Lesson 17.)

Having married the beautiful girl in the garden, the king returned to the palace.

The servant put down the heavy wood. He said to his friend: “Having rested, I will carry this wood out.” The friend advised him: “You should carry that wood in a cart.” The teacher awoke and decided to take leave of the fat king The woman roamed in the forest to obtain some small, fragrant flowers. The disciples ask the teacher: “Does happiness originate in a pure mind?” The teacher tells them: “You must overcome (RT + ) desire. If you would overcome desire, you would not experience happiness or misery.” The daughter brought her mother sweet honey in a heavy, white vessel Having composed a new book, the mean sage did not want to summarize it. When he vanquished the village, the virtuous king was not able to burn it. He requested the enemy: “Let us unite for the sake of the people.”

The old father-in-law awaited his son-in-law outside the house. The son-in-law thought: “My father-in-law will only abuse me.” Avoiding him, the son-in-law set out for the forest. The mother instructed her son: “You must eat only soft fruits. Otherwise, you will get sick.”

Write any five Sanskrit sentences of your own.

127

16

The passive voice i st, und mit

In Sanskrit, there are two kinds of passive voice, a) Transitive Passive (offt) and b) Intransitive Passive (4td).

i.e.

A) Transitive Passive Voice: Any transitive verb can be used in a transitive passive construction, where the object of the transitive action is the syntactic focus, and not the agent of that action. For any verb, the passive form is produced by essen tially conjugating that verb as if it were a 4th conjugation middle (BICHÀ4) verb: Verb root + 4 + middle affixes. Examples:

T + y + à → pret “is gone to” # + y + - fted “is taken” F + J +

  • freedt “is won” T + + à – soud is counted”

T + T +

“is given” + 1 + a

“is seen”

tttttttttt

It should be noted that verbs undergo vocalic/consonantal changes in the passive forms. These changes should be studied by looking at the listed forms, e.g. 1 , o -> SHT, — 36.

In transitive passive voice, the verb agrees with the object

in number and person. Further, the object of a passive action takes nominative, and the agent takes the instrumental

case. Examples:

Nom Acc Active Voice रामो गृहम् गच्छति । “Rama goes home.” Passive Voice रामेण गृहम् गम्यते । “Home is gone to by R.”

Inst Nom

Nom Acc Active Voice रामो H alal “R digs up the ground.” Passive Voice 14 : Pd 1 “The ground is dug up

Inst Nom

by Rāma.”

129

Active Voice Passive Voice

  • 364 मया

1st sing. +

EF YAIP I “I see (my) sons.” पुत्राः दृश्यन्ते । “(My) sons are seen by 1 3rd pl. *

me.”

you.”

2nd sing. Active Voice o PT 1 “You remember (your) wife.” Passive Voice o f Herd “Your) wife is remembered by

3rd sing.” All other items in the sentence, except adjectives of the object and the agent, remain unaffected by the change of voice.

Past imperfect, imperative and optative forms of transitive passive constructions can be produced simply by using the corre sponding middle forms of past imperfect, imperative and optative, Examples:

Present Active: 914 4794 ARI “You dig up the ground.” .

Passive: त्वया भूमिः खन्यते । “The ground is dug up by

you.” Past Imp. Active: 4 444 314H: “You dug up the ground.”

Passive: त्वया भूमिः अखन्यत । “The ground was dug up by

you.” Imper. Active: 4 44 | “Dig up the ground."

Passive:

“The ground must be dug

up by you.” Potent. Active: H 4144 : “You should dig up the ground.”

Passive: त्वया भूमिः खन्येत । “The ground should be dug

up by you.”

Observe a sample passive paradigm of the verb 14 “to go”:

Present

D गम्यावहे गम्येथे

1st 2nd 3rd

गम्ये गम्यसे गम्यते

गम्यामहे गम्यध्वे गम्यन्ते

गम्येते

130

Past Imperfect

अगम्ये

1st 2nd 3rd

अगम्यथाः अगम्यत

अगम्यावहि अगम्येथाम् अगम्येताम्

अगम्यामहि अगम्यध्वम् अगम्यन्त

Imperative

1st 2nd 3rd

गम्यै गम्यस्व गम्यताम्

गम्यावहै गम्येथाम् गम्येताम्

गम्यामहै गम्यध्वम् गम्यन्ताम्

Potential

1st 2nd 3rd

गम्येय गम्येथाः गम्येत

गम्येवहि गम्येयाथाम् गम्येयाताम्

गम्येमहि गम्येध्वम् गम्येरन्

Note that all passive forms are essentially identical with the forms of a 4th conjugation middle verb such as मन्.

___B) Intransitive Passive (भावे प्रयोग): One can have an intran sitive passive construction for any intransitive verb, and for transitive verbs used without objects. The focus of this cons truction is neither the agent, nor the object (which does not exist in this case anyway), but the action (410) itself. Thus intransitive constructions can be rendered into English as:

“The action of going is being done by Rama.” “The action of going was done by my friends.” “The action of eating should be done by the king.”

These constructions appear somewhat strange in English, but are quite frequent in Sanskrit and are often more polite than the corresponding active constructions.

131In intransitive passive constructions, the agent takes the instrumental case, and the passive verb is always in 3rd person singular. Examples:

Active Intr. Pass.

Active Intr. Pass. Active Intr. Pass. Active Intr. Pass.

Active Intr. Pass..

त्वम् गच्छसि । “You go / are going.” त्वया गम्यते । “Going is being done by you." देवाः खादन्तेि । “Gods eat / are eating." देवैः खाद्यते । “Eating is being done by the gods." अहम् अपतम् । “I fell." मया अपत्यत । “Falling was done by me." यूयम् गच्छत । “(You) Go!"

म्यताम् । “Going must be done by you." नृपः अमन्यत । “The king thought.” नृपेण अमन्यत । “Thinking was done by the king."

Note the identity of the active and the passive forms in the last example.

For any verb, the 3rd person singular present passive form is the key passive form, from which all other passive forms can be built. Below is a list of the key passive verb forms for all the verbs done so far.

Root

Active V कर्तरि

Passive V कर्मणि/भावे

開到阿阿

कृष्

अर्थयते इच्छति कथयति कुप्यति कृषति, कर्षति कृन्तति क्लिश्यते क्षालयति क्षिपति खनति

ELT LELILIT

अर्थ्यते इष्यते कथ्यते कुप्यते कृष्यते कृत्यते क्लिश्यते

क्षाल्यते – क्षिप्यते खन्यते

कृन्त

क्लेिश

क्षिप् खन्

132

खादति

खाद्यते खिद्यते गण्यते गम्यते गाह्यते अस्यते घोष्यते + चल्यते चिन्त्यते - चोर्यते जन्यते - जीयते - जीव्यते ताइयते । तुद्यते तुष्यते

त्यज्यते

4 4 4 4 4 4 4 F 4 AM A Ta = at R Yad A 2 44 0 4 1

खिद्यते गणयति गच्छति गाहते असते घोषयति चलति चिन्तयति चोरयति जायते जयति जीवति ताडयति तुदति तुष्यति त्यजति दशति दहति यच्छति दीव्यति दिशति पश्यति धावति धारयति नमति नश्यति निन्दति नयति नुदते नृत्यति पचति पठति पतति पिबति

दश्यते दह्यते दीयते । दीव्यते दिश्यते

दृश्यते - धाव्यते धार्यते नम्यते नश्यते निन्द्यते नीयते नुद्यते

नृत्यते

पच्यते पठयते पत्यते पीयते ।

133

पालयति

पाल्यते पुष्यते

पुष्यति

पूज्यते

पूजयति पृच्छति बोधति भक्षयति भाषते भवति भ्राम्यति मन्यते मन्त्रयते

पृच्छयते + बुध्यते । भक्ष्यते भाष्यते भूयते . भ्रम्यते मन्यते मन्त्र्यते

मुञ्चति

मुच्यते

呢明明网型啊啊啊啊啊啊职v丽四对四死阿例丽丽丽丽丽丽丽丽丽阿阿丽网

flininfiintareizkriitsiffstriffi ELLELTILITIERELETE titsiinin

मोदति म्रियते यजति, ते रक्षति रचयति रमते रोहति लभते लिखति वदति वसति वहति विद्यते विन्दति विशति वर्तते वर्धते वेपते शंसति शाम्यति श्राम्यति श्लाघते सीदति

मुद्यते प्रियते इज्यते - रक्ष्यते रच्यते रम्यते रुह्यते लभ्यते लिख्यते

उद्यते - उष्यते - उह्यते - विद्यते

विद्यते -

विश्यते वृत्यते वृध्यते वेप्यते शस्यते शम्यते श्रम्यते श्लाध्यते सद्यते

134

तिष्ठति स्पृशति

स्थीयते – स्पृश्यते स्पद्यते स्मर्यते

स्पृहयति

EEEEE horrorg

हस्यते

हियते -

स्मरति हसति हरति सरति रोचते ज्वलति

नियते - रुच्यते ज्वल्यते

Passive Constructions with Gerunds and Infinitives:

There are no separate passive forms for the gerunds and infi nitives in Classical Sanskrit. Thus in converting a sentence into passive, the gerunds and infinitives do not change their form. However, the following syntactic rules should be noted.

As long as the gerund or infinitive has the same object and agent as the main finite verb, the case of the object and the agent is determined by the voice of the main verb. Examples:

  1. पक्त्वा रामः ओदनं खादति ।

“Having cooked (it), Rāma eats rice.” 2) रामः खादितुम् ओदनं पचति ।

“Rama cooks rice in order to eat it.” 3) पक्त्वा ओदनः खाद्यते रामेण ।

“Having (been) cooked, rice is eaten by Rama.” 4) खादितुम् ओदनः पच्यते रामेण ।

“Rice has been cooked by Rāma to (be) eat(en);”

However, if a gerund or an infinitive has a different object, then that object is always expressed in accusative, despite the voice of the main verb and the cases of its agent and object. Examples:

135

  1. गृहं गत्वा रामः ओदनं खादति ।

“Having gone home, Rama eats rice.” 2) गृहं गत्वा ओदनः खाद्यते रामेण ।

“Having gone home, rice is eaten by Rāma." 3) रामः ओदनं खादितुम् गृहं गच्छति ।

“Rama goes home to eat rice.” 4) रामेण ओदनं खादितुम् गृहं गम्यते ।

“Home is gone to by Rāma, to eat rice.”

Many of the English translations above may appear extremely strange. However, the only purpose in stating them the way they have been stated is to clarify the structure of the Sanskrit sen tences. What appears strange in English can be sometimes perfect ly normal in Sanskrit.

Exercises

Write a complete passive paradigm (present, past, imperative and optative) for the following verbs: वद,

Transform into passive the first 10 sentences in exercise 1 and 2 of lesson 12. Make sure you use the appropriate gerund or infinitive forms in your passive sentences.

Translate the following into English:

१. तेन पात्रेण जलं पीयते । २. दासेन सह नृपेण गम्यते । ३. नृपेण दासाय कनकं दीयते । ४. जनकेन पुत्राय कुप्यते ।

दासेन ग्रामो गम्यते । ६. मया नृपस्य दासो दृश्यते । ७. मित्रस्य काव्यं दृष्ट्वा नृपेण तुष्यते । ८. तेनाश्वेन कूपे पत्यते । ९. मांसं विना शृगालैर्न जीव्यते ।

136

१०. गृहस्य पुरतो दासेन वीरस्य गुणा अघोष्यन्त । ११. दासेन वनं गम्यतां वृक्षाश्च कृत्यन्ताम् । १२. नृपस्य कृते दासेन प्रासादस्योपरि कुसुमानि फलानि च नीयन्ताम् । १३. हे तात, एतानि फलानि जलेन क्षालयित्वा भक्ष्यन्ताम् । १४. नृपस्य दासेन स मुनिरदृश्यत । १५. हे दास, मया तव नृपस्य गुरुणा भूयते । १६. भार्यया भक्त्या स गुरुरनम्यत । १७. जनकेन शिशुस्ताङयेत । १८. यद्यपि भार्ययाहं निन्ये, तथापि मया सा न कदापि निन्द्यते । १९. या नारी मया चिन्त्यते तयाहं न चिन्त्ये । २०. त्वया मरणं न बुध्यते, न वा जीवनमिति मुनिनाभाष्यत ।

Translate the following into Sanskrit using passive verbs: (These sentences may seem strange in English.)

+60

Fruits are eaten by the crows. Falling is done by the water. Misery was remembered by those two boys. Running toward that mountain is done by the horses. Being around the village is done by those trees. Being without gold is done by me. Between the two pots, a leaf is seen by the crow.

That lotus is taken by her, 9. Those grasses should be seen by the two of us.

The villages must be conquered by the king. 11. Standing around the king must be done by the servants.

Without a horse, going to town is done by me. 13. Those two girls were seen by those two boys. 14. I should be remembered by the king. 15. You were praised by me. 16. The king was spoken to by the servant. 17. The woman should be saved by the sage. 18. When the boy’s body was seen by the mother, crying was

done by her.

137

that

All the houses were visited (lit. gone to) by

woman.

Write any five passive sentences of your own in Sanskrit.

17

Future tense: - Future

In Sanskrit, there are two kinds of future forms, namely, periphrastic and non-periphrastic. The periphrastic future has the infix tās, while the non-periphrastic future has the infix sya. The Sanskrit grammarians consider the sya-future to be “general future”, while the tās-future is considered to be “non-today” future. However, no such aspectual distinction is exhibited by the classical language. Here we shall deal with only the non-periphrastic future. The forms of non-periphrastic future have the following structure:

Root + (often an augment + A + Present Tense Affixes Examples:

“He will be …”

F: forfa “I will go.”

अहम् गमिष्यामि। “He will fall.”

a “He will think.”

Formulai “You will speak.” त्वम् वदिष्यसि । In a number of sya-future forms, the infix is preceded by the augment i, and hence we find the sequence işya. However, in many cases, the infix sya occurs without the augment i, e.g. Rida “He will drink." Absence and presence of the augment i must be studied by referring to the listed forms.

Usually, active and middle verbs follow the active and middle present tense patterns in sya-future. However, for some middle verbs, one can have optional active forms, e.g. afdodi arila, Audi Rifa, and for some active verbs, one can have middle forms, e.g. na R . Passive future forms are obtained by simply using the corresponding middle forms with sya-infix. Examples:

Active:

रामः ग्रामं गमिष्यति ।

“Rāma will go to the village.” Passive

रामेण ग्रामः गंस्यते । “The village will be gone to by Rāma.”

139

For middle verbs, the active and passive future forms look alike. However, the syntactic agreement between the agent, object and the verb will be different in active and passive. Example:

Active:

रामः वाक्यम् भाषिष्यते । “Rāma will speak a sentence.”

रामेण वाक्यम् भाषिष्यते । “A sentence will be spoken by Rāma.”

Root

अर्थ

क्लेिश

30 A4 X 44 4 4 4 0 जुन A FAFERE

Essentially, the 3rd person sya-future form is the key form, and by using that form the rest of the sya-future forms can be easily derived by following the present tense paradigms. Below is a list of the key future forms for all the verbs done so far.

Present

Future

Future-Passive अर्थयते

अर्थयिष्यते

अर्थयिष्यते इच्छति

एषिष्यति

एषिष्यते ईक्षते

ईक्षिष्यते

ईक्षिष्यते कथयति

कथयिष्यति

कथयिष्यते कुप्यति

कोपिष्यति

कोपिष्यते कृष्

कृषति, कर्षति कर्ण्यति

कर्ण्यते कृन्त

कृन्तति

कर्तिष्यति, कर्व्यति कर्तिष्यते क्लिश्यते

क्लेशिष्यते

क्लेशिष्यते क्षालयति

क्षालयिष्यति

क्षालयिष्यते क्षिपति

क्षेप्स्यति

क्षेप्स्यते खनति

खनिष्यति

खनिष्यते खादति

खादिष्यति

खादिष्यते खिद्यते

खेत्स्य ते

खेत्स्य ते गणयति

गणयिष्यति

गणयिष्यते गच्छति

गमिष्यति

गंस्यते गाहते

गाहिष्यते, घाश्यते गाहिष्यते असते

असिष्यते

ग्रसिष्यते घोषयति

घोषयिष्यति घोषयिष्यते चल्

चलति

चलिष्यति

चलिष्यते चिन्त

चिन्तयति

चिन्तयिष्यति चिन्तयिष्यते

चोरयिष्यति चोरयिष्यते जायते

जनिष्यते

जनिष्यते जयति

जेष्यति

जेष्यते

चोरयति

140

जीवति ज्वलति ताडयति तुदति

तुष्यति

丽丽丽丽丽丽初現可倆倆我啊!門刑布打孔阴历阳叫啊啊啊啊啊啊啊阿阿阿

त्यजति दशति दहति यच्छति दीव्यति दिशति पश्यति धावति धारयति नमति नश्यति निन्दति नयति नुदते नृत्यति पचति पठति पतति पिबति पालयति पुष्यति पूजयति पृच्छति बोधति

जीविष्यति ज्वलिष्यति ताडयिष्यति तोत्स्यति तोक्ष्यति त्यक्ष्यति दक्ष्यति धक्ष्यति दास्यति देविष्यति देक्ष्यति द्रक्ष्यति धाविष्यति धारयिष्यति नंस्यति नशिष्यति, नक्ष्यति निन्दिष्यति नेष्यति नोत्स्यते नतिष्यति, नर्व्यति पक्ष्यति पठिष्यति पतिष्यति पास्यति पालयिष्यति पोक्ष्यति पूजयिष्यति प्रक्ष्यति बोधिष्यति भक्षयिष्यति भाषिष्यते भविष्यति भूषयिष्यति भ्रमिष्यति मनिष्यते, मंस्यते, ति मन्त्रयिष्यते

जीविष्यते ज्वलिष्यते ताडयिष्यते तोत्स्यते तोक्ष्यते त्यक्ष्यते दक्ष्यते धक्ष्यते दास्यते देविष्यते देक्ष्यते द्रक्ष्यते धाविष्यते धारयिष्यते नंस्यते

नशिष्यते, नक्ष्यते निन्दिष्यते नेष्यते नोत्स्यते नतिष्यते, नय॑ते पक्ष्यते पठिष्यते पतिष्यते पास्यते पालयिष्यते पोक्ष्यते पूजयिष्यते प्रक्ष्यते बोधिष्यते भक्षयिष्यते भाषिष्यते भविष्यते भूषयिष्यते भ्रमिष्यते मंस्यते मन्त्रयिष्यते

भक्षयति

भाषते भवति भूषयति भ्राम्यति, भ्रमति मन्यते मन्त्रयते

141मुञ्चति मोदते म्रियते यजति, ते रक्षति रमते

रोचते

मोक्ष्यति मोदिष्यते मरिष्यति यक्ष्यति, ते रक्षिष्यति रंस्यते रोचिष्यते लप्स्यते लेखिष्यति वदिष्यति वत्स्यति वक्ष्यति वेत्स्यते वेत्स्यति वेक्ष्यति वर्तिष्यते, वर्त्यति वर्धिष्यते, वय॑ति

वसति वहति विद्यते

विन्दति

照明可丽玛阿阿阿例丽丽丽丽丽丽丽丽丽丽丽丽丽ue

मोक्ष्यते मोदिष्यते मरिष्यते यक्ष्यते रक्षिष्यते रंस्यते

रोचिष्यते लप्स्यते लेखिष्यते वदिष्यते वत्स्यते वक्ष्यते वेत्स्य ते वेत्स्यते वेक्ष्यते वर्तिष्यते वर्धिष्यते वेपिष्यते शंसिष्यते शमिष्यते अमिष्यते श्लाधिष्यते सत्स्य ते सरिष्यते स्थास्यते स्प्रक्ष्यते, स्पर्श्यते स्पृहयिष्यते स्मरिष्यते हसिष्यते हरिष्यते

वेपिष्यते

विशति वर्तते वर्धते वेपते शंसति शाम्यति श्राम्यति श्लाघते सीदति सरति तिष्ठति स्पृशति स्पृहयति स्मरति हसति हरति

शम

सद

शंसिष्यति शमिष्यति अमिष्यति श्लाधिष्यते सत्स्यति सरिष्यति स्थास्यति स्प्रक्ष्यति, स्पर्ध्यति स्पृहयिष्यति स्मरिष्यति हसिष्यति हरिष्यति

स्पश

Exercises

Write a complete future paradigm for the following verbs: विश्, क्षल्, दृश् and ई.

142

Translate the following sentences into English:

.

१. काकाः फलानि खादिष्यन्ति । २. जलेन पतिष्यते । ३. ताभ्यां बालाभ्यां दुःखानि स्मरिष्यन्ते ।

तेऽश्वास्तं पर्वतम्प्रति धाविष्यन्ति । ५. रात्रिर्गमिष्यति भविष्यति च प्रभातम् (morning) । ६. सूर्य उद्गमिष्यति हसिष्यन्ति च कमलानि । ७. ते वीरास्तान्ग्रामाओष्यन्ति । ८. तैस्ता द्रक्ष्यन्ते । ९. तया तानि कमलानि ह्रदागामं नेष्यन्ते । १०. रामः सीतां त्यक्ष्यतीति मत्वा जना दुःखमन्वभवन् । ११. अश्वाः न पत्राणि न वा तृणानि खादिष्यन्ति । १२. यदाहं सर्वस्य दुःखस्य कारणं (cause) बोधिष्यामि तदाहं बुद्धो

भविष्यामि । १३. सा ग्रामं प्रवेक्ष्यति मित्रस्य च गृहं गमिष्यति । १४. हृदस्य तीरे कुसुमानि भविष्यन्ति हंसाश्च हृदे नर्तिष्यन्ति । १५. सा भाषिष्यते । तया भाषिष्यते ।

Convert the sentences in exercises 1 and 4 in lesson 14 into future sentences.

Translate the following into Sanskrit:

06ळ -

The crows will sit on the trees and eat fruit. The servants will stand around the king tomorrow.

The village will be visited (gone to) by me. 4. The king’s teacher will come and teach the king.

The father will be worshipped by his sons. The husband will be abused by his wife. The poet will compose a poem and praise the king.

If the jackals will not get meat, they will die. 9. The servants will go to the forest and cut the trees. 10. God’s virtues will be praised by me. 11. There will be flowers in a garden in front of the palace.

143

  1. The daughter-in-law will follow her mother-in-law. 13. By God’s power the king’s wife will get back her life. 14. I will not rejoice with my mother-in-law’s words. 15. I will go to heaven, will see my son, and will live in

happiness.

Write any five Sanskrit sentences in future tense.

144

18

Irregular and Rare Nouns Ending in Vowels

Masculine Nouns

The words पति (m) “husband’ and सखि (m) “friend" are declined somewhat differently as compared to the paradigm of A (m) “sage” given in Lesson 9. The paradigms for these words are also different from each other.

yfa (m) “husband"

सखि (m) “friend”

N पतिः Ace पतिम् I पत्या D पत्ये Abl पत्युः G पत्युः L पत्यो v पते

पती पतयः पती पतीन् पतिभ्याम् पतिभिः पतिभ्याम् पतिभ्यः पतिभ्याम् पतिभ्यः पत्योः पतीनाम् पत्योः पतिषु पती

पतयः

सखा सखायम् सख्या सख्ये सख्युः सख्युः सख्यो सखे

सखायौ सखायः सखायौ सखीन् सखिभ्याम् सखिभिः सखिभ्याम् सखिभ्यः सखिभ्याम् सखिभ्यः सख्योः सखीनाम् सख्योः सखिषु सखायो सखायः

Note that the word ya when it occurs at the end of compounds like a “lord of the people, king” behaves in a normal fashion and follows the paradigm o

Also, one must distinguish the masculine word vid from the feminine word wat. The feminine word also refers to a (female) friend, but follows the normal paradigm of नदी. The feminine for पति “husband” is पत्नी “wife". This word follows the regular paradigm

There are a few masculine words which end in आ, ई and ऊ. These are also irregular declensions:

145

गोपा (m) “cowherd”

“intelligent”

N गोपाः गोपौ गोपाः Acc गोपाम् गोपौ गोपः I गोपा गोपाभ्याम् गोपाभिः

D गोपे गोपाभ्याम् गोपाभ्यः Abl गोपः गोपाभ्याम् गोपाभ्यः G गोपः गोपोः गोपाम L गोपि गोपोः v गोपाः गोपौ । गोपाः

सुधीः सुधियम् सुधिया सुधिये सुधियः सुधियः सुधियि सुधीः

सुधियौ सुधियः सुधियौ सुधियः सुधीभ्याम् सुधीभिः सुधीभ्याम् सुधीभ्यः सुधीभ्याम् सुधीभ्यः सुधियोः सुधियाम् सुधियोः सुधीषु सुधियो सुधियः

गोपासु

सेनानी (m) “army general”

खलप (m) “sweeper"

खलपः खलप्वम् खलप्वा

खलप्वे

N सेनानीः सेनान्यो सेनान्यः Acc सेनान्यम् सेनान्यो सेनान्यः I सेनान्या सेनानीभ्याम् सेनानीभिः D सेनान्ये सेनानीभ्याम् सेनानीभ्यः Abl सेनान्यः सेनानीभ्याम् सेनानीभ्यः G सेनान्यः सेनान्योः सेनान्याम् L सेनान्याम् सेनान्योः सेनानीषु v सेनानीः सेनान्यो सेनान्यः

खलप्वौ खलप्वः खलप्वौ खलप्वः खलपुभ्याम् खलपूभिः खलपूभ्याम् खलपूभ्यः खलपूभ्याम् खलपूभ्यः खलप्वोः खलप्वाम

खलपूषु खलप्वौ खलप्वः

खलप्वः खलप्वः खलप्नि खलपूः

वातप्रमी (m) “antelope”

प्रतिभू (m) “guarantor”

N वातप्रमीः वातप्रम्यौ वातप्रम्यः प्रतिभूः प्रतिभुवौ प्रतिभुवः Acc वातप्रमीम् वातप्रम्यौ वातप्रमीन् प्रतिभुवम् प्रतिभुवौ प्रतिभुवः I वातप्रम्या वातप्रमीभ्याम् वातप्रमीभिः प्रतिभुवा प्रतिभूभ्याम् प्रतिभूभिः D वातप्रम्ये वातप्रमीभ्याम् वातप्रमीभ्यः प्रतिभुवे प्रतिभूभ्याम् प्रतिभूभ्यः Abl वातप्रम्यः वातप्रमीभ्याम् वातप्रमीभ्यः प्रतिभुवः प्रतिभूभ्याम् प्रतिभूभ्यः G वातप्रम्यः वातप्रम्योः वातप्रम्याम् प्रतिभुवः प्रतिभुवोः प्रतिभुवाम् L वातप्रमी वातप्रम्योः वातप्रमीषु प्रतिभुवि प्रतिभुवोः प्रतिभूषु v वातप्रमीः वातप्रम्यौ वातप्रम्यः प्रतिभः प्रतिभुवौ प्रतिभुवः

146

The word by jackal” is irregular in that several of its forms show the base mię. There are no real masculine nouns ending in T, but there are the following nouns ending in 311, 317 and t.

वा

noins

L

क्रोष्ट्र (m) “jackal”

*(m,f) “wealth"

रायम्

N क्रोष्टा क्रोष्टारी क्रोष्टारः Ace क्रोष्टारम् क्रोष्टारौ क्रोष्ट्रन् I क्रोष्ट्रा/ष्टुना क्रोष्टुभ्याम् क्रोष्टुभिः D क्रोष्ट्रेष्टवे क्रोष्टुभ्याम् क्रोष्टुभ्यः Abl क्रोष्टुः/ष्टोः क्रोष्टुभ्याम् क्रोष्ट्रभ्यः G क्रोष्टः/टोः क्रोष्ट्रो/ट्वोः क्रोष्टनाम् - क्रोष्टर क्रोष्ट्रोवोः क्रोष्टषु v क्रोष्टो क्रोष्टारी क्रोष्टारः

राया राये रायः रायः रायि

रायौ रायो राभ्याम् राभ्याम् राभ्याम रायोः रायोः रायौ

रायः रायः राभिः राभ्यः राभ्यः रायाम रासु रायः

गो (m,f) “bull, cow"

ग्लो (m) “moon”

N गौः Acc गाम् I गवा D गवे Abl गोः G गोः - गवि v गौः

गावो गावः गावी गाः गोभ्याम् गोभिः गोभ्याम् गोभ्यः गोभ्याम् गोभ्यः गवोः

गवाम् गवोः गावो गावः

ग्लोः ग्लावी ग्लावम्

ग्लावः ग्लावा ग्लोभ्याम् ग्लोभिः ग्लावे म्लोभ्याम् ग्लोभ्यः ग्लावः ग्लोभ्याम् लोभ्यः ग्लावः ग्लावोः म्लावाम् ग्लावि ग्लावोः ग्लोषु ग्लोः ग्लावी म्लावः

Feminine Nouns

Like the paradigm of the given above, the feminine paradigm of जरा “old age” is mixed with alternating forms of जरस्. The same mixture is carried into the masculine paradigms of “without old age, gods”.

147

जरा (1) Mold age"

Acc

जराः/ जरसः जराः / जरसः जराभिः

D

जरा जराम् / जरसम् जरया / जरसा जरायै । जरसे जरायाः । जरसः जरायाः / जरसः जरायाम् । जरसि

जरे । जरसौ जरे । जरसौ जराभ्याम् जराभ्याम् जराभ्याम् जरयोः । जरसोः जरयोः / जरसोः जरे। जरसों

जराभ्यः

Abl

जराभ्यः जराणाम् / जरसाम् जरासु जराः / जरसः

जरे

) “without old age, god”

Acc

निर्जरः निर्जरम् । निर्जरसम् निर्जरेण / निर्जरसा निर्जराय / निर्जरसे निर्जरात् । निर्जरसः निर्जरस्य । निर्जरसः निर्जरे / निर्जरसि निर्जर

निर्जरौ । निर्जरसौ निर्जरौ । निर्जरसौ निर्जराभ्याम् निर्जराभ्याम् निर्जराभ्याम् निर्जरयोः । सो निर्जरयोः । सोः निर्जरौ । रसौ

निर्जराः । निर्जरसः निर्जरान् । निर्जरसः निर्जरैः निर्जरेभ्यः निर्जरेभ्यः निर्जराणाम् । रसाम् निर्जरेषु निर्जराः । निर्जरसः

While the paradigm of at represents the normal paradigm for feminine nouns in long , several feminine nominals in long & differ more or less from this paradigm. Words like Jeff “wealth”, तरी “boat”, तन्त्री “lute” are declined like नदी, except that their nominative singular ends with a Visarga, i.e. J4ft, ret:, and तन्त्रीः . This class also includes the monosyllabic words धी “intel lect”, श्री “wealth”, भी “fear” and ही “shame”. These monosyllabic words differ also in several other respects. The word Fit *woman" has its peculiar forms. Also compare the paradigm of the mono syllabic word word 4 “earth” with the paradigm of qey. Contrast

“a remarried widow”. The word (f) “brow” is declined like

148

धी (1) “intellect”

स्त्री (1) “woman”

धियः

N धीः धियो धियः Acc धियम् धियो । I धियाधीभ्याम धीभिः D धिये/यै धीभ्याम धीभ्यः Abl धियः/याः धीभ्याम धीभ्यः G धियः/याः धियोः ।

धीनाम् L धियि/याम् धियोः । धीषु

धियो धियः

स्त्री स्त्रियौ स्त्रियः स्त्रियमास्त्रीम स्त्रियो स्त्रियः/स्त्रीः स्त्रिया स्त्रीभ्याम् स्त्रीभिः स्त्रियै स्त्रीभ्याम स्त्रीभ्यः स्त्रियाः स्त्रीभ्याम स्त्रीभ्यः स्त्रियाः स्त्रियोः स्त्रीणाम

धियाम्।

स्त्रियाम स्त्रि

स्त्रियोः स्त्रीषु स्त्रियो स्त्रियः

भू() fearth’

remarried widow"

N भूः भुवो Acc भुवम् भुवो I भुवा भूभ्याम् D भुवे/वै भूभ्याम् । Abl भुवः/वाः भूभ्याम् G भुवः/वाः भुवोः

भुवः भूभिः भूभ्यः

HERE Images

ERELLE EE

पुन ः पुना पुनर्वः पुनर्वम् पुनवौं पुनर्वः पुनर्वा पुनर्भूभ्याम् पुनर्भुभिः पुना पुनर्भूभ्याम् पुनर्भुभ्यः पुनर्वाः पुनर्भूभ्याम् पुनर्भुभ्यः पुनर्वाः पुनवाः पुनर्भूणाम्

भूभ्यः

भुवाम्। भूनाम् भूषु

L भुवि/वाम् भुवोः v भूः भुवो

पुनर्वाम् पुनवाः पुनर्भुषु पुनर्भु पुनवा पुनः

भुवः

___ The word गो (m, f) “bull, cow” has been given earlier. Its declension is identical in masculine and feminine. The wordt “wealth” has an identical declension in masculine and feminine. The word (1) “boat” is declined in a way identical with the word

en earlier. There are two feminine words for heaven, दिव and धो. These are also irregular paradigms:

149

दिव् (f) “heaven”

द्यो (1) “heaven”

द्योभ्याम्

N द्यौः Acc दिवम् I दिवा D दिवे Ab1 दिवः G दिवः . दिवि v द्यौः

दिवा दिवौ धुभ्याम् धुभ्याम् धुभ्याम् दिवोः दिवोः दिवौ

दिवः दिवः धुभिः धुभ्यः धुभ्यः दिवाम्

邱丽丽游泳班响班

द्यावी द्यावः द्यावी द्याः

द्योभिः द्योभ्याम् द्योभ्यः द्योभ्याम् द्योभ्यः द्यवोः द्यवाम् द्यवोः द्यावी द्यावः

दिवः

Neuter Paradigms

___Among the irregular neuter paradigms, the words अस्थि “bone", दधि “yogurt’, सक्थि “thigh” and अक्षि “eye’ are noteworthy. The nominative, accusative and vocative forms, and those before consonantal terminations, are like the forms of वारि. However, before the rest of the vowel-initial terminations, these words have the stems अस्थन्, दधन्, सक्थन् and अक्षन्. In these instances, these are declined like the neuter paradigm of नामन (in Lesson 24).

अस्थि (n) “bone”

अक्षि (n) Meye"

N अस्थि अस्थिनी अस्थीनि Ace अस्थि अस्थिनी अस्थीनि I अस्थ्ना अस्थिभ्याम् अस्थिभिः D अस्थ्ने अस्थिभ्याम् अस्थिभ्यः Abl अस्थ्नः अस्थिभ्याम् अस्थिभ्यः G अस्थ्नः अस्थ्नोः अस्थ्नाम् L अस्टिने/ अस्थ्नोः अस्थिषु

अस्थनि v अस्थे स्थि अस्थिनी अस्थीनि

अक्षि अक्षि अक्ष्णा अक्ष्णे अक्ष्णः अक्ष्णः अक्षिण/ अक्षणि अक्षे/क्षि

अक्षिणी अक्षीणि अक्षिणी अक्षीणि अक्षिभ्याम् अक्षिभिः अक्षिभ्याम् अक्षिभ्यः अक्षिभ्याम् अक्षिभ्यः अक्ष्णोः अक्ष्णाम् अक्ष्णोः अक्षिषु

अक्षिणी

अक्षीणि

150

Vocabulary

• पति (m) " पत्नी (f) - लक्ष्मी (1)

lute

तरी (1)

• स्त्री (1) . निर्जर (m)

• क्रोष्टु (m)

• गो (m, f) - गोपा (m)

• सुधी (m)

• मूढधी (m)

• सेनानी (m)

• ग्रामणी (m)

• वर्षाभू (m)

• प्रतिभू (m)

• नौ (1)

• ही (1)

• भू (1)

· सुभ्र (0

husband

’ सखि (m) friend (male) wife

• सखी (1) friend (female) prosperity, • श्री (1)

prosperity Goddess of

Goddess of boat

  • तन्त्री (1) woman

• जरा (1) old age without old age,

heaven gods

  • यो (1) heaven jackal

· रै (m, f) wealth bull, cow

• ग्लो (m)

moon cowherd

विश्वपा (m)

God (like 7190 intelligent " अल्पधी (m) fool (like सुधी) fool (like सुधी) ___ • कुधी (m) wicked (like सुधी) army general • अग्रणी (m) leader (like सेनानी) village leader - खलपू (m) sweeper of the (like सेनानी)

threshing floor frog (like खलपू) वातप्रमी (m) antelope, swift as guarantor

wind boat (like ग्लौ) -धी (1) intellect

modesty (like धी) भी (f) fear (like eft earth

brow (like y) w. with beautiful .पुनर्भु (1) remarried widow brows (like प्रतिभ) • अस्थि (n) bone yogurt (like अस्थि) : सक्थेि (n) thigh (like अस्थि ) eye

तृ > तरति (1P) to cross to run away प्रीति (1) affection milk, water

action, rituals • माया (1) deceit defeat

• असुर (m) demon to battle

  • दधीचः

name of a sage rare

• वस्त्र (n) clothes farmer

large, big hermitage

‘आयत

long, wide

old

• दधि (n)

• अक्षि (n)

• पलाय (10A)/ A

• क्षीर (n)

· क्रिया (0

पराभव (m) " युध (4P)

• दुर्लभ

• कृषक (m) -आश्रम (m)

• विशाल

151Exercises

write full paradigms of विश्वपा, कुधी, ग्रामणी, वर्षाभू, नौ, भी, सुभ्, and दधि.

Translate the following into English:

१. रामो नावा नदी तरति । २. अरीणां भिया वीरा न पलायन्ते । ३. पत्युः प्रीतिं लभस्व । ४. उद्याने सुभ्रुवो दृष्ट्वा जना अक्ष्णां फलं लभेरन् । ५. गोः क्षीरं बालेभ्यो यच्छ । ६. यदा तस्य पिता अम्रियत, तदा स जरसा विनापि वृद्धोऽभवत् । ७. शत्रवो नृपस्य श्रियमपहर्तुमिच्छन्ति । ८. अस्माकं क्रियाणां फलेषु ईश्वर एव प्रतिभूर्भविष्यति । ९. ये शत्रूणां मायां न बोधन्ति ते मूढधियः पराभवं गच्छन्ति । १०. सुधियः सुधीभिर्मोदन्ते कुधियश्च कुधीभिः ।

११. यदाग्निर्वनानि दहति तदानिलस्तस्य सखा भवति । १२. दिवि देवा वसन्तीति मुनयो जनेभ्यः कथयन्ति । १३. यो दासः कनकं चोरयति तस्य हीन भवति । १४. यदा देवा असुरैरयुध्यन् तदा दधीचस्य मुनेरस्थीनि तेषां शस्त्राण्यभवन् । १५. वातप्रम्यो मृगा एते भुवि धावन्ति ।

Translate the following into Sanskrit:

  1. Let a husband be his wife’s friend.

___Let a wife be her husband’s friend. 3. Laksmi is the wife of Visnu.

When the woman with beautiful brows saw me, she said to me: “You have beautiful brows. I long for you.”

The man who has intelligence and wealth is rare on earth. Those who do not have old age are called Nirjara. Who are they? No one on this earth is without old age. The Nirjaras live in heaven.

ire

152

When Duḥšāsana dragged y 1P) her clothing in Duryodhana’s assembly, Draupadi looked down with modesty and trembled with fear. “Go on bullocks, go on”, said the farmer to the bullocks. With her long and big fand) eyes, Sītā almost (ça) drank Rāma’s face, when he returned from the forest to the hermitage. Pārvatī said to the girl who stood near her, “O friend, look at this boy.”

Write any five Sanskrit sentences of your own.

153

19

Nouns ending in consonants: One-stem type

All nouns ending in consonants follow a fairly similar pattern, especially when we contrast these with nouns ending in different vowels. Consonant-ending nouns have the same paradigms in masculine and feminine genders, and the neuter paradigm differs only in the nominative, accusative and vocative forms (which are identical with each other).

Consonant-ending nouns may be generally classified into one stem nouns, two-stem nouns and three-stem nouns. In this lesson, we shall concentrate on some important one-stem consonant-ending

noun-types.

In the paradigm of one-stem consonant-ending nouns, one finds that the final consonant remains unchanged before vowel-initial affixes, but that it undergoes sandhi-changes before consonant initial affixes. Study the following paradigms;

मरुत्

m. “windr

मरुतौ

मरुत् मरुतम् मरुता

Nom Acc Inst

Dat Abl Gen Loc

मरुते

मरुतः मरुतः मरुद्भिः मरुभ्यः मरुद्भ्यः मरुताम् मरुत्सु मरुतः

मरुतौ मरुद्भ्याम् मरुद्भ्याम् मरुद्भ्याम् मरुतोः मरुतोः मरुतो

मरुतः मरुतः

मरुति

Voc

मरुत

155

सरित् f. “river”

सरि

Nom Acc Inst Dat Abl Gen Loc Voc

सरितो सरितौ सरिद्भ्याम् सरिद्भ्याम् सरिद्भ्याम् सरितोः सरितोः सरितो

सरितः सरितः सरिद्भिः सरिदभ्यः सरिद्भ्यः सरिताम् सरित्सु सरितः

सरितः सरितः सरिति सरित्

जगत् n. “world”

जगत्

Nom Acc Inst

Dat

Abl Gen

जगत् जगता जगते जगतः जगतः जगति जगत्

जगती जगती जगद्भ्याम् जगद्भ्याम् जगद्भ्याम् जगतोः जगतोः जगती

जगन्ति जगन्ति जगद्भिः जगद्भ्यः जगद्भ्यः जगताम्

Loc

जगत्सु

Voc

जगन्ति

All palatal-final nouns change the final palatal consonant to k in nom. sing., before bh-initial affixes, and in loc. pl. How ever, some palatal-final words like and faa change their final palatal to ţ in the above stated contexts. Examples:

156

वाच (वाक्) f. speech”

D

Nom Acc Inst Dat Abl Gen Loc Voc

वाक वाचम् वाचा वाचे वाचः वाचः वाचि

वाची वाची वाम्भ्याम् वाग्भ्याम् वाग्भ्याम् वाचोः वाचोः

P वाचः वाचः वाग्भिः वाग्भ्यः वाग्भ्यः वाचाम्

वाक्षु

वाक्

वाची

वाचः

सम्राज् (सम्राट्) m. “emperor”

Nom Acc Inst Dat Abl Gen Loc

सम्राट सम्राजम् सम्राजा सम्राजे सम्राजः सम्राज सम्राजि सम्राट

सम्राजी सम्राजी सम्राड्भ्याम् सम्राभ्याम् सम्राभ्याम् सम्राजोः सम्राजोः सम्राजी

सम्राजः सम्राजः सम्राभिः सम्राभ्यः सम्राइभ्यः सम्राजाम सम्राट्सु सम्राजः

Voc

m. “merchant-caste person, people”

विद

D विशौ विशो

विशम्

विभ्याम्

Nom Acc Inst

Dat Abl Gen Loc Voc

विशा विशे विशः

विशः विशः विभिः विड्भ्यः विड्भ्यः विशाम् विट्सु विशः

विड्भ्याम् विद्भ्याम् विशोः विशोः विशौ

विशः विशि

157

R-final stems are slightly different in that the stem vowel is lengthened in the nom. sing., before bh-initial affixes, and in the loc. pl. Example:

गिर f. “voice, speech”

गीः

गिरम्

गिरौ गिरी

गीाम्

गीाम्

Nom Acc Inst Dat Abl Gen Loc Voc

गिरा गिरे गिरः गिरः गिरि

गिरः गिरः गीर्भिः गीर्यः गीर्यः गिराम्

गीर्ध्याम् गिरोः

गिरोः गिरी

गीर्षु

गी:

गिरः

S-final nouns in masculine and feminine have their stem vowel lengthened in the nom. sing. The final s becomes visarga before consonant-initial affixes, and undergoes normal sandhi-changes. The masculine and feminine paradigms are identical, and the neuter paradigm differs only in nom., acc. and voc. Examples:

समनस

m/f. “agood-hearted man/woman"

Nom Acc Inst Dat Abl Gen Loc

सुमनाः सुमनसम् सुमनसा सुमनसे सुमनसः सुमनसः

D सुमनसो सुमनसौ सुमनोभ्याम् सुमनोभ्याम् सुमनोभ्याम् सुमनसोः सुमनसोः

सुमनसः सुमनसः सुमनोभिः सुमनोभ्यः सुमनोभ्यः सुमनसाम् सुमनःसु सुमनसः

सुमनसि

Voc

सुमनः

सुमनसो

158

यशस् n. “fame”

यशः

Nom Acc Inst

Dat AЫ

Gen Loc Voc

यशः यशसा यशसे यशसः यशसः यशसि यशः

यशसी यशसी यशोभ्याम् यशोभ्याम् यशोभ्याम् यशसोः यशसोः यशसी

यशांसि यशांसि यशोभिः यशोभ्यः यशोभ्यः यशसाम् यशःसु यशांसि

___In the case of the s-final stems such as हविस् and आयुस, due to the stem-vowels i and U, the final s undergoes different sandhi-changes. These may be noted from the following paradigms:

“oblation (in a ritualy”

D

हविः हविः

हवींषि

हविषा हविषे

Nom Acc Inst Dat Abi Gen Loc Voc

हविषी हविषी हविया॑म् हविया॑म् हविया॑म् हविषोः हविषोः हविषी

हवींषि हविर्भिः हविर्यः हविर्यः

हविषः हविषः हविषि हविः

हविषाम्

हविःषु हवींषि

159

आयुस्

n. “life”

D

आयुषि

Nom Acc

Inst Dat

आयुः आयुः आयुषा आयुषे आयुषः आयुषः आयुषि आयुः

आयुषी आयुषी आयुाम् आयुाम् आयुाम् आयुषोः आयुषोः आयुषी

आयुषि आयुर्भिः आयुर्म्यः

आयुर्म्यः

आयुषाम्

Gen Loc Voc

आयुःषु

आयूंषि

Vocabulary

• विद्या f.

knowledge

• अधिक

adj.

more .

Palatal-Final Nouns * कच् (क)

• त्वच् (त्वक्)

• वाच् (वाक्) । शुच् (शुक्) ’ वणिज् (वणिक्) m.

· भिषज् (भिषक्) m.

· ऋत्विज् (ऋत्विक्) m.

• सम्राज् (सम्राट्) m. । परिव्राज् (परिव्राट) m. - विश् (विद्)

hymn, verse skin speech grief merchant doctor priest king, emperor

mendicant merchant-caste person, people direction (east, etc.)

mm

• दिश् (दिक)

f.

S-Final Nouns . चन्द्रमस m, moon

• वेधस्

creator । पयस् n. milk, water . उरस n . chest, breast

Dental-Final Nouns

• मरुत् m. wind

m. king

f. lightning - सरित f. river

160

• मनस्

। यशस्

• सुहृद्

आपद्

• सम्पद्

चेतस् ’ सुमनस् ‘सुमनस्

ml

परिषद्

m. friend f. adversity f. wealth

assembly n. sky n. world f. hunger

n.

‘उषस्

’ वियत् ‘जगत्

mind fame mind good-hearted man flower dawn, goddess of dawn darkness age penance, heat

eye bow light, star oblation

‘तमस्

वयस

n.

n.

· तपस् * चक्षुस्

• धनुस्

n.

R-Final Nouns ’ द्वार f. door

• पुर

city voice, speech yoke

गिर

• हविस्

n.

Exercises

Write complete paradigms of the following nouns: शुच्, परिव्राज्, क्षुध, चन्द्रमस्, धनुस्, पुर

Translate the following passages into English and rewrite them with all known sandhis;

१. एतस्य समाजः परिषदि श्वः सर्वे ऋत्विजः कचः पठिष्यन्ति। परिव्राजः

अपि ऋचः पठन्ति । किन्तु ऋत्विजः एव कचः पठित्वा सम्पदं लब्धम् इच्छन्ति। परिव्राजः तु सम्पदम् आपदम् एव मन्यन्ते। ते वदन्ति - एते ऋत्विजः वणिजः एव । यथा वणिजः धनमिच्छन्ति, तथैव एते ऋत्विजः अपि धनाय कचः पठन्ति इति । यदा सम्राजा अश्यः पराजीयन्त, तदा तेषाम् अरीणाम् भार्याः सर्वासु दिक्षु ५ …. अधावन् । यदा सम्राट् अलक्षेन्द्रः (Alexander) भारतदेशम् अजयत्, तदा स तत्र बह्न परिवाजः अपश्यत् । तेषाम् परिव्राजाम् विद्याम् तपः च दृष्ट्वा प्रसन्नः सः भूभृत् कांश्चित परिव्राजः ग्रीस(Greece)देशम् नेतुम् ऐच्छत् । ते परिव्राजः तम् भूभृतम् अवदन् - हे अलक्षेन्द्र, त्वम् एतस्य जगतः सम्राट् भवसि इति जनाः कथयन्ति । किन्तु वयम् अस्माकम् मनसाम् सम्राजः भवामः। यदा सूर्यः

161

अस्तं गच्छति (sets), तदा सर्वत्र जगति तमः प्रसरति । सम्राट् अपि त्वम् तत् तमः नाशयितुम् (destroy) न समर्थः । अस्माकम् तु मनसि रात्रेः तमसा तमः नैव जायते । तद् वद, कः सम्राट? त्वम् वा वयम् वा? इति । एताम् गिरम् अवगम्य अलक्षेन्द्रः तान् परिव्राजः प्राणमत्, न्यवर्तत

च। ४. यथा वियति चन्द्रमाः, तथा एतस्मिन जगति सः सम्राट । ५. यावत् सरितः सरिष्यन्ति, यावत् चन्द्रमाः वियतो भुमो न पतिष्यति,

यावत् च मरुताम् शक्त्या पर्वताः न नश्यन्ति, तावत् एतस्मिन् जगति मम काव्यानि सुमनसाम् गिरः भूषयिष्यन्ति - इति भाषित्वा सः कविः अम्रियत । तस्य कवेः मरणाद् अनन्तरम् जनाः तस्य कवेः काव्यानि तस्य

शरीरेण सह एव अवादहन् । ६. काव्यानि पठित्वा वणिजः न तुष्यन्ति, न वा धनम् लब्ध्वा परिव्राजः ।

यः यद् इच्छति, तद् एव लब्ध्वा तस्य चेतः प्रसीदति । चन्द्रमसम् उषसम् ज्योतींषि च दृष्ट्वा मम मनः मोदते । एतत् जगत् वेधसः काव्यम् एव । यदा सर्वासु दिक्षु सुमनसः एतत् काव्यम् पश्यन्ति, तदा ते वेधसम प्रशंसन्ति । वणिजः भिषजः ऋत्विजः च जनानाम् धनैः वर्धन्ते । यदा आपदः जनान् पीडयन्ति, तदा ऋत्विजाम् सम्पदः वर्धन्ते । यदा रोगाः (illness) जगति प्रवर्तन्ते, तदा भिषजाम् सम्पदः अपि वर्धन्ते। ये जनाः रोगैः न नियन्ते, ते जनाः भिषग्भ्यः सर्वम् धनम् दत्त्वा क्षुधा म्रियन्ते । जनाः सर्वदा अधिकम् अन्नम् खादन्तु इत्येव वणिजः वेधसम् अर्थयन्ते । यदा अरीणाम् इषुभिः सम्राजः उरः भिन्नम् (broken), तदा सर्वेषाम् विशाम् चेतांसि शुचा पर्यभूयन्त । चन्द्रमाः एव वियतः भूमौ पतति इति सुमनसः अमन्यन्त । पशूनाम् शक्त्या पर्वतः एव नश्यति इति सर्वे जनाः अचिन्तयन् । एते अरयः पुरम् प्रविश्य सर्वाणि गृहाणि धक्ष्यन्ति इति

चिन्तयित्वा सर्वे जनाः धनूंषि आदाय पुरम् रक्षितुम् द्वारि अतिष्ठन् । १०. कस्य सुमनसः मनः उषसम् दृष्ट्वा न प्रसीदति? कस्य सुमनसः चेतः सुमनांसि

दृष्ट्वा न तुष्यति। चन्द्रमसम् दृष्ट्वा यथा सुमनांसि मोदन्ते, तथा सुहृदम् दृष्ट्वा

सहदाम मनांसि मोदन्ते । ११. वणिजः भिषजः ऋत्विजः च न कदापि सुहृदः भवेयुः। जनानाम् आपद्भिः

येषाम् सम्पदः वर्धन्ते, कथम् ते सुहृदः भवेयुः? १२. ये जनाः मतिं विना एव गिरः वदन्ति, ते कवयः भवन्ति इति परिव्राजः

कवीन् निन्दन्ति । कवयः तु भाषन्ते - यथा रात्रौ वियत् तमसा परिभ्यते , तथा एतेषाम् परिव्राजाम् मनः तपसा परिभ्यते। यथा अन्धाः चन्द्रमसा न मोदन्ते, तथा एते परिव्राजः काव्येन न तुष्यन्ति । जगति एक

162एव ईश्वरः इति ते मन्यन्ते । किन्तु अस्माकम् काव्यस्य जगति वयमेव वेधसः ईश्वराः च । यथा यथा वयम् इच्छामः तथा तथा एतत् जगत् काव्ये

परिवर्तते इति । १३. उपसि ऋत्विजः ऋचः पठित्वा देवेभ्यः हवींषि प्रयच्छन्ति । देवाः च

हविर्भिः तुष्यन्ति । देवाः स्वर्गे वसन्ति, ऋत्विजः तु भूमौ । स्वर्गः च वियतः उपरि इति जनाः मन्यन्ते । कथम् तर्हि देवाः ऋत्विजाम् हवींषि लभन्ते? ऋत्विजः हवींषि अनले प्रक्षिपन्ति । अनलात् धूमः (smoke) जायते, सः च वियति स्वर्गम् च गच्छति। एवम् अनलः ऋत्विजाम् हवींषि

देवान् प्रति नयति इति जनाः मन्यन्ते । १४. सम्राजः परिषदि सः कविः एताम् वाचम् अवदत् - हे देव, एतस्मिन् जगति

त्वम् एव चन्द्रमाः । तव यशसः ज्योतिषा एव वियति सूर्यः अपि प्रकाशते (shines) । अतः एव कवीनाम् गिरः त्वाम् एव शंसन्ति, न अन्यम् इति । एतया गिरा प्रसन्नः सः भूभृत् तस्मै कवये बहीः सम्पदः प्रायच्छत् । सम्पदः लब्ध्वा प्रसन्नः सः कविः गृहम् गत्वा भार्यायै अवदत् - हे भार्ये, पश्य, मूर्खम् अपि तम् भूभृतम् यदा अहम् काव्यैः अशंसम्, तदा स मह्यम् बहु धनम् प्रायच्छत् । यदि अन्ये अपि मुर्खाः मह्यम् धनम् यच्छेयुः, तर्हि तान् अपि अहम् शंसिष्यामि इति ।

Translate the following into Sanskrit:

लस

The mendicants will go to the forests and will recite the hymns. Do the merchants, doctors, and priests like flowers? When the moon shines in the sky, we are all happy. Without the moon, there is darkness in the world, Similarly, without a poet’s poem, there is darkness in the heart. When the king entered the forest with his arrows, the animals ran in all directions. When the mendicants come, the priests leave.

The priests stand at the gate of the palace and praise the king.

A king is the lord (पति) of the people (विश्). The mind of a good-hearted man is happy when he sees the beauty of the world.

163

The king’s fame spreads all over the world. It also reaches the sky. For that reason, the moon looks white.

Write any five Sanskrit sentences of your own.

164

20

Consonant-final nouns (continued) Present active participles for active (परस्मैपदिन्) verbs

Active verbs form their present active participles with the affix 3cm A simple way of forming the present active participle stem is to replace the affix अन्ति (or अति for the 3rd conjugation) in the present 3rd pl. by the affix अत . Examples:

“(He who is) going” गच्छत् - गच्छन्ति “(He who is) playing” दीव्यत् - दीव्यन्ति “(He who is) striking” तुदत् - तुदन्ति “(He who is) stealing" चोरयत् - चोरयन्ति

For a full listing of the present participles, see the list in Lesson 35. Participles like गच्छत् “going" structurally behave like adjectives of the agents they qualify, and hence, like other adjectives, they follow the case, gender and number of the substantive (i.e. the agent-word). In masculine and neuter, the stem remains गच्छतु, but in feminine the stem becomes गच्छन्ती with the addition of the feminine affix i, and it follows the standard paradigm of नदी.

Within the masculine and neuter paradigms, we find an alter nation between the strong stem (gacchant-) and the weak stem (gacchat-). The strong stem forms are italicized in the paradigms.

गच्छत

m.

“(He who is) going”

Nom Acc Inst

Dat

गच्छन् गच्छन्तम् गच्छता गच्छते गच्छतः गच्छतः गच्छति गच्छन्

D गच्छन्तौ गच्छन्तौ गच्छद्भ्याम् गच्छद्भ्याम् गच्छद्भ्याम् गच्छतोः गच्छतोः गच्छन्तौ

गच्छन्तः गच्छतः गच्छद्भिः गच्छद्भ्यः गच्छद्भ्यः गच्छताम् गच्छत्सु गच्छन्तः

Abl

Gen Loc Voc

165

गच्छत् n. “(That which is going”

Nom Acc Voc

गच्छत् गच्छत् गच्छत्

गच्छन्ती गच्छन्ती गच्छन्ती

गच्छन्ति गच्छन्ति गच्छन्ति

The rest of the paradigm is like the masculine paradigm.

गच्छन्ती

f. “(She who is) going”

Nom

Acc

Inst Dat Abl

Gen Loc Voc

गच्छन्ती गच्छन्तीम् गच्छन्त्या गच्छन्त्यै गच्छन्त्याः गच्छन्त्याः गच्छन्त्याम् गच्छन्ति

गच्छन्त्यो गच्छन्त्यो गच्छन्तीभ्याम् गच्छन्तीभ्याम् गच्छन्तीभ्याम् गच्छन्त्योः गच्छन्त्योः गच्छन्त्यो

गच्छन्त्यः गच्छन्तीः गच्छन्तीभिः गच्छन्तीभ्यः गच्छन्तीभ्यः गच्छन्तीनाम् गच्छन्तीषु गच्छन्त्यः

The present active participles from the active verbs of the sixth conjugation have the following optional forms:

Neuter Nom., Acc., Voc., dual: तुदती or तुदन्ती Feminine stem: तुदती- or तुदन्ती

Use of the active present participles for active (

  1. verbs:

According to Sanskrit grammarians, these participles cannot be used to simply replace a present tense verb form. For instance, a simple sentence like रामः गच्छति “Rama is going" cannot be replaced with: *रामः गच्छन् or *रामः गच्छन् भवति ।

166

Present participles, both active as well as middle, express progressive aspect. In general, the present participle takes on the same tense as the main verb, rather than a fixed present tense. This relationship can be seen by examining the approxi mately corresponding relative-clause phrases.

Main Cl Verb PRESENT tense

a) मार्गेण गच्छन्तम् नरम् अहम् पश्यामि ।

“I see the man going along the road.” b) यः नरः मार्गेण गच्छति, तम् अहम् पश्यामि ।

“I see the man who goes (is going) along the road.”

Observe the following transformations:

Saw

man

1a यो नरो मार्गेण अगच्छत् तस्य भार्याम् अहम् अपश्यम् । “I saw the wife of

the man who went by the road." 1b मार्गेण गच्छतः नरस्य भार्याम् अहम् अपश्यम् । “I saw the wife of the man

(the man) going by the road." 2a यो नरो मार्गेण गच्छति स मम भार्याम् पश्यति । “The man who is going by

the road, he sees my wife.” मार्गेण गच्छन् नरः मम भार्याम् पश्यति । “The man going by the road

sees my wife." 3a यो नरो मार्गेण गच्छति तस्मै धनम् यच्छामि । “I give wealth to the man

who is going by the road." ___ मार्गेण गच्छते नराय धनम् यच्छामि । “I give wealth to the man going

by the road." 4a याः नार्यः भूमौ पतन्ति ताः अहम् पश्यामि । “I see those women who

are falling on the ground." 4b भूमौ पतन्तीः नारीः अहम् पश्यामि । “I see the women falling on the

ground." 5a याः नार्यः भूमौ पतन्ति ताः ईश्वरम् निन्दन्ति । “Those women who fall

on the ground curse God." भूमौ पतन्त्यः नार्यः ईश्वरम् निन्दन्ति । “The women falling on the ground curse God."

omen

167

Future active participles for active (Re

) verbs

These are formed on similar lines. By using the 3rd sg. active future forms like thoug, one can formulate the future active participle stems like - “(He who) will be going” or “(He who) is going to go”. The paradigms of these future active participles are identical with those of the present active participles. The sixth conjugation active verbs have the same alternations (i.e. 31 vs 3 ) in future active participles. Examples:

1101

1a यो नरो ग्रामं गमिष्यति तम् अहम् पश्यामि । “I see the man who will go

to the village." 1b ग्रामं गमिष्यन्तं नरमहं पश्यामि । “I see the man who is going to go

to the village." 2a Tare Th Tua opet 3EH 974 423 I “I give money to

that woman who will go to the village." 2b ग्रामं गमिष्यन्त्यै नायें अहम् धनम् यच्छामि । “I give money to the woman

who will go to the village." 3a यद् धनम् नक्ष्यति तद् अहम् न इच्छामि । “I do not want that wealth

which will perish." 3b नझ्य द् धनम् अहम् न इच्छामि । “I do not want the perishable

wealth."

Exercises

Write the complete paradigms of the following participles: 1) da 2) ICE 3) atit 4) Ufod 5) foota 6) pa

168

Translate the following sentences into English, and convert the present and future active participle constructions into yad-tad constructions:

१. जले पतन्तौ तौ बालो दुःखम् अन्वभवताम् । २. तम् पर्वतं प्रति धावतः अश्वान् अहम् पश्यामि । ३. पमभितः तिष्ठन्तौ दासौ नृपम् अवदताम् । ४. कमलम् नयन्ती ताम् दृष्ट्वा मम मित्रम् अचिन्तयत् । ५. तृणं खादन्तः अश्वाः तुष्यन्ति । ६. कनकं चोरयन्तम् दासम् नृपः तुदति । ७. पर्वतम् अभितः नश्यतः वृक्षान् दृष्ट्वा दासाः जनान् कथयन्ति ।

ग्रामं विशन्तं नृपं दासाः पश्यन्ति । ९. पर्वतम् कृषन्तम् त्वाम् ईक्षित्वा अहम् वदामि - त्वम् मुर्खः इति । १०. वृक्षान् स्पृशन्ती सा पत्राणि गणयति । ११. पर्वतम् प्रति धावन्तः बालाः श्राम्यन्ति । १२. ईश्वरस्य बलं चिन्तयन्तो जनाः सुखं लभन्ते । १३. आकाशे गच्छन्तं चन्द्रम् जनाः आकाशस्य भुषणं मन्यन्ते । १४. काव्यं लिखते मित्राय नृपः रत्नानि प्रयच्छति । १५. नृपस्य शीर्षम् तुदन्तं वीरम् वयम् न निन्देम । १६. शास्त्राणि पठद्भ्यः बालेभ्यः गुरुः फलानि यच्छति । १७. शस्त्राणां बलम् बोधन नृपः शास्त्राणां बलं न बोधति । १८. नद्याः शोभां पश्यन्ती भगिनीम् रामो ऽवदत् । १९. तीरे तिष्ठन्ती नारी ते श्वथः । २०. भक्त्या नमन्तीः नारीः दृष्ट्वा गुरुः अतुष्यत् । २१. श्वश्वाः शक्तिं बोधन्ती वधूः दुःखं न विन्दति । २२. धनं चोरयन्तं नरम् अहम् रज्ज्वा अतुदम् । २३. आकाशे वसन्तं चन्द्रम् बालाः हृदे अपि पश्यन्ति । २४. मां निन्दन्तीम् अपि भार्यामहं न निन्दामि । २५. तां चिन्तयन्तं मां सा न चिन्तयति । २६. तीरे सीदन्ती सा अवेपत । २७. तरी सीदन्तः काकाः फलानि खादन्ति । २८. हे बाल, वृक्षात् पतिष्यन्तं त्वाम् ईश्वरो न रक्षेत् । २१. हे भार्ये, स्वर्गम् गमिष्यन्त्या त्वया सह न अहम् गमिष्यामि । ३०. कवये धनम् दास्यते नृपाय मुनिरवदत् - हे नृप, न एष कविः, एषः मूर्खः एव

इति ।

169

३१. ग्रामं जेष्यन्तं वीरम् नृपः अशंसत् । ३२. मधु खादितुमिच्छन्तं माम् माता ताडयति । ३३. मार्गेण गच्छन्तं खनं पश्यन्तो जनाः हसन्ति । 28. #2: tract: yo il ३५. गृहाणि धक्ष्यतः अरीन् जनाः प्रार्थयन्त । ३६. मूर्खान् अपि शंसन्तः कवयः धनम् लभन्ते ।

Convert sentences in Lesson 12, Exercises 1 & 2 to present participle constructions. (You may need to adjust the meaning a little bit.)

following

into

Sanskrit

using

present

Translate the participles:

mi aj swoo

Wishing to obtain wealth, the priests recite the hymns.

I see the king looking at the flowers.

The poet praised the hero conquering the enemies. 4. Sitting on the trees, the birds eat fruits.

The mendicants see the servants carrying the burden. I spoke to the man who was going to go to the village. Thinking of God’s power, the sages worship him. The father gave fruits to the son sitting near the lake, Watching the beauty of the garden, she stood at the

door. 10. The mind of a person thinking only of money has no

peace (UIA f). 11. Falling on the ground, I said to my teacher: “Why do

you not like me?” 12. I saw the man stealing my horse. 13. Knowing the truth, you sat under a tree in the forest. 14. Saluting the teacher, the woman sat in front of him. 15. Throwing the gold into the river, the sage looked at the

king.

Write any five Sanskrit sentences of your own.

170

21

Present agentive cadit participles for middle (HC-9SD) verbs

In meaning these participles are exactly like the present active voice participles for active verbs (497) and they follow the same syntactic rules.

Their structure, however, is somewhat different, but simpler than the present active participles for active (H ) verbs. For middle (311C

verbs in the conjugations 1, 4, 6 and 10, these present active voice participles are formed by adding the affix māna to the verbal base. (For participles with the affix -äna for other conjugations, see Lesson 35). The verbal base is obtained by simply removing the affix-te in the 3rd sing. present forms. Examples:

(He who) speaks or is speaking HT414

Hera (He who) exists

विद्यमान- विद्यते (He who) requests

अर्थयमान

अर्थयते

The present active voice participles for middle verbs, such as HNM-, are declined in masculine and neuter like the masculine and neuter nouns in a. In feminine, a feminine marker affix ā is added to the basic stem and we get the feminine stems like 41941. This is declined simply like any feminine noun in long ā.

Note that the constructions are only approximately similar to the present participle constructions, and that the 46

constructions do not express the notion of progressive aspect expressed by the present participle constructions. Examples:

la RA HT JE faça ar 364 A-GIGI “I curse the woman

who argues with me." 1b मया सह विवदमानाम् नारीम् अहम् निन्दामि । “I curse the woman

arguing with me." 2a 4: #9: 72114 ed ey yar 474 YESI I “I give wealth to the

son of the sage who is plunging in the river."

171

2b ETH 6-HRT **: TEIR HLUTI “I give wealth to the

son of the sage plunging in the river.” 3a या नदी बने वर्तते तस्याम् अहम् गाहे । “I plunge in the river which

is in the forest." 3b बने वर्तमानायाम् नद्याम् अहम् गाहे । “I plunge in the river which is

in the forest." Present passive (HD) participles

These are formed by adding the affix -māna to the passive verbal base. The passive verbal base can be obtained by removing the affix -te in a passive present 3rd sing. form, e.g. STRICT >

TRT4R-. Examples:

“That which is being given” दीयमान- दीयते “That which is being gone to" TRF- गम्यते “That which is being taken” नीयमान- नीयते “That which is being eaten”

खाद्यमान- खाद्यते “That which is being hit”

GER

तुद्यते In masculine and neuter, the present passive participles are declined like masculine and neuter nouns in a. In feminine, a feminine marker affix ā is added to the basic stem, and then the feminine stem is declined like a feminine noun in long a.

Examples: 1a यो ग्रामः रामेण गम्यते स मे न रोचते । “The village which is visited

(lit. gone to) by Rāma does not appeal to me.” 1b रामेण गम्यमानो ग्रामो मे न रोचते । “The village being visited by

Rāma does not appeal to me." 2a या नारी त्वया दृश्यते सा ते भगिनी । “The woman who is being seen

by you is your sister." 2b त्वया दृश्यमाना नारी ते भगिनी । “The woman being seen by you is

your sister." 3a यद् धनम् दासेन चोर्यते तत् कूपे पतति । “The wealth which is being

stolen by the servant falls into the well." 3b दासेन चोर्यमाणं धनम् कूपे पतति । “The money being stolen by the

servant falls into the well."

172J

4a यानि पुस्तकानि मया पठयन्ते तानि तुभ्यम् न दास्यामि । “I will not

give you the books which are being read by me." 4b मया पठयमानानि पुस्तकानि तुभ्यम् न दास्यामि । “I will not give you

the books being read by me."

Vocabulary

• पाप n. sin - कन्या f. girl

• वानर m. monkey

• मकरी f. female crocodile - ताइ, ताडयति 10P. to beat

• मधुर

· हृदय

sweet heart crocodile sweet

मकर

स्वादु

a.

Exercises

Write down twenty present active voice participles for middle verbs and their masculine and feminine genitive forms,

Write down twenty present passive participles and their feminine and neuter accusative forms.

Translate the following sentences into English and convert them into yad-tad constructions:

१. दुःखं लभमानाः जनाः ईश्वरं निन्दन्ति । २. गजमीक्षमाणः शृगालः तं गजं शंसति । ३. मां मित्रं मन्यमानः नरः मम मित्रं भवति । ४. वने प्रियमाणं गजं दृष्ट्वा अहं खिद्ये । ५. स्वानि वचनानि भाषमाणः अपि शृगालः मृगस्य मित्रं न भवति । ६. वने तुष्यन्तः गृहे च खिद्यमानाः जनाः मुनयः भवन्ति । ७. देवान् ईक्षमाणानाम् मुनीनाम् न कदापि दुःखं जायते । ८. दुःखेन क्लिश्यमानाः जनाः पापं न त्यजन्ति, किन्तु ईश्वरमेव निन्दन्ति । ९. मांसं असमानः शृगालः सुखमनुभवति । १०. गृहे वर्धमानाम् कन्याम् दृष्ट्वा माता तुष्यति । ११. रामेण खाद्यमानं फलम् अहम् नेच्छामि । १२. परिव्राइभिः गम्यमानं वनं नारीभ्यः न रोचते । १३. भ; त्यज्यमाना अपि भार्या भर्तारं मा निन्दतु । १४. मया रक्ष्यमाणेभ्यः बालेभ्यः त्वम् फलानि यच्छसि । १५. अद्य त्वया ताडयमानः अहम् श्वः त्वाम् ताडयिष्यामि ।

173

Translate the following sentences into English and convert them into present participle constructions:

१. ये जनाः नृपेण निन्द्यन्ते ते सुखं न लभन्ते ।। २. ये मूर्खाः कविभिः शस्यन्ते ते कविभ्यः सम्पदः यच्छन्ति । ३. ये त्वाम् अरिं मन्यन्ते ते सर्वे मम मित्राणि भवन्ति । ४. अहम् म्रिये, तथापि त्वम् मां न द्रष्टुम् इच्छसि । ५. यद्यपि त्वम् स्वानि वचनानि भाषसे, तथापि त्वाम् अहम् मित्रं न मन्ये । ६. या नारी भर्ना अधिक्षिप्यते, सा भर्तारम् अधिक्षिपति । ७. यानि कमलानि तव भार्यया गण्यन्ते, तानि अहम् द्रष्टुमिच्छामि । ८. यद् जलम् युवाभ्याम् पीयते, तदेव जलम् शृगालाः अपि न पिबन्ति । ९. यो वानरः मधुरैः फलैः मोदते, तस्य हृदयमपि मधुरम् भवेत् इति मकरी

अचिन्तयत् । १०. ये जनाः देवेभ्यः यजन्ते ते एव स्वर्गलोकं गच्छन्ति । ११. यद् गृहम् तैः जनैः अवदह्यते तदहं पश्यामि । १२. नद्याः तीरे या नार्यः वेपन्ते ताः त्वम् पश्य । १३. यानि काव्यानि त्वया लिख्यन्ते तेभ्यः अहम् न स्पृहयामि । १४. यद्यपि मया नृपः श्लाध्यते तथापि सः मां निन्दति ।

Translate the following into Sanskrit:

06

  1. I like the boy who is speaking (भाष) to that girl. 2. The girl, looking at (ईक्ष) the mother, ran away. 3. The people praised the teacher who was praising (श्लाघ्) God.

The burden being carried by the servants was heavy. The mother, rejoicing (15) having seen her son, came out of the house. The king likes the lotuses growing qy) in the lake. We saw the elephants dying on the mountain. The wife, being abused by her husband, told him: “Leave this house.” The woman, being thought about by me, does not at all

think of me. 10. The flowers, being thrown in the water of the river by

the girl, were brought out of the water by the boy.

Write any five Sanskrit sentences of your own.

174

22

Past (imperfect) participles

The past (imperfect) participles are in general threefold:

a) Past Passive Participles (affix -ta) (400) b) Past Active Participles (affix -tavat! -ta for some

verbs) (pdf) c) Past Intransitive Passive Participles (affix -ta) (UTC) Past passive participles cffet

All verbs, except the intransitive verbs, can have their past passive participles formed with the affix -ta. Though in most of the forms one does find -ta, in several forms it is replaced by the allomorphs na, ta, -dha, dha, etc. For some verbs, the affix -ta becomes -ita obligatorally, for some it becomes -ita optionally, while for others it never takes the augment i. Since these and other changes are for the most part difficult to gener alize, the best way is to study the listed forms and then assimi late them by using them in sentences. Examples:

“that which was eaten”

खादित- < खादति “that which was gone to”

71- < Tula “that which was spoken”

भाषित- < भाषते “that which was remembered”

A

The past passive participle can replace past passive forms in subordinate and main clauses. A past passive participle functions like an adjective of the object of the passive verb, and it follows the gender, number and case of the word for the object. In masculine and neuter, the past passive participles are declined like masculine and neuter nouns in a. In feminine, a feminine marker affix ā is added to the basic stem, and the feminine stem

is declined like a feminine noun in ã. For example, afga: (m), alga (n), alcat (f).

175

Examples: la 274 GIA HERI “The fruit were eaten by Rāma.” îb HT SIA allait “The fruit were eaten by Rāma.” 2a यानि फलानि रामेण अखाद्यन्त तान्यहमिच्छामि । “I want those fruit

which were eaten by Rāma." 26 27 a c

3 Awift I “I want the fruit eaten by Rāma.” 3a HIDT 3RRITI “Mother was remembered by me.” 3b 14 HIT WAT I “Mother was remembered by me.” 4a ret 4 ud 31- I “All (people) cursed the

man who was cursed by (his) wife.” 4b 4RUT AR T 31 “All (people) cursed the man

cursed by his wife.” Past intransitive passive (Ho) participles

For all intransitive verbs, and transitive verbs used without objects, one can have the past intransitive passive participles. The semantic and syntactic focus of these participles is the action itself and not the agent or the object. The participle is formed exactly like the past passive participle, but is used always in neuter singular. These participles are not as frequent as the passive or active past participles.

Examples: la THU PRICI lb THU THỊ L. 2a $d: 31 Žb a: Tal За मया अहस्यत । Žb 21 ERDHI

“Going was done by Rāma.” “Going was done by Rāma.” “Speaking was done by the gods.” “Speaking was done by the gods.” “Laughing was done by me.” “Laughing was done by me.” “Remembering was done by that woman.” “Remembering was done by that woman."

46

YTTRI 4541

Past active cadit participles

For all verbs, the past active participles can be formed by adding the affix -vat to a past passive participle with the affix

176

-ta. Or one might say that the past active participle affix is -tavat. These participles can replace past active verbs occurring in the main or subordinate clauses. They agree in gender, number and case with the agent of the active verb.

Examples:

“he who ate” “he who went” “he who spoke” “he who remembered”

खादितवत् गतवत् भाषितवत्

स्मृतवत् Masculine

D

गतवन्तौ

गतवन्तों

Nom Acc Inst

Dat Abl Gen Loc Voc

गतवान् गतवन्तम गतवता गतवते गतवतः गतवतः गतवति गतवन्

गतवद्भ्याम् गतवद्भ्याम् गतवद्भ्याम् गतवतोः गतवतोः गतवन्तौ

गतवन्तः गतवतः गतवद्भिः गतवद्भ्यः गतवद्भ्यः गतवताम् गतवत्सु गतवन्तः

Neuter

D

गतवत्

Nom

गतवत

गतवती

गतवन्ति Acc

गतवत् गतवती

गतर्वान्त Voc

गतवती गतवन्ति The rest of the forms are like the

masculine forms. In feminine, गतवत- takes the feminine marker affixi and hence the feminine stem is गतवती. This is declined like नदी. Examples: 1a रामो गृहमगच्छत् । “Rama went home." 1b रामो गृहं गतवान् । “Rama went home.” 2a यो नरः फलमखादत् तमहमपश्यम् । “I saw the man who ate the fruit." 2b फलं खादितवन्तं नरमहमपश्यम् । “I saw the man who ate the fruit.”

177

3a

man

3b

mar

यो नरो मातरमस्मरत् तं नृपोऽवदत् । “The king spoke to the man who

remembered (his) mother." मातरं स्मृतवन्तं तं नरं नृपोऽवदत् । “The king spoke to the man who

remembered his mother." 7374196 I “She said.” THIRAI “She said.”

4a 4

Past active participles of) in -ta

In the case of verbs which are either inherently intransitive or are used intransitively, verbs of movement and certain other verbs like sthā, vas, jan, ruh, etc. (which may be contextually transitive, e.g. 314+EYT"to occupy"), the past active participle may be formed with the affix -ta. This looks very much like the past passive participle, but is in syntactic agreement with the agent.

Examples 1 14: " I 14: “a: 1 “Rāma went.” 2 flat fardati a Fiat “Sītā stood.” 3 d 394 T: 1 a 3a : #: 1 “He lived in the forest.” 4 a: Edard: 1 dat: Erat: “The gods laughed.” 5 A facacit i Freydal “The woman fell.” 6 44 dan 1 944 3f8a: “He lived in the

village.”

Aspectual versus Tense marking usage of past participles:

In general, one may say that the past participle, when used to replace the finite verb of a main clause conveys the sense of past tense. Thus, the following pairs of sentences are identical in meaning:

“Rāma ate the fruit.”

“Rāma ate the fruit.” The FIA I “The fruit were eaten by R.” 27 CIA again I “The fruit were eaten by R.”

178

However, the past participle, when used to replace a relative clause verb, or when used in conjunction with another finite verb, conveys the meaning of completion, rather than past tense. In these usages, the past participle conveys a perfect tense. Consider the following sentences:

Present Perfect रामः गतः भवति (or rather अस्ति) । “Rama is gone." Past Perfect रामः गतः अभवत् । “Rama was gone." Future Perfect रामः गतो भविष्यति । “Rama will be gone."

In such constructions, the tense is conveyed by the finite verb, while the past participle conveys the sense that one action is already complete by the time the other action comes about.

Past participles

Note: These forms are generated according to the rules of Sanskrit, but in actual usage some forms will be found to be quite common, while others are rarely seen. This is especially the case with a large number of a participles. Occasionally, we notice that certain participles are more common in conjunction with prepositions, rather than by themselves. Thus, while from सीदति is rare, प्रसन्न, अवसन्न, विषण्ण, आसन्न etc. are common.

Past Passive & Intrans. Passive अर्थित

Past Active

in त

Root अर्थ इष

इष्ट

G

ईक्षित कथित कुपित कृष्ट

कुपित

Past Active

अर्थितवत् इष्टवत् ईक्षितवत् कथितवत् कुपितवत् कृष्टवत् कृत्तवत् क्लिष्टवत्

क्षालितवत् क्षिप्तवत् खातवत्

कृष

कृत्त

क्लिष्ट

क्लिष्ट

क्षल

क्षालित क्षिप्त खात

179

自身

गत

गाह

ग्रस्त

चलित

चिन्त

जन्

खादित खिन्न गणित गत गाढ, गाहित ग्रस्त घुषित, घोषित चलित चिन्तित चोरित जात जित जीवित ज्वलित ताडित तुन्न तष्ट त्यक्त दष्ट दग्ध दत्त

जात

जीव ज्वल्

जीवित ज्वलित

तुद्

त्यज्

खादितवत् खिन्नवत् गणितवत् गतवत् गाढवत्, गाहितवत् ग्रस्तवत् घुषितवत्, घोषितवत् चलितवत् चिन्तितवत् चोरितवत् जातवत जितवत् जीवितवत् ज्वलितवत् ताडितवत् तुन्नवत् तुष्टवत् त्यक्तवत दष्टवत् दग्धवत् दत्तवत् धुतवत् दिष्टवत् दृष्टवत् धावितवत् धृतवत् नतवत् नष्टवत् निन्दितवत् नीतवत् नुत्तवत् नृत्तवत् पक्तवत् पठितवत् पतितवत्

दंश

उत

दिष्ट

दृष्ट

धावित

धावित

धृ

नत

नत नष्ट निन्दित

जीत

नुत्त

नृत्त

पक्त पठित पतित

पतित

180

पीत पालित

पष्ट

AAA

पूजित

बुद्ध (4A)

भक्षित भाषित

भत भूषित भ्रान्त मत मन्त्रित मुक्त मुदित

पीतवत् पालितवत् पुष्टवत् पूजितवत् पृष्टवत् बुद्धवत् भक्षितवत् भाषितवत् भूतवत् भूषितवत् भ्रान्तवत् मतवत् मन्त्रितवत् मुक्तवत् मुदितवत् मृतवत् इष्टवत् रक्षितवत्

इष्ट

रक्षित

रचित

रचितवत्

रत रुचित

लट

लभ्

लब्ध

लिखित

उदित वस् उषित

ऊद विद् (2P) विदित विद् (4A) विन्न विद् (6P) वित्त, विन्न

विष्ट

रतवत् रुचितवत् रूढवत् लब्धवत् लिखितवत् उदितवत् उषितवत् ऊढवत् विदितवत् विन्नवत् वित्तवत, विन्नवत् विष्टवत् वृत्तवत् वृद्धवत्

दितः

विश्

वेपितवत्

शस्त

शस्तवत्

181

शम्

शान्त श्रान्त

श्रम श्लाघ

शान्त श्रान्त श्लाधित सन्न

सद

सृत

स्थित

शान्तवत् श्रान्तवत् श्लाधितवत् सन्नवत् सृतवत् स्थितवत् स्पृष्टवत् स्पृहितवत् स्मृतवत् हसितवत् हृतवत्

स्थित

स्पृष्ट

BEEEEne

स्पृहित स्मृत हसित हत

हसित

Exercises

Translate the following into English:

१. मार्गेण गतवन्तं नरमहं पश्यामि । २. ग्रामं गताय नराय त्वं धनं यच्छ । ३. भूमौ पतितां भार्यां नरो दृष्टवान् । ४. भूमौ पतिता नार्य ईश्वरं निन्दन्ति । ५. भूमौ पतितेन मया सह सापि पतिता। ६. हृदात् आनीतानि कमलान्यधुना पश्यतु नृपः । ७. ग्रामं गमिष्यन्त्यै नार्यै धनं को दत्तवान्? ८. जले पतितौ बालौ दुःखमनुभूतवन्तौ । ९. कमलं नीतं त्वयेति स भाषितवान् ।। १०. कनकं चोरितवतो दासस्य पुत्रं नृपस्य भार्या दृष्टवती । ११. पर्वतमभितो नष्टान् वृक्षान् दासाः कृन्तन्तु । १२. मुनय ईश्वरस्य बलं चिन्तितवन्तः।। १३. कुकाव्यं (bad poem) लिखितवते सुहृदे नृपः किं भाषताम्? १४. भक्त्या नता नारीदृष्ट्वा गुरुस्तुष्टः । १५. तां चिन्तितवन्तं मां सा न चिन्तितवती ।

NAV

Rewrite the story in Lesson 9, Exercise 1, after converting its sentences into past participle constructions wherever possible.

182Convert all the past tense forms in the story of the mustard seed in Lesson 11 to past participles and list the original forms along with the participial forms appropriate in the context.

Translate into Sanskrit using past participles:

i asti

o

  1. Rāma went to Lankā (f.) to defeat Rāvana.

The king saw the servant and laughed. The servant, fallen on the ground, said to the king. The crows, seated on the tree, ate fruits. Rāma’s sister spoke to her mother-in-law.

The poem written by you was seen by me. 7. The swan who stood on the bank of the lake flew up

(3¢+/4). 8. God protected the people who worshipped him.

The jackals ate the flesh of the dead elephants. The minds of good-hearted people rejoiced seeing the

moon risen (3G+/14) in the sky. 11. The mother, who reached heaven, saw her son seated at

the court of Indra. The priest, struck by the mendicant, was seen by the

doctor. 13. The king gave wealth to the poet who wrote a poem to

praise him. 14. The mendicants, saluted by the king, showed him the path

of moral conduct (नीति f.). 15. The poems of the dead poet were burned with his body.

Write any five Sanskrit sentences of your own.

183

23

P

D

P

Demonstrative pronouns इदम् “this" and अदस् “that”

Of these two pronouns, is the more common pronoun. Certain forms of 3TGT, though not all, are also frequent. Accord ing to the Sanskrit tradition, इदम् refers to things nearby, एतद् refers to things very near, अदस refers to distant things and तद् refers to things which are remote. These meanings are relative.

इदम्

अदस्

Masculine

Masculine D अयम् इमो

असौ अमू अमी इमम्। इमौ/ इमान्/

अम् अमून् एनम् एनौ एनान I अनेन/ आभ्याम् एभिः

अमुना अमूभ्याम् अमीभिः एनेन D अस्मै आभ्याम् एभ्यः अमुष्मै अमूभ्याम् अमीभ्यः Ab अस्मात् आभ्याम् एभ्यः अमुष्मात् अमूभ्याम् अमीभ्यः G अस्य अनयोः। एषाम् अमुष्य अमुयोः अमीषाम्

एनयोः L अस्मिन् अनयोः/ एषु

अमुष्मिन् अमुयोः अमीषु एनयोः

इमे

अमुम्

HERE ARE

TEE EEEEEEEE!

Feminine

Feminine इमे इमाः

इमाः।

असो

अमू

__ अमः

अमूम्

अम्

अमः

एने

आभ्याम् आभिः

अमुया

N इयम् Ac इमाम्।

एनाम् I अनया।

एनया D अस्यै Ab अस्याः G अस्याः

अमभ्याम्

अमुभिः

अमुष्य अमूभ्याम् अमुभ्यः अमुष्याः अमूभ्याम् अमुभ्यः अमुष्याः अमुयोः अमुषाम्

आभ्याम् आभ्यः आभ्याम आभ्यः अनयोः। आसाम् एनयोः अनयोः। आसु एनयोः

FREE

L अस्याम्

अमुष्याम् अमुयोः

अमषु

185

Neuter

Neuter N इदम् इमे इमानि Ac इदम् इमे। इमानि/

एने एनानि The rest like the Masc.

अदः

अमू

अमुनि

एनत्

The rest like the Masc.

Dual forms of nouns and verbs which end in , J and T, as explained before, do not undergo any sandhi operations. The same holds true of the plural form अमी. For instance, अमी आगच्छन्ति cannot be transformed into *अम्यागच्छन्ति . As for the use of the pronouns इदम् and अदस्, they are very similar to तद्, एतद् etc. The

optional forms of इदम् such as एनम् and एनौ are used in secondary . or subsequent references to entities.

A1) अयं नरो गमिष्यति।

A2) अयं गमिष्यति । . This man / this one will go." B1) इमे भ्रमराः (bees) मधु पिबन्ति । B2) इमे मधु पिबन्ति ।

“These bees / these ones drink honey.” C1) अमुष्याः नार्याः धनं पश्यामि । C2) अमुष्याः धनं पश्यामि ।

“I see the wealth of that woman / that one.” D1) अमुनि कमलानि तस्यै रोचन्ते । D2) अमूनि तस्यै रोचन्ते ।

“Those lotuses / those ones appeal to her.” E1) अमुना नृपेण अयं दासः ताडयते । E2) अमुना अयं ताडयते ।

“This servant / this one is beaten by that king / that one."

Nouns with two stems

Certain nouns (and adjectives) ending in consonants show two stems in their paradigms, the strong stem before some terminations and the weak stem before other terminations. In a masculine paradigm, the strong stem appears in Nom. (S, D, P), Acc. (S, D) and Voc. (S, D, P); in a neuter paradigm, the strong stem appears in Nom. (P), Acc. (P) and Voc. (P). As usual, these three forms are identical in a neuter paradigm. following noun-types with two stems:

a

we

186

These

Past active participles ending with the affix -तवत्. have been discussed in the preceeding lesson.

B.

Present and future active participles such as गच्छतान्त, गमिष्यत्। न्त्. These are discussed in Lesson 19. We may note a few differences here. The masc. nom. singular is गच्छन्, rather than गच्छान्. The neuter nom. and acc.dual forms for the conjugations 1, 4, 10, causatives, desideratives and denominative verbs are strong forms. e.g. गच्छन्ती . For the 6th conjugation, for the 2nd conjugation verbs ending in 317, and all future active participles, the neuter nom. and acc. dual forms are optionally strong, e.g., तुदती/न्ती, गमिष्यती/ न्ती. Present active participles from other verbs have weak forms in their neuter nom. and acc. dual, e.g. ब्रुवती. Neuter plurals for verbs in the 3rd conjugation and a few other participles such as जक्षत् are optionally strong, e.g., ददति। न्तेि. With all these exceptions, it is good to keep in mind that these neuter forms are extremely rare in the actual

usage.

Nouns ending in the possessive affixes -मत् and -वत, e.g. भगवत्, मतिमत्, बलवत्, धीमत्. The paradigms of these nouns are exactly identical with those of the old participles. . The feminine stem is formed by adding -ई, e.g., भगवत् > भगवती.

भगवत् (m)

मतिमत् (m)

D

P

D

DP N भगवान् भगवन्तौ भगवन्तः मतिमान् मतिमन्तौ मतिमन्तः

भगवन्तम् भगवन्तौ भगवतः मतिमन्तम् मतिमन्तौ मतिमतः भगवता भगवद्भ्याम् भगवद्भिः मतिमता मतिमद्भ्याम् मतिमद्भिः

भगवते भगवद्भ्याम् भगवद्भ्यः मतिमते मतिमद्भ्याम् मतिमद्भ्यः Ab भगवतः भगवद्भ्याम् भगवद्भ्यः मतिमतः मतिमद्भ्याम् मतिमद्भ्यः

भगवतः भगवतोः भगवताम् मतिमतः मतिमतोः मतिमताम् L

भगवतोः

भगवत्सु

मतिमति मतिमतोः मतिमत्सु भगवन् भगवन्तो भगवन्तः । मतिमन् मतिमन्तौ मतिमन्तः

भगवति

187

D. Adjectives of quantity ending in the affixes -यत् and -वत्,

e.g., कियत्, इयत्, यावत्, एतावत्, तावत्. These paradigms are similar to those of nouns in A and B. The feminine is formed by adding -ई, e.g., इयती.

इयत् “this much” or “this many" Masculine

Neuter s DP

s DP N इयान् __ इयन्तौ इयन्तः इयत् इयती इयन्ति Ac इयन्तम् __ इयन्तौ इयतः इयत् इयती इन्ति I इयता इयद्भ्याम् इयद्भिः

Like the masculine D इयते इयद्भ्याम् इयद्भ्यः Like the masculine Ab इयतः इयद्भ्याम् इयद्भ्यः Like the masculine G इयतः

इयताम्

Like the masculine - इयति इयतोः इयत्सु

Like the masculine v इयन् इयन्तौ इयन्तः इयत् इयती इयन्ति

Vocabulary

• इयत्

• अदस् (mfn) that

इदम् (mfn) this . भ्रमर (m) bee

• भगवत् Lord, respected

• मतिमत् intelligent

धीमत् intelligent

• बलवत् strong, powerful

• धनवत् rich

• विद्यावत् learned

• अप+ह (हरति, 1P) to steal * समुद्र (m) ocean

• प्रति+भाष (भाषते, 1A) to reply

long-lived । श्रीमत्

rich हिमवत्

Himalaya

• कियत्

how much, how many?

this much, this many

• यावत् as much, as many

• तावत् that much, that many

Palace this much, this many

• कीर्तिमत famous

• उभ Pron. both (always dual)

• अपर another

Exercises

write the full paradigms of धनवत् (m), कियत् (0 and एतावत् (n).

188

Translate the following into English:

१. भगवता बुद्धेन (= Buddha) भाषितं वचनं न बोधामि । २. यावता धनेन मुनिस्तुष्यति तावता त्वं न तोक्ष्यसि । ३. पिता पुत्रमुपगम्यावदत् - आयुष्मान् भव - इति । ४. बलवतो नरान् धावतो दृष्ट्वा अमुष्याः मनसि भयं जायते । ५. सर्वे गुणवन्तो नराः धनवन्तः न भवन्ति, नापि सर्वे धनवन्तो गुणवन्तः । ६. अस्मै धीमते ब्राह्मणाय श्रीमता त्वया कियद् धनं दीयते? ७. यावन्तो जना अत्र तिष्ठन्ति तावन्त एवाश्वाः।। ८. श्रीमतो वणिजो धीमता पुत्रेणाहं मार्गेण गच्छन्दृष्टः। ९. हिमवति पर्वते देवा वसन्तीति मन्यमाना मुनयो हिमवन्तं प्रति गच्छन्तो दृश्यन्ते। १०. ये मतिमन्तो न भवन्ति ते धनवन्तो मा भवन्तु इत्येवाहं भगवन्तं प्रार्थये । ११. धनवन्तो जना विद्यावतो जनान् परिहसन्ति । विद्यावन्तश्च धनवतो दृष्ट्वा

हसन्ति । धनमेव बलवदिति धनवान्मन्यते । विद्यैव बलवती इति विद्यावान् मन्यते । कश्चिन्नरो धनवानभवदपरश्च विद्यावान् । उभौ तौ हिमवन्तं प्रति गतवन्तौ । तत्र हिमवति स्थितं हिमं दृष्ट्वा विद्यावान्धनवन्तमभाषत । हे धनवन्, यावद् हिमं हिमवति तावती मे विद्या। कियत् तव धनमिति । तदा धनवानवदत् - यावद् हिमं हिमवति तावती तव विद्या । किन्तु यावान्हिमवान्पर्वतस्तावन्मे धनम्

इति । १३. कंचन वृद्धं नरं प्रणमन्तं दृष्ट्वा भगवान्विष्णुरवदत् - आयुष्मान्भव इति । स वृद्धः प्र

त्यभाषत - हे भगवन्, कुतस्त्वं मे आयुर्यच्छसि? नाहं बलवान्, नापि विद्यावान् न वा धनवान् । यस्य न बलं, न विद्या, न वा धनं, स यद्यायुष्मान्भवेत्तर्हि तद्

दुःखाय भवेत् सुखाय वा? इति । १४. कश्चिद्धनवान्प्रसन्नायेश्वरायावदत् - हे ईश्वर, यावत्तव धनं तत्सर्वं मह्यं प्रयच्छेति ।

तदा ईश्वरोऽस्य धनवतः सर्वं धनमपाहरत् । धीमान्मुनिस्तु ईश्वराय वदति - हे भगवन्, यावज्जलं समुद्रे, यावद्धिमं हिमवति, तावती मे त्वयि भक्तिर्भवतु इति ।

Translate from English into Sanskrit:

How much gold does that rich man have? Nowhere else is there so much wind as there is on the Himalaya mountain. This strong man did not think that his intelligent enemy was able to defeat him.

189

wo

0

That rich woman does not have as many horses as I have. I pray to the Lord, “Let me be long-lived and rich." The Buddha instructed the people, saying: “You must abandon as many desires as you have.” Going along the road towards my village, I saw that famous man who lived in the king’s palace. A rich man desires gold as much as a bee desires honey. How much knowledge do you desire? How much strength do you desire? In that house which belongs to the learned men are many books.

The intelligent men, praising the qualities of the Lord, say: “Knowledge found only in books leads to adversity and misery. However, knowledge found through meditation on the Lord leads to great happiness.”

Write any five Sanskrit sentences of your own.

24

More nouns in two stems

A. Honorific Pronoun भवत् “your honor"

This pronoun behaves exactly like the present participle भवत्। न्तु with a few minor differences. The masc. nom, sing. of the pronoun is भवान्, while that of the present participle is भवन.

Also, the feminine participle form is भवन्ती , while the feminine pronoun is Hadit. This pronoun is syntactically different from the pronoun युष्मद् भवत् requires a 3rd person verb, e.g., त्वं गच्छसि, but भवान् गच्छति “Your honor goes". Often, to show an even higher degree of respect, the plural form can be used to refer to a single person, e.g., भवन्तः गच्छन्ति . Contextually, this could either refer to many goers, or show a high level of respect for a single goer. In the actual usage of Hac, one finds that authors switch back and forth between 14 and HF referring to the same person, and these switches indicate subtle shifts in the display of respect. In late Sanskrit, the general tendency is to stick to one usage. The words अत्रभवत् and तत्रभवत् are used in the sense of “his honor over here” and “his honor over there”, eg., अत्रभवान् माधवः जलं पिबति “His honor M. over here drinks water”. Similarly, one finds the feminine forms अत्रभवती and तत्रभवती, e.g., तत्रभवती सीता वनं गन्तुमिच्छति “Her honor S. over there wishes to go to the forest". B. महत् “great”: strong stem महान्त, fem. महती

Masculine s. DP

DP N महान् महान्तौ महान्तः महत् महती महान्ति

महान्तम् महान्तौ महतः

महत्

महती महान्तेि महता महद्भ्याम् महद्भिः Like the Masculine D महते महद्भ्याम् महद्भ्यः Like the Masculine Ab महतः महद्भ्याम् महद्भ्यः Like the Masculine G महतः महतोः . महताम् Like the Masculine

महति महतोः महत्सु

Like the Masculine v महन् महान्तो महान्तः महत् महती महान्ति

Neut

Neuter

L

191

C. Words ending the affix -5-!

AS

The affix 5 is used in Sanskrit both as a possessive affix after nouns and as an agentive affix providing agent-nouns, e.g., बल+इन् > बलिन् “strong’, गम्+इन् > गामिन् “goer", fem. forms बलिनी, गामिनी.

S

बलि

Masculine

DP N बली बलिनो बलिनः Ac बलिनम् बलिनौ बलिनः I बलिना बलिभ्याम् बलिभिः D बलिने बलिभ्याम् बलिभ्यः Ab बलिनः बलिभ्याम् बलिभ्यः G बलिनः बलिनोः बलिनाम् L बलिनि बलिनोः बलिष v बलिन् बलिनो बलिनः

Neuter DP

बलिनी बलीनि बलि बलिनी बलीनि Like the Masculine Like the Masculine Like the Masculine Like the Masculine Like the Masculine बलिन् बलिनी बलीनि

Note the forms in which the of the stem is lost before the final affix in the paradigm above (in italics). In these forms, the juncture of the stem and the affix behaves as if it is an external sandhi. This feature is found in several other nominal paradigms. See the paradigm of लघीयस्- below.

Nouns with three stems:

In the above paradigms, we have seen that certain nominals ending in consonants such as भगवत् and महत् show two stems in their paradigms, i.e. one before strong terminations and the other before weak terminations. Here we will look at nominals which show three stems in their paradigms. These may generally be classified into three groups:

a.

perfect

participle

the reduplicated active voice past ending in वस् , nouns ending in अन् -, and adjectives of direction ending in 317.

192

With these nominals, the case endings and the strong stems remain the same, while a new category of middle stem is carved out of the weak stem area. In the paradigms given below, the strong stems are shown in italics, and the middle stems are shown in small size letters.

Reduplicated perfect active participle in वस् :

In these paradigms, the strong stem ends in aid, the middle in वत्, and the weak in उष्. Here are the paradigms for विद्वस् from the root विद् “to know" and चकृवस् from the root कृ “to do". The feminine is formed by adding a feminine affix -ई, e.g. विदुषी, चक्रुषी. This is declined like a standard feminine nominal ending in ई. The masculine and the neuter paradigms are given below. The word Fey is traditionally recognized as a present participle, while चकृवस्, उपेयिवस्, तस्थिवस्, and जग्मिवस् are considered to be perfect participles.

P

N विद्वान Ace विद्वांसम् I विदुषा D विदुषे Abl विदुषः G विदुषः L विदुषि v विद्वन्

“learned person” M

Nt

DP विद्वांसौ विद्वांसः

विद्वत् विदुषी विद्वांसि विद्वांसौ विदुषः विद्वत् विदुषी विद्वांसि विद्वद्भ्याम् विद्वद्धिः ——-like Masc. ——- विद्वद्भ्याम् विद्वद्भ्यः ——-like Masc. ——- विद्वद्भ्याम् विद्वद्भ्यः ——-like Masc. विदुषोः विदुषाम् ——-like Masc. ——- विदुषोः विद्वत्सु ——-like Masc. —— विद्वांसौ विद्वांसः विद्वत् विदुषी विद्वांसि

193P

चक्रुषी

कषि

चय

चकृवस् “one who did” M

Nt DP

S

D N चकवान् चकवांसौ चकूवांसः चकृवत् चक्रुषी चकृवांसि Acc चकृवांसम् चकृवांसौ चक्रुषः चकृवत्

चकृवांसि I चक्रुषा चकवद्भ्याम् चकृवभिः चक्रुषा चकवद्भ्याम् चकृवभिः

D चक्रुषे चकृवद्भ्याम् चकवद्भ्यः चक्रुषे चकृवद्भ्याम् चकवद्भ्यः Abl चक्रुषः चकवद्भ्याम् चकृवद्भ्यः चक्रुषः चकृवद्भ्याम् चकवद्भ्यः G चक्रुषः चक्रुषोः चक्रुषाम् चक्रुषः चक्रुषोः चक्रुषाम्

चक्रुषि चक्रुषोः चकृवत्सु चक्रुषि चक्रुषोः चकृवत्सु v चकृवन् चकृवांसौ चकृवांसः चकृवत् चक्रुषी चकृवासि 2. Nouns ending in अन् :

With these nouns, the strong stem ends in 3 (the final is dropped in the masculine nominative singular). The middle stem ends in 31, and the weak stem ends in Twith the preceding 34 dropped (sometimes optionally). Observe the following paradigms of राजन् (m) “king", and नामन् (n) “name”. राजन् - strong: = राजान्, middle: = राज, weak: = राज नामन् - strong: = नामान, middle: = नाम, weak: = नाम्न्

राजन् (m)

नामन् (n) PS D N राजा राजानौ राजानः नाम नाम्नी/नामनी नामानि Acc राजानम्

नाम

नाम्नी/नामनी नामानि I राज्ञा राजभ्याम् राजभिः नाम्ना नामभ्याम् नामभिः D राज्ञे राजभ्याम् राजभ्यः नाम्ने नामभ्याम् नामभ्य: Abl राज्ञः राजभ्याम् राजभ्यः नाम्नः नामभ्याम् नामभ्यः G राज्ञः राज्ञोः राज्ञाम् नाम्नः नाम्नोः . राज्ञि जनि राज्ञोः राजसु नाम्नि/नामनि नाम्नोः नामसु v राजन् राजानौ राजानः नाम/नामन् नाम्नी/नामनी नामानि सीमन् (I) “border”, मुर्धन् (m) “head”, and आत्मन् (m) “soul’, decline like राजन्. वर्त्मन् (n) “path” and वर्मन् (n) “armor” decline like नामन्. Only सीमन् and मूर्धन् have the contraction in the weak forms, i.e. सीम्न् and मूर्ध्न. आत्मन्, वर्त्मन्, and वर्मन् do not have contracted weak forms. Thus, their ins. sg. forms are आत्मना, वर्त्मना, and वर्मणा.

P

नाम

राज्ञः

नाम्नाम्

194

Adjectives of direction ending in अच् -

For these nominals, the strong stem ends in 31€, the middle stem ends in 374. The weak stem ends in a when 3% in the stem is preceded by य्, e.g. प्रत्यच्, and it ends in ऊच् when अच् in the stem is preceded by , e.g. विष्वच्.

प्रत्यच् - विष्वच् -

strong: = प्रत्यञ्च, strong: = विष्वञ्च,

middle: = प्रत्यच, __weak: = प्रतीच middle: = विष्वच्, weak: = विषुच्

प्रत्यच् “backward, westward”

M

Nt

P

s

प्रत्यक

S N प्रत्यङ् Ace प्रत्यञ्चम् I प्रतीचा D प्रतीचे Abl प्रतीचः G प्रतीचः L प्रतीचि v प्रत्यङ्

प्रत्यञ्चौ प्रत्यञ्चः प्रत्यक् प्रत्यञ्चो प्रतीचः प्रत्यग्भ्याम् प्रत्यग्भिः प्रतीचा प्रत्यग्भ्याम् प्रत्यग्भ्यः प्रतीचे प्रत्यग्भ्याम् प्रत्यग्भ्यः प्रतीचः प्रतीचोः प्रतीचाम् प्रतीचः प्रतीचोः प्रत्यक्षु प्रतीचि प्रत्ययौ । प्रत्यञ्चः प्रत्यक्

D प्रतीची प्रत्यच्चि प्रतीची प्रत्यञ्चि प्रत्याभ्याम् प्रत्यग्भिः प्रत्यग्भ्याम् प्रत्याभ्यः प्रत्याभ्याम् प्रत्यग्भ्यः प्रतीचोः प्रतीचाम् प्रतीचोः प्रत्यक्षु प्रतीची प्रत्याञ्च

FEEEEEE

settllliit

Bertilli

EEEEE

lllini

M

D

विष्वच् “pervading

Nt D

P N विष्वङ् विष्वञ्चौ विष्वञ्चः विष्वक विषची विष्वञ्चि Acc विष्वञ्चम् विष्वञ्चौ विषुचः। विष्वक विषची विष्वञ्चि I विषुचा विष्वग्भ्याम् विष्वग्भिः विषचा विष्वग्भ्याम् विष्वग्भिः

विष्वग्भ्याम् विष्वग्भ्य:

विष्वग्भ्याम् विष्वग्भ्यः Abl विषुचः विष्वग्भ्याम् विष्वग्भ्यः विषुचः विष्वम्भ्याम् विष्वग्भ्यः G विषुचः विषचोः विषुचाम् विषुचः विषुचोः विषुचाम् . विषुचि विष्चोः विष्वक्षु विचि विष्चोः विष्वक्षु v विष्वक विष्वञ्चौ विष्वञ्चः विष्वक् विषची विष्वञ्चि

P

195

Exceptions:

_The weak stem for the word तिर्यच् is तिरश्च्. The words पराच्, प्राच् and अवाच् have only two stems. The strong stems are पराञ्च, प्राञ्च and अवाञ्च, and the weak stems are पराच्, प्राच् and अवाच्.

Feminine forms for the above nominals:

For all the three types of nouns (with three stems) given above, the feminine stems are formed by simply adding

their weak stem. Then the feminine stems are declined like the paradigm of नदी.

Masculine Basic Stem

चकृवस् विद्वस् राजन् प्रत्यच

Weak Stem चक्रुष् विदुष

Feminine चक्रुषी विदुषी राज्ञी प्रतीची प्राची

राज

प्रतीच् प्राच

प्राच्

Degrees of comparison

The comparative degree of adjectives is obtained by adding either the affix -तर or -ईयस् to the stem. The forms in -तर are declined like 31 stems in masculine and neuter, and like 317 stems in feminine. Generally, the comparative forms are accompanied by a word in the ablative to indicate the meaning of “than”. Occasionally, the ablative itself, without the use of an explicit affix of the comparative degree, is found in the usage.

अहं रामाद् गुरुः । गुरुतरः । गरीयान् । “I am greater than Rama." सा बालिका एतस्याः बालिकायाः धीमत्तरा । That girl is more

intelligent than this girl." तत् कमलमस्मात् कमलात् लघुतरम् । लघीयः । “That lotus is smaller than

this lotus."

196

MS

e Common

Generally speaking, while the forms in can be produced from most words, the forms in my are common only for certain adjectives, and their derivation involves many different regular and irregular changes. Some of these are suppletive forms. From the adjective - “small”, we get the masculine and the neuter comparative stem लघीयस्., and the feminine stem लघीयसी. The feminine declension is a straight forward feminine declension in

ई. The masculine and the neuter declensions are given below. The strong stem is लघीयांस्- and the weak stem is लघीयस्..

Masculine

Neuter s DP SDP N लघीयान् लघीयांसौ लघीयांसः लघीयः लघीयसी लघीयांसि Ac लघीयांसम् लघीयांसौ लघीयसः लघीयः लघीयसी लघीयांसि

Like the Masculine

Like the Masculine Ab लघीयसः लघीयोभ्याम् लघीयोभ्यः Like the Masculine G लघीयसः लघीयसोः लघीयसाम् Like the Masculine L लघीयसि लघीयसोः लघीयस्सु Like the Masculine v लघीयन् लघीयांसौ लघीयांसः लघीयः लघीयसी लघीयांसि

The superlative degree is obtained by adding either the common affix -तम, or the somewhat restricted affix -इष्ठ, e.g., गरु > गुरुतम and गरिष्ठ. Since both of these formations end in -अ, the masculine and the neuter formations are declined like nouns in 31, and the feminine forms are derived by adding -311. Generally speaking, the affixes and 58 require complex changes, as well as suppletion, and must be learned from the table below:

common

near praiseworthy

Positive

• अन्तिक

• प्रशस्य

Comparative Superlative

• नेदीयस्- . नेदिष्ठ

• ज्यायस्

  • ज्येष्ठ

• श्रेयस् - ज्यायस्- - ज्येष्ठ

• वर्षीयस्- - वर्षिष्ठ - साधीयस्

-साधिष्ठ

old

• वृद्ध

firm, well

बाढ

197

प्रेष्ठ

प्रेयस्

• गरीयस् वरीयस्

•उरु.

dear

प्रिय heavy, valued “गुरु

• wide, valued many, much • बहु

• भूयस् young

-युवन्- · यवीयस्

  • कनीयस् small

  • अल्पीयस्

• कनीयस् fast

• क्षिप्र

.क्षेपीयस् far

· दूर- . दवीयस् big, fat

• स्थवीयस् soft

• प्रदीयस् small

, क्षोदीयस् thin

• कृश- • क्रशीयस् small

लघु

-लघीयस् Vocabulary Nominals with two stems

• महत्

  • भवत्

• अत्रभवत् your honor (here) .तत्रभवत्

• बलिन्

strong

• धनिन्

• मानिन् proud

  • गुणिन् , गामिन्

goer

Nominals with three stems विद्वस् a learned person

one who did one who approached

• राजन

• नामन् (n) name

-सीमन्

• मुर्धन (m) head

• वर्त्मन् (n) path

‘वर्मन्

• सम्यच right, proper

, उदच

• अन्वच following

• विष्वच्

• तिर्यच् transverse, horizontal ‘पराच्

• प्राच् eastern

• अवाच्

• प्रत्यच् backward, westward

‘न्यच

गरिष्ठ वरिष्ठ भूयिष्ठ

• यविष्ठ -कनिष्ठ - अल्पिष्ठ कनिष्ठ क्षेपिष्ठ दविष्ठ स्थविष्ठ - प्रदिष्ठ - क्षोदिष्ठ - वशिष्ठ लधिष्ठ

***** * ******Hondon

great

your honor your honor (there) wealthy virtuous

slill let O FEEL EEEE

one who went one who stood (m) king (f) border (m) soul (n) armor upward, northern pervading turned away southern, downward downward

198

Other vocabulary

serve

· शर्मन्

पा

(0

)

• निहित hidden

  • उप+स्था (1PA) to attend, serve title for Brahmins • मध्य n. middle - सहाध्यायिन् a co-pupil । अस्तं गम् (1P) to set, e.g. sunset

• पञ्चिका f. game with 5 dice द्यूत n.

game, gambling - विशेष m. kind, distinction कपर्द m. small shell used as । स्यन्द (1A) to stream, flow

a dice in gambling - उत्तान facing upwards , प्रयाग m. name of place

• पातयित one who causes to • अव+धा (3P) to apply, direct

fall, thrower of dice

• विनशन m. name of region , परि+उप+आस् (2A) to devote to ‘. प्र+कीर्त (10P) to call, name • अधस्तात् below, beneath

• न्यक+भू (1P) to bend down

greatness

• ऊध्वम् upwards, above प्रज्ञात

well-known । व्यापक pervading • अन्यत् (prn) other, another - राजन्य m. a man of warrior · अति (adv) very

class

दर्शन n.

vision, sight P, A) to study, learn विद्या f.

knowledge

(Also look at the table of comparative and superlative forms.)

Exercises

Translate into English:

१. इदं कमलं सर्वेषु कमलेषु सुन्दरतमं भवति । अस्मात् सुन्दरतरं कमलं जगति न मया

दृष्टम् । २. महान्तोऽपि नृपाः महत्तरैपैर्जीयन्ते । ३. शास्त्रं शस्त्राद् बलीयः इति धीमन्तो मन्यन्ते। शस्त्रमेव शास्त्राद् बलवत्तरमिति

नृपाश्चिन्तयन्ति । ४. मम विद्या तव विद्यायाः गरीयसी इति कविना भाषितम् । ५. अनेन वर्मणाहं सर्वेषु जनेषु बलिष्ठो भवेयम् । ६. लधिष्ठेनापि धनेन तुष्टोऽहं भविष्यामि। किन्तु धनितमोऽपि भवान् मह्यं लघुतममपि

धनं न दास्यतीत्यहं मन्ये ।

199

७. वर्त्मनागच्छन्तं मुनिं दृष्ट्वा तत्रभवता नृपेण चिन्तितम् - क एष महत्तमो नरः? गरिष्ठा

अस्य विद्या दृश्यते इति । स नृपस्तं श्रेष्ठं मुनिं भाषितवान् - हे मुने, किं ते प्रेयः किं च ते श्रेयः इति । तदा तेन मुनिना उदितम् - हे नृप, मूर्खतमाः नराः धनं प्रियं मन्यन्ते, भार्यां च प्रेयसी मन्यन्ते । ते आत्मनः श्रेयः नैव चिन्तयन्ति । ईश्वरमेव श्रेष्ठं प्रेष्ठं च मन्यमानोऽहं तस्य भक्तिमेव श्रेयसी प्रेयसी च मन्ये । ईश्वरादन्यत् न मे किञ्चित्प्रेयो वा श्रेयो वा इति । तन्मुनेर्वचनं श्रुत्वा (having heard) स नृपोऽवदत् - हे मुने, यतः (since) त्वमीश्वरमेव श्रेष्ठं प्रेष्ठं च मन्यसे, ततस्त्वमपि श्रेष्ठ इत्यहं मन्ये। यथा तव ईश्वरे साधिष्ठा भक्तिस्तथा ममापि भवतु इति । क्षेपीयसा अश्वेन स वीरो दविष्ठं ग्रामं गत्वा कनीयांसं भ्रातरं भाषितवान् - हे भ्रातः, यवीयसी तव कन्या स्थविष्ठस्य पर्वतस्य मनिं गत्वा म्रदिष्ठानि फलानि भक्षयन्ती दृष्टा । अस्माभिः प्रार्थितापि सा न ततो निवर्तते इति । तदा स भ्राता उदितवान - भा परित्यक्ता मम कन्या क्षोदिष्ठमप्यन्नं न भक्षयति । ततः सा क्रशीयसी जाता । तस्मिन्पर्वते यदि सा अल्पिष्ठान्यपि फलानि भक्षयेत् , तदपि

गरीयो भवेत् इति । ९. भोः भोः राजन् । वनस्य सीमनि स्थित आश्रममृगोऽयम् ।त्यजैनम् । १०. भवता खलु मम कन्या वनं गच्छन्ती दृष्टा । ११ यावत्त्वया राज्ञा अत्र स्थीयते तावदस्माकं सुखं भवेत् । १२ विद्वांस ऋषयो बहुनि शास्त्राणि रचितवन्तः। तान्यस्माभिः पठितानि । १३. इन्द्रशर्मा नाम ब्राह्मणोऽस्माकं सहाध्यायि मित्रम् । १४. राज्ञां यशोऽस्माभिः प्रशस्तम् । १५. प्राच्यां दिशि ज्योतीष्युद्गच्छन्ति । प्रतीच्यामस्तङ्गच्छन्ति । १६. पञ्चिका नाम द्यूतविशेषः पञ्चभिः कपर्दैर्भवति । तत्र यदा सर्व उत्तानाः

पतन्त्यवाञ्चो वा तदा पातयितान्यं जयति । १७. प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्याः । १८. हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।

प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः॥ १९. अन्वगेवाहमिच्छामि वनं गन्तुम् । २०. मनः प्रत्यगवदधाति । २१. न्यम्भूत्वा पर्युपासीत (परि+उप+आस् poten. 3sg.)। २२. तिर्यमूर्ध्वमधस्ताच्च व्यापको महिमा हरेः। २३. उदीच्यां दिशि प्रज्ञाततरा वाग् भाष्यते । उदञ्चः एव गच्छन्ति वाचं शिक्षितुम् ।

200

Translate into Sanskrit:

My father is older than your father, but he is also faster than your father, His honor over there came from the most distant village in order to sit in our assembly. The youngest man here is also the most praiseworthy. While going to the village, I saw a horse even bigger than your horse. Only the strongest men can climb the largest mountains. A proud man can be virtuous, but not always. The intelligent teacher taught the sacred texts to me, and therefore my knowledge is greater than your knowledge. Knowledge is the heaviest burden - so says a fool. Most people think that gold is the dearest thing in the world. However, the best among the sages will tell you that a vision

of the Lord is the dearest and the best thing, 10. His honor the king has heavy armor. I think that only the

strongest horse will be able to carry him.

The horses stand turned away, 12. The king’s enemies go backwards to their own border. 13. The easterners do not speak Sanskrit dų). 14. The boy who approached (910) the teacher was seen by me. 15. The people honored the king who stood a ay) at the gate

of the city. They looked at the jewels on his head.

sto

11

Write five sentences of your own in Sanskrit.

201

25

Second conjugation

The conjugations 2, 3, 5, 7, 8 and 9 are different from the conjugations 1, 4, 6 and 10, in that the verbal base in the latter conjugations ends in 37, while the verbal base in the first group of conjugations does not end in 31. This fact leads to a greater sandhi impact of the final affixes on vowels and consonants of the verbal base in these conjugations. In order to appreciate this impact, the final affixes may be divided between those with strong bases and weak bases. Below, the final affixes for these conjugations are presented. The affixes for strong bases appear in italics.

Present

Active

-वः

Middle -बहे

आथे -आते

-थः

-महे ध्वे अते

अन्ति

Past Imperfect

-बहि

-महि -ध्वम्

-तम

-थाः

-आथाम आताम्

-ताम

-त

-अत

Imperative

-आव

-आम

-आनि -धि/हि -तु

-तम् -ताम्

-स्व -ताम्

-आवहै

आथाम् आताम

-आमहै -ध्वम् -अताम्

तु

-अन्तु

-याम् न्याः

-याव -यातम् -याताम्

Potential / Optative -याम

-ईय -यात -ईथाः

ईत

-ईवहि ईमहि -ईयाथाम् ईध्वम् -ईयाताम् -ईरन्

यात

203

Of all these terminations, the active imperative second person singular -धि / हि and the active potential terminations are different from those in the conjugations 1, 4, 6, 10. Also note the absence of in the middle third plural terminations 31 (present), अत (imperfect) and अताम् (imperative). Finally note that the middle dual affixes such as -आथे, आते (present), -आयाम्,

आताम् (imperfect), -आयाम्, आताम् (imperative) all begin with आ, while in the conjugations 1, 4, 6 and 10, the corresponding affixes begin with इ.

Also one should keep in mind the optional affix for the second person and third person imperatives of active (9 verbs. This is used in expressing a blessing. This affix is usable in all the following conjugations, e.g. स्तात् from अस्, अत्तात् from 36. However, since its use is limited, it will not be given in the regular paradigms.

Formation of the second conjugation

In this conjugation, no infix separates the verb root from the final affixes and hence the interaction between the verb root and the final affixes is most intense. This conjugation contains some of the most simple as well as some of the most difficult paradigms. The simplest verbs belonging to this conjugation are verbs ending in आ; e.g., या “to go", पा “to protect". These are active (परस्मैपदिन्) verbs. Observe the paradigm of the verb या :

यामि

यासि याति

Present यावः याथः यातः

यामः याथ यान्ति

अयाम् अया: अयातु

Imperfect अयाव अयाम अयातम् अयात अयाताम् अयान् । अयुः

यानि

यायाम

याहि

Imperative याव याम यातम् याताम् यान्तु

Potential यायाव

यायाम यायातम् यायाताम् यायुः

यात

यायात

यातु

यायाः यायात्

  1. “to be” (strong stem 31-, weak stem

Y-)

Imperfect

अस्मि असि अस्ति

Present

स्वः स्थः

स्थ सन्ति

आसम् आसीः आसीत्

स्तः

आस्तम् आस्त आस्ताम् आसन् Potential स्याव स्याम स्यातम् स्यात स्याताम् स्युः

Imperative असाव असाम स्तम् स्त स्ताम् सन्तु

असानि एधि अस्तु

स्याम् स्याः

स्यात

अद्- “to eat” (Active)

अदित

आद्य

Present अद्वः अत्थः अत्तः

अमः अत्थ अदन्ति

आदम् आदः आदत

अत्ति

Imperfect आद आत्तम् आत्त आत्ताम् आदन्

Potential अद्याव अद्याम अद्यातम् अद्यात अद्याताम् अधुः

अदानि अद्धि अत्तु

FEEEEEEEEEEEEEEE.

अद्याम्

Imperative अदाव अदाम अत्तम अत्ताम् अदन्तु

अत्त

अद्याः

अद्यात्

दुह- “to milk" (Active and Middle)

Active Paradigms

दोहिम धोक्षि

Present दुहः दुग्धः दुग्धः

दुह्मः दुग्ध दुहन्ति

अदोहम् अधोक् अधोक्

Imperfect अदुह अदुह्म अदुग्धम् अदुग्ध अदुग्धाम् अदुहन्

दोग्धि

दोहानि दुग्धि दोग्धु

Imperative दोहाव दोहाम दुग्धम् दुग्ध दुग्धाम् दुहन्तु

दुह्याम् दुह्याः दुह्यात्

Potential दुह्याव दुह्याम दुह्यातम् दुद्यात दुह्याताम् दुयुः

205

Middle Paradigms

ts

Present दुहहे दुहाथे दुहाते

दुहे धुग्ध्वे दुहते

अदुहि अदुग्धाः अदुग्ध

Imperfect अदुहहि अदुह्यहि अदुहाथाम् अधुग्ध्वम् अदुहाताम् अदुहत

दोहै

Imperative दोहावहै दोहामहै दुहाथाम् धुन्ध्वम् दुहाताम् दुहताम्

दुहीय दुहीथाः दुहीत

Potential दुहीवहि दुहीमहि दुहीयाथाम् दुहीध्वम् दुहीयाताम् दुहीरन्

दुग्धाम्

लिह- “to lick" (Active and Middle)

लेहि

लेक्षि

लीदः

लेटि

Active Paradigms Present

Imperfect लिहः लिह्यः अलेहम् अलिह अलिझ

लीट

अलेट् अलीढम् अलीढ लीटः लिहन्ति अलेट् अलीढाम् अलिहन् Imperative

Potential लेहाव लेहाम लिह्याम् लिह्याव लिह्याम लीढम् लीट

लिह्याः लिह्यातम् लिह्यात लीढाम् लिहन्तु लिह्यात् लिह्याताम् लिाः

लेहानि लीदि

लेदु

Middle Paradigms Present लिहहे लिरहे अलिहि लिहाथे लीदवे

अलीढाः लिहाते लिहते अलीद

Imperfect अलिहहि अलिकहि अलिहाथाम् अलीदवम् अलिहाताम् अलिहत

लिश्व लीढाम्

Imperative लेहावहै लेहामहै लिहाथाम् लीवम् लिहाताम् लिहताम्

Potential लिहीय लिहीवहि लिहीमहि लिहीथाः लिहीयाथाम् लिहीध्वम् लिहीत लिहीयाताम् लिहीरन्

206

नु- “to praise" (Active)

Present

नुवः

नौमि नौषि नौति

नुमः नुथ नुवन्ति

नुथः नुतः

Imperfect अनुव अनुम अनुतम् अनुत अनुताम् अनुवन्

अनवम् अनौः अनौत्

नवानि

Imperative नवाव नवाम नुतम् नुत नुताम् नुवन्तु

नुयाम् नुयाः नुयात्

Potential नुयाव नुयाम नुयातम् नुयात नुयाताम् नुयुः

नौतु

The roots स्तु- “to praise” and रु. “to cry" have an optional ई added to consonant initial affixes yielding numerous doublets:

Active Paradigms Present स्तौमि स्तुवः स्तुमः

अस्तवम् स्तवीमि स्तुवीवः स्तुवीमः

Imperfect अस्तुव अस्तुम अस्तुवीव अस्तुवीम

स्तौषि स्तुथः स्तुथ स्तवीषि स्तुवीथः स्तुवीथ

अस्तौः अस्तुतम् अस्तुत अस्तवीः अस्तुवीतम् अस्तुवीत

स्तौति स्तुतः स्तुवन्ति

अस्तौत् अस्तुताम् अस्तुवन् अस्तवीत् अस्तुवीताम्

Imperative स्तवानि स्तवाव स्तवाम

Potential स्तुयाम् स्तुयाव स्तुयाम स्तुवीयाम् स्तुवीयाव स्तुवीयाम

स्तुहि स्तुतम् स्तुत स्तुवीहि स्तुवीतम् स्तुवीत

स्तुयाः स्तुयातम् स्तुयात स्तुवीयाः स्तुवीयातम् स्तुवीयात

स्तोतु

स्तुताम् स्तुवन्तु

स्तुयात् स्तुयाताम् स्तुयुः स्तुवीयात् स्तुवीयाताम् स्तुवीयुः

207

Middle Paradigms

Present

स्तुवे

महे

स्तुवहे स्तुमहे स्तुवीवहे स्तुवीमहे

अस्तुवि

Imperfect अस्तुवहि अस्तुमहि अस्तुवीवहि अस्तुवीमहि

स्तुवीषे

स्तुवाथे स्तुध्वे

स्तुवीध्वे

स्तुवाते स्तुवते

अस्तुथाः अस्तुवाथाम् अस्तुध्वम् अस्तुवीथाः

अस्तुवीध्वम्

स्तुते

अस्तुवाताम् अस्तुवत

स्तुवीते

अस्तुत अस्तुवीत

Potential

स्तवै

Imperative स्तवावहै स्तवामहै

स्तुवीय स्तुवीवहि स्तुवीमहि स्तुवीथाः स्तुवीयाथाम् स्तुवीध्वम्

स्तुष्व स्तुवीष्व

स्तुवाथाम् स्तुध्वम्

स्तुवीध्वम्

स्तुवीत स्तुवीयाताम् स्तुवीरन्

स्तुताम् स्तुवाताम् स्तुवताम् स्तुवीताम् वच् (2P) “to speak"

Present वच्मि

वच्मः वक्षि वक्थः वक्थ वक्ति वक्तः (nil)

अवचम् अवक/ अवक/ग

Imperfect अवच्च अवच्म अवक्तम् अवक्त अवक्ताम् अवचन्

वचानि वग्धि वक्त

Imperative बचाव

वचाम वक्तम् वक्त वक्ताम् वचन्तु

Potential वच्याम् वच्याव वच्याम वच्याः वच्यातम् वच्यात वच्यात् वच्याताम् वच्युः

चक्ष (2A) “to speak”

Present चक्ष्वहे

चक्षाथे चष्टे चक्षाते

चड्वे चक्षते

Imperfect अचक्षि अचक्ष्वहि अचक्ष्महि अचष्ठाः अचक्षायाम् अचवम् अचष्ट अचक्षाताम् अचक्षत

208

Imperative चक्षावहै चक्षामहै चक्षाथाम् चड्वम् चक्षाताम् चक्षताम्

Potential चक्षीय चक्षीवहि चक्षीमहि चक्षीथाः चक्षीयाथाम् चक्षीध्वम् चक्षीत चक्षीयाताम् चक्षीरन्

चष्टाम्

Vocabulary

Verbs . या

• पा

स्ना

@ @ @ @ @ @ @

•दा

•ख्या

वा

“to go” “to shine”, “to seem”, “to appear” “to protect" (Different from पा - पिबति) “to bathe” “to cut” (Different from दा - यच्छति or ददाति) “to tell, narrate” “to blow” (Intransitive, “wind blows”) “to be, to exist” “to eat” “to milk” (Ditransitive) “to praise” “to cry, to make noise” “to praise” “to lick” “to speak” to speak”

(P, A) (P, A) (P)

(P)

(P, A) (P)

• वच्

• चक्ष

(A)

.दीपक

. परिश्रम - पिशित

Nouns -अगद , आचार्य

• उपवन - कुठार “गर्दभ - चन्दन

• जिहा

• तीक्ष्ण

• शार्दल

(m) medicine (m) teacher (n) garden (m) axe (m) ass (n) Sandal-wood (f) tongue (a) sharp (m) tiger

(m) lamp (m) coconut (m) exertion (n) flesh (m) wicked, evil (m) bear (m) crocodile

(n) forehead , (m) hermitage

-भल्लक

• मकर - ललाट

• आश्रम

209

• शीत

• स्नेह

• कोप “उत्थाय

• पुस्तक

(a) cold, cool (m) affection (m) anger gerund उद्+/स्था (n) book

, मार्जार , प्रातर् . किरण . अज , अज्ञान

(m) cat (ind) in the morning (m) ray (m) goat (n) ignorance

Exercises

Write full paradigms for the following verbs: रु (P, like स्तु), भा, पा, and स्ना.

Translate the following into English:

.

१. धीमन्तो जना भगवन्तमस्तुवत । २. मतिमन्तमाचार्य नुवन्तु भवन्तः । आचार्यस्य प्रसादेन अज्ञानम्

अदाम ।

ईश्वरोऽस्मान् पातु । ईश्वरमेव वयं नमामो नुमश्च । ४. शालाः भल्लूकानां पिशितं लिहताम् । हे वीराः, भवन्तः शत्रूणामुरांसि

शस्त्रैः दान्तु । शृगालाश्च तेषां शत्रूणां शरीराण्यदन्तु । ५. भक्तिमान् गुरुः प्रातरुत्थाय नद्याः प्रसन्ने जले अस्नात्, सूर्यं चास्तोत् । ६. दास उपवनमयात्, तीक्ष्णेन कुठारेण च चन्दनवृक्षमदात् । ७. महता परिश्रमेण स सम्राट् हिमवन्तं पर्वतं यात्वा भल्लूकानपश्यत् । ८. मकरः शार्दूलस्य पिशितं लेदि । मार्जारः पय इति मत्वा चन्द्रकिरणान्

लेढि । ९. यदा स शक्तिमान्वीरः शत्रोः शिरोऽदात्, तदा तस्य शत्रोः सर्वा भार्या

वनमयुः। तत्र ता अरुवन् । १०. आचार्यस्य पुत्रो यदा धेनुं दोन्धि तदा कश्चिद् गर्दभस्तत्रागत्य तत् पयो

लेढि । ११. भल्लूका नारिकेलान् लियुः, किन्तु ते तान् न अद्युः । गजास्तु नारिकेलान

दन्ति । १२. हे बालाः, यूयं जिह्वाभिः सर्वाणि फलान्यलीढ़ । अधुना युष्माकमाचार्यः

कथमिमान्यद्यात् । १३. यदेदं जगन्नासीत्तदा चन्द्रः सूर्यश्च वियति नाभाताम् । ईश्वर एवाभात् ।

अधुनापीश्वरस्यैव तेजसा सूर्यश्चन्द्रश्चाकाशे तिष्ठतो भातश्च ।। १४. यदस्ति तदस्ति, यन्नास्ति तन्नास्ति । एषोऽगदो मुनीन्दुःखात्पाति ।

210

AD

१५. हे ईश्वर, पाहि पाहि मां दुःखेभ्यः । १६. यदा स कुकविः (कु = “bad”) कुकाव्यानि पठति तदा केचित् जना

रुवन्ति, केचिच्च कोपेन तस्य कवेः काव्यपुस्तकं दान्ति । १७. तस्य मुनेराश्रमे शार्दूला अपि धेनुः पान्ति । शृगाला अप्यजानां

ललाटानि स्नेहेन लिहन्ति । मकरा अपि बालेभ्यः कथाः ख्यान्ति । शीता वाता वान्ति, जनानां च परिश्रमं दान्ति । सर्वे मुनय ईश्वरस्य

भक्त्या भान्ति। ईश्वरं च नुवन्ति। १८. मुनिर्भाषितवान् - “हे पिशुनाः, सुमनसां शान्तिं मा दात । अन्यत्र यात ।

ईश्वरो युष्मान्पातु” इति ।

List all the verbs in the sentences above. If a given form is in a certain tense or mood, provide corresponding forms in other tenses and moods.

Translate the following into Sanskrit: Once upon a time, I was sitting in my hermitage reciting religious texts. Outside of my house, a cold wind blew. I thought that someone was crying in my garden. “Who is my guest?” I thought, and went to the door to see. In the rays of the moon, I saw a big bear sitting under a tree licking my coconuts. “Go elsewhere and don’t eat my coconuts!” I told him. Then he said to me, “Don’t be angry with me, Sir. I am only an old bear. However, you are a wise sage. My hunger is great. I will eat only one of your coconuts, and then I will go.” I thought about the bear’s words, and told him, “alright”. Then I went inside my house and brought my sharp axe to the garden. There I cut many coconuts and gave them all to the bear, “Now go into the woods and eat,” I said to him. The bear said, “May the Lord protect you.”

Write any five Sanskrit sentences of your own.

211

26

Second conjugation (continued-)

In this lesson, some more important verbs belonging to the second conjugation are introduced:

अधि+

(P) (A) (P, A) (A)

आस्

शी

(A)

(P) (P, A)

to go to study to speak to sit, remain to lie, to sleep to teach, to rule, to instruct to hate to weep, cry to sleep to kill to breathe to know

(P)

(P) (P)

(P)

(P)

Since this conjugation does not have an infix, the interaction between the root and the affixes produces complicated sandhi results. The peculiarities must be individually noted.

< “to go” (P)

एमि

इमः

Present इवः इथः इतः

आयम् ऐः

एषि

Imperfect ऐव ऐम ऐतम् ऐत ऐताम् आयन्

एति

इथ यन्ति

ऐत

अयानि इहि

Imperative अयाव अयाम इतम् इत इताम्

इयाम् इयाः इयात्

Potential इयाव इयाम इयातम् इयात इयाताम् इयुः

एतु

213

अधीये

अधि + इ “to study” (A) Present

Imperfect अधीवहे अधीमहे अध्यैयि अध्यैवहि अध्यैमहि अधीयाथे अधीध्वे अध्यैथाः अध्यैयाथाम् अध्यध्वम् अधीयाते अधीयते

अध्यैयाताम् अध्ययत

अधीषे

अधीते

अध्ययै अधीष्व अधीताम्

Imperative अध्ययावहै अध्ययामहै अधीयाथाम् अधीध्वम् । अधीयाताम् अधीयताम्

Potential अधीयीय अधीयीवहि अधीयीमहि अधीयीथाः अधीयीयाथाम् अधीयीध्वम् अधीयीत अधीयीयाताम् अधीयीरन्

T “to speak” (P)

Present ब्रुवः बूथः ब्रतः

ब्रवीमि ब्रवीषि ब्रवीति

I

बमः बुथ ब्रुवन्ति

Imperfect अब्रूव अब्रूम अब्रूतम् अब्रूत अब्रूताम् अब्रुवन्

अब्रवम् अब्रवीः अब्रवीत्

Imperative

ब्रूयाम्

बहि ब्रवीतु

Imperative ब्रवाव वाम ब्रूतम् बूत ब्रताम् ब्रुवन्तु

Potential ब्याव ज्याम ब्रूयातम् ब्रूयात ब्रयाताम् ब्युः

ब्रूयाः

ब्रूयात्

“to speak” (A)

Present ब्रुवहे बुवाथे बुवाते

महे ध्वे बुवते

अब्रुवि अबूथाः अब्रूत

Imperfect अब्रूवहि अब्रूमहि अबुवाथाम् अबूध्वम् अबुवाताम् अब्रुवत

Imperative ब्रवावहै बवामहै बुवाथाम् बुध्वम् ब्रुवाताम् ब्रुवताम्

Potential ब्रुवीय ब्रुवीवहि ब्रुवीमहि ब्रुवीथाः ब्रुवीयाथाम् ब्रुवीध्वम् ब्रुवीत बुवीयाताम् ब्रुवीरन्

बताम्

214

3RT “to sit, remain” (A)

आसे आस्से आस्ते

Present आस्वहे आसाथे आसाते

आध्वे आसते

आसि आस्थाः आस्त

Imperfect आस्वहि आस्महि आसाथाम् आध्वम् आसाताम् आसत

आसै आस्स्व आस्ताम्

Imperative आसावहै आसामहै आसाथाम् आध्वम् आसाताम् आसताम्

Potential आसीय आसीवहि आसीमहि आसीथाः आसीयाथाम् आसीध्वम् आसीत आसीयाताम् आसीरन्

शी “to lie, sleep” (A)

Present शेवहे शयाथे शयाते

शेमहे शेध्वे कोरले

अशयि अशेथाः अशेत

Imperfect अशेवहि अशेमहि अशयाथाम् अशेध्वम् अशयाताम् अशेरत

Imperative शयावहै शयामहै शयाथाम् शेध्वम् शयाताम् शेरताम्

Potential शयीय शयीवहि शयीमहि शयीथाः शयीयाथाम् शयीध्वम् शयीत शयीयाताम् शयीरन्

शेताम्

शास्मि शास्सेि शास्ति

TRT “to rule, instruct, teach” (P) Present

Imperfect शिष्वः शिष्मः

अशासम् अशिष्व अशिष्म शिष्ठः शिष्ठ

अशाः/त् अशिष्टम् अशिष्ट शिष्टः शासति

अशिष्टाम् अशासुः

अशात्

शासानि शाधि शास्तु

Imperative शासाव शासाम शिष्टम् शिष्ट शिष्टाम् शासतु

Potential शिष्याम् शिष्याव शिष्याम शिष्याः शिष्यातम शिष्यात शिष्यात् शिष्याताम् शिष्युः

215आशासे आशास्से आशास्ते

आ + शास् “to hope” (A) Present

Imperfect आशास्वहे आशास्महे . आशासि आशास्वहि आशास्महि आशासाथे आशाध्वे आशास्थाः आशासाथाम् आशाध्वम् आशासाते आशासते आशास्त आशासाताम् आशासत

Imperative आशासै आशासावहै आशासामहै आशास्स्व आशासाथाम् आशाध्वम् आशास्ताम् आशासाताम् आशासताम्

Potential आशासीय आशासीवहि आशासीमहि आशासीथाः आशासीयाथाम् आशासीध्वम् आशासीत आशासीयाताम् आशासीरन्

द्विष “to hate” (P) Present द्विष्वः द्विष्मः द्विष्ठः द्विष्ठ अद्वेट् द्विष्टः द्विषन्ति अद्वेट्

द्वेष्मि द्वेक्षि द्वेष्टि

अद्वेषम्

Imperfect अद्विष्व अद्विष्म अद्विष्टम् अद्विष्ट अद्विष्टाम् अद्विषन्/षुः

द्वेषाणि द्विढि

द्वेष्टु

Imperative द्वेषाव द्वेषाम द्विष्टम् द्विष्ट द्विष्टाम् द्विषन्तु

Potential द्विष्याम् द्विष्याव द्विष्याम द्विष्याः द्विष्यातम् द्विष्यात द्विष्यात् द्विष्याताम् द्विष्युः

Ray “to hate” (A) Present द्विष्वहे द्विष्महे अद्विषि द्विषाथे द्विवे अद्विष्ठाः द्विषाते द्विषते अद्विष्ट

Imperfect अद्विषावहि अद्विषामहि अद्विषाथाम् अद्विड्वम् अद्विषाताम् अद्विषत

Imperative

द्वेषावहै द्वेषामहै द्विश्व द्विषायाम् द्विवम् द्विष्टाम् द्विषाताम् द्विषताम्

Potential द्विषीय द्विषीवहि द्विषीमहि द्विषीथाः द्विषीयाथाम् द्विषीध्वम् द्विषीत द्विषीयाताम् द्विषीरन्

216

रुद् “to weep, cry” (P) Present

Imperfect रोदिमि रुदिवः रुदिमः अरोदम् अरुदिव अरुदिम रोदिषि रुदिथः रुदिथ अरोदः दीः अरुदितम् अरुदित रोदिति रुदितः रुदन्ति अरोदत्/दीत् अरुदिताम् अरुदन्

34

रोदानि रुदिहि रोदितु

Imperative रोदाव रोदाम रुदितम् रुदित रुदिताम् रुदन्तु

रुद्याम रुद्याः रुद्यात्

Potential रुघाव रुधाम रुद्यातम् रुद्यात रुद्याताम् रुद्युः

स्वपिमि स्वपिषि स्वपिति

स्वप् “to sleep” (P) Present

Imperfect स्वपिवः स्वपिमः अस्वपम् अस्वपिव अस्वपिम स्वपिथः स्वपिथ अस्वपः/पीः अस्वपितम् अस्वपित स्वपितः स्वपन्ति अस्वपत्/पीत् अस्वपिताम् अस्वपन्

स्वपानि

Imperative

स्वपाव स्वपाम स्वपिहि स्वपितम् स्वपित स्वपितु स्वपिताम् स्वपन्तु

Potential स्वप्याम्

स्वप्याव स्वप्याम स्वप्याः स्वप्यातम् स्वप्यात स्वप्यात् स्वप्याताम् स्वप्युः

am 31 32 33

हन् “to kill" (P)

हन्मि हंसि

Present हन्वः हथः हतः

हन्मः हथ घ्नन्ति

अहनम् अहन् अहन

Imperfect अहन्व अहन्म अहतम् अहत अहताम् अघ्नन्

हन्ति

हनानि

हन्याम्

Imperative हनाव हनाम हतम् हत

घ्नन्त

Potential हन्याव हन्याम हन्यातम् हन्यात हन्याताम् हन्युः

जहि

हन्याः हन्यात्

हताम्

217

स “to breathe” (P) Present

Imperfect श्वसिमि श्वसिवः श्वसिमः अश्वसम् अश्वसिव अश्वसिम श्वसिषि श्वसिथः श्वसिथ अश्वसः/सीः अश्वसितम् अश्वसित श्वसिति श्वसितः श्वसन्ति अश्वसत्/सीत् अश्वसिताम् अश्वसन्

Imperative श्वसानि श्वसाव श्वसाम श्वसिहि श्वसितम् श्वसित श्वसितु श्वसिताम् श्वसन्तु

Potential श्वस्याम् श्वस्याव वस्याम श्वस्याः श्वस्यातम् श्वस्यात श्वस्यात् श्वस्याताम् श्वस्युः

विद् “to know" (P)

Present

वेनि

विद्वः

वेत्सि

विद्मः वित्थ विदन्ति

वित्थः वित्तः

अवेदम् अवेः/त् अवेत्

Imperfect अविद्व अविद्म अवित्तम् अवित्त अवित्ताम् अविदुः

वेत्ति

विद्याम्

विद्याव

वेदानि विद्वि वेत्तु

Imperative वेदाव वेदाम वित्तम् वित्त वित्ताम् विदन्तु

Potential विद्याव विद्याम

विद्यातम् विद्यात विद्यात् विद्याताम् विद्युः

विद्याः

Other forms of the second conjugation verbs: (One should keep in mind that not all the forms listed below are equally frequent. Some are rare and others almost unattested. For the present participle forms, see the list in Lesson 35).

root

gerunds

inf.

त part. pass.

future

-त्वा

• अद् eat - अस् be

आस् sit

• इ go

• ख्या tell

•दा cut

· दुह् milk

जग्ध्वा प्रजग्ध्य अत्तुम् जग्ध अद्यते अत्स्यति भूत्वा संभूय भवितुम् भूत भूयते भविष्यति आसित्वा उपास्य आसितुम् आसित आस्यते आसिष्यते इत्वा उपेत्य एतुम् इत ईयते एष्यति ख्यात्वा आख्याय ख्यातुम् ख्यात ख्यायते ख्यास्यति दात्वा अवदाय दातुम् दात दायते दास्यति दुग्ध्वा संदुह्य दोग्धुम् दुग्ध दुह्यते धोक्ष्यति/ते

218

root

gerunds

inf.

त part

pass.

future

go

• द्विष hate द्विष्ट्वा विद्विष्य द्वेष्टुम् द्विष्ट द्विष्यते वक्ष्यति/ते

• नु praise नुत्वा प्रणुत्य नवितुम् नुतनूयते नविष्यति

protect पात्वा निपाय पातुम् पात पायते पास्यति speak उक्त्वा प्रोच्य वक्तुम् उक्त उच्यते वक्ष्यति/ते shine भात्वा विभाय भातुम् भात भायते भास्यति

यात्वा प्रयाय यातुम् यात यायते यास्यति रु cry

रुत्वा

विरुत्य रवितुम् रुत रूयते रविष्यति

• रुद् cry रुदित्वा विरुध रोदितुम् रुदित रुद्यते रोदिष्यति

लिह lick लीवा आलिह्य लेदम् लीढ लिह्यते लेक्ष्यति

• वा blow वात्वा निर्वाय वातुम् वात वायते वास्यति - विद् know विदित्वा संविद्य वेदितुम् विदित विद्यते वेदिष्यति/ते

वेत्स्यति/ते

• शास् teach शासित्वा अनुशिष्य शासितुम् शिष्ट शिष्यते शासिष्यति

शिष्वा

• शी lie शयित्वा उपशय्य शयितुम् शयित शय्यते शयिष्यते । श्वस् breathe श्वसित्वा आश्वस्य श्वसितुम् श्वसित श्वस्यते श्वसिष्यति ‘स्तु praise स्तुत्वा अभिष्टुत्य स्तोतुम् स्तुत स्तूयते स्तोष्यति/ते

स्ना bathe स्नात्वा प्रस्नाय स्नातम स्नात स्नायते स्नास्यति " स्वप् sleep सुप्त्वा प्रसुप्य स्वप्तुम् सुप्त सुप्यते स्वप्स्यति : हन् kill हत्वा निहत्य हन्तुम् हत हन्यते हनिष्यति

Vocabulary

• भृशम् (adv) a lot

(m) husband - विश्वस (2P) to trust

(a) ignorant

• हत्वा < हन्gerund, having killed

pres. participle

• अन्त (m) end

(m) teacher

• अविद्या (f) ignorance

, आझ्या (2P)to come

• स्वपन्त् pres. part. स्वप् (2P) . सर्प (m) snake

• मृत (a) dead

• सत्य (n) truth शक (m) parrot

  • पिशन (m) wicked person . निगढ

(a) hidden

  • दिन (n) day

• बलीवर्द (m) bull

· इच्छा (1) desire, craving

• इव (ind) like [X Y इव = x is like Y]

son

219

Exercises 1. Translate the following sentences into English:

१. ये बालाः बहुनि दिनानि विद्याम् अधीयते, न च किमपि विदन्ति, तान प्रति

आचार्यः ब्रूते - “हे बालाः, यूयं बलीवर्दाः इव स्थ। परिश्राम्यन्तोऽपि यूयं विद्यावन्तो न अभवत । युष्माकं बुद्धिः नारिकेलः इव । तत्र विद्या नैव

प्रविशति” इति । २. बालाः अब्रुवन् - “हे पिशुन, यस्त्वम् अस्मान् द्वेक्षि, तं त्वां वयं द्विष्महे" इति । ३. यदा रामः सीताम् वनेऽत्यजत्, तदा सा भृशम् अरोदीत्, किन्तु पतिं न अद्विष्ट ।

वयं शत्रुषु न विश्वसिमः। ये जनाः अविद्यावन्तः शत्रूणां वचने विश्वसन्ति, तान् पिशुनाः शत्रवः सुखेन घ्नन्ति । अविद्यावतः शत्रून् हत्वा पिशुनाः सुखेन शेरते । सर्वदा आपदः एव चिन्तयन्तो धनवन्तः न कदापि सुखेन शेरते । शत्रूणां बलं चिन्तयन्तो भूभृतः न कदापि सुखेन शेरते। ईश्वरम् एव पश्यन्तः मुनयो न कदापि शेरते। ते सर्वदा ईश्वरम् एव शंसन्तः वने आसते। भगवान् बुद्धः “ईश्वरः न अस्ति” इति ब्रुवन् सर्वस्य दुःखस्य अन्तं पश्यन् वने आस्ते। ये जनान् शासति ते शास्तारः भवन्ति । बुद्धः जनानाम् शास्ता। ये तं शास्तारं मन्यन्ते तेऽविद्यां घ्नन्ति। पिता गृहे आस्ते इति मन्यमानाः बालाः सुखेन अस्वपन् । पिशुनास्तु रात्री आगत्य गृहाणि दग्धुम् इच्छन्तः नगरं प्राविशन् । केचित् पिशुनाः आयान्ति इति पिता अवेत्, बालेभ्यश्च अब्रूत - “हे बालाः, पिशुनाः अस्मान् हन्तुम् आयान्तीति वेद्मि। सर्वे वयम् अस्माद् गृहाद् बहिः निगूढाः स्थास्यामः। यदा च पिशुनाः अस्मान् हन्तुं गृहं प्रवेक्ष्यन्ति, तदा वयमिदं गृहम् अनलेन धक्ष्यामः इति । एवं स

पिता तस्य पुत्राश्च सर्वान् पिशुनान् अघ्नन् । ७. यः मातरि न विश्वसिति, तस्मिन् माता कथं विश्वस्यात् । ८. यः भूभृतं हन्यात् तं वयं सर्वे हन्याम इति वीराः अब्रुवन् । किन्तु स्वपन्तं नृपं

कश्चित् सर्पः अहन् । ९. यः श्वसिति स जीवति, यः न जीवति स न श्वसिति । १०. नृपो दासेभ्योऽब्रवीत् - “प्रियोऽयं मे शुकः । स मृतः इति यो मां ब्रूयात्, तमहं

हन्याम्” इति । एकदा स शुको मृतः। तदा सर्वे दासाः “कोऽधुना नृपाय कथयेत्” इति चिन्तयन्तोऽरुदन् । “अहं नृपाय कथयिष्यामि” इति भाषित्वा कश्चित् धीमान् दासः नृपाय अब्रवीत् - “हे भूभृत्, तव प्रियः शुकः सर्वदैव स्वपिति । न किञ्चिद् ब्रवीति । न किञ्चिद् अन्नम् अत्ति । न वा श्वसिति" इति । नृपोऽपृच्छत् - “सः शुको जीवति वा मृतो वा” इति । दासोऽवदत् . तदहं न वेमि” इति । नृपोऽब्रवीत् - “यो न ब्रवीति, नान्नमत्ति, न वा श्वसिति स मृतः एव” इति । दासोऽबूत - “भवान् सत्यमब्रवीत्” इति ।

220

Translate the following story

into Sanskrit:

Once in the Himalaya mountain, on the bank of a great river Bhāgūrathi, there lived a famous blind teacher. He was a mendicant. Although a great assembly always sat around him and praised him, still he had no wealth whatsoever. One night, when the moon was shining in the sky, the old blind teacher sat outside his house and spoke to the many students who had come to study there. He said: “O students! You are ignorant children. You sleep in the darkness of your ignorance. Thinking ’these are my enemies’, you hate some people, and thinking ’these are my friends’, you praise other people. But now I will teach you truth. Even the smallest craving is like a thief (at), and it will steal all your happiness. These cravings of yours alone are your enemies. Therefore, you must destroy all your cravings. Sorrow is your friend and your teacher. Sorrow points to you the path of knowledge. With knowledge you should cut down your ignorance. After your ignorance is destroyed, you will not have any sorrow.” Having heard this, the students praised the sage’s wisdom. However, they were not able to destroy their cravings.

Therefore, they are still (

3 9) unhappy.

Write five Sanskrit sentences of your own:

221

27

Third conjugation

In the third conjugation, there is no infix intervening between the root and the final termination. However, the root undergoes reduplication. While it is always advisable to pay attention to the concrete forms of reduplication given in this lesson, some general features of the reduplicated verbs are given below.

Only the initial part of the root ending with the root vowel is reduplicated. For example: दा> दादा धा >धाधा If the original root vowel is long, the vowel in its reduplication is shortened. For example: दा> दादा > ददा धा>धाधा > धधा If the root begins with an aspirated consonant, this consonant is changed to the corresponding non-aspirated consonant in the reduplication. For example: ET > ETET > ET > TUT If the root begins with this is changed to in the reduplication. For example: & > > The vowel of roots in the third conjugation is changed to in the reduplication, (except in past perfect etc.) For example: Y>9 > > Pay I > T9 > fonų The third conjugation verbs take basically the same affixes as are taken by the verbs of the Second Conjugation, with the following exceptions: a) There is no 7 in the endings of the 3rd person,

plural, present, and 3rd person, plural, imperative

endings. b) The 3rd person, plural, imperfect is 30and not 37.

223

Below are given paradigms of some more common verbs of this conjugation.

जुहोमि जुहोषि जुहोति

& “to offer oblations in a sacrifice, to sacrifice” (P)

Present

Imperfect जुहुवः जुहुमः अजुहवम् अजुहुव अजुहम जुहुथः जुहुथ

अजुहोः अजुहुतम् अजुहुत जुहुतः जुह्वति अजुहोत् अजुहुताम् अजुहवुः

जुहवानि जुहुधि जुहोतु

Imperative जुहवाव जुहवाम जुहुतम् जुहुत जुहुताम् जुहतु

जुहुयाम् जुहुयाः जुहुयात्

Potential जुहुयाव जुहुयाम जुहुयातम् जुहुयात जुहुयाताम् जुहुयुः

बिभर्मि बिभर्षि बिभर्ति

भृ “to support, hold" (P, A)

Active Paradigms Present

Imperfect बिभूवः बिभमः अबिभरम् अबिभृव अबिभृम विभृथः बिभृय अबिभर् अबिभृतम् अबिभृत बिभृतः बिभ्रति अबिभर् अबिभृताम् अबिभरुः

Imperative

Potential बिभराणि बिभराव बिभराम बिभ्याम् बिभृयाव बिभृयाम बिभृहि बिभृतम् बिभृत विभृयाः बिभृयातम् बिभृयात बिभर्तु बिभृताम् बिभ्रतु बिभृयात् बिभृयाताम् बिभृयुः

Middle Paradigms Present

Imperfect बिभ्रे बिभवहे बिभमहे अबिभ्रि अबिभृवहि अबिभृमहि

बिभ्राथे बिभध्वे अबिभृथाः अबिभ्राथाम् अबिभृध्वम् बिभृते बिभ्राते बिभ्रते अबिभृत अबिभ्राताम् अबिभ्रत

बिभृषे

Imperative बिभरै बिभरावहै बिभरामहै बिभृष्व बिभ्राथाम् बिभृध्वम् ।। बिभृताम् बिभ्राताम् बिभ्रताम्

Potential बिभ्रीय बिभ्रीवहि बिभ्रीमहि बिभ्रीथाः बिभ्रीयाथाम् बिभ्रीध्वम् बिभ्रीत बिभ्रीयाताम् बिभ्रीरन्

224

ET “to give” (P, A) Active Paradigms

ददामि ददासि

Present दद्वः दत्थः दत्तः

दद्यः दत्थ ददति

अददाम् अददाः अददात्

Imperfect अदद्व अदद्म अदत्तम् अदत्त अदत्ताम् अददुः

ददाति

ददानि देहि ददातु

Imperative ददाव ददाम

दत्त दत्ताम् ददतु

दद्याम् दद्याः दद्यात्

Potential दद्याव दद्याम दद्यातम् दद्यात दद्याताम् दद्युः

दत्तम्

Middle Paradigms Present

Imperfect दबहे दद्महे

अददि अदद्वहि अदद्महि ददाथे दवे अदत्थाः अददाथाम् अद्भवम् ददाते ददते

अदत्त अददाताम् अददत

E

Imperative ददावहै ददामहै ददाथाम् दड्वम् ददाताम् ददताम्

Potential ददीय ददीवहि ददीमहि ददीथाः ददीयाथाम् ददीध्वम् ददीत ददीयाताम् ददीरन्

दत्स्व दत्ताम्

ET “to place, put” (P, A)

Active Paradigms

दधामि दधासि दधाति

Present दध्वः धत्थः धत्तः

दध्मः धत्थ दधति

अदधाम् अदधाः अदधात्

Imperfect अदध्व अदध्म अधत्तम् अधत्त अधत्ताम् अदधुः

दधानि

धेहि दधातु

Imperative दधाव दधाम

धत्त धत्ताम् दधतु

Potential दध्याम् दध्याव दध्याम दध्याः दध्यातम् दध्यात दध्यात् दध्याताम् दध्युः

धत्तम्

225

Middle Paradigms

SEE

Present दध्वहे दधाथे दधाते

दध्महे धध्वे दधते

अदधि अधत्थाः अधत्त

Imperfect अदध्वहि अदध्महि अदधाथाम् अधद्ध्वम् अदधाताम् अदधत

दधै धत्स्व धत्ताम्

Imperative दधावहै दधामहै दधाथाम् धवम् दधाताम् दधताम्

दधीय दधीथाः दधीत

Potential दधीवहि दधीमहि दधीयाथाम् दधीध्वम् दधीयाताम् दधीरन्

मिमे मिमीषे मिमीते

HT"to measure" (A) Present

Imperfect मिमीवहे मिमीमहे अमिमि अमिमीवहि अमिमीमहि मिमाथे मिमीध्वे अमिमीथाः अमिमाथाम् अमिमीध्वम् मिमाते मिमते

अमिमीत अमिमाताम् अमिमत

Imperative मिमै

मिमावहै मिमामहै मिमीष्व मिमाथाम् मिमीध्वम् मिमीताम् मिमाताम् मिमताम्

मिमीय मिमीथाः मिमीत

Potential मिमीवहि मिमीमहि मिमीयाथाम् मिमीध्वम् मिमीयाताम् मिमीरन्

हा “to leave, abandon" (P, A)

The middle paradigms of T are exactly like those of the verb मा given above, with the alternation of the forms जहा and जही. The active paradigms are given below.

Present

Imperfect

जहामि

अजहाम्

जहासि

जहीवः। जहिवः जहीथः/ जहिथः जहीतः। जहितः

जहीमः/ जहिमः जहीथ/ जहिथ जहति

अजहाः

अजहीव/ अजहीम/ अजहिव अजहिम अजहीतम्। अजहीत/ अजहितम् अजहित अजहीताम्/ अजहुः अजहिताम्

जहाति

अजहात्

226जहानि

Imperative जहाव जहाम

Potential जह्याव

जह्याम

जह्याम्

जह्याः

जह्यातम्

जह्यात

जहाहि। जहीहि। जहिहि

जहीतम्। जहितम्

जहीत/ जहित

जहातु

जहीताम्। जहतु जहिताम्

जह्यात्

जह्याताम् जयुः

भी “to fear” (P)

बिभेमि

Present बिभीवः। बिभीमः/ बिभिवः बिभिमः

Imperfect अबिभयम् अबिभीव।

अबिभिव

अबिभीम। अबिभिम

बिभेषि

अबिभेः

बिभीथः। बिभीथ/ बिभिथः बिभिथ

अबिभीतम्। अबिभीत/ अबिभितम् अबिभित

बिभेति

बिभीतः। बिभ्यति बिभितः

अबिभेत्

अबिभीताम्। अबिभयुः अबिभिताम्

Imperative बिभयानि बिभयाव बिभयाम

Potential बिभीयाम/ बिभीयाव। बिभीयाम। बिभियाम् बिभियाव बिभियाम

बिभीहि। बिभीतम्/ बिभीत। बिभिहि बिभितम् बिभित

बिभीयाः। बिभीयातम्/ बिभीयात बिभियाः बिभियातम् बिभियात

बिभेतु

बिभीताम्/ बिभ्यतु बिभिताम्

बिभीयात्/ बिभीयाताम्/ बिभीयुः। बिभियात् बिभियाताम् बिभियुः

227

Other forms of the third conjugation verbs: (For the present participles, see the list in Lesson 35).

Gerunds Inf Part.

-त्वा -य -तुम् -त Passive Future

• दा “give” दत्त्वा प्रदाय दातुम् दत्त दीयते दास्यति/ते

“put” हित्वा विधाय धातुम् हित धीयते धास्यति/ते

“fear” भीत्वा संभीय भेतम भीत भीयते भेष्यति

• भृ “support” भृत्वा संभृत्य भर्तुम् भूत भियते भरिष्यति/ते

• मा “rmeasure" मित्वा उन्माय मातुम् मित मीयते मास्यते ’ हा abandon" हित्वा विहाय हातुम् हीन हीयते हास्यति . हु “sacrifice" हुत्वा प्रहुत्य होतुम् हुत ह्यते होष्यति

me

Vocabulary

· अन्य prn.

• कर्मन् n.

• कुडव n. । तक्षक m. . दम्य m.

• धर्म m.

• धान्य n.

• ध्रुव adj. - कृष्णा f. . बिभीषण m.

माधव m.

• अन्योन्य mfn.

हा ind.

• कर्ण m. , नाम ind.

other, another . पर min. different, other job, action

“पाद m. foot measuring cup मृत्यु m. death carpenter

‘राक्षस m. demon bullock

• वृक m. wolf moral, ritual duty सम्बद्ध adj. bound together grain

हस्त m. hand certain, firm अभिमुखम् towards x’s face n of Draupadi · इन्द्र m. n of king of gods n of a demon रावण m. n of a demon n of a man · सुकन्या f. n of a girl each other

हि ind. indeed alas!

• प्रवर्तमान adj. engaging ear X 114 Y = Y with the name X.

Exercises

Translate the following sentences into English:

१. सुमनाः सर्वदा धर्मे चेतो दध्यात् । २. हा कृष्णे, किं जहासि माम्?

228

यदि मां वृकाः पश्येयुस्तर्हि ध्रुवो मे मृत्युरिति चिन्तयित्वा स नरः वृकेभ्योऽ बिभेत् । इन्द्राय इदं न मम, अग्नये इदं न मम इत्युक्त्वा ब्राह्मणा एतस्मिन्नग्नावन्नं जुहति । माधवो नाम वणिग् धान्यं मिमीते कुडवेन ।

यो दम्यावन्योन्यं न जहीतस्तौ सम्बद्वावित्युच्यते । ७. एवं हि दृश्यते लोके । जनोऽयं परकर्मणि प्रवर्तमानः स्वं कर्म जहाति । यथा

तक्षकः सम्राजः कर्मणि प्रवर्तमानः स्वं कर्म जहाति । ८. येभ्यो भगवान् शक्तिं ददाति ते कस्माद् बिभ्यति । ९. गृहमागतस्य मुनेः पादौ जनकोऽक्षालयत् । पश्चात्स तस्मायमूनि फलान्यददात् । १०. ईश्वरोऽज्ञानं मे दातु ज्ञानं च मे ददातु । ११. येभ्यः सर्वे लोका अबिभयुस्तान् राक्षसान् वने रामोऽहन् । १२. दरिद्रान् बिभृहि । मा धनवद्भ्यो धनं देहि । १३. युवामस्मभ्यं धनं दत्तमिति जना अब्रुवन् । तदा तावब्रुताम् - पूर्वमावाभ्यां युष्मभ्यं

धनं दत्तम् । यूयमावाभ्यां किमदत्त? इति । १४. बलवते सम्राजे पुत्रं ददात्वीश्वर इत्य॒त्विजो हवींष्यग्नौ जुह्वति । १५. यमियूं हस्ते बिभर्षि तेनेमं राक्षसं जहि, पाहि पाहि च नोऽबलानिति जना

रुदन्ति । १६. यतो यदाहमभाषे तदा साभिमुखं कर्णं ददाति ततस्तस्या मयि स्नेह इति वेद्मि । १७. यस्मै मां पिताददात् न तमहं जीवन्तं हास्यामीति सुकन्याब्रवीत् । १८. रामस्य भार्यां जहिहि जहीहि जहाहीति बिभीषणो रावणायाकथयत् । १९. इन्द्राय किं जुहुयाम । २०. सर्वे जना राक्षसादबिभयुमि चाजहुः । २१. यानि पात्राण्यहमक्षालयन्तानि त्वं कुत्रादधाः?

Translate the following into Sanskrit:

We should offer oblations to the gods in a fire.

Just as a father supports his sons, and a king supports his subjects (प्रजाः f.), so does God support the people. Where did you put the pots I gave you? He put the gold in his hand and measured it. This hero does not fear death. I may give a large goat to my mother-in-law. Let kings give wealth to poets, sages and priests.

06

229

.

Who would trust a mother who abandons her sons? Rāma held a bow in his hand and placed an arrow on the bow. Elephants are not afraid of tigers. They go wherever they want to in the forest. (The object of fear, i.e. that which is feared takes the ablative case.)

Write any five Sanskrit sentences of your own.

230

28

Fifth conjugation

Verbs in this conjugation take the affix -नु- (~ नो, न). the general structure of a verb form is root+T+final ending. following general observations may be kept in mind:

Thus The

If the verb root ends in a vowel, then a) is optionally reduced to T before endings with initial

व् or म्, e.g., सुनुवः । सुन्वः . Contrast आप्नुवः. b) हि of 2nd person sing. imperative is dropped, e.g., सुनु.

Contrast आप्नुहि. c) In weak bases, the J of changes to a before a

termination beginning with a vowel, e.g., सुन्वन्ति . If the root ends in a consonant, then उ of नु changes to उव् in this environment, e.g., आप्नुवन्ति

सु “to press juice from crushed vines" (P & A)

Active Paradigms

सुनोमि

Present सुनुवः। सुन्वः

सुनुमः/

I

असुनवम्

Imperfect असुनुव/ असुनुम/ असुन्व असुन्म

सुनोषि सुनोति

सुनुथ

सुनुथः सुनुतः

सुन्वन्ति

असुनोः असुनोत्

असुनुतम् असुनुताम्

असुनुत असुन्वन्

सुनवानि सुनु

Imperative सुनवाब सुनवाम सुनुतम् सुनुत । सुनुताम् सुन्वन्तु

Potential सुनुयाम् सुनुयाव सुनुयाम सुनुयाः सुनुयातम् सुनुयात सुनुयात् सुनुयाताम् सुनुयुः

सुनातु

231

Middle Paradigms

Present सुनुवहे। सुन्वहे

सुनुमहे।

असुन्वि

Imperfect असुनुवहि। असुनुमहि। असुन्वहि असुन्महि

सुन्महे

सुन्वाथे सुन्वाते

सुनुध्वे सुन्वते

असुनुथाः असुन्बाथाम् असुनुध्वम् असुनुत असुन्वाताम् असुन्वत

.

सुनवै

सुनुष्व सुनुताम्

Imperative सुनवावहै सुनवामहै सुन्वाथाम् सुनुध्वम् सुन्वाताम् सुन्वताम्

Potential सुन्बीय सुन्वीवहि सुन्बीमहि सुन्वीथाः सुन्वीयाथाम् सुन्वीध्वम् सुन्वीत सुन्वीयाताम् सुन्वीरन्

The roots for “to pick, collect" and “listen” are conjugated exactly like the root सु. श्रु in all these paradigms is replaced by शू and because of the n in शु, the न् of the infix is naturally changed to ण, e.g., शृणोति, शृणुवः । शृण्वः. The paradigms of आप् to get, obtain” are somewhat different, since the root ends in a consonant.

T “to obtain, get” (P)

Present आप्नोमि आप्नुवः आप्नुमः आप्नोषि आप्नुथः आप्नुथ आप्नोति आप्नुतः आप्नुवन्ति

Imperfect आप्नवम् आप्नुव आप्नुम आप्नोः आप्नुतम् आप्नुत आप्नोत् आप्नुताम् आप्नुवन्

Imperative आप्नवानि आप्नवाव आप्नवाम आप्नुहि आप्नुतम् आप्नुत आप्नोतु आप्नुताम् आप्नुवन्तु

Potential आप्नुयाम् आप्नुयाव आप्नुयाम आप्नुयाः आप्नुयातम् आप्नुयात आप्नुयात् आप्नुयाताम् आप्नुयुः

232

शक् to be able" (P)

शक्नोमि शक्नोषि

Present

शक्नुवः शक्नुमः शक्नुथः शक्नुथ शक्नुतः शक्नुवन्ति

Imperfect अशक्नवम् अशक्नुव अशक्नुम अशक्नोः अशक्नुतम् अशक्नुत अशक्नोत् अशक्नुताम् अशक्नुवन्

शक्नोति

Imperative : शक्नवानि शक्नवाव शक्नवाम शक्नुहि शक्नुतम् शक्नुत शक्नोतु शक्नुताम् शक्नुवन्तु

Potential शक्नुयाम् शक्नुयाव शक्नुयाम शक्नुयाः शक्नुयातम् शक्नुयात शक्नुयात् शक्नुयाताम् शक्नुयुः

अश्नुवे अश्नुषे

अश् “to get, to enjoy, to pervade" (A) Present

Imperfect अश्नुवहे अश्नुमहे आश्नुवि आश्नुवहि आश्नुमहि अश्नुवाथे अश्नुध्वे आश्नुथाः आश्नुवाथाम् आश्नुध्वम् अश्नुवाते अश्नुवते आश्नुत आश्नुवाताम् आश्नुवत

अश्नुते

Imperative अश्नवै अश्नवावहै अश्नवामहै अश्नुष्व अश्नुवाथाम् अश्नुध्वम् अश्नुताम् अश्नुवाताम् अश्नुवताम्

Potential अश्नुवीय अश्नुवीवहि अश्नुवीमहि अश्नुवीथाः अश्नुवीयाथाम् अश्नुवीध्वम् अश्नुवीत अश्नुवीयाताम् अश्नुवीरन्

Other forms of the fifth conjugation verbs: (For present participles, see the list in Lesson 35).

gerunds inf part pass future

-त्वा -य -तुम् -त - अश् “enjoy’ अशित्वा/ प्राश्य अशितम/ अष्ट अश्यते अशिष्यते।

अष्टा

अष्टम् ।

अक्ष्यते

• आप “obtain” आप्त्वा प्राप्य आप्तुम् आप्त आप्यते आप्स्यति

• चि “collect” चित्वा संचित्य चेतुम् चित चीयते चेष्यति/ते

• शक “be able” शक्त्वा

शक्तुम् शक्त शक्यते शक्ष्यति

· श्रु to listen" श्रुत्वा प्रतिश्रुत्य श्रोतुम् श्रुत श्रूयते श्रोष्यति

सुत्वा प्रसुत्य सोतुम् सुत सूयते सोष्यति

“press”

233

Vocabulary , कथा (1)

story

• सोम (m) sacred juice of

the Soma plant

• पक्षिन् (m) bird ’ ध्यान (n) meditation

• दविष्ठ (a)

good action farthest

Exercises

Write the complete conjugations of the roots F and

Translate the following into English:

१. ताः कथाः कथय नो या वृद्धेभ्यस्त्वमशणोः । २. अश्वं विना कथं कश्चिच्छक्नोति दविष्ठं ग्रामं गन्तुम् । ३. हे ऋत्विजोऽध सोमं सुनुध्वे श्वश्च सुनुध्वम् । ४. गुणिनः स्वेषां सुचरितानां फलं स्वर्गलोकेऽश्नुवते । ५. सा हिमवन्तं पर्वतमारुह्य वृक्षेभ्यो भूमौ पतितानि कुसुमानि चिनुयात् । ६. तदेकं वद निश्चित्य (having ascertained) येन श्रेयोऽहमाप्नुयाम् । ७. यदा मेघा आकाशमश्नुवते तदा पक्षिणस्तरुषु गायन्ति (sing) । ८. किं शक्नवाम वक्तुं ते गुणान् ।। ९. किं न शृणोषि मे (obj. of श्रु in gen) । अहं तव मित्रमस्मीति मकरोऽवदत् । १०. नृपेण त्यक्ता जना न शक्नुवन्ति जीवितुम् । कस्तान् पातुं शक्नुयात् । ११. सोऽसुनोत् बह्न सोमान् । तेन च पुण्येन स स्वर्गमाप्नोत् ।। १२. यतस्त्वं मां परित्यज्य तां प्रति अयास्ततो न शक्नोमि त्वां द्रष्टुम् । १३. यतोऽमतिमन्तो यूयमतो मे वचः शणुत । १४. गुणवांस्त्वं गुणवती च ते भार्या । युवां गुणिनं पुत्रमाप्नुतमिति मुनिरब्रवीत् । १५. ह्यः केनापि पठयमानं काव्यमशृणुम । नीरसं (boring) काव्यं शृण्वन्तो

वयं सभायामस्वपिम ।

Translate the following into sanskrit:

The wealthy who are always gathering money and do not think of virtues do not obtain happiness with that money. Listen to the words of a dear friend, and do not listen to the words of wicked enemies.

234

o

N

Let that most beautiful girl obtain the most intelligent husband. We hear the sound of the clouds (standing) in the sky. Let me go to the garden and listen to the sweet voice of a young girl. These two boys are not able to eat the fruit which their father gathered. 0 Indra, please drink this Soma which the priest has pressed (extracted) out. A man does not obtain heaven by meditation. When he offers oblations to gods, the gods are pleased. The gods say: “This is a virtuous man. Let him come to heaven and stay with us.” The enemies of the king killed all his horses. The king, however, obtained (got) other horses and conquered those enemies. The clever wicked man said to the king, “Whatever I say is not true”. The king said, “Say something”. The man said, “His honor here, the king, is a fool.” The king was not able to punish (दण्डयति) him.

Write any five sanskrit sentences of your own.

235

29

Seventh conjugation

e

Roots of the seventh conjugation verbs end in consonants. The peculiarity of the infix of this conjugation, i.e. 7, is that it does not go after the verb root, but inside the root. In strong forms, 7 goes after the vowel of the root, e.g., THE > भिनद, and in weak forms, we have an न in the same place, e.g., भिद > भिन्द. Some roots have a nasal in their citation form, e.g. हिंस. This nasal is dropped in the paradigms under consideration. Since nothing intervenes between the root and the final endings, the interaction between the consonants of the root and those of the affixes is strong and produces some complicated sandhi results.

These are similar to what happens in the second conjugation.

o break, split, destroy" (P)

Present भिनधि भिन्द्वः भिनत्सेि भिन्त्यः भिन्त्य भिनत्ति भिन्तः भिन्दन्ति

Imperfect अभिनदम् अभिन्द्व अभिन्य अभिन/त् अभिन्तम् अभिन्त अभिनत् अभिन्ताम् अभिन्दन

Imperative भिनदानि भिनदाव भिनदाम भिन्द्धि भिन्तम् भिन्त भिनत्तु भिन्ताम् भिन्दन्तु

Potential भिन्द्याम् भिन्द्याव भिन्द्याम भिन्द्याः भिन्द्यातम् भिन्द्यात भिन्द्यात् भिन्द्याताम् भिन्युः

रुध् “to obstruct, prevent" (P & A)

Active Paradigms

Present

रुणध्मि रुणत्सि रुणद्धि

रुन्द्धः रुन्तः

Imperfect अरुन्ध्व अरुन्ध्म अरुन्द्वम् अरुन्छ अरुन्ताम् अरुन्धन

अरुणधम् अरुण/त् अरुणत्

रुद्ध रुन्धन्ति

237रुणधानि

Imperative रुणधाव रुणधाम रुन्द्वम् रुन्द्ध रुन्ताम् रुन्धन्तु

Potential रुन्ध्याम् रुन्ध्याव रुन्ध्याम रुन्ध्याः रुन्ध्यातम् रुन्ध्यात रुन्थ्यात् रुन्ध्याताम् रुन्ध्युः

रुणद्ध

Middle Paradigms Present

Imperfect रुन्ध्वहे रुन्थ्महे अरुन्धि __अरुन्ध्वहि अरुन्ध्महि रुन्धाथे रुन्दध्वे अरुन्धाः अरुन्थाथाम् अरुन्ड्वम् रुन्धाते रुन्धते

अरुन्ध अरुन्धाताम् अरुन्धत

रुन्द्धे

Imperative रुणधावहै रणधामहै रुन्थाथाम् रुन्द्ध्व म् रुन्धाताम् रुन्धताम्

sit ift

रुणधै

Potential रुन्धीय रुन्धीवहि रुन्धीमहि रुन्धीथाः रुन्धीयाथाम् रुन्धीध्वम् रुन्धीत रुन्धीयाताम् रुन्धीरन्

रुन्तस्व रुन्द्वाम्

युज् “to join" (P & A)

युनज्मि युनक्षि युनक्ति

Active Paradigms Present युज्वः युज्मः अयुनजम् युकथः युकथ अयुनक युङ्क्तः युञ्जन्ति अयुनक्

Imperfect अयुज्व अयुज्म अयुङ्क्तम् अयुक्त अयुङ्क्ताम् अयुञ्जन्

युनजानि

Imperative युनजाव युनजाम युङ्क्तम् युङ्कत युङ्क्ताम् युञ्जन्तु

युधि

Potential युभ्याम् युज्याव युज्याम युज्याः युज्यातम् युज्यात युज्यात् युज्याताम् युज्युः

BEE ALL th

युनक्तु

Middle Paradigms Present

Imperfect युज्वहे युज्महे अयुञ्जि अयुञ्वहि अयुज्महि

युग्ध्वे अयुङ्कथाः अयुञ्जाथाम् अयुध्वम् युञ्जाते युञ्जते अयुक्त अयुञ्जाताम् अयुञ्जत

यते

युञ्जाथेर

युङ्क्ते

238

Imperative युनजै युनजावहै युनजामहै युव युञ्जाथाम् युग्ध्वम् युङ्क्ताम् युजाताम् युञ्जताम्

Potential युञ्जीय युञ्जीवहि युञ्जीमहि युञ्जीथाः युञ्जीयाथाम् युञ्जीध्वम् युञ्जीत युञ्जीयाताम् युञ्जीरन्

पिष् to grind, crush, destroy" (P) Present

Imperfect पिनष्मि पिंष्वः पिष्मः अपिनषम् अपिष्व अपिंष्म पिनक्षि पिंष्ठः पिंष्ठ अपिनट् अपिष्टम् अपिष्ट पिनष्टि पिंष्टः पिंषन्ति अपिनट् अपिष्टाम् अपिंषन्

Imperative पिनषाणि पिनषाव पिनषाम पिण्ड पिष्टम् पिंष्ट पिनष्ट्र पिंष्टाम् पिंषन्तु

Potential पिंष्याम् पिंष्याव पिंष्याम पिंष्याः पिंष्यातम् पिंष्यात पिंष्यात् पिंष्याताम् पिंष्युः

हिंस् “to kill, injure’ (P) Present

Imperfect हिनस्मि हिंस्वः हिंस्मः अहिनसम् अहिंस्व अहिंस्म हिनस्सेि हिंस्थः हिंस्थ

अहिनः/त् अहिंस्तम् अहिंस्त हिनस्ति हिंस्तः हिंसन्ति अहिनत् अहिंस्ताम् अहिंसन्

Imperative हिनसानि हिनसाव हिनसाम हिन्धि हिंस्तम् हिंस्त हिनस्तु हिंस्ताम् हिंसन्तु

Potential हिंस्याम् हिंस्याव हिंस्याम हिंस्याः हिंस्यातम् हिंस्यात हिंस्यात् हिंस्याताम् हिंस्युः

रिच “to evacuate, to empty" (P & A)

Active Paradigms Present

Imperfect रिणच्मि रिच्चः रिमः अरिणचम् अरिच्च अरिञ्च्म रिणक्षि रिवथः रिक्थ अरिणक् अरिङ्क्तम् अरिङ्क्त रिणक्ति रिक्तः रिञ्चन्ति अरिणक् अरिङ्क्ताम् अरिश्चन्

239

Imperative रिणचानि रिणचाव रिणचाम रिग्धि रिङ्क्तम् रिक्त रिणक्तु रिङ्क्ताम् रिश्चन्तु

Potential रिन्च्याम् रिन्च्याव रिच्याम रिन्च्याः रिन्च्यातम् रिन्च्यात रिब्च्यात् रिश्च्याताम् रिञ्च्युः

Middle Paradigms Present

Imperfect रिच्चे रिवहे रिञ्च्महे अरिचि अरिच्वहि अरिच्महि

रिचाये रिग्ध्वे अरिङ्थाः अरिचाथाम् अरिङ्ग्ध्वम् रिङ्क्ते रिचाते रिचते अरिङ्क्त अरिश्चाताम् अरिञ्चत

Imperative रिणचै रिणचावहै रिणचामहै रिश्व रिचाथाम् रिङ्ग्ध्वम् रिङ्क्ताम् रिचाताम् रिञ्चताम्

Potential रिचीय रिचीवहि रिचीमहि रिश्चीथाः रिचीयाथाम रिशीध्वम रिचीत रिचीयाताम् रिचीरन्

छिद् “to cut’ (P & A)

Active Paradigms Present

Imperfect छिनधि छिन्द्वः छिन्यः अच्छिनदम् अच्छिन्द्व अच्छिन्न छिनत्सि छिन्त्यः छिन्त्य अच्छिनः/त् अच्छिन्तम् अच्छिन्त छिनत्ति छिन्तः छिन्दन्ति अच्छिनत् अच्छिन्ताम् अच्छिन्दन

Imperative छिनदानि छिनदाव छिनदाम छिन्दि छिन्तम् छिन्त छिनत्तु छिन्ताम् छिन्दन्तु

Potential छिन्द्याम् छिन्याव छिन्याम छिन्द्याः छिन्द्यातम् छिन्द्यात छिन्द्यात् छिन्द्याताम् छिन्युः

Middle Paradigms Present

Imperfect छिन्दे छिन्द्वहे छिन्महे अच्छिन्दि अच्छिन्द्वहि अच्छिन्नहि छिन्त्से छिन्दाथे छिन्द्ध्वे अच्छिन्त्थाः अच्छिन्दाथाम् अच्छिन्द्ध्वम् छिन्ते छिन्दाते छिन्दते अच्छिन्त अच्छिन्दाताम् अच्छिन्दत

240

Imperative छिनदै छिनदावहै छिनदामहै छिन्त्स्व छिन्दाथाम् छिन्दध्वम् छिन्ताम् छिन्दाथाम् छिन्दताम्

Potential छिन्दीय छिन्दीवहि छिन्दीमहि छिन्दीथाः छिन्दीयाथाम् छिन्दीध्वम् छिन्दीत छिन्दीयाताम् छिन्दीरन्

भुज् “to protect” (P)

Present भुनज्मि भुज्वः - भुज्मः भुनक्षि भुङ्कथः भुङ्कथ भुनक्ति भुक्तः भुञ्जन्ति

अभुनजम् अभुनक् अभुनक्

Imperfect अभुज्व अभुज्म अभुङ्क्तम् अभुङ्क्त अभुङ्क्ताम् अभुञ्जन्

भुनजानि भुग्धि भुनक्तु

Imperative भुनजावः भुनजामः भुङ्क्तम् भुङ्क्त भुक्ताम् भुञ्जन्तु

Potential भुज्याम् भुज्याव भुज्याम भुज्याः भुज्यातम् भुज्यात भुङ्ग्यात् भुज्याताम् भुज्युः

to eat, to enjoy" (A)

Present भुज्वहे भुज्महे भुञ्जाथे भुग्ध्वे भुनाते भुञ्जते

Imperfect अभुञ्जि अभुज्वहि अभुज्महि अभुथाः अभुञ्जाथाम् अभुध्वम् अभुङ्क्त अभुझाताम् अभुञ्जत

भुङ्क्ते

भुनजै

Imperative

भुनजावहै भुनजामहै भुझ्व भुञ्जाथाम् भुग्ध्वम् भुङ्क्ताम् भुनाताम् भुञ्जताम्

Potential भुञ्जीय भुञ्जीवहि भुञ्जीमहि भुञ्जीथाः भुञ्जीयाथाम् भुञ्जीध्वम् भुञ्जीत भुञ्जीयाताम् भुञ्जीरन्

The root भने “to break” (P) is declined very much like भुज् (P) above, e.g., भनक्ति । अभनक् । भनक्तु । भज्यात्.

241

Other forms of the seventh conjugation verbs: (For present participles, see the list in Lesson 35).

gerunds i nf part. passive future

-त्वा -य तुन्त

• छिद cut छित्त्वा विच्छेिद्य छेत्तम छिन्न छिद्यते छेत्स्यति

· पिष् grind पिष्ट्वा संपिष्य पेष्टुम् पिष्ट पिष्यते पेक्ष्यति * भज break भक्त्वाइवा विभज्य भङ्कम् भग्न भज्यते भक्ष्यते

· भिद् break भित्त्वा निर्भिद्य भेत्तुम् भिन्न भिद्यते भेत्स्यति/ते

protect 9

" भुक्त्वा उपभुज्य भोक्तुम् भुक्त भुज्यते भोक्ष्यति/ते enjoy

• युज् join युक्त्वा प्रयुज्य योक्तुम् युक्त युज्यते योक्ष्यति/ते

• रिच् empty रिक्त्वा अतिरिच्य रेक्तुम् रिक्त रिच्यते रेख्यति/ते - रुथ् obstruct रुद्ध्वा संरुध्य रोद्भुम् रुद्ध रुध्यते रोत्स्यति/ते

· हिंस् kill हिंसित्वा विहिंस्य हिंसितुम् हिंसित हिंस्यते हिंसिष्यति

Vocabulary

. हृदय (n) heart

• सिंह (m) lion

• वज्र (n) thunderbolt

• पावक (m) fire

• कांस्यपात्री f. bronze plate - ओदन (m) rice

• पीन (a) fat

• नरक (m) hell, netherworld

• विद्युत् (f) lightning . प्रसिद्ध (a) famous

• धुर् (f) yoke of a cart - शिला (1) stone, rock , राज्य (n) kingship, kingdom

• देवदत्त (m) name of a person

• पाणि (m) hand

• अमृत (n) ambrosia - शाखा (1) branch of a tree ‘शिखर (n) peak of a mountain

• घट (m) earthen pot

• पट (m) cloth, clothes

Exercises

Translate the following into English:

१. नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । २. स नरो धेनुर्बुर्भिर्युनक्ति ।

देवदत्तः कांस्यपान्यां पाणिना ओदनं भुते । ४. अरयो धनुर्भिारमरुन्धन् । ५. बली वीरः शत्रोः शीर्षमभिनत् ।

242

६. नेमां बालां वने हिंस्युः सिंहाः। ७. तुभ्यं कथाः कथयित्वा तव दुःखं छिन्द्यामहमिति स पण्डितो नृपायाब्रवीत् । ८. तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुव राज्यम् ।

पिनष्मि धान्यमहं शिलया। १०. नदीं शिलाः रुन्ध्युः।।

११. यदा चन्द्रो भाति तदा रात्रिस्तमसा रिच्यते । १२. शाखाछिन्द्धि गा दुग्धि धान्यं पिण्ड्ढीति शिष्यो गुरुणोक्तः । १३. हिमवतः पर्वतस्य शिखराणि वायुं रुन्धन्ति । १४. पुण्यवन्तः स्वर्गेऽमृतं भुञ्जते, पापवन्तस्तु नरकेऽग्नौ पतन्ति । १५. पीनो देवदत्तो दिवा न भुते । तर्हि स कथं पीनः । स रात्रौ भुङ्क्ते इत्यहं मन्ये ।

Translate the following into Sanskrit:

I would cut the tree if my father would not prevent me. Let the king’s heroes split the hearts of the enemies with their arrows.

Those who injure their friends do not enjoy happiness in

life.

The thunderbolt is Indra’s weapon. With his thunderbolt, Indra destroys the armies of the demons. Just as the lightning splits the clouds, so does Indra’s thunderbolt split the demons. We grind grain with our hands. We might cook that grain. Rāvaņa said: “I may be able to block Rāma’s arrows with my bare hands. Rāma is just a man. I am a powerful demon. I may even eat that little man.” In the forest, some beasts injure others. Lions injure animals. But they don’t hate them. If the lions would not kill animals, what would they eat? One may break earthen pots. One may tear clothes. One may even ride an ass. By whichever means, one should become a famous person.

When the great wind blew, it broke many trees and killed many people.

243

The priests ate rice and milk. everyone in the house was happy,

When

the

priests

ate,

Write any five Sanskrit sentences of your own.

244

30

Eighth conjugation

In this conjugation, the infix -3. comes after the root and before the final termination. This -3- is optionally lost before terminations beginning in -व and -म, e.g., तनुवः/तन्वः. Also the affix -हि of the 2nd pers. sing. imperative is dropped, e.g. तनु. In general, the forms of this conjugation look like the forms of the fifth conjugation verbs with the infix 1. The distribution of 0/3/617 is the same as that of F at in the fifth conjugation.

तन् “to stretch, extend, perform" (P & A)

Active Paradigms Present

Imperfect तनोमि तनुवः/न्वः तनुमः/तन्मः अतनवम् अतनुवान्व अतनुम/न्म तनोषि तनुथः तनुथ

अतनोः अतनुतम् अतनुत तनोति तनुतः तन्वन्ति अतनोत् अतनुताम् अतन्वन्

Imperative तनवानि तनवाव तनवाम तन तनुतम् तनुत तनोतु तनुताम् तन्वन्तु

Potential तनुयाम् तनुयाव तनुयाम तनुयाः तनुयातम् तनुयात तनुयात् तनुयाताम् तनुयुः

तन्वे तनुषे तनुते

Middle Paradigms Present

Imperfect तनुवहेन्वहे तनुमहे/न्महे . अतन्वि अतनुवहिन्विहि अतनुमहि/न्महि तन्वाये तनुध्वे __ अतनुथाः अतन्वाथाम् अतनुध्वम् तन्वाते तन्वते अतनुत अतन्वाताम् अतन्वत

ननवे

Imperative

तनवावहै तनवामहै तनुष्व तन्वाथाम् तनुध्वम् तनुताम् तन्वाताम् तन्वताम्

Potential तन्वीय तन्वीवहि तन्वीमहि तन्वीथाः तन्वीयाथाम् तन्वीध्वम् तन्वीत तन्वीयाताम् तन्वीरन्

245

मन्चे

मन् “to think, consider" (A) Present

Imperfect मनुवहे/न्वहे मनुमहे/न्महे अमन्वि अमनुवहिन्विहि अमनुमहि/न्महि

मनुध्वे अमनुथाः अमन्वाथाम् अमनुध्वम् मन्वाते मन्वते अमनुत अमन्वाताम् अमन्वत

मन्त्राथ

THE EFF

Imperative मनवै मनवावहै मनवामहै मनुष्व मन्वाथाम् मनुध्वम् मनुताम् मन्वाताम् मन्वताम्

Potential मन्वीय मन्चीवहि मन्वीमहि मन्वीथाः मन्वीयाथाम् मन्वीध्वम् मन्वीत मन्वीयाताम् मन्वीरन्

कृ “to do, make" (P & A) (Irregular)

Active Paradigms Present

Imperfect करोमि कुर्वः कुर्मः

अकरवम् अकुर्व अकूर्म करोषि ___ कुरुथः कुरुथ

अकरोः अकुरुतम् अकुरुत कुरुतः कुर्वन्ति अकरोत् अकुरुताम् अकुर्वन्

$19 km

u lit dit

Imperative करवाणि करवाव करवाम कुरु कुरुतम् कुरुत करोतु कुरुताम् कुर्वन्तु

Potential कुर्याम् कुर्याव कुर्याम कुर्याः कुर्यातम् कुर्यात कुर्यात् कुर्याताम् कुर्युः

Middle Paradigms Present

Imperfect कुर्वहे कुर्महे अकुर्वि अकुर्वहि अकुर्महि कर्वाथे कुरुध्वे अकुरुथाः अकुर्वाथाम् अकुरुध्वम् कुर्वाते कुर्वते अकुरुत अकुर्वातामं अकुर्वत

ZEE ELI

Imperative करवै करवावहै करवामहै कुरुष्व कुर्वाथाम् कुरुध्वम् कुरुताम् कुर्वाताम् कुर्वताम्

Potential कुर्वीय कुर्वीवहि कुर्वीमहि कुर्वीथाः कुर्वीयायाम् कुर्वीध्वम् कुर्वीत कुर्वीयाताम् कुर्वीरन्

246

Other forms of the eighth conjugation verbs: (For present participles, see the list in Lesson 35).

gerunds i nf part. passive future

-त्वा य -तुम् -त - तन् तत्वा/ वितत्य तनितुम् तत। तन्यते। तनिष्यति/ते

तनित्वा

तायते

· कृ कृत्वा उपकृत्य कर्तुम् कृत क्रियते करिष्यति/ते : मन् मत्वा/ संमत्य मनितुम् मत मन्यते मनिष्यते।

मनित्वा

मंस्यति

Vocabulary

• पूर्व (a) former, preceding

ind) in the next world

• दोष (m) fault - कामम् (adv) most certainly

• ओदन (m) rice

• शतमन्यु (m) Epithet of Indra -वि+/लिख (6P) write - उभ (prn) both

• अलम् + कृ (8PA) to decorate

• पावन (a) purifying, pure - यज्ञ (m) sacrifice

• प्रकाश (m) light .. अज्ञानतमस् (n) darkness of ignorance । धीवर (m) fisherman - साहाय्य (m) assistance

future course

• येन केन प्रकारेण by whichever way

• स्व (a) one’s own

-जीव (m) life ’ वयस् (n) age

• शत (n) one hundred

· सूत्र (n) thread

• जाल (n) net प्रति + भा (2P) to occur, seem,

fit to appear as in

a flash of insight

• रथ (m) chariot

• प्रियम् + क (8 PA) to do a favor

• प्रत्यहम् (ind) everyday

• ज्ञानदीप (m) lamp of knowledge

कीर्ति (f) fame वोटुम् inf. वह to carry

conduct -चिन्ता () worry . यावज्जीवेन (ind) as long as alive

• तेजस् (n) luster, brilliance

Exercises

  1. Translate the following into English: १. पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् ।

यावज्जीवेन तत्कुर्याद्येनामुत्र सुखं वसेत् ॥

247२. यस्मादचिन्तयित्वा त्वं पितरमहिनत्तस्मान्मे नैव दोषो मतस्तव । ३. हे प्रिये, यदि त्वं प्रत्यहं रोदिष्यसि तर्हि काममहं त्वां त्यक्ष्यामि । ४. ओदनं भोक्ष्ये इति त्वं मनुषे । किन्तु भुक्तः सोऽतिथिभिः । अधुना किं

भोक्ष्यसे? ५. सूर्यः स्वतेजसा जगति प्रकाशं तनोति। तथा सुपुरुषो जगति ज्ञानदीपेन अज्ञानतमो

भेत्स्यामीति मनुते । सर्वासु दिक्षु रामः शत्रून् पराजित्य महद्यशस्तनोति । यथा चन्द्रमसस्तेजः सर्वत्र

प्रसरति, तथा रामस्य कीर्तिरपि । ७. यथाकाशो ज्योतिर्भिरलक्रियते तथा जनः शरीरं भूषणैश्चेतो ज्ञानेन हृदयं च गुणैरलङ्क

रोतु । ८. पापं कृत्वा पिशुनो मनुते न कश्चिद्वेत्ति मामिति । ९. गङ्गानधास्तीरमधितिष्ठन्तो धीवराः सूत्रशतैर्जालानि तन्वन्ति । १०. वाल्मीकिर्नाम कविर्नारदं मुनिमब्रवीत् । काव्यमहं कर्तुमिच्छामीति । तच्छ्रुत्वा

नारदः प्रत्यवदत् - यत्ते प्रतिभाति तत्कुरुष्वेति ।। ११. जनोऽयं न शक्नोति भारं वोढुमतः कुर्वस्य साहाय्यम् । १२. ये दुर्वृत्तिं कुर्वन्ति ते दुर्गतिं प्राप्नुवन्ति । ये सुवृत्तिं कुर्वन्ति ते सुगतिं प्राप्नु

बन्ति । १३. वाल्मीकिः कविः रामायणकाव्यं विलिख्य रामस्य यशः सर्वासु दिक्षु प्रतनोति । १४. त्वया शत्रून् पराजित्य लब्धं महाधनं दरिद्रेभ्यो दातुं शक्येत । इति गुरुपायान

वीत् । गुरोस्तद्वचनं श्रुत्वा स नृपो ब्रूते - हे गुरो महाबुद्धे, यद्यहं मम सर्वं धनं दरिद्रेभ्यो दद्याम्, तबहमेव दरिद्रो भवेयमिति । तदा स गुरुर्ब्रवीति - हे नृप, दरिद्रेभ्यो धनं दत्त्वा यत्पुण्यं त्वं लप्स्यसे, तेन पुण्येन त्वं पुनर्महाधनं जेष्यसि । मा

चिन्तां कुर्विति । १५. सुकविः सुकाव्येन सुयशस्तनोति । कुकविः कुकाव्येन कुयशस्तनोति । अपि

तावुभौ यशस्तनुतः? येन केन प्रकारेण कुकविरपि यशो लब्धुमिच्छति ।

Translate the following into Sanskrit:

“Will you go by the chariot? No, you will not. Your father has gone with that chariot," thus I say. With the fame of the son, the father’s fame is also spread over the world. Decorate your mind with vitrues. A virtuous man is like a lamp (दीपः) in the night.

The priest performed a sacrifice on the bank of the river.

248

ma

  1. I would do it, if he would ask me. 6. What favor should I do for you? O King. You have everything

that a man would wish. 7. She will never think of a man other than you.

Those who do not have a son go to hell FRO). Thus say the sacred texts. I think that is wrong (3 n.). I only had daughters, and yet I am in heaven.

He who offers help (CTE to others (gen.) is a good man. 10. Some do bad things (319 + ) and some do good things (34 +

). What will you do?

Write any five Sanskrit sentences of your own.

249

31

Ninth conjugation

In this conjugation, we have the following special features:

a)

b)

The infix ना- in the strong forms and -नी. in weak forms, e.g., जानामि, जानीवः. In weak bases, the infix is reduced to 7 before terminations with initial vowels, e.g., जानन्तेि . If the root ends in a consonant, then the 2nd imperative sing. active affix is -आन, and there is no infix in this form, e.g. बधान from बध + आन. The radical vowel does not take guņa, e. The penultimate nasal of the roots is dropped in the paradigms of the present, imperfect, imperative and potential, e.g. मन्थ् > मथ् > मथ्नाति.

e)

क्री “to buy" (P & A)

Active Paradigms Present

Imperfect क्रीणीवः क्रीणीमः अक्रीणाम् अक्रीणीव अक्रीणीम क्रीणासि क्रीणीथः क्रीणीथ अक्रीणाः अक्रीणीतम् अक्रीणीत क्रीणाति क्रीणीतः क्रीणन्ति अक्रीणात् अक्रीणीताम् अक्रीणन्

Imperative क्रीणानि

क्रीणाव क्रीणाम क्रीणीहि क्रीणीतम् क्रीणीत क्रीणातु क्रीणीताम् क्रीणन्तु

Potential क्रीणीयाम् क्रीणीयाव क्रीणीयाम क्रीणीयाः क्रीणीयातम् क्रीणीयात क्रीणीयात् क्रीणीयाताम् क्रीणीयुः

क्रीणे क्रीणीषे क्रीणीते

Middle Paradigms Present

Imperfect क्रीणीवहे क्रीणीमहे अक्रीणि अक्रीणीवहि अक्रीणीमहि क्रीणाथे क्रीणीध्वे अक्रीणीथाः अक्रीणाथाम् अक्रीणीध्वम् क्रीणाते क्रीणते अक्रीणीत अक्रीणाताम् अक्रीणत

251

Imperative

क्रीणावहै क्रीणामहै क्रीणीष्व क्रीणाथाम् क्रीणीध्वम् क्रीणीताम् क्रीणाताम् क्रीणताम्

Potential क्रीणीय क्रीणीवहि क्रीणीमहि क्रीणीयाः क्रीणीयाथाम् क्रीणीध्वम् क्रीणीत क्रीणीयाताम् क्रीणीरन्

The root of “to please, love” (P & A) is conjugated exactly like the root above.

q “to purify, sanctify” (P & A)

Active Paradigms

पुनामि पुनासि पुनाति

Present पुनीवः पुनीथः पुनीतः

पुनीमः पुनीथ पुनन्ति

अपुनाम् अपुनाः अपुनात्

Imperfect अपुनीव अपुनीम अपुनीतम् अपुनीत अपुनीताम् अपुनन्

पुनानि पुनीहि पुनातु

Imperative पुनाव पुनाम पुनीतम् पुनीत पुनीताम् पुनन्तु

Potential पुनीयाम् पुनीयाव पुनीयाम पुनीयाः पुनीयातम् पुनीयात पुनीयात् पुनीयाताम् पुनीयुः

Present पुनीवहे पुनाथे पुनाते

Middle Paradigms

Imperfect पुनीमहे अपुनि अपुनीवहि अपुनीमहि पुनीध्वे अपुनीथाः अपुनाथाम् अपुनीध्वम् पुनते अपुनीत अपुनाताम् अपुनत

पुनीष्व पुनीताम्

Imperative पुनावहै पुनामहै पुनाथाम् पुनीध्वम् पुनाताम् पुनताम्

Potential पुनीय

पुनीवहि पुनीमहि पुनीथाः पुनीयाथाम् पुनीध्वम् पुनीत पुनीयाताम् पुनीरन्

The root “to cut, pluck” (P & A) is conjugated exactly like पू above. In both cases, the long ऊ of the root is shortened to उ. The root धू “to shake (trans)" (P & A) is conjugated the same way.

252

In the forms of the root ज्ञा “to know" (P & A), ज्ञा is changed to जा, cf. जानाति । जानीते. With this change in place, the paradigms of all are similar to those of above.

“to choose (esp. in marriage)” (P & A)

वृणामि वृणासि

Active Paradigms Present वृणीवः वृणीमः अवृणाम् वृणीयः वृणीय अवृणाः वृणीतः वृणन्ति अवृणात्

Imperfect अवृणीव अवृणीम अवृणीतम् अवृणीत अवृणीताम् अवृणन्

वृणाति

वृणानि वृणीहि वृणातु

Imperative वणाव वृणाम वृणीतम् वृणीत वृणीताम् वृणन्तु

Potential वृणीयाम् वृणीयाव वृणीयाम वृणीयाः वृणीयातम् वृणीयात वृणीयात् वृणीयाताम् वृणीयुः

Present वृणीवहे वणाये वृणाते

Middle Paradigms

Imperfect वृणीमहे अवृणि अवृणीवहि अवृणीमहि वृणीध्वे अवृणीयाः अवृणाथाम् अवृणीध्वम् वृणते अवृणीत अवृणाताम् अवृणत

वृणीषे

वृणीते

Imperative वणै वृणावहै वृणामहै वृणीष्व वृणाथाम् वृणीध्वम् वृणीताम् वृणाताम् वृणताम्

EEEEEEEEEE

वृणीय वृणीथाः वृणीत

Potential वृणीवहि वृणीमहि वृणीयाथाम् वृणीध्वम् वृणीयाताम् वृणीरन्

गृह्णामि

ग्रह “to grab, catch" (P & A)

Active Paradigms Present

Imperfect गृहीवः गृह्णीमः अगृह्णाम् अगृह्णीव अगृहीम गृहीथः गृहीथ अगृह्णाः अगृह्णीतम् अगृहीत गृहीतः गृहन्ति अगृह्णात् अगृह्णीताम् अगृह्णन्

गृह्णासि

गृहाति

253

गृह्णानि गृहाण गृह्णातु

Imperative गृह्णाव गृहाम गृहीतम् गृह्णीत गृह्णीताम् गृह्णन्तु

Potential गृह्णीयाम् गृह्णीयाव गृह्णीयाम गृह्णीयाः गृहीयातम् गृहीयात गृह्णीयात् गृह्णीयाताम् गृहीयुः

___E_E.

Present गृह्णीवहे गृह्णाये गृह्णाते

Middle Paradigms

Imperfect गृह्णीमहे अगृहि अगृह्णीवहि अगृह्णीमहि गृह्णीध्वे अगृह्णीथाः अगृहाथाम् अगृह्णीध्वम् गृह्णते अगृहीत अगृह्णाताम् अगृह्णत

गृहीष्व गृहीताम्

Imperative गृह्णावहै गृह्णामहै गृहाथाम् गृह्णीध्वम् गृह्णाताम् गृकता

Potential गृह्णीय गृहीवहि गृह्णीमहि गृहीथाः गृह्णीयाथाम् गृह्णीध्वम् गृहीत गृह्णीयाताम् गृहीरन्

PET “to bind” (P) Present

Imperfect बध्नामि बध्नीवः बध्नीमः

अबध्नाम्

अबध्नीव अबध्नीम बध्नासि बध्नीथः बध्नीथ अबध्नाः अबध्नीतम् अबध्नीत बध्नाति

बध्नीतः बध्नन्ति अबध्नात् अबध्नीताम् अबध्नन्

Imperative बध्नानि बध्नाव बध्नाम बधान बध्नीतम् बध्नीत बध्नातु बध्नीताम् बध्नन्तु

Potential बध्नीयाम् बध्नीयाव बध्नीयाम बध्नीयाः बध्नीयातम् बध्नीयात बध्नीयात् बध्नीयाताम् बध्नीयुः

मन्थ् “to churn, agitate, hurt" (P) Present

Imperfect मथ्नामि मथ्नीवः मथ्नीमः अमथ्नाम् अमथ्नीव अमथ्नीम मथ्नासि मथ्नीथः मथ्नीथ अमथ्नाः अमथ्नीतम् अमथ्नीत मथ्नाति मथ्नीतः मथ्नन्ति अमथ्नात् अमथ्नीताम् अमथ्नन्

254

Imperative मथ्नानि मथ्नाव मथ्नाम मथान मथ्नीतम् मथ्नीत मथ्नातु मथ्नीताम् मथ्नन्तु

Potential मथ्नीयाम् मथ्नीयाव मथ्नीयाम मथ्नीयाः मथ्नीयातम् मथ्नीयात मथ्नीयात् मथ्नीयाताम् मथ्नीयुः

___ The root ग्रन्थ् “to arrange, put together" (P) is declined like the root मन्थ् above, e.g., अथ्नामि.

o tease, torment" (P) Present

Imperfect क्लिश्नामि क्लिश्नीवः क्लिश्नीमः अक्लिश्नाम् अक्लिश्नीव अक्लिश्नीम क्लिश्नासि क्लिश्नीयः क्लिश्नीय अक्लिश्नाः अक्लिश्नीतम् अक्लिश्नीत क्लेिश्नाति क्लिश्नीतः क्लिश्नन्ति अक्लिश्नात् अक्लेिश्नीताम् अक्लिश्नन्

Imperative क्लिश्नानि क्लिश्नाव क्लिश्नाम क्लिशान क्लिश्नीतम् क्लिश्नीत क्लिश्नातु क्लिश्नीताम् क्लिश्नन्तु

Potential क्लिश्नीयाम् क्लिश्नीयाव क्लिश्नीयाम क्लिश्नीयाः क्लिश्नीयातम् क्लिश्नीयात क्लिश्नीयात् क्लिश्नीयाताम् क्लिश्नीयुः

अश् “to eat, enjoy" (P) Present

Imperfect अश्नामि अश्नीवः अश्नीमः आश्नाम् आश्नीव आश्नीम अश्नासि अश्नीयः अश्नीथ आश्नाः आश्नीतम् आश्नीत अश्नाति अश्नीतः अश्नन्ति आश्नात् आश्नीताम् आश्नन्

CHHE FEE HEEEEE

अश्नानि अशान अश्नातु

Imperative अश्नाव अश्नाम अश्नीतम् अश्नीत अश्नीताम् अश्नन्तु

Potential अश्नीयाम् अश्नीयाव अश्नीयाम अश्नीयाः अश्नीयातम् अश्नीयात अश्नीयात् अश्नीयाताम् अश्नीयुः

मुष “to rob, remove" (P) Present

Imperfect मुष्णामि मुष्णीवः मुष्णीमः अमुष्णाम् अमुष्णीव अमुष्णीम मुष्णासि मुष्णीयः मुष्णीय अमुष्णाः अमुष्णीतम् अमुष्णीत मुष्णाति मुष्णीतः मुष्णन्ति अमुष्णात् अमुष्णीताम् अमुष्णन्

255

मुष्णानि

Imperative मुष्णाव मुष्णाम मुष्णीतम् मुष्णीत मुष्णीताम् मुष्णन्तु

Potential मुष्णीयाम् मुष्णीयाव मुष्णीयाम मुष्णीयाः मुष्णीयातम् मुष्णीयात मुष्णीयात् मुष्णीयाताम् मुष्णीयुः

मुषाण

मुष्णातु

पुष्णामि

पुष “to strengthen, increase, nourish” (P, transitive)

(Note: Y in 4P is intransitive) Present

Imperfect पुष्णीवः पुष्णीमः अपुष्णाम अपुष्णीव अपुष्णीम पुष्णीथः पुष्णीय अपुष्णाः अपुष्णीतम् अपुष्णीत पुष्णीतः पुष्णन्ति अपुष्णात् अपुष्णीताम् अपुष्णन्

पुष्णासि पुष्णाति

पुष्णानि पुषाण पुष्णातु

Imperative पुष्णाव पुष्णाम पुष्णीतम् पुष्णीत पुष्णीताम् पुष्णन्तु

Potential पुष्णीयाम् पुष्णीयाव पुष्णीयाम पुष्णीयाः पुष्णीयातम् पुष्णीयात पुष्णीयात् पुष्णीयाताम् पुष्णीयुः

FIAT “to obstruct, stop” (P) Present

Imperfect स्तभ्नामि स्तम्नीकः स्तभ्नीमः अस्तम्नाम् अस्तम्नीव अस्तम्नीम स्तम्नासि स्तम्नीथः स्तम्नीय अस्तम्नाः अस्तम्नीतम् अस्तम्नीत स्तम्नाति स्तम्नीतः स्तम्नन्ति अस्तम्नात् अस्तम्नीताम् अस्तम्नन्

Imperative स्तम्नानि स्तम्नाव स्तम्नाम स्तभान स्तम्नीतम् स्तम्नीत स्तम्नातु स्तम्नीताम् स्तम्नन्तु

Potential स्तम्नीयाम् स्तम्नीयाव स्तम्नीयाम स्तम्नीयाः स्तम्नीयातम् स्तम्नीयात स्तम्नीयात् स्तम्नीयाताम् स्तम्नीयुः

future

Other forms of the ninth conjugation verbs: (For present participles, see the list in Lesson 35).

gerunds i nf part. passive

-त्वा -य -तुम्

• अश् अशित्वा प्राश्य अशितुम् अशित अश्यते

क्री क्रीत्वा विक्रीय क्रेतुम् । क्रीत क्रीयते

अशिष्यते क्रेष्यति/ते

256

inf

part.

gerunds -त्वा

2-4-4

पुष्यते

पवितुम्

passive future -तुम् -त क्लिशित्वा/ संक्लिश्य क्लेशितुम्/ क्लिशित/ क्लिश्यते क्लेशिष्यति। क्लेिष्टा

क्लेष्टुम् क्लिष्ट

क्लेक्ष्यति ग्रन्थित्वा/ संग्रथ्य अन्थेितुम्। ग्रन्थित/ अभ्यते अन्थिष्यति ग्रथित्वा

अथितुम् ग्रथित गृहीत्वा संगृह्य ग्रहीतुम् गृहीत गृह्यते ग्रहीष्यति ज्ञात्वा

विज्ञाय ज्ञातुम् ज्ञात ज्ञायते ज्ञास्यति धृत्वा विध्य धोतुम् धूतान धूयते

धोष्यति/ते संपुष्य पोषितुम्

पोषिष्यति पुत्वा विषय

पूत प्रयते पविष्यति/ते प्रीत्वा

संप्रीय प्रेतुम् प्रीत प्रीयते प्रेष्यति/ते बड़वा निबध्य बहुम्

बध्यते भन्त्स्यति मथित्वा/ विमथ्य

मथित। मथ्यते मन्थिष्यति मन्थित्वा

मन्थेित मुषित्वा संमुष्य मोषितुम् मुषित मुष्यते मोषिष्यति

लवित्वा अवल्य लवितुम् लून ल्यते लविष्यति/ते " वृ वृत्वा अनुवृत्य वरितुम्। वृत वियते वरिष्यति/ते

वरीतुम्

वरीष्यति/ते स्तम्भ स्तम्भित्वा/ विष्टभ्य स्तम्भितुम् स्तब्ध स्तभ्यते स्तम्भिष्यति

स्तब्ध्वा

Vocabulary

• केश (m) hair

• आदि (m) beginning, fetc."

• सहस (a) one thousand

• सुवर्ण (m) a golden (coin) वायु (m) wind

• दुर्भिक्ष (n) famine

• मत्स्य (m) fish

(n) post to tie an elephant

• वल्गा (1) bridle, rein

“शुल्क (n) bride price .रुद्र (m) name of Siva

वर (m) boon, grant, gift

• भद्र (a) blessed, good, in voc • शृङ्ग (n) top, summit, horn

“good sir, lady”

• नाग (m) snake - भोग (m) enjoyment, snake-coil - ज्ञान (n) knowledge

• भाव (m) state, condition, प्र + जनय causative of जन् (4A),

existence, emotion

to bear, give birth

257

n) fondness, affection दिव्य (a) divine, heavenly

• साहस (a) consisting of 1000

• त्रयोदश (a) thirteen

• मास (m) month

• मूल (n) root

• शक्य (a) possible, feasible

• प्रदातव्य (a) fit to be given

• चक्षुस् (n) eye, sight

• यूथ (m) flock, herd, multitude

• प्राची (f) East, eastern

| Soma plant (Its juice

is used in ritual.)

Exercises

Translate the following into English:

१. अस्मिन्वने मार्ग कर्तुं तस्लेलुनीहि । किं हस्ताभ्यां तस्लॅलुनामि ? मा हस्ता

भ्याम् । परशुना लुनीहि । २. गते मासे लूना मे केशा अद्य पुनर्जाताः ।

दत्त्वा सहस्रं मुर्खाणामेकं क्रीणासि पण्डितम् । सुवर्णशतेन वयममुमश्वं क्षिप्रं क्रीणीमहे ।

वायुना धूयमानोऽनलो वनं दहति । ६. यो यजति स देवान् प्रीणातीत्य॒त्विजो मन्यन्ते । तन्नेति बुद्धो ब्रूते । किं

सत्यम् ७. गङ्गानद्या जलेन पुनः पुनः क्षालितेष्वेषु पात्रेषु ब्राह्मणैरन्नमश्यते । ८. अस्मिन्महति दुर्भिक्षे धान्यं न लभ्यते । ततः किमश्नाम कथं च जीवनं धारयाम । ९. स धीवरोऽगृह्णात्तं मत्स्यं हस्तेन । स मत्स्यस्तस्य हस्तादुत्पत्य नद्यामपतत् । १०. धनुषा मृगं हन्तुं न जानासि । तस्मान्न शक्यस्त्वया मृगोऽयं ग्रहीतुम् । ११. आलाने गृह्यते गजः । अश्वो वल्गासु गृह्यते । हृदये गृह्यते नारी । १२. कन्याया विद्यावान् पिता न गृह्णीयाच्छुल्कम् । १३. स कविर॑थ्नाति सुवचनैः शास्त्राणि काव्यानि च । १४. वाल्मीकिर्नाम कवी रामायणकाव्यं ग्रथितवान्, व्यासश्च महाभारतकाव्यम् । १५. रुद्रो देवानवददहं वरं वृणै । वृणीष्वेति तेऽभाषन्त । १६. दमयन्त्याः स्वयंवरकाले बहवो नृपा मामियं वृणीत मामियं वृणीतेति मन्यमानाः

स्वासनेष्वसीदन। १७. कथं देवाञानीयां कथं वा विद्यां नलं नृपमिति दमयन्त्यचिन्तयत् । १८. किमर्थं क्लिश्नासि भद्रे इति रुद्रः पार्वतीमब्रवीत् । १९. अस्मिन्हिमवतः शृङ्गे वयं सिंहं बध्नीयाम । २०. हे कृष्ण, भन्त्स्यन्ति त्वां नागा भोगैः ।

044

2581

२१. बहवो ज्ञानतपसा पता मद्भावमागताः । इतीश्वरो ब्रवीति । २२. पुत्रानिव स प्रियान् भ्रातृनपुष्णात् । २३. प्रजनयन्ति पुत्रान्नार्यो दुःखेन महता। पुष्णन्ति चापि महता स्नेहेन । २४. तेजसा तस्य दिव्येन चक्षुषि मुषितानि वः । २५. एकोऽपि सिंहः साहस्रं यूथं गजानां मथ्नाति । २६. वृक्षाः वायुं स्तम्नन्ति ।। २७. प्राच्यां दिशि देवाः सोममक्रीणन् । तस्माज्जनैः सोमः प्राच्यां दिशि क्रीयते । २८. यस्य कस्य तरोर्मुलं येन केनापि मिश्रितम् (mixed) ।

यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ॥

Translate the following into Sanskrit:

O Gods, when men sacrifice, you sanctify them. Having been sanctified by you, they are able to go to heaven. When men offer enjoyments to the Gods in sacrifices, the Gods are pleased and offer enjoyments to men. The gods and the demons desired to find the best jewels in the world. Therefore, they churned the ocean. Out of the ocean, churned by the gods and demons, came many jewels. Her words tormented him Did you put together the sayings of the sages? If I should grab my friend’s book, the teacher would not be pleased. She always pleases people coming to her house.

The wind shook the trees. Buy large heaps of grain for me in the town, The king bought that beautiful horse and, having mounted it, he went to see his queen.

Write the paradigms of the following verbs:

प्री (P & A), धू (P & A), ज्ञा (P & A), ग्रन्थ् (P).

Write any five Sanskrit sentences of your own,

259

32

Compounds

Sanskrit nominal expressions can in general be divided into two broad categories, primary and secondary nominals. The primary nominals are those which are not derived from verb roots through some kind of affixation. Secondary nominals are of various diffe rent kinds, i.e. Taddhitānta, Krdanta and Samāsa. The processes involved in the derivation of these three types of secondary nouns may be best represented in the following way:

Noun, + Taddhita-affix

→ Noun,

Taddhitānta For example:

qua + role

→ getro “treeness”

Verb root + Krt-affix

→ Verbal Noun

Krdanta For example:

un

Samāsa For example:

374 + + the “goer” Noun, + Noun, — Noung राजन् + पुरुष - राजपुरुष

The last category of secondary nouns is the category called compounds. Examples of compounds abound in English, e.g. book shelf, pot-belly, white-collar, door-bell. In Sanskrit, there is much greater variety of compounds and the length of compounds grows to an astonishing degree in the late classical language. In general, in a compound, two or more nominals are fused together to form a new nominal. There are no case-endings after each member of compound, and the relationships between these members need to be figured out either on the basis of the conventional use of these compounds, or the context. A ‘book-case can only be a case

261

for books, and not a case made by books, but man-made’ can only be something made by man and not something made for a man. Thus, the question of why the members of a given compound are related only in a certain way can be answered by referring to their con ventional association. Thus, the compounds represent conventional relationships between words which can be conveyed even without the help of case-endings. Anything non-conventional cannot be easily expressed by compounds. Thus, compounds express generic relation ships, i.e. a “book-case’ refers to a case for books in general, not this or that specific book, or books. If one needs to say, “I want a case which will hold these specific large red books”, then the word “book-case may not convey all the specificity. Hence, compounds are used mainly when one wishes only to deal with the generic relationship. If one says, “I drink goat-milk”, he does not refer to any specific goat. In Sanskrit, the simple compounds can be put together to form larger units, e.g. “home-made’ and ‘Cheddar-cheese’, in Sanskrit, could be turned into ‘home-made cheddar-cheese’. An expression like ‘home-made-cheddar-cheese fed-fat-little-boy-seen-book’ would be normal for Sanskrit to refer to a book seen by a fat little boy fed on home-made cheddar cheese. How does one know what the internal constituents are? Why must one consider ‘home-made’ and ‘cheddar-cheese’ as the sub-units rather than ‘made-cheddar’? The answer is simply that ‘made-cheddar’ makes no sense. Thus, one assumes that in using compounds, the user intends to convey culturally defined predicta ble associations, and then look for such associations. In short, in order to understand the compounds, you must know what they are supposed to mean! Generally, only the final member of the com pound takes a case-ending, though there are a few compounds with frozen case-endings on the non-final members.

In the Sanskrit grammatical tradition, a compound is called समास, and a paraphrase of the compound in a phrase is called विग्रह. Generally, one can offer a paraphrase using the member-words of a compound, e.g., 74 gout < 14: a gisut: 7; flour: <f: 4u6:

262

ILI

com

8:; T raf < 94 PT. In a few exceptional cases, the tradition says that certain compounds cannot be thus paraphrased, because their conventional meaning is entirely different from the meaning of the components, e.g., goury: means “a deadly cobra”, rather than a black coul) snake 44). Therefore, paraphrasing this com pound with gout: 44: does not provide equivalent meaning. These compounds are called 3110216-44Rs, compounds which have no para phrase. Some compounds can be paraphrased by using words other than words that appear in the compound. This happens when a compound contains a bound-form, a form which can occur in a com pound, but is not independently usable. For example, the compound उपकृष्णम् is paraphrased with कृष्णस्य समीपम्, rather than using the word उप. Such a compound is called अ-स्व-पद-विग्रह-समास “a compound which can be paraphrased by using words other than its own members”. Both the above mentioned types, compounds which cannot be para phrased and those which can be paraphrased by using other words are together called PRT-44145 “obligatory compounds”, i.e. these compounds do not freely alternate with a corresponding phrase. Other compounds, which can be paraphrased by using their own mem bers and freely alternate with such paraphrases are called 3 4A4Ns “non-obligatory compounds”.

Compounds are first divided into four large categories, each of which have further sub-divisions. These four large categories are, &a, stopa, d er and able. For the sake of simplicity, we can classify these four types based on the relative prominence of a particular member of the compound, represented by X and Y in the compound XY.

&& (XY)

Both X and Y are equally prominent in a Dvandva. Consider ‘pots-n-pans’. In Sanskrit, this would look like ‘pot-pans’, Here, both members are of equal value, and the compound represents their cumulative value. There are two types of Dvandva compounds,

263

e.g. इतरेतर-द्वन्द्व and समाहार-द्वन्द्व. In इतरेतर-द्वन्द्व type, the gender of the compound is determined by the last member, while the number is the cumulative number of all members put together, e.g., रामकृष्णा , रामकृष्णगोविन्दाः , रामसीते (), सीतारामी (m). A compound such as रामकृष्णी is paraphrased by रामश्च कृष्णश्च. In the समाहार-द्वन्द्व type, the collective unity or the group-unity is the focal point, rather than the number of the items listed. Thus, in this type, the compound is always in neuter, singular, e.g., पाणिपादम् (hands-n feet), अहिनकुलम् (snake-n-mongoose). For body parts, elements of an army, for those who are mutual enemies, etc., we have to have a समाहार-द्वन्द्व compound. A compound such as पाणिपादम् is paraphrased by पाणी च पादौ च एतेषां समाहारः,

अव्ययीभाव (Xy)

The first member, X, is prominent, and the compound is an indeclinable, adverbial word. The first member of an ouputa is generally an indeclinable particle or preposition. This word is the head of the compound. The second word modifies this preposi tion or particle. Essentially, this compound represents a prepositional or an adverbial phrase reduced to a compound, e.g., उपगङ्गम् (near the Ganges) < गङ्गायाः समीपम्; निर्मक्षिकम् (without flies) < मक्षिकाणाम् अभावः. A large number of अव्ययीभाव compounds need to be paraphrased by using other words. Consider the following examples of अव्ययीभाव :

अधिहरि < हरौ “in Hari”

अनुविष्णु < विष्णोः पश्चात् “after Vishu”

यथाशक्ति < शक्तिम् अनतिक्रम्य “in accordance with his ability,

not exceeding his ability”

सतृणम् < तृणम् अपि अपरित्यज्य “without leaving even a blade of

TPl

grass”

264

YT64 < ETAT: T on the other bank of Ganges”

afeda

<afe: “outside the forest”

“until salvation”

de489 (xY)

The second member, Y, is prominent. The gender and the number of a d904 compound is determined by the gender and the number of the last member. In English, the word ‘book-case’ would be an example of 784. A ‘book-case’ is after all a case, and hence the word ‘case is the prominent member or the head of the compound. In ‘book-cases’, the plurality is dictated by the word ‘case’ and not by the word ‘book’. The 14 compound is traditionally subdivided into a number of types, depending on the relationship of the first word to the second word, and depending upon the type of the words used. The following is a list of these subtypes with illustrations:

विभक्ति-तत्पुरुष (Case-Tatpurusa)

Accusative तत्पुरुष

oua: < our faid: “Resorting to Krishna”

Instrumental तत्पुरुष aftalia: < E n ald: “Rescued by Hari”

Dative 44 guscle pult < gusoru facut “gold for an ear-ring”

Ablative तत्पुरुष

44 <area 444 “fear from/of a thief

265

Genitive तत्पुरुष रामदासः < रामस्य दासः “Rama’s servant”

Locative तत्पुरुष कर्मकुशलः < कर्मणि कुशलः “adept in work”

नन्-तत्पुरुष (Negative तत्पुरुष)

अब्राह्मणः <न ब्राह्मणः “one who is not a Brahmin, non-Brahmin”

अदृष्टम् < न दृष्टम् “not seen, unseen”

अनिच्छा <न इच्छा “lack of desire”

If a word begins with a vowel, then the initial negation indicator is अन, instead of अ.

कु-तत्पुरुष (तत्पुरुष with कु as its first member)

कुपुरुषः < कुत्सितः पुरुषः “detestable person"

गति-तत्पुरुष (तत्पुरुष with a गति ‘particle’ as its first member)

In Sanskrit grammar, a whole range of adverbials, indeclinables, and particles are given the collective name गति.

अनुगम्य < अनु+गत्वा “having followed Gerunds with preverbs are considered to be गति-तत्पुरुष compounds.

अलंकृत्य < अलम् + कृत्वा

*having adorned”

पटपटाकृत्य < पटपटा + कृत्वा “having made the sound पटपटा

SO

266

fancyhon argoy with

etc. as its first member)

In this category, traditionally one makes a compound using a participle prefixed with etc. and then drops the participles. Traditionally, this type of compound is called a H27744ce119 compound, a compound with the deletion of the middle word. For instance:

sart: < Pa: 37arf: “Advanced teacher

314814: < 3piat of: “Dharma gone down”

HR24 (Nominative dc489)

In this sub-category, generally an adjective is combined with a noun, e.g.,

f144454 < f4 4444 “a blue lotus”

Occasionally

one

finds

two

adjectives

put

together,

श्वेतरक्तम् < श्वेतम् च रक्तं च “(something which is) white and red".

This example above must be carefully distinguished from S- & compounds. Here, both the words refer to the same thing, while in a compound, we add more than one referent. Similarly, one can combine into a d ry com pound two participles to reflect the sequence of the respective actions:

Maydas: <HT! fta: quella EK: “one who drank first and was tied later” (referring to a calf).

267

Other types o

compounds involve poetic expressions of comparison and poetic superimposition:

RYT4: < : 0 214: “one who is as dark as a cloud” Here the standard of comparison (3447) appears as the first member and the shared caracteristic is indicated by the second member.

refie: <t: fic: ça “a man who is like a lion” Here the standard of comparison appears as the second member.

40404 < aug MH04 ça “lotus-like foot”

4 < p Va T614 “the girl is herself a jewel” This is a case of poetic superimposition. Another example of this kind is:

yetgi < Han vatsthe face itself is the moon”

11041a: < Tort: a: “a king who likes vegeta bles”. Such examples are traditionally considered to be compounds with deleted middle words (7844450119), since one needs to insert another word in order to properly paraphrase the compound.

with a number word as the first member).

Semantically,

स functions like a समाहार-द्वन्द्व, in that it refers to a collectivity ( 167), and therefore it occurs in singular. For example:

ant: “a group of three worlds”

Play <

HT a1 4416R: “a group of five cows”

268

Paslat < PM THİ HER: “a group of three worlds”

16: <GRI HEI 4416R: “a group of seven days.”

3447-acy

“ac404 compounds with bound expressions”

Normally, members of a compound are independently usable words. However, sometimes we find expressions which can occur only in compounds, under certain restrictions of co-occurrence with other words. Consider the following examples:

gar: <gai pelat “maker of pots”.

In this compound, the expression -47% < g “to make” is a bound form. It can be used only if it is preceded in a compound by a word denoting the object of that action. Thus, one cannot paraphrase this compound with the or:. This also raises an interesting question. Since, the only likely paraphrase is with a finite verb, e.g.

hi pila, this compound is traditionally considered to be an accusative compound, even though the translation “maker of pots” might suggest this to be a genitive compound Contrast the compound HE: < T : “remover of cupid”. This is a genitive compound because 6, unlike re, is a free form. Consider the following examples:

“born from Manu”, “a human being”

açlaç <aer dat “knower of Vedas”

Ergy: < E-T: <a std “lies in the heart”, “love” R EPT: < ola “goes in the sky”, “bird”

34057: < 340ste 014€ “born from an egg”, “bird”

269stagę < to get fat “maker of the world”, “creator”

Exceptional cases of deye Ys

Consider the following cases:

guilla: < 9197: Flacone who has found liveli

hood”

In this example, the gender of the compound is not determined by the last member, e.g., flat (f), but either by the first member, or by what the word refers to, e.g., a person. This would on the face of it make this compound more like a adil. However, tradition ally these compounds are considered to be dys. This is based most likely on the accent pattern of these words. In general terms, the T934 compounds are accen ted on the last syllable, while in a m ile, the first member retains its original accent. Thus, the tradi tional classification of compounds is not based solely on semantic considerations, but also takes into account accents. These accents died in the later classical language. Consider a few more examples which seem to violate the normal semantic pattern of a तत्पुरुष -

40079: <a opera “fore-part of the body”

HERTE: < HET

HTE: “middle of the day”

3tfd les: < stradable: 4TOH “surpassing a garland”

Amateufa:

< Appa: Kausāmbī)

tall+o4T:

“departed

from

270

ER (xy) In a dedit, neither X nor Y are prominent, but the compound as a whole has an outside referent, Z. Consider the example in English, ‘Pot-belly. This word does not always refer to a pot like belly as such, but can also refer to a person whose belly is like a pot. Neither ‘pot’ nor ‘belly individually refer to this person, but the compound as whole refers to this person. “Egg head” and “pea-brain” may be better examples of this kind, since one never says “he has an egg-head”. Consider the Sanskrit example

flour: which refers to Siva. files ‘blue’ and our ’neck’indivi dually do not refer to Siva, but the compound Floog refers to ‘he whose neck is blue’. If the compound floqut referred only to the blue neck’, then it would be an example of a per compound. The gender, number and the case of a fe compound is determined not by the last member of the compound, but by the external referent. Consider the following examples o

94154: (:) < 41414 30 #: “that (village) to

which the water reached”

Far: (Ra:) < fra: 0141

defeated”

“he by whom Cupid was

34604: (fela:) < 34€a: 41:47: “he to whom an animal

was offered (in sacrifice)”

Jadical (FUIT) < Jea: 31: TIT: “that (pot, dish)

from which rice has been picked up"

HJPP

Marcare: casu:) < May 3627 PH : “He whose garment

is yellow ofre you: (974:) < oftet: yon : “that village in

which there are brave men”. Contrast this usage with a HURU usage of the same word which refers to simply a brave man’.

271

चक्रपाणिः (विष्णः) < चक्रं पाणौ यस्य सः “he who has a discus in

his hand”

कमलनयनः (पुरुषः) < कमले इव नयने यस्य सः “he whose eyes are

like lotus-flowers”

यशोधनः (पुरुषः) < यशः एव धनम् यस्य सः “he for whom fame is

the sole wealth”

अब्राह्मणः (ग्रामः) < न ब्राह्मणाः यस्मिन् सः “that village in which

there are no Brahmins”. Contrast this with the तत्पुरुष usage of the same word in the sense “non-Brahmin”.

सशिष्यः (गुरुः) < शिष्यैः सह यः सः “he who is with his

disciples"

मध्यम

compounds: In some examples of compounds, one needs to add another word in the paraphrase which does not exist in the compound. Traditionally, this is labelled as a compound with the deletion of the middle word. Consider the two examples:

कमलनयना (कन्या) < कमले इब नयने यस्याःसा “she whose eyes are

like lotus-flowers”

मृगनयना (कन्या) < मृगस्य नयने इव नयने यस्याः सा “she whose eyes

are like the eyes of a deer

Superficially, these two compounds look similar, but the second compound cannot be interpreted to mean she whose eyes are like a deer”. Thus, it becomes a compound with a deleted

middle word.

272

Compounds with frozen case-endings (31435-441)

Occasionally, one comes across compounds in Sanskrit where the case-ending on the non-final member is still retained. Such compounds perhaps represent an intermediate stage of development of a phrase being turned into a compound. Such compounds are not productive compounds, i.e. one cannot make new compounds of this type. Consider the following examples:

ante: <a hafa “One who wanders in the forest"

48564 < 4

stela “That which grows in mud, lotus”

ytef82: <yle FAR: “Firm in battle”

GRT:YET: < GRT: YET: “Son of a slave woman”

0

2 Womal

The last expression appears as a compound only if used as an accu sation, and not as a factual description.

Changes prompted by compounding:

Several words undergo specific changes in the process of compounding, and sometimes certain affixes are added to form a compound. Some of the common changes are given below:

The word 467, when it is the first member of a compound, becomes महा-, e.g., महादेवः < महान् देवः “Great God."

The word 36 day at the end of a compound, generally becomes 3-, e.g., ale: < HET HTET HER: “group of seven days, a week”. However, when it refers to a part of the day, it becomes 36-, e.g., H la: < HEITH 36: “mid-day”.

273

The word रात्रि (1) becomes रात्रः (m), as in पूर्वरात्रः < पूर्व TE: “first part of the night”; HEUTET: < HEAD : “middle part of the night”. The word सखि (m) becomes सख, as in कृष्णसखः < कृष्णस्य सखा “Krishna’s friend”; but tsel > RAI.

The word (m) becomes to as in TRT: < RH: 191 “highest king.” The word पथिन् becomes पथः as in ग्रामपथः < ग्रामस्य पन्थाः “village-path”.

अक्षि becomes अक्षः at the end of बहुव्रीहि compounds as in 04014: < 440 50 feuit p : “he whose eyes are like lotus flowers”. In feminine, such compounds take the marker , e.g., 5497&ft “girl with lotus-like eyes." The word ya at the end of compounds like Tyfa “ord of people, king” follows the normal declension of old, and not the special declension of a given in Lesson 18. अस्मद् and युष्मद् are changed to मद् and त्वद् if they refer to singular referents: मत्पुत्रः < मम पुत्रः “my son," but अस्मद्गृहम् < 3/ TEH “our house.” Also: ayat: <a yer: “your son,” but युष्मद्गृहम् < युष्माकं गृहम् “your house.”

Larger compounds:

In Sanskrit, smaller compounds can be embedded into larger compounds, producing longer compounds. Such long compounds are very frequent in literary texts, providing frozen descriptions of an object or a person, while the flow of action is maintained through the use of participles and verbs. The relationships of sub-units within such large compounds to each other are recovera ble from the context. To some extent, such structural relationships may be indicated by embedded bracketing patterns. A compound containing four members, A, B, C and D, could have numerous possible patterns, such as:

274

[[A + B] + [C + D]] [[[A + B] + C] + D] [A + [B + [C + D]]] [A + B + C + D]

The above represent only a few possibilities. In a given case, generally only one combination makes sense, unless an author deliberately uses double-meaning, Consider the following examples:

वीरसेनसुतः < [[वीर + सेना] + सुत] “son of Vīrasena.”

Here the compound वीरसेनः [< वीरा सेना यस्य सः] is a बहुव्रीहि compound meaning “he whose army is brave”. This is a proper name of a king. This compound is then embedded into the next level to mean “Virasena’s son" [< वीरसेनस्य सुतः]. This larger compound is a तत्पुरुष compound. Thus a बहुव्रीहि has been embedded into a तत्पुरुष.

देवगन्धर्वमानुषोरगराक्षसाः < देव-गन्धर्व-मानुष-उरग-राक्षसाः

<देव + गन्धर्व + मानुष + [उरस् + ग] + राक्षस) “gods, Gandharvas, humans, snakes, and demons.”

This larger compound is a compound giving a list. One of the listed items, however, is a compound, e.g. उर-ग “chest-goer" = snake. This is a तत्पुरुष [< उरसा गच्छति ].

हस्त्यश्वरथघोषः < हस्ति अश्व-रथ-घोषः < [[हस्तिन् + अश्व + रथ] + [घोष]]

This compound means “the noise of elephants, horses and chariots”. Here, a द्वन्द्व compound is further embedded into a तत्पुरुष. In the late classical language, certain authors such as Bāna and Dandin prided themselves on the use of long compounds. Consider the following example from Jayadeva’s Gīta govinda (1.4.1):

275

चन्दन-चर्चित-नील-कलेवर-पीत-वसन-बनमाली । Sandal-wood-smeared-blue-body-yellow-garment-forest-garland possessing + Nom. Sg. केलि-चलन्-मणि-कुण्डल-मण्डित-गण्ड-युगः स्मित-शाली

play-moving-jewel-ear-ornament-adorned-cheek-pair + Nom. Sg. smile-habit + Nom. Sg.

“[Krishna] is wearing forest garlands, a yellow garment, and has his blue body smeared with the paste of Sandalwood. He is always smiling and his cheeks are adorned with jeweled ear-ornaments which move during his play.”

Exercises

Identify the specific type of the compound and provide a Sanskrit paraphrase.

काक-कूमौ सुख-दुःखे प्रियाप्रिये प्रिय अ-प्रिये

इज्याध्ययनदानानि इज्या अध्ययन-दानानि अ-लोभः काव्य-शास्त्र-विनोदः

भक्ष्य-भक्षक-प्रीतिः

A crow and a turtle Happiness and sorrow Pleasant and unpleasant things sacrifice, study and gifts Non-greed Entertainment in poetry and technical texts Love between the eater and the eaten tied with a rope protected by the crow Houses, streets and parks Fear from a tiger He whose hair is red all things Acquisition of friends Bank of Bhāgirathi

पाश-बद्धः काक-रक्षितः गृहमार्गोद्यानानि गृह-मार्ग-उद्यानानि व्याघ्र-भयम् रक्त-केशः सर्व-द्रव्याणि मित्र-लाभः भागीरथी-तटः

276

नर-पतिः दयालु-हृदयः

महाधनः महत-धनः बहु-वीरः

शस्त्र-पाणिः

कृष्ण-भक्तः विद्या-निपुणः

गो-पाल-बालः

भुक्तौदनः भुक्त-ओदनः पुष्पित-वृक्षम् कृशोदरी कृश-उदर-ई

हरि-हर-गुरुः सखीगणावृता < सखी-गण-आवृता

Lord of people He whose heart is compa ssionate He who has great wealth That village which has many heroes He who has a weapon in his hand

Devotee of Krishna Skilled in a branch of learning One who is a cowherd and a child He who has eaten rice (Forest) in which trees are in blossom She who has a thin belly Teacher of Hari and Hara Surrounded by the flock of her friends She whose face was colorless (= pale) She whose appearance was crazy Lord of men (= king)

He whose vow (खत n) is

वि-वर्ण-वदना

उन्मत्त-दर्शना

नरेश्वरः < नर-ईश्वरः सत्य-व्रतः

true

Translate the following into English. Identify the compounds in these sentences and analyse them.

१. मृतपुत्रस्य भूमिपतितं शरीरं दृष्ट्वा तज्जनन्यक्लिश्यत । २. मया ईश्वरभक्तिः कृता। ३. ईश्वरशक्त्या मृतजना अपि जीविष्यन्ति । ४. काकखादितानि फलानि नाहमिच्छामि ।

277

५. अधनेभ्यो धनदानं कृत्वा नरपतिः महापुण्यमलभत । ६. अश्वाः कृपजलं पिबन्तु । ७. मुनिः सुखदुःखे न बोधति । ८. रामकृष्णमाधवाः गच्छन्ति । ९. अपण्डितो रामः संस्कृतं न पठति । १०. वनपतितसिंहहतगजमांसतुष्टः शृगालस्त्वम् । ११. दासचोरितकनकं कुत्रास्ति? १२. जितग्रामो लोकपतिर्जयतु । १३. पीतजलोऽयमश्वः। १४. नृपदासं मा तुद । १५. चिन्तितगजबलाः शगाला उपगङ्गंधावन्ति । १६. प्रतिदिनं भर्तपरित्यक्ता सा नारी रोदिति । १७. ग्रामदासा नृपगुणान् कथयन्तु । १८. फलभारश्रान्तोऽयमश्वः। १९. प्रासादगतो नृपपुत्रः दासभार्यां पश्यति । २०. नृपः शस्त्रबलं जानाति न शास्त्रबलम् ।

Write any five Sanskrit sentences of your own.

278

33

Absolute constructions Locative Absolute Construction

An absolute construction is a kind of clause which does not have a finite verb to hang on to. Even gerund clauses are sometimes called absolute clauses of a certain type, and gerunds are called absolutives. Such clauses normally do not stand by themselves, but are attached to other clauses. A locative absolute construction is a clause which indicates the time when some other event occurred: y happened, when & happened. The subordinate clause indicating the time of another action is represented in Sanskrit as a locative absolute clause. Consider the following sentence:

यदा सेनापतिर्हतस्तदा सैनिकाः पलायन्त । “When the commander of the army was killed, the soldiers fled.” (014 < TT+3+/374, past imperfect, with T > J)

Here the main clause is तदा सैनिकाः पलायन्त “then the soldiers fled”. When did this event occur? That information is provided by the relative clause 1 dec: “when the commander of the army was killed”. In the relative sentence above, we have a par ticiple and a noun which the participle goes with. One can convert the GT clause into a locative absolute by:

a) dropping the words यदा and तदा b) by placing the noun and the participle in locative case.

noun

Thus, we can have the following locative absolute construction:

सेनापतौ हते, सैनिकाः पलायन्त । “The commander being killed, the soldiers fled.”

279The absolute constructions commonly contain either a present participle, or a past participle, and this participle may be either active adift) or passive him). Also, the subject of the locative absolute construction is almost always different from the arguments of the action conveyed by the main clause. Thus, we can have

यदा सेनापतिर्हतस्तदा स भूमावपतत् । “When the commander of the army was killed, he fell to the ground.”

But we cannot convert the relative clause in the sentence above to a locative absolute construction, as long as : in the main clause refers to a. The example of locative absolute above contains a past passive participle. We can also have other types of participles in locative absolute constructions. Consider the following transformations:

CON

la 461 dican act AAT: RAI ib. 1967 Tafa G T: 44 I (past active participle)

“When the commander of the army had left, then the soldiers fled.”

2a. CT 3Te Tail, agt ut eller i žb. HA aula (locative) at alle tai

(active voice परस्मैपद present participle)

“When I go, she weeps.”

Especially, note the locative form fe, which must not be confused with the homophonous 3rd person singular present tense form Twia. Such look-alike locative forms are very frequent.

3a. 46T ERi qed agı 19947 Head Žb. PRI CEH244241 Ano (present passive

participle) “While the grain is being eaten by the cows, the owners of the field are not pleased.”

280

4a. यदा कन्याः मोदन्ते तदा मातरो मोदन्ते । 4b. कन्यासु मोदमानासु मातरो मोदन्ते। (active voice आत्मनेपद

participle) “While the daughters are pleased, the mothers are pleased.”

5a. यावत् महीमशाद् दशरथस्तावत् प्रजाः सुखभाजोऽभवन् । 5b. महीं शासति दशरथे प्रजाः सुखभाजोऽभवन् । (present active voice

पद participle) “While Daśaratha ruled the earth, at that time the subjects experienced happiness.”

6a. यदा रामेण रावणो हतस्तदा बिभीषणो लङ्काधिपतिरभवत् । 6b. रामेण रावणे हते बिभीषणो लङ्काधिपतिरभवत् ।(past passive

participle) “When Răvana was killed by Rāma, Bibhīşaņa became the king of Lanka.”

Ta. यदा मुनिर्गृहं प्रविष्टस्तदैव सङ्कटान्यनश्यन् ।। 7b. गृहं प्रविष्टे एव (or प्रविष्टमात्रे) मुनौ सङ्कटान्यनश्यन् । (past active

___ voice part.) “No sooner did the sage enter the house, than all difficulties vanished.”

There are two important points to be noted:

A. If the action to be denoted by the absolute clause is

concurrent with the action of the main clause, then we

have to use a present participle in the absolute clause. B. If the action to be denoted by the absolute clause

f the main clause, then we have to use a past participle in the absolute clause.

We

Genitive Absolute Construction:

A genitive absolute construction is similar to the locative absolute construction, except that one uses the genitive case for

281

the noun and the participle. Generally, the genitive construction carries the meaning “notwithstanding”, “in spite of” etc. and may contain the word 319 added to the participle. Consider the following examples:

  1. पितुः पश्यतो बालः कनीयांसं भ्रातरं ताडयति ।

“Even while the father is watching, the boy beats up his younger brother."

  1. पुत्रस्य रुदतः प्रावजत् ।

“In spite of his son crying, he renounced (the world).”

  1. नरेश्वरो मुनीनां पश्यतां स्वर्गं गतः।

“While the sages were watching, (in spite of it) the king went to heaven."

were

Vocabulary

(m) life, breath

• लुब्धकः (m) hunter

· शिखा (f) flame, tuft of hair · निभृत hidden

• कान्ति (1) beauty, splendor सुमध्यमा (1) a woman

• भानु (m) sun

with beautiful waist । उद+ (2P) to rise, go up

अप+ह (1P) carry off - सचिव (m) associate, minister क्रिया (1) action, . परीक्षा

(f) inspection, investigation

ritual . विघ्न (m) hindrance, obstacle . रक्षित (m) protector

• दासी (i) female servant

समलङ्कृत (a) adorned

• परि+उप+आस् (2A) to attend upon शची

(f) Indra’s queen । सम्+की (10P, A) to announce भैमी (f) Daughter of

तुल्याकृति < तुल्य आकृति with identical form

Bhīma (a) good people

• अर्थ (m) purpose

282

Exercises

Translate the following into English and identify the noun and the participle in locative or genitive:

१. गोषु दुह्यमानासु गतो देवदत्तः।। २. एतस्मिन् मृते राजसुते कोऽर्थो ममासुभिः । ३. रात्रौ दीपशिखाकान्तिन भानावुदिते सति । ४. अत्र स्थितस्यापि तव मया पृष्टाः सचिवाः । ५. एवं वदतस्तस्य स लुब्धकस्तत्रागत्य निभृतः स्थितः। ६. अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे । (प्रेक्षन्त्याः , epic form)

पश्यतोऽपि मे शिशुरपहृतो व्याघेण । ८. कुतो धर्मक्रियाविघ्नस्सतां रक्षितरि त्वयि । ९. अथ तां वयसि प्राप्ते दासीनां समलङ्कतम् ।

शतं, शतं सखीनाञ्च पर्युपासच्छचीमिव ॥ (पर्युपासत्, epic form) १०. ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत ।

ददर्श भैमी पुरुषान् पञ्च तुल्याकृतीन् अथ ॥ ११. दासे कनकं चोरितवति नृपः कुप्यति । १२. मयि कनकं दीव्यति त्वमतुष्यः। १३. रामे वनं गते सीता कथं तुष्येत्? १४. नारीषु मार्गेण गच्छन्तीषु जना मोदन्ते । १५. पुढे जाते को न मोदते? १६. पत्यो मृते भार्या जीवनं नेच्छति ।

Translate the following into Sanskrit using locative and genitive absolute constructions:

While the wealthy are eating, the poor sit outside. When he was gone, what happened? While the men were speaking, Rāma left, When he arrived, we were not able to stay there. While he lives, you must not go to the forest.

When the moon had risen (उद्ग म), I slept. Inspite of his son crying, the father left. When Nala entered Damayanti’s palace, no one saw him.

6

283

  1. Even when the king was laughing, the poet read his poem. 10. When the sun comes up (JC+14), even the birds are happy,

Write any five Sanskrit sentences of your own.

284

34

Sanskrit Numerals

In Sanskrit, numerals appear both as cardinals and ordinals. The term cardinal refers to numerals such as “one”, “two”, “three” etc., while the term ordinal refers to numerals such as “first”, “second”, “third” etc.

Sanskrit Cardinals

The cardinal numerals already imply number, e.g. एक “one” is in singular, द्वि two" is dual, त्रि “three” is plural. The word एक

in the sense of some" may be used in plural.

The first four cardinal numerals vary according to gender, agreeing with the associated noun in gender and case. The remaining numerals are declined alike in all gender, although they agree with the associated noun in their case. There are no vocative forms known for cardinal numerals.

द्वि “two”

M

441001

Nt

एकाम्

tus

एक “one”

Nt N एकः एका

एकम् Acc एकम्

एकम् I एकेन एकया एकेन D एकस्मै एकस्यै एकस्मै Abl एकस्मात् एकस्याः । एकस्मात् G एकस्य एकस्याः एकस्य L एकस्मिन् एकस्याम् एकस्मिन्

द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः

द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः

द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः

Note that the forms of follow pronominal endings similar to the forms of cr. The same pattern holds even when the word " is used in the meaning “some”. For instance, we get plural forms in

masculine such as एके (N), एकेषाम् (G); and feminine forms such as एकासाम् (G).

285

Ę “three” M

Nt N त्रयः तिसः त्रीणि Acc त्रीन् तिसः त्रीणि I त्रिभिः तिसृभिः त्रिभिः D त्रिभ्यः तिसभ्यः त्रिभ्यः Abl त्रिभ्यः तिसभ्यः त्रिभ्यः G त्रयाणाम् तिसृणाम् त्रयाणाम् - त्रिषु तिसृषु त्रिषु

M चत्वारः चतुरः चतुर्भिः चतुर्थ्यः

चतुर “four" F Nt चतस्रः चत्वारि चतसः चत्वारि चतसृभिः चतुर्भिः चतसृभ्यः चतुर्थ्यः चतसृभ्यः चतुर्थ्यः चतसृणाम् चतुर्णाम् चतसृषु चतुर्यु

चतुर्थ्यः

चतुर्णाम् चतुषु

From the numeral पञ्चन् “five” to नवदशन् “nineteen", there is no longer any agreement in gender with the associated nouns. All of these cardinal numerals, except for षष् “six" and अष्टन् “eight", follow the paradigm of पञ्चन्.

पञ्चन् “five

षष् “six”

अष्टन् “eight"

पञ्च

Acc

D

or

अष्ट or अष्टो अष्ट or अष्टो अष्टभिः or अष्टाभिः अष्टभ्यः

अष्टाभ्यः अष्टभ्यः or अष्टाभ्यः

अष्टानाम् अष्टसु or 3EN

पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानाम् पञ्चसु

Abl

षभिः षड्भ्यः षड्भ्यः षण्णाम् षट्सु

Numerals from एकोनविंशति “nineteen* (an alternative to नवदशन्) to नवनवति “ninety-nine” are always declined in feminine singular. Thus we get usages like faala: &: “twenty Brahmins” (or ब्राह्मणानाम्) and विंशत्या ब्राह्मणैः “by twenty Brahmins”. Numerals ending in त् are declined like a feminine noun ending in , e.g. सरित्.

The numeral TC “hundred” is always in neuter. A word like familia is used either as a noun, e.g. ब्राह्मणानां विंशतिः lit. “a (group of) twenty Brahmins”, or as an adjective, e.g. faela: alu: “twenty Brahmins”. However, in either case, the word for retains its feminine gender and singular number,

286

Sanskrit Ordinals

The ordinal declensions are fairly simple, since the ordinals in masculine and neuter end in 34, and in feminine they end either in आ or ई. The first three ordinals, i.e. प्रथम “first”, द्वितीय “second” and तृतीय “third” are optionally declined like pronouns. For example: द्वितीयाय / द्वितीयस्मै; द्वितीयायाः । द्वितीयस्याः etc.

Numerals from 1-100

Cardinals

Ordinals

MAN

एक

मा, आद्या

प्रथम, अग्रिम, आदिम, आद्य

द्वितीय

तृतीय तुरीय, तुर्य, चतुर्थ

पञ्चम

चतुर पञ्चन्

षष

सप्तन अष्टन नवन् दशन एकादशन् द्वादशन् त्रयोदशन् चतुर्दशन्

. ०८. cWWo

पञ्चदशन् षोडशन्

सप्तम अष्टम नवम दशम एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश । एकोनविंश । तितम ऊनविंश । तितम एकान्नविंश । तितम विंश । तितम

विंश । °तितम

सप्तदशन् अष्टादशन् नवदशन् । एकोनविंशति । ऊनविंशति । एकान्नविंशति विंशति एकविंशति

२०

‘शी । मी

287

F

………………

द्वाविंशति त्रयोविंशति चतुर्विंशति पञ्चविंशति षड्विंशति सप्तविंशति अष्टाविंशति नवविंशति एकोनत्रिंशत् ऊनत्रिंशत् एकान्नत्रिंशत्

°विंश । तितम °विंश । ‘तितम °विंश । °तितम

विंश । °तितम °विंश । °तितम विंश । तितम विंश । °तितम °विंश । °तितम त्रिंश । त्तम °त्रिंश । तम °त्रिंश । त्तम

शी। मी

°शी । मी

शी । °मी °शी । मी शी । °मी शी । मी शी । °मी

शी । °मी शी । °मी शी । °मी शी । °मी शी । °मी शी । °मी शी । मी °शी । °मी

त्रिंशत्

IP०

له سه له سه له فه لسه

त्रिंश । त्तम त्रिंश । तम त्रिंश । म शिम

GM-6 oc Wo

०” ०” ०

०” ०"

३७

की। मी

०"

24

10

शी। मी

°शी । मी

शी। मी °शी । मी

शी । °मी °शी । मी °शी । °मी

शी। मी “शी । मी

Po

त्रिंश । त्तम चत्वारिंश । तम चत्वारिंश । त्तम

चत्वारिंश । तम चत्वारिंश । त्तम

एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् एकोनचत्वारिंशत् चत्वारिंशत् एकचत्वारिंशत् द्वाचत्वारिंशत् द्विचत्वारिंशत् त्रयश्चत्वारिंशत् त्रिचत्वारिंशत्

चतुश्चत्वारिंशत् पञ्चचत्वारिंशत् षट्चत्वारिंशत् सप्तचत्वारिंशत् अष्टचत्वारिंशत् अष्टाचत्वारिंशत् नवचत्वारिंशत् एकोनपञ्चाशत्

चत्वारिंश । त्तम

°चत्वारिंश । त्तम

O

शी । मी °शी । मी

चत्वारिंश । ‘त्तम चत्वारिंश । त्तम चत्वारिंश । त्तम चत्वारिंश । त्तम चत्वारिंश । तम चत्वारिंश । त्तम पञ्चाश । त्तम

.०

शी । मी °शी / °मी °शी । °मी की मी

288

पञ्चाश । त्तम

0

0

0c

पञ्चाश । त्तम पञ्चाश । म पञ्चाश । त्तम पञ्चाश । त्तम °पञ्चाश । त्तम पञ्चाश / तम पञ्चाश । त्तम पञ्चाश । त्तम पञ्चाश । त्तम °षष्टितम

6

40

16

ष्टी । मी ष्टी । मी

षष्ट । षष्टितम

पञ्चाशत् एकपञ्चाशत् द्वापञ्चाशत् / द्विपञ्चाशत् त्रयपञ्चाशत् । त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत्

अष्टपञ्चाशत् । अष्टापञ्चाशत् नवपञ्चाशत् एकोनषष्टि षष्टि एकषष्टि द्वाषष्टि । द्विषष्टि त्रयःषष्टि । त्रिषष्टि चतुःषष्टि पञ्चषष्टि षट्षष्टि सप्तषष्टि अष्टषष्टि । अष्टापष्टि नवषष्टि एकोनसप्तति सप्तति एकसप्तति द्वासप्तति । द्विसप्तति त्रयस्सप्तति / त्रिसप्तति चतुस्सप्तति पञ्चसप्तति षट्सप्तति सप्तसप्तति अष्टसप्तति । अष्टासप्तति नवसप्तति एकोनाशीति अशीति एकाशीति यशीति

६७

°ष्टी । °मी °ष्टी । मी °ष्टी । मी °ष्टी । °मी °ष्टी । °मी

८८

भी

.

७३

बष्टितम षष्ट । षष्टितम षष्ट । षष्टितम षष्ट । षष्टितम सप्त । सप्ततितम सप्ततितम

सप्त । सप्ततितम सप्त । सप्ततितम सप्त । सप्ततितम सप्त । सप्ततितम सप्त । सप्ततितम सप्त । सप्ततितम सप्त । सप्ततितम सप्त । सप्ततितम सप्त । सप्ततितम एकोनाशीतितम अशीतितम

शीत । शीतितम शीत । शीतितम

७५

७६

७७

७८

७१

289G6 cm

शीत । शीतितम °शीत । शीतितम शीत । शीतितम शीत । शीतितम शीत । शीतितम शीत । शीतितम °शीत । शीतितम

नवतितम

त्र्यशीति चतुरशीति पञ्चाशीति षडशीति सप्ताशीति अष्टाशीति नवाशीति एकोननवति नवति एकनवति द्वानवति । द्विनवति त्रयोनवति । त्रिनवति चतुर्णवति पञ्चनवति षण्णवति सप्तनवति

अष्टानवति । अष्टनवति नवनवति

एकोनशत १०० १,000 सहस्र (n) १००,000 लक्ष (n) १०,000,000 कोटि (f)

नवतितम

नवतितम नवतितम नवतितम °णवतितम

明明明明明明明明明明明明明明明明明明明明明明明

°नवतितम °णवतितम °नवतितम

नवतितम

नवतितम

शत (n)

शततम शततम सहसतम लक्षतम कोटितम

Formation of Larger Numbers

There are several ways to form expressions for larger numbers. For example, the expression नवनवतिसहस्र means 99,000, rather than 99 and a thousand. The words 3112 and 30 in the sense of “in addition to” are used to connect number words: vabiterio शतम् or एकोत्तरं शतम् refers to “one hundred and one”. The number 1990 could be expressed as: नवत्यधिकनवशतोत्तरैकसहस्र < नवति अधिक+नवशत+उत्तर+

PREU “one thousand, in addition to nine hundred, in addition to ninety”. Other ways refer to the sequence of digits: नवनवत्युत्तरैकोन विंशति “19 followed by 99”, or शून्यनवनवैक “0, 9, 9, 1”. In the most common ways of referring to numbers, the general practice is to

290

start from the end and gradually move on to the beginning. There is another way of composing numbers used in poetry and in inscrip tions. This is by using words for things which conventionally occur in fixed numbers. Thus, the word “space” refers to zero, JE “planet” refers to 9, 317BEL “ocean” refers to 4, etc. By combi ning such expressions, numbers are expressed, e.g. 1990 = खग्रहग्रहैक “one, planet, planet, space”.

Vocabulary

• शाखा , दक्षिणा

• वरम् - अमात्य

‘वृत्ति

• कच

, यजुस् - माणवक दशरथ

(1) branch

. दिन (f) priestly fee -सप्ताह (adv) better • व्याधित (m) minister of a king . श्लोक (f) work, livelihood (f) verse of Rgveda (n) text from Yajurveda सामन् (m) proper name (m) proper name कौसल्या (f) proper name

। कैकेयी (m) Vedic scriptures -राम (m) proper name

  • शत्रुघ्न (m) proper name (m) sun, sun’s forms • कपि (m) proper name

(n) day (m) week

sick (m) verse (1A) to serve,

attend upon text from

Sāmaveda () proper name (f) proper name (m) proper name (m) proper name (m) Siva, his forms (m) monkey

… वेद

भरत -आदित्य

· धृतराष्ट्र

Exercises

Translate the following into English:

१. ऋग्यजुःसामानीति त्रयो वेदाः। त्रयाणां वेदानां बहवः शाखाः सन्ति । २. दशरथस्य तिस्रो भार्याः कौसल्या सुमित्रा कैकेयी च । तस्य चत्वारः

पुत्राः । के ते ? रामो लक्ष्मणः शत्रुघ्नो भरतश्चेति । ३. एकादश रुद्राः द्वादशादित्याः। ४. माणवको ब्राह्मणानां विंशतये दक्षिणामयच्छत् । ५. वरमेको गुणी पुत्रो न च मुर्खशतान्यपि ।

291

६. ये पञ्चसप्ततिर्बालकानाममात्यस्य गृहे वृत्तिमाप्तुमगच्छंस्तेषामूनविंशतिरेव वृत्ति

लब्धवन्तः । ७. व्यशीत्या दासैः सेवितो नृपः प्रासादं प्राविशत् । ८. षट्चत्वारिंशता कपिभिः फलानि सर्वाण्यपि खादितानि । ९. यद्येको नरः पञ्च फलानि प्रतिदिनं खादति तर्हि पञ्च नराः सप्तसु दिनेषु

कियन्ति फलानि खादेयुः। १०. धृतराष्ट्रस्यैकशतं पुत्रा आसन् ।

Translate the following into Sanskrit:

The sun has seven horses. Siva has three eyes. How many eyes do you have? Twenty-two soldiers ran to the palace. Out of the fifty-seven horses which I saw yesterday, I chose two white ones. On the sixth day of the week you bought fruits. After returning from my friend’s house, I was sick for four days.

Krsna is the eldest of six brothers. Arjuna is the third among the five Pāndavas.

Two great lights shine in the sky. The teacher, having taught the fifth Rgveda verse, recited the sixth.

Write any five Sanskrit sentences of your own.

292

35

Gerundives

Gerundives are nominals formed from verb roots by adding the suffix -04, 37P or -7. These forms generally have a passive optative meaning, “something should be, ought to be done”. These forms may be used transitively or intransitively. Further, these forms may be used adjectively, or as predicates for sentences.

transitive gerundive used adjectively:

रामेण खादितव्यम् फलं सीतया खादितम् । “The fruit which should have been eaten by Rāma was eaten by Sītā.” Transitive gerundive used as a predicate:

रामेण फलं खादितव्यम् । “Rāma should eat the fruit.” Intransitive gerundive used as a predicate:

रामेण हसितव्यम् ।

“Rāma should smile.”

The agent of a gerundive can sometimes appear in genitive (as well as in instrumental), e.g.

HRT: “He is respected by me.” Present Agentive (कर्तरि) Middle (आत्मनेपद) Participles in -आन

For middle (H R T) verbs of the conjugations 1, 4, 6, and 10, the present participle is formed with the affix -HA, as seen in Lesson 21. For middle verbs of the remaining conjugations, the present participle is generally formed by adding the affix 317, though there are exceptional forms like आसीन < /आस् (2A). The participles in 31 syntactically behave exactly like the participles in HH. The 3T participle forms are listed in the last column of the table in this lesson. Changes in the root are similar to the 3rd person plural present form, e These are marked with a “*” in the list given in this lesson.

293

Periphrastic (-तास्) Future

In Lesson 17, we have dealt with the non-periphrastic or future. Here we shall consider the other variety of future. According to the definitions of the Sanskrit grammarians, the future is considered to be the general future, while the -तास् future is considered to be the “non-today” (अनद्यतन) future. However, in most of the classical usage, no such semantic distinction is observed. The traditional grammarians consider -तास् as the infix for what in Western terminology is called periphrastic future. The reason it is called periphrastic is that it seems like a combination of the nominal forms of the agent nouns in T, and the present tense forms of the verb 3R “to be”. Consider the following paradigms:

“to throw” Active

Middle क्षेप्तास्मि क्षेप्तास्वः क्षेप्तास्मः क्षेप्ताहे क्षेप्तास्वहे क्षेप्तास्महे क्षेप्तासि क्षेप्तास्थः क्षेप्तास्थ क्षेप्तासे क्षेप्तासाथे क्षेप्ताध्वे क्षेप्ता क्षेप्तारी क्षेप्तारः क्षेप्ता क्षेप्तारी क्षेप्तारः

(1) “to be, become” Active

Middle भवितास्मि भवितास्वः भवितास्मः भविताहे भवितास्वहे भवितास्महे भवितासि भवितास्थः भवितास्थ भवितासे भवितासाथे भविताध्वे भविता भवितारौ भवितारः भविता भवितारौ भवितारः

दा (1,3) “to give” Active

Middle दातास्मि दातास्वः दातास्मः दाताहे दातास्वहे दातास्महे दातासि दातास्थः दातास्थ दातासे दातासाथे दाताध्वे दाता दातारौ दातारः

दातारौ दातारः नी (1) “to lead” Active

Middle नेतास्मि नेतास्वः नेतास्मः नेताहे नेतास्वहे नेतास्महे नेतासि नेतास्थः नेतास्थ नेतासे नेतासाथे नेताध्वे नेता नेतारौ नेतारः नेता नेतारौ नेतारः

दाता

294

earp

From the above paradigms, it is clear that the third person forms of periphrastic future are identical with the masculine nominative forms of the agent noun in the middle forms of the periphrastic future are quite rare. In passive voice, the middle forms are used, though the syntax of cases will show the distinct passive pattern. Again, it is rare to see this tense used in passive. The most common forms are the third person forms, which are identical with those of the nominative of the agent nouns in तृ. The agent noun in तृ can be easily predicted from the infinitive form in 4. Please consult the list of infinitives in Lesson 12 List of gerundives and present agentive (a ) participles (including the middle participles in 31 marked with a “*”).

——Gerundives—… Present

Participles अदनीय अत्तव्य

अदत् अर्थ (10A) to request अर्थनीय

अर्थयमान अश् (9P) to eat

अशनीय अशितव्य

अश्नत् अस् (4P) to throw असनीय अस्तव्य

अस्यत् आप (5P) to obtain आपनीय आप्तव्य आप्य आप्नुवत् इष् (6P) to desire एषणीय एषितव्य एष्य इच्छत् ईक्ष् (1A) to see ईक्षणीय ईक्षितव्य ईक्ष्य ईक्षमाण ईश (2A) to command

ईशितव्य

ईशान* कथ् (10P) to tell कथनीय कथयितव्य

कथयत् कम्प् (1A) to shake कम्पनीय

कम्प्य कम्पमान काश् (1P) to desire काङ्क्षणीय काशितव्य

काङ्क्षत् कृ (8P, A) to do करणीय कर्तव्य कार्य कृत्य कुर्वत।

कुर्वाण* कृष् (1P) to pull कर्षणीय

कर्षत क्रन्द् (1P) to cry क्रन्दनीय

क्रन्दत् क्रम् (1P, 4P) to go क्रमणीय

क्रम/क्राम्यत् क्री (9P, A) to buy क्रयणीय क्रेतव्य क्रेय

क्रीणान* क्षम् (1A, 4P) to bear

क्षन्तव्य क्षम्य क्षममाण/

क्षाम्यत

REEEEEEEEEEEEEE

क्रीणत्।

295

क्षल (10P)

(6P) (9P) (1P)

(1P) ख्या (2P) गण (10P) गम् (1P) गाह् (1A) गै (1P) ग्रन्थ् (9P) ग्रह (9P, A)

to wash to throw to disturb to dig to eat to tell to count to go to dive to sing to tie to seize

क्षालनीय

क्षाल्य क्षेपणीय क्षेप्तव्य क्षेप्य क्षोभनीय

क्षोभ्य खननीय खादनीय खादितव्य खाद्य

ख्यातव्य ख्येय गणनीय

गण्य गमनीय गन्तव्य गम्य गाहनीय गाहितव्य गाह्य

गेय ग्रथनीय ग्रथितव्य ग्रहणीय ग्रहीतव्य ग्राह्य

क्षालयत् क्षिपत् क्षुम्नत् खनत् खादत् ख्यात् गणयत्

गच्छत्

गाहमान

गायत्

धुष (10P) चर (1P) चल् (1P) चिन्त् (10P) चुर (10P) छद् (10P) छिद् (7P, A)

to announce to walk to move to think to steal to cover to cut

घोषणीय चरणीय चरितव्य चलनीय चलितव्य चिन्तनीय चिन्तितव्य चिन्त्य चोरणीय चोरयितव्य चोर्य छादनीय छादयितव्य छाद्य छेदनीय छेत्तव्य छेद्य

ग्रथ्नत् गृहृता गृहान* घोषयत् चरत् चलत् चिन्तयत्

चोरयत्

छादयत्

छिन्दत्/

छिन्दान* जयत् जायमान

जि (1P) जन् (4A) जीव् (1P) ज्ञा (OP, A)

to conquer to be born to live to know

जेतव्य जेय

जनितव्य जन्य जीवनीय जीवितव्य जीव्य

ज्ञातव्य ज्ञेय

जीवत्

जानत्।

जानान*

ताडयत् । तुलयत् तुष्यत्

तरत्

तड् (10P) to beat ताडनीय ताडयितव्य ताडय तुल (10P) to weigh तुलनीय

तुल्य तुषु (4P) to be pleased तोषणीय तोष्टव्य तोष्य तृ (1P) to cross तरणीय तर्तव्य तार्य त्यज् (1P) to abandon त्यजनीय त्यक्तव्य त्याज्य दण्ट् (10P) to punish दण्डनीय दण्डयितव्य दण्ड्य दह (1P) to burn दहनीय दग्धव्य दाह्य ST (1P, 3P,A) to give

दातव्य देय

त्यजत् दण्डयत्

दहत् यच्छत् ददत् ददान*

296

to instruct to milk

देशनीय देष्टव्य देश्य दोहनीय दोग्धव्य दोह्य

दुह (2P, A)

दर्शनीय द्वेषणीय

द्रष्टव्य

to see

hate

दृश्य

(3P, A)

to place

थानीय

धातव्य

何孤例町两利尔打孔巧听听啊狼啊啊啊啊啊啊個叫阿可四

नन्द् (1P) to be pleased नम् (1P) to salute निन्द् (1P) to blame

नी (1P) to lead नृत् (4P) to dance पच् (1P) to cook पट् (1P) to read पत् (1P) to fall पा (1P) to drink पाल् (10P) to protect पीड् (10P) to hurt पुष (4P, 9P) to nourish

नन्ध नमनीय

नम्य निन्दनीय निन्दितव्य निन्ध

नेतव्य नेय

नर्तितव्य नृत्य पचनीय पक्तव्य

पाच्य

पाच पठनीय पठितव्य पाठय पतनीय पतितव्य पात्य पानीय पातव्य पेय पालनीय पालयितव्य पाल्य पीडनीय पीडयितव्य पीय पोषणीय

पोष्य

བྷྱ ཤྩ བྷཱུ བྷྱཱ བྷྱ ཤྩ བྷཱུ བྷྱཱ ཡྻོ ཙྩཱ ཡྻོ ཙྪཎྞཾ ༔

दिशत् दुहत्। दुहान* पश्यत् द्विषत। द्विषाण* दधत्। दधान नन्दत नमत निन्दत्

नयत् नृत्यत् पचत् पठत् पतत् पिबत् पालयत् पीडयत् पुष्यत्। पुष्णत् पूजयत् पृच्छत् बध्नत् बाधमान

बोधत्

पूज् (10P) to worship पूजनीय प्रच्छ् (1P) to ask बन्धु (9P) to bind बन्धनीय बाध् (1A) to oppress बाधनीय बुध् (1P) to know बोधनीय भक्ष् (10P) to eat भक्षणीय भाष (1A) to speak भाषणीय Parç (7P, A) to break भेदनीय भी (3P) to fear भुज् (7P, A) to enjoy, rule भोजनीय

पूजयितव्य पूज्य प्रष्टव्य बदव्य बाधितव्य बोधितव्य बोध्य भक्षयितव्य भक्ष्य भाषितव्य भाष्य भत्तव्य भेद्य भेतव्य भोक्तव्य भोज्य

भक्षयत भाषमाण भिन्दान*

बिभ्यत्

भू (1P) भूष (10P)

to be, become भवनीय to adorn भुषणीय

भवितव्य भव्य भूषितव्य भूष्य

भुआत। भुनान* भवत् भूषयत्

297

भृ

(3P, A)

to carry

भरणीय

भर्तव्य

भृत्य

भ्रम् (1,4P) to roam मन् (4A, 8A) to think

भ्रमणीय मननीय

भ्रमितव्य मन्तव्य

मन्थनीय

मन्थ (9P) to churn मा (2P, 3A) to measure

मातव्य

मेय

मान (10P)

(6P) मुद् (1A)

to respect to release to rejoice to die to sacrifice

माननीय मानयितव्य मान्य मोचनीय मोक्तव्य मोच्य मोदनीय मोदितव्य मरणीय मर्तव्य यजनीय यष्टव्य

(6A)

यज् (1P,

यत् (1A) या (2P) याच (1A) युज् (7P, A)

to attempt यतनीय यतितव्य to go

यापनीय यातव्य to beg याचनीय याचितव्य याच्य to concentrate योजनीय योक्तव्य योग्य

FREEEEEEEEEEEEEEEEEEEEEE

बिभ्रत्। बिभ्राण भ्रम/भ्राम्यत् मन्यमाना मन्वान मथ्नत मात्/ मिमान* मानयत् मुच्यत् मोदमान प्रियमाण

यजता यजमान यतमान यात् याचमान युञ्जत्। युञ्जान रक्षत् रचयत् रममाण रुदत् रुन्धत्। रुन्धान रोहत् लभमान लिखत् लिहान* ब्रुवत् वञ्चयत् वदत् वन्दमान

रक्ष्य

रक्ष् रच्

(1P) (10P) (1A)

to protect to arrange to sport to weep to oppose

रक्षणीय रचनीय रमणीय

रक्षितव्य रचयितव्य रन्तव्य रोदितव्य रोद्धव्य

रम्य

(2P)

(7P, A)

रोध्य

रोहणीय लम्भनीय लब्धव्य लभ्य लेखनीय लेखितव्य लेख्य

लेह्य

वाच्य

रुह (1P) लभ (1A) लिख (GP) लिह (2P, A)

(2P) वञ्च (10P) वद् (1P) वन्द् (1A) बस् (1P) वह् (1P)

to climb to get to write to lick to speak to cheat to speak to salute to dwell to carry

वचनीय वञ्चनीय वदनीय वन्दनीय

वक्तव्य वञ्चयितव्य वदितव्य

वन्द्य

वहनीय

उषितव्य वोढव्य

वसत् वहत्

298

वृणान*

वर्तमान

वर्धमान

विदत्

विशत्

व (5P, A) वृत् (1A) वृध (1A) विद् (2P) विश् (6P) शक (5P) शंस् (1P) शम् (4P) शास् (2P) शी (2A) श्रु (5P, A)

to choose to exist to grow to know to enter to be able to praise to be calm to instruct to lie down to hear

वरणीय वर्तनीय वर्तितव्य वर्धनीय वेदनीय वेदितव्य वेद्य वेशनीय वेष्टव्य

वेश्य

शक्य शंसनीय

शस्य शमनीय

शाम्य शासनीय शासितव्य शिष्य शयनीय शयितव्य श्रवणीय श्रोतव्य श्रव्य

इलाध्य

स्लाथ् (1A) श्वस् (2P) सह (1A) साधू (5P, A) सृ (1P) सृज् (6P) सेव (1A)

P, A)

सह्य साध्य

to praise

श्लाघनीय to breath श्वसनीय श्वसितव्य to bear सहनीय सोढव्य to accomplish साधनीय to go

सरणीय सर्तव्य to creat

स्रष्टव्य to serve सेवनीय सेवितव्य to praise

स्तोतव्य

शक्नुवत् शंसत् शाम्यत् शासत् शयान शृण्वत्। शृण्वान* स्लाधमान श्वसत् सहमान साध्नुवान* सरत् सृजत् सेवमान स्तुवत्। स्तुवान*

EEEEEEEEEEEEEEEEEEEE

सृज्य सेव्य स्तुत्य

तिष्ठत्

स्था (1P) स्ना (2P) स्पृश् (6P) स्पृह (10P) स्म (1P) स्वप् (2P) हन् (2P) हस् (1P) हा (3P) हिंस् (7P)

हु (3P, A)

to stand to bathe to touch to desire to remember to sleep to kill to laugh to abandon to injure to offer

oblation

स्थातव्य स्थेय स्नानीय स्नातव्य स्पर्शनीय स्प्रष्टव्य स्पृश्य स्पृहणीय स्मरणीय स्मर्तव्य

स्वप्तव्य

हन्तव्य हसनीय हसितव्य हास्य

हातव्य हेय हिंसनीय हिंसितव्य हिंस्य हवनीय होतव्य हव्य

स्नात् स्पृशत् स्पृहयत् स्मरत् स्वपत् घ्नत् हसत् जहत् हिंसत् जुह्वत्

जुहान

(1P, A)

to take

हरणीय हर्तव्य

हार्य

हरत्

299Vocabulary

• निहित (a) hidden

  • उप+स्था (1A) to attend, serve

• वि+धा (3PA) to perform

title for Brahmins

• सुदुराचार (a) very wicked

अनन्य

with no other (in । भज् (1P, A) to serve, devote to

mind)

• भाज् (a) devoted to (noun) साधु (a) a virtuous person

• व्यवसित (a) determined . पुण्य (n) religious merit

• न्यक+भू (1P) to bend down

+आस् (2A) to devote to

• राजन्य (m) a man of warrior . प्रातर (ind) morning , अवकाश (m) opportunity

‘अभाव (m) absence divinity

•आ+रुह (1P) to mount

• प्रति+निवृत (1A) to return - आ+नन्द् (1P) to rejoice

· शिव (n) welfare

• क्षि (5P) to destroy,

• सहित (a)

accompanied by - क्षि (9P)

diminish,

• तीर्थं (n) sacred bathing place . प्रश्न (m) question ‘वज्र (m,n) thunderbolt, Indra’s प्रह (1P) to hurl, strike

weapon

अक्षयूत (n) gambling with dice

• भोः (ind) respectful address form

Exercises

  1. Write down third person periphrastic future forms for any 30

verbs. For the formation of Į agent nouns, consult the list

of infinitives in Lesson 12. 2) Convert the -स्य future forms in Exercise 2, Lesson 17 to

periphrastic future.

Translate the following into English:

१. तेन मुनिनारण्यं गन्तव्यम् । २. भोः भोः राजन् । आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः । ३. भारं बिभ्राणं त्वां ते जना द्रष्टारः ।

मम सेव्यो हरिः। ५. भवितव्यं भवेदेव । चिन्ता न कर्तव्या। ६. अस्मिन् वने निहितया तया भवितव्यम् । ७. धर्मं जानानेन भवता खलु कन्या वहनीया ।

800

८. उपस्थातव्यः शिष्येण गुरुः। ९. यावत्त्वया राज्ञा भवितव्यं तावदस्माकं सुखं भवेत् ।। १०. विद्वांस ऋषयो बनि शास्त्राणि विहितवन्तः । तान्यस्माभिः

पठितव्यानि । ११. राज्ञां यशोऽस्माभिः स्तोतव्यम् । १२. त्वया सा नगरी गन्तव्या। १३. अपि चेत् सुदुराचारो भजते मामनन्यभाक् ।

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥ (Bhagavadgita. 9.30) १४. यदा नगरं यातास्थ तदावकाशं लब्ध्वा मम भ्रातुहं गन्तास्थ । १५. दरिद्रेभ्यो धनं ददाना नार्यः पुण्यं लब्धारः स्वर्गं च गन्तारः ।

Translate the following into Sanskrit:

0666

  1. You should always speak the truth, and never go out of

the path of truth.

The enemies must be near. 3. Those trees are to be cut down.

He is to be blamed and not to be trusted. That is not an edible or a drinkable thing; why should

we want it? 6. Your honors are to read this text.

A king ought to conquer the misery of the people living in his country. That is his duty.

It is not necessary for him to speak many words.

You will bathe and dive into the pure water. 10. People will despise you if you will not ask any

questions. 11. The earth will shine in the light of the sun. 12. The two girls whose poems we have heard will leave this

town tomorrow. 13. No wise man ever thinks that he knows everything. 14. Fools alone think that they will never fall into

adversity.

301

If I do not see Nala today, I will abandon my life and perish.

Write any five Sanskrit sentences of your own.

302

36

Past Perfect

In Lesson 6, we learned that there are three types of past tenses in Sanskrit. Past perfect

is a non-conjugational tense in that verbs of all different conjugations are treated alike. Sanskrit grammarians define this type of past tense as referring to remote unseen past. Most of the classical language, however, uses the three past tenses without making any semantic distinction. The first and the second person forms of this type of perfect are extremely rare, and hence one should concentrate mainly on the third person forms. The past perfect has two varieties: reduplicative and periphrastic.

Reduplicative Past Perfect

This is generally the type for all monosyllabic roots beginning with a consonant or with the vowels 31, 31, &, J, and *.

The reduplicative perfect has three parts: 1) a reduplicated root, 2) a frequently present augment , and 3) the final terminations. The changes that take place in the process of reduplication have been generally described in Lesson 27. The particular reduplications must be individually studied. Singulars in the active paradigm are strong terminations, leading to changes in the vowel of the root such as Guna.

Active Terminations

Middle Terminations

HE 2

319:

37

PR

-आथे -आते

376

-इरे

Here are some sample paradigms:

303

बुध् “to know"

बुबुधे

बुबोध बुबोधिय बुबोध

Active बुबुधिव बुबुधथुः बुबुधतुः

बुबुधिम बुबुध बुबुधुः

Middle बुबुधिवहे बुबुधिमहे बुबुधाथे बुबुधिध्वे बुबुधाते बुबुधिरे

बुबुधिषे

बुबुधे

दा “to give"

Active ददौ ददिव ददाथ। ददथुः ददिथ ददौ ददतुः

$

Middle ददिवहे ददाथे

ददिम दद ददुः

ददे ददिषे ददे

ददिमहे ददिध्वे ददिरे

ददाते

are formed with suppletive use of 316 as

Note: Perfect forms for

well as वच् -

आह आहतुः

आहुः ।

उवाच

ऊचतुः ऊचुः

Periphrastic Past Perfect

This is generally the type for monosyllabic roots beginning with long vowels, except 31, and for all polysyllabic roots, i.e. 10th conjugation, causatives etc. Monosyllabic roots beginning with a short vowel (except 31) followed by more than one consonant also have periphrastic perfect. Some verbs such as अय, दय, आस् and कास् take only periphrastic perfect. Some verbs such उषु, विद्,

form both the perfects. The periphrastic perfect forms are formed by joining the termination 3174 to the root and by adding to the base thus formed the reduplicated perfect forms of the verbs अस्, भू or कृ. Some

sample paradigms of periphrastic perfect are given below:

गण “to count”

Active गणयामास गणयामासिव गणयामासिम गणयामासिथ गणयामासथुः गणयामास गणयामास गणयामासतुः गणयामासुः

ईक्ष् to see"

Middle ईक्षाञ्चक्रे ईक्षाञ्चकृवहे ईक्षाञ्चकृमहे ईक्षाञ्चकृषे ईक्षाञ्चक्राथे ईक्षाञ्चकुवे ईक्षाञ्चक्रे ईक्षाञ्चक्राते ईक्षाञ्चक्रिरे

304

कथ् “to tell" Active

Middle कथयांबभूव कथयांबभूविव कथयाम्बभूविम कथयाचक्रे कथयाञ्चकृवहे कथयाञ्चकृमहे कथयांबभविथ कथयांबभूवथुः कथयांबभूव कथयाञ्चकृषे कथयाञ्चक्राथे कथयाञ्चकदवे कथयांबभूव कथयांबभूवतुः कथयांबभूवुः कथयाञ्चक्रे कथयाञ्चक्राते कथयाञ्चक्रिरे

To make passive forms for Past Perfect, one needs to use just the middle forms listed above. Thus, there is no difference between middle forms and passive forms for Past Perfect. However, the case syntax of the sentence will show differences in agreement etc. For instance, consider the following sentences:

रामः कथां कथयाञ्चक्रे । “Rama told a story." रामेण कथा कथयाचक्रे । “A story was told by Rama."

One should note, however, that the usage of Past Perfect in passive is extremely rare.

List of commonly used third person past perfect forms

Root

Active

Middle so Ps. P

अर्थयाञ्चक्रे etc.

आसुः

आपुः

अद् (2P, A) आद आदतुः आदुः अर्थ (10) अश् (9P) आश आशतुः आशुः अस् (2P, 4P) आस आसतुः आप (5P) आप आपतुः इ (2P) इयाय ईयतुः इष् (6P)

ईषतुः ईक्ष् (1A) ईश् (2A) कथ (10P) कथयामास etc. कम् (10A) कम्प् (1A) काङ्क (1P) चकाङ्क्ष चकाङ्कतुः चकाङ्कः

इयेष

ईक्षाञ्चक्रे etc. ईशाचक्रे etc.

चकमे चकम्पे

चकमाते चकमिरे चकम्पाते चकम्पिरे

305

की (10P, A) कीर्तयामास etc. कृ (8P, A) चकार चक्रतुः चक्रुः चक्रे चक्राते चक्रिरे कृत् (6P) चकर्त चकृततुः चकृतुः कृष् (1P, 6P) चकर्ष चकृषतुः चकृषुः क्रन्द् (1P) चक्रन्द चक्रन्दतुः चक्रन्दुः क्रम् (1P, 4P) चक्राम चक्रमतुः चक्रमुः क्री (9P, A) चिक्राय चिक्रियतुः चिक्रियुः चिक्रिये चिक्रियाते चिक्रियिरे क्रीड़ (1P) चिक्रीड चिक्रीडतुः चिक्रीदुः क्लिश् (4A, 9P) चिक्लेश चिक्लेिशतुः चिक्लिशुः चिक्लिशे चिक्लेिशाते चिक्लिशिरे क्षम् (1A)

चक्षमे चक्षमाते चक्षमिरे क्षल (10P) क्षालयाञ्चकार etc. क्षिप् (6P) चिक्षेप चिक्षिपतुः चिक्षिपुः क्षुभ् (9P) चुक्षोभ चुक्षुभतुः चुक्षुभुः खन् (1P) चखान चख्नतुः चख्नुः खाद् (1P) चखाद चखदतुः चखदुः खिद् (4A)

चिखिदे चिखिदाते चिखिदिरे ख्या (2P) चख्यौ चख्यतुः चख्युः गण (10P) गणयामास etc. गम् (1P) जगाम जग्मतुः जम्मुः गाह् (1A)

जगाहे जगाहाते जगाहिरे गै (1P) जगो जगतुः ग्रन्थ (9P) जग्रन्थ जग्रन्थतुः जग्रन्थः ग्रस (1A)

जनसे जनसाते जग्रसिरे ग्रह (9P, A) जग्राह जगृहतुः जगृहुः जगृहे जगृहाते जगृहिरे घुष (10P) घोषयामास etc. चर् (1P) चचार चेरतुः चेरुः चल् (1P) चचाल चेलतुः चेलुः चि (5P, A) चिकाय/ चिक्यतः/ चिक्यूः। चिक्ये। चिक्याते। चिक्यिरे।

चिचाय चिच्यतुः चिच्युः चिच्ये चिच्याते चिच्यिरे चिन्त (10P) चिन्तयामास etc. चुर (10P) चोरयामास etc. छद् (10P) छादयामास etc. छिद् (7P, A) चिच्छेद चिच्छेिदतुः चिच्छेिदुः चिच्छिदे चिच्छिदाते चिच्छिदिरे जन (4A)

जजे जज्ञाते जजिरे जागृ (2P) जजागार जजागरतुः जजागरुः

जागरामास etc.

जगुः

306

जज्ञे

जज्ञाते

जज्ञिरे

तेने तुतुदे

तेनाते तुतुदाते

तेनिरे तुतुदिरे

ददे

ददाते

ददिरे

जि (1P) जिगाय जिग्यतुः जिम्युः जीव (1P) जिजीव जिजीवतुः जिजीवुः ज्ञा (9P, A) जज्ञो जज्ञतुः जजुः ज्वल् (1P) जज्वाल जज्वलतुः जज्वलुः तड् (10P) ताडयामास etc. तन् (8P, A) ततान तेनतुः तेनुः तुद् (6P, A) तुतोद तुतुदतुः तुतुदुः तुष (4P) तुतोष तुतुषतुः तुतुषुः तृ (1P) ततार तेरतुः तेरुः त्यज् (1P) तत्याज तत्यजतुः तत्यजुः दण्द् (10P) दण्डयामास etc. दंश (1P) ददंश ददंशतः ददंशुः दय् (1A) दयामास etc. दह (1P) ददाह देहतुः देहुः दा (1P, 3P, A) ददौ ददतुः ददुः दा (2P) दो ददतुः दिव (4P) दिदेव दिदिवतुः दिदिवुः दिश (6P) दिदेश दिदिशतुः दिदिशुः दुह (2P, A) दुदोह दुदुहतुः दुदुहुः दृश् (1P) ददर्श दशतुः ददृशुः द्विषु (2P, A) दिद्वेष दिद्विषतुः दिद्विषुः

धा (3P, A) दधौ दधतुः दधुः धाव (1P) दधाव दधावतुः दधावुः धु (9P, A) दुधाव । दुधुवतुः दुधुवुः ध (10P) धारयामास etc. ध्यै (1P) दध्यो दध्यतुः दध्युः नन्द (1P) ननन्द ननन्दतुः ननन्दुः नम् (1P) ननाम नेमतुः नश (4P) ननाश नेशतुः निन्द् (1P) निनिन्द निनिन्दतुः निनिन्दुः नी (1P) निनाय निन्यतः निन्युः नु (2P) नुनाव नुनुवतुः नुनुवुः नुद् (GP, A) नुनोद नुनुदतुः नुनुदुः नत् (4P) ननर्त ननृततुः ननृतुः पच् (1P) पपाच

पेचुः पए (1P) पपाठ

दुदुहे

दुदुहाते

दुदुहिरे

दिद्विषे दिद्विषाते दिद्विषिरे दधे दधाते दधिरे

दुधुवे

दुधुवाते

दुधुविरे

‘नेमः

नेशः

नुनुदे

नुनुदाते

नुनुदिरे

पेचतुः पेठतुः

पेठः

307

पत् (1P) पपात पेततुः पेतुः पा (1P, 2P) पपौ पपतुः पपुः पाल् (10P) पालयामास ete. पिष (7P) पिपेष पिपिषतुः पिपिषुः पीड (10P) पीडयामास etc. पुष (4P, 9P) पुपोष पुपुषतुः पुपुषुः पू (9P, A) पुपाव पुपुवतुः । पुपुवुः पुपुवे पुपुवाते पुपुविरे पूज् (10P) पूजयामास etc. प्रच्छ (6P) पप्रच्छ पप्रच्छतुः पप्रच्छुः प्री (9P, A) पिप्राय पिप्रियतः पिप्रियुः पिप्रिये पिप्रियाते पिप्रियिरे बन्धु (9P) बबन्ध बबन्धतुः बबन्धुः बाध् (1A)

बबाधे बबाधाते बबाधिरे बुध् (1P) बुबोध बुबुधतुः बुबुधुः बू (2P, A) आह/उवाच आहतुः ऊचतुः आहुः ऊचुः ऊचे ऊचाते चिरे भक्ष (10P) भक्षयामास etc. भज् (1P, A) बभाज भेजतुः भेजुः भेजे भेजाते भेजिरे भञ्ज (7P) बभञ्ज बभञ्जतुः बभञ्जः भा (2P) बभौ बभतुः बभुः भाष (1A)

बभाषे बभाषाते बभाषिरे भिक्ष (1A)

बिभिक्षे बिभिक्षाते बिभिक्षिरे भिद् (7P, A) बिभेद बिभिदतुः बिभिदुः बिभिदे बिभिदाते बिभिदिरे

भी (3P) बिभाय बिभ्यतुः बिभ्युः

बिभयामास etc. भुज् (7P, A) बुभोज बुभुजतुः बुभुजुः बुभुजे बुभुजाते बुभुजिरे भू (1P) बभूव बभूवतुः बभूवुः भूष (10P) भूषयामास etc.. भृ (3P, A) बभार बभ्रतुः बभ्रुः बभ्रे बभ्राते बधिरे भ्रम् (1,4P) बभ्राम बभ्रमतुः बभ्रमः

भ्रेमतुः भ्रमः मन् (4A)

मेने मेनाते मेनिरे मन्त्र (10) मन्थ (9P) ममन्थ ममन्थतुः ममन्युः मा (2P, 3A) ममी ममतुः ममः ममे ममाते ममिरे मान् (10P, A) मानयामास etc. मुच् (6P) मुमोच मुमुचतुः मुमुचुः मुद् (1A)

मुमुदे मुमुदाते मुमुदिरे

308

ययतुः

युयुजे

मुष (9P) मुमोष मुमुषतुः मुमुषुः मुह (4P) मुमोह मुमुहतुः मुमुहुः मृ (6P) ममार मम्रतुः

मम्रः यज् (1P, A) इयाज ईजतुः

ईजे ईजाते ईजिरे यत् (1A)

येताते येतिरे या (2P) याच् (1A)

ययाचे ययाचाते ययाचिरे युज् (7P, A) युयोज युयुजतुः

युयुजाते युयुजिरे युध् (4A)

युयुधे युयुधाते युयुधिरे रक्ष् (1P) ररक्ष ररक्षतुः ररक्षुः रच् (10P) रचयामास etc. रम् (1A)

रेमाते रेमिरे राज् (1P, A) रराज रेजतुः रेजुः

रेजाते रेजिरे ररजतुः ररजुः

रराजाते रराजिरे रु (2P) राव रुरुवतुः रुरुवुः रुच (1A)

रुरुचे रुरुचाते _रुरुचिरे रुद् (2P)

रुरुदतुः रुरुदुः रुध् (7P, A) रुरोध रुरुधतुः रुरुधुः रुरुधे रुरुधाते रुरुधिरे रुह (1P) रोह रुरुहतुः रुरुहुः लभ् (1A)

लेभाते लेभिरे लिख (GP) लिलेख लिलिखतुः लिलिखुः लिह (2P, A) लिलेह लिलिहतुः लिलिहुः लिलिहे लिलिहाते लिलिहिरे लू (9P, A) लुलाव लुलुवतुः लुलुवुः । लुलुवे लुलुवाते लुलुविरे वच (2P) उवाच

ऊचुः वञ्च (10P) वञ्चयामास etc. बद् (1P) उवाद ऊदतुः ऊदुः वन्द् (1A)

ववन्दे ववन्दाते ववन्दिरे वस् (1P) उवास

ऊषुः वह् (1P) उवाह ऊहतुः ऊहुः वा (2P) वा ववतुः ववुः वाञ्छ् (1P) बवान्छ ववाञ्छतुः ववाञ्छुः विद् (2P, 6P) विवेद विविदतुः विविदुः

विदाञ्चकार etc. विद् (4A)

विविदे विविदाते विविदिरे विश् (6P, A) विवेश विविशतुः विविशुः विविशे विविशाते विविशिरे वृ (5P, A) बवार वव्रतुः वनुः बद्रे वव्राते वतिरे

लेभे

ऊचतुः

309ववरिरे

ववराते ववृताते ववृधाते विवेपाते

ववृतिरे

ववृधिरे विवेपिरे

NU

शेपतुः

शिश्ये शुशुभे

शिश्याते शिश्यिरे शुशुभाते शुशुभिरे

शश्लाघे शश्लाघाते शश्लाघिरे

सेहे

सेहाते

सेहिरे

व (9P, A) ववार ववरतुः ववरुः वृत् (1A) वृध (1A) वेप (1A) वज् (1P) वव्राज वव्रजतुः वव्रजुः शक् (5P) शशाक शेकतुः शेकुः शंस् (1P) शशस शशंसतुः शशंसुः शप् (1P) शशाप

शेपुः शम् (4P) शशाम शेमतुः शेमुः शास (2P) शशास शशासतुः शशासुः शी (2A) शुभ् (1A) श्रम् 4P)

शश्राम

शश्रमतुः शश्रमः श्रु (5P, A) शुश्राव शुश्रुवतुः शुश्रुवुः श्लाघ्र (1A) श्वस् (2P) शश्वास शश्वसतुः शश्वसुः सद् (1P) ससाद सेदतुः सेदुः सह (1A) साधु (5P) ससाध सेधतुः सेधुः सृ (1P) ससार सस्रतुः ससुः

ससर्ज ससृजतुः ससृजुः सृप् (1P) ससर्प ससृपतुः ससृपुः सेव (1A) स्तु (2P, A) तुष्टाव तुष्टुवतुः तुष्टुवुः स्था (1P) तस्थौ तस्थतः । तस्थुः स्ना (2P) सस्नो सस्नतुः सस्नुः स्पृश् (6P)

पस्पर्श पस्पृशतुः पस्पृशुः स्पृह (10P) स्पृहयामास etc. स्म (1P) सस्मार सस्मरतुः । सस्मरुः स्वप् (2P) सुष्वाप सुषुपतुः सुषुपुः हन् (2P) जधान जघ्नतुः जघ्नुः हस् (1P) जहास जहसतुः जहसुः हा (3P) जहाँ जहतुः हिंस् (7P) जिहिंस जिहिंसतुः जिहिंसुः हु (3P) जुहाव जुहुवतुः जुहुवुः हु (1P, A) जहार जहतुः जह्वः

सृज् (6P)

सिषेवे तुष्टुवे

सिषेवाते सिषेविरे तुष्टुवाते तुष्टुविरे

जहुः

जहे

जाते

जहिरे

310

Vocabulary

दुष्यन्त (m) name of a king . किल (ind)

• मृगया (f) hunting

अमात्य (m) ‘अनुगम् (1P) to go after, follow कानन (n)

• पलायमान (a) running

. अनु+सृ (1P) - दिव्याश्रमपद (n) heavenly hermitage - कृतक (a)

• स्वागत (n) greeting, welcome • वि+आ+ह (1P)

• सर्वाङ्गी (1) entire or perfect. .कम् (10A)

in limbs

. पाणि (m) . पाणिं ग्रह (SPA) to marry • कण्व (m)

शकुन्तला (1) name of a girl

गान्धर्व (a)

• विधि (m) rule, ceremony उभ (prn)

• क्रीद् (1P) to play

. निवृत् (1A)

• उप+या (2P) to approach, go । अभय (n) protection

• आगमन (n)

• अधि+इ (2A) to study

• आ+नी (1P)

• महार्ह (a) expensive

. भीम-विष (n)

• सुधा (1) ambrosia

• विराम (m)

· निश्चित-अर्थ (m) determined purpose ·धीर (a)

reportedly minister of king forest to go after made, adopted to utter, say to love, desire hand name of a sage love (marriage) both to return, falll

back visit, coming to fetch terrible poison end of action courageous person

Exercises

Convert all the 3rd person past tense verbs in the story of the mustard seed in Lesson 11 to past perfect.

Translate the following into English:

१. पुरा किल दुष्यन्तो नाम राजा बभूव । स एकदा मृगयां कर्तुं वनमियाय । तं

तस्य सैनिका अमात्याश्चानुजग्मुः। तस्मिन् कानने दुष्यन्तो बहुन मृगान् जघान । एकं मृगं पलायमानमनुसरन्मार्गे स किञ्चन दिव्याश्रमपदं ददर्श। कस्यायमाश्रम इति स राजा अमात्यान् पप्रच्छ । कण्वस्यायमृषेराश्रम इति ज्ञात्वा स राजा तमाश्रमं प्रविवेश । प्रविश्य च कोऽस्ति भो अत्रेति पप्रच्छ । कण्वस्य कृतकदुहिता शकुन्तला आश्रमाद् बहिरागत्य दुष्यन्ताय स्वागतं व्याजहार। शकुन्तलां चारुसर्वाङ्गी दृष्ट्वा दुष्यन्तस्तां चकमे । तस्याः पाणिं स राजा गान्धर्वेण विधिना जग्राह । अनन्तरं कञ्चित्कालं तावुभौ तस्मिन्नाश्रमे चिक्रीडतुः। रममाणं राजानं प्रेक्ष्य सैनिकाः पुरं निववृतिरे। राजापि पश्चात्स्वं नगरमुपययौ ।

311

२. रत्नैर्महाहैस्तुतुषुर्न देवाः

न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुर्विरामम्

न निश्चितार्थाद्विरमन्ति धीराः ॥ ३. स राजा पर्वतादवततार नद्याश्च जलं पपौ । ४. अर्जुनः (proper name) सेनयोर्मध्ये भूमावुपविवेश धनुश्च तत्याज ।

ईश्वर एक एव बभूव । स न रेमे । तस्मादिदं जगत्ससर्ज । ६. वृक्षस्य शाखायां स काकः ससाद फलानि च चखाद ।

Translate the following into Sanskrit: (Use past perfect forms where possible.)

The two sons of the merchant discarded all of the wealth which they had received from their father and went to the forest. Formerly there was a big lake where the swans sported among the lotuses. None did it except his youngest son Paraśurāma. Having said “Bharata will be the king”, Rāma and Lakşmaņa went to the forest. Having gone to the forest, Rāma offered protection to the sages. No men sacrificed, and the gods were not pleased. The gods went to the sage, saluted him, and praised his might. He asked them the purpose of their visit. While her sons were studying, the mother went to the well and fetched water. The soldiers threw many arrows, but were not able to conquer. Rāma killed Rāvana and made Rāvana’s brother Bibhīşaņa the king of Lankā (f).

Write any five Sanskrit sentences of your own.

312

37

Past Aorist

US

Of the three types of past tenses mentioned before, Aorist is the third and the last. According to Sanskrit grammarians, this type of past tense refers either to past in general (CHP ) or to very recent seen or unseen event (GEN ). Again, the classical language does not retain any semantic distinctions between the three past tenses, though the different forms continue to be used. Aorist is perhaps the most complex type of the three past tenses, though the final endings for aorist are pretty much the same as those for past imperfect. Aorist is a non-conjugational tense in that it does not make much difference what conjugation the root belongs to.

In general, there are seven different varieties, all of which take the past tense augment 31, like past imperfect (3FU IT. These seven varieties may be divided between two general classes, i.e. sigmatic aorist and non-sigmatic aorist. The word sigmatic simply refers to an infix occurring in these forms. Some varieties have this y, and others do not.

Sigmatic Aorist Varieties:

There are four sub-varieties of sigmatic aorist, depending upon whether the forms show , , , or f .

  • variety:

This variety has the infix between the root and the final terminations, thus yielding the sequence of elements:

31 + root + + final termination Only a few roots ending in T and have this variety. Note the following sample paradigms:

313

अदिक्षम् अदिक्षः अदिक्षत्

दिश् “to show" Active अदिक्षाव अदिक्षाम अदिक्षतम् अदिक्षत अदिक्षताम् अदिक्षन्

अधुक्षि अधुक्षथाः अधुक्षत

दुह “to milk" Middle

अधुक्षावहि अधुक्षामहि अधुक्षाथाम् अधुक्षध्वम् अधुक्षाताम् अधुक्षन्त

-स् variety:

This variety has the infix between the root and the final terminations, thus yielding the sequence:

अ + root + स + final termination

This is generally used for several roots ending in consonants or vowels other than 31. Note the following sample paradigms:

“to do”

Active अकार्षम् अकाल अकार्म अकार्षीः अकार्टम् अकार्ट अकार्षीत् अकार्टाम् अकार्षः

अशप्सेि अशप्थाः अशप्त

शप् “to curse" Middle अशप्स्वहि अशप्स्महि अशप्साथाम् अशब्ध्वम् अशप्साताम् अशप्सत

-इष variety:

This variety has the infix Sy between the root and the final termination, thus yielding the sequence of elements:

अ + root + इ + final termination

This variety is used for several roots ending in consonants and vowels other than 31. Note the following sample paradigms:

get “to awake”

Active अबोधिषम् अबोधिष्व अबोधिष्म अबोधीः अबोधिष्टम अबोधिष्ट अबोधीत् अबोधिष्टाम् अबोधिषुः

ft “to lie down"

Middle अशयिषि __ अशयिष्वहि अशयिष्महि अशयिष्ठाः अशयिषाथाम् अशयिवम् अशयिष्ट अशयिषाताम् अशयिषत

-सिष् variety:

This variety has the infix Ray between the root and the final termination, thus yielding the sequence of elements:

अ + root + सिष् + final termination

314

Only a few roots ending in 31T have this variety, and there are no middle forms.

या “to go"

Active अयासिषम अयासिष्व अयासिष्म अयासीः अयासिष्टम् अयासिष्ट अयासीत् अयासिष्टाम् अयासिषुः

Non-Sigmatic Aorist Varieties:

These varieties do not have any kind of infix.

-अ infix variety:

This variety has the infix 31 between the root and the final termination, thus yielding the sequence of elements:

अ + root + अ + final termination Note the following sample paradigms:

अगमम् अगमः अगमत्

गम् “to go" Active अगमाव अगमाम अगमतम् अगमत अगमताम् अगमन्

वच् “to speak

Middle अवोचे अवोचावहि अवोचामहि अवोचथाः अवोचेथाम् अवोचध्वम् अवोचत अवोचेताम् अवोचन्त

Zero-infix or the root aorist variety:

In this variety, there is no infix intervening between the root and the final terminations. This variety is found only in active (परस्मैपद). Note the following sample paradigms:

दा “to give" Active अदाव अदाम अदातम् अदात अदाताम् अदुः

अदाम् अदाः अदात्

अभूम

4 “to be Active अभव अभूतम् अभूताम्

अभवम् अभूः अभूत्

अभूत अभवन्

315

Reduplicated aorist variety:

In this variety, the root undergoes reduplication and there is an infix 31 between the root and the final termination, thus yielding the sequence of elements:

31 + reduplicated root + 37 + final termination This variety is found mostly for 10th conjugation verbs and secondary verbs such as causatives. Note the sample paradigms:

अमूमुचम् अमूमुचः अमूमुचत्

मुच् “to release” (मोचय causative) Active

Middle अमूमुचाव अमुचाम अमुमुचे अमुमुचावहि अम्मुचामहि अमुमुचतम् अमुमुचत । अमूमुचथाः अमुचेथाम् अमुमुचध्वम् अमुमुचताम् अमूमुचन् अमुचत अमुचेताम् अमूमुचन्त

Aorist Passive:

The aorist passive forms are identical with aorist middle forms, except for the 3rd person singular, which is formed with the affix -इ. Observe the following examples:

कृ अकारि विश् अवेशि

श्रु अश्रावि ज्ञा अज्ञायि

मुच् अमोचि नी अनायि

Here are a few sample examples:

रामेण घटोऽकारि । “A pot was made by Rama.” सीतया गीतमश्रावि । “A song was heard by Sita." नलेन हंसोऽमोचि । “The swan was released by Nala.”

HT with augmentless aorist (Injunctive):

In Vedic literature, there was a whole paradigm called injun ctive. Of this injunctive paradigm, the only survival in the classical language is the use of a few forms with HT. This gives the meaning “You must not do such and such a thing”. These survi ving forms look like the forms of aorist without the initial aug ment 34. Sanskrit grammarians treat these as forms of aorist with

316

out the augment, rather than as survivals of an independent mood.

HT 74: “You must not go”. HTT: “You must not do”. HT ST: “You must not give”.

Listing of aorist forms for frequently used verbs: (These 3rd person forms should help identify the type of aorist paradigm one needs for a given verb.)

आसि

Root

3rd Person Forms

3rd Sg. Passive कर्मणि अद् (2P) अघसत् । अघसताम् । अघसन्

आदि अर्थ (10) आथित । आर्तताम् । आर्तयन्त

आर्थि अश (5A) आशिष्ट । आशिषाताम् । आशिषत

आशि अश (9P) आशीत् । आशिष्टाम् । आशिषुः

आशि अस (2P) अभूत् । अभूताम् । अभूवन्

अभावि (4P आस्थत् । आस्थताम् । आस्थन्

आसि (5P) आपत् । आपताम् । आपन्

आपि (2A) आसिष्ट । आसिषाताम् । आसिषत इ (2P) अगात् । अगाताम् । अगुः

अगायि इष (6P) ऐषीत् । ऐषिष्टाम् । ऐषिषुः

ऐषि ईक्ष (1A)

ऐक्षिष्ट / ऐक्षिषाताम् । ऐक्षिषत

ऐक्षि ईश (2A) ऐशिष्ट । ऐशिषाताम् । ऐशिषत

ऐशि कथ् (10P)

अचकथत् । अचकथताम् । अचकथन्

अकथि कम्प् (1A) अकम्पिष्ट । अकम्पिषाताम् । अकम्पिषत अकम्पि काङ्क (1P) अकासीत् । अकाजिष्टाम् । अकाङ्गुः

अकासि कीर्त (10P) अचीकृतत् । अचीकृतताम् । अचीकृतन्

अकीर्ति अचिकीर्तत् । अचिकीर्तताम् । अचिकीर्तन कृ (8P) अकार्षीत् । अकार्टाम् । अकार्षुः

(8A) अकृत । अकृषाताम् । अकृषत कृत् (6P)

अकर्तीत् । अकर्तिष्टाम् । अकर्तिषुः

अकर्ति कृष् (1P, 6P) अकार्षीत् । अकार्टाम् । अका ः

अक्राक्षीत् । अक्राष्टाम् । अक्राक्षुः

अकृक्षत् / अकृक्षताम् । अकृक्षन् क्रम् (1P) अक्रमीत् । अक्रमिष्टाम् । अक्रमिषुः

अक्रमि (9P) अद्वैषीत् । अष्टाम् । अझैषुः

अक्रायि (9A) अक्रेष्ट । अक्रेषाताम् । अक्रेषत

अकारि

अकर्षि

317

क्लिश् (9P) क्षम् (1A)

अक्लेशि

अक्षमि

क्षम् (4P) क्षल् (10P) क्षिप् (6P) क्षुभ् (9P) खन् (1P)

अक्षालि अक्षेपि अक्षोभि अखानि

खाद् (1P)

खिद् (4A) ख्या (2P) गण (10P)

अखादि अखेदि अख्यायि अगणि

गम् (1P) गाह (1A)

अगामि अगाहि

गै (1P) अन्थ् (9P) ग्रस् (1A) ग्रह (9P)

(9A) (10P) (1P)

अक्लेशीत् । अक्लेशिषाताम् । अक्लेशिषुः अक्षमिष्ट । अक्षमिषाताम् । अक्षमिषत अक्षस्त । अक्षसाताम् । अक्षेसत अक्षमत् । अक्षमताम् । अक्षमन् अचिक्षलत् । अचिक्षलताम् । अचिक्षलन् अझैप्सीत् । अझैप्ताम् । अझैप्सुः अक्षोभीत् । अक्षोभिष्टाम् । अक्षोभिषुः अखनीत् । अखनिष्टाम् । अखनिषुः अखानीत् । अखानिष्टाम् । अखानिषुः अखादीत् । अखादिष्टाम् । अखादिषुः अखित्त । अखित्साताम् । अखित्सत अख्यत् । अख्यताम् । अख्यन् अजीगणत् । अजीगणताम् । अजीगणन् अजगणत् । अजगणताम् । अजगणन् अगमत् । अगमताम् । अगमन् अगाहिष्ट । अगाहिषाताम् । अगाहिषत अगाढ । अघाक्षाताम् । अघाक्षत अगासीत् । अगासिष्टाम् । अगासिषुः अग्रन्थीत् । अग्रन्थिष्टाम् । अग्रन्थिषुः अग्रसिष्ट । अग्रसिषाताम् । अग्रसिषत अग्रहीत् । अग्रहीष्टाम् । अग्रहीषुः अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत अघुषत् । अघुषताम् । अघुषन्

अघात् । अघ्राताम् । अधुः अघ्रासीत् । अघ्रासिष्टाम् । अघ्रासिषुः अचारीत् । अचारिष्टाम् । अचारिषुः अचालीत् । अचालिष्टाम् । अचालिषुः अचैषीत् । अचेष्टाम् । अचैषुः अचेष्ट । अचेषाताम् । अचेषत अचिचिन्तत् । अचिचिन्तताम् । अचिचिन्तन् अचूचुरत् । अचूचुरताम् । अचुचुरन् अचिच्छदत् । अचिच्छदताम् । अचिच्छदन् अच्छिदत् । अच्छिदताम् । अच्छिदन अच्छेत्सीत् । अच्छेत्ताम् । अच्छेत्सुः अच्छित्त । अच्छित्साताम् । अच्छित्सत अजनि or अजनिष्ट । अजनिषाताम् । अजनिषत

अगायि अग्रन्थि अग्रासि अग्राहि

अघोषि अघ्रायि

चर् (1P) चल् (1P)

अचारि अचालि अचेषि

चि

(5P)

(5A) चिन्त् (10P) चुर (10P) छद् (10P) छिद् (7P)

अचिन्ति अचोरि अच्छादि

अच्छेदि

(7A)

जन् (4A)

अजनि

318

अजागारि अजायि अजीवि अज्ञायि

जागृ (2P) जि (1P) जीव (1P) ज्ञा (9P)

(9A) ज्वल् (1P)

(10P) (8P)

अज्वालि अताडि अतानि

EEEEE

लहरु

(8A)

(1P)

अजागरीत् । अजागरिष्टाम् । अजागरिषुः अजैषीत् । अजैष्टाम् । अजैषुः अजीवीत् । अजीविष्टाम् । अजीविषुः अज्ञासीत् । अज्ञासिष्टाम् । अज्ञासिषुः अज्ञास्त । अज्ञासाताम् । अज्ञासत अज्वालीत् । अज्वालिष्टाम् । अज्वालिषुः अतीतडत् । अतीतडताम् । अतीतडन् अतनीत । अतनिष्टाम् । अतनिषुः अतानीत् । अतानिष्टाम् । अतानिषुः अतनिष्ट or अतत । अतनिषाताम् । अतनिषत अताप्सीत् । अताप्ताम् । अताप्सुः अतौत्सीत् । अतौत्ताम् । अतौत्सुः अतुषत् । अतुषताम् । अतुषन् अतारीत् । अतारिष्टाम् । अतारिषुः अत्याक्षीत् । अत्याष्टाम् । अत्याक्षुः अददण्डत् । अददण्डताम् । अददण्डन् अदाङ्कीत् । अदांष्टाम् / अदाः अदयिष्ट / अदयिषाताम् । अदयिषत अधाक्षीत् । अदाग्धाम् । अधाक्षुः अदात् । अदाताम् । अदुः अदासीत् । अदासिष्टाम् । अदासिषुः अदात् / अदाताम् । अदुः अदित । अदिषाताम् । अदिषत अदेवीत् । अदेविष्टाम् । अदेविषुः अदिक्षत् । अदिक्षताम् । अदिक्षन् अधुक्षत् । अधुक्षताम् । अधुक्षन् अदुग्ध / अधुक्षाताम् । अधुक्षन्त अद्राक्षीत् । अद्राष्टाम् । अद्राक्षुः अदर्शत् । अदर्शताम् । अदर्शन अद्विक्षत् । अद्विक्षताम् । अद्विक्षन् अद्विक्षत / अद्विक्षताम / द्विक्षन्त अधात् । अधाताम् । अधुः अधित । अधिषाताम / अधिषत अधावीत् । अधाविष्टाम् । अधाविषुः अधावीत् । अधाविष्टाम् । अधाविषुः अधविष्ट । अधविषाताम् । अधविषत

(6P) तुष (4P)

(1P) त्यज् (1P) दण्ट् (10P) दंश् (1P) दय् (1A) दह् (1P) दा (1P) दा (2P)

(3P) (3A) (4P) (6P) (2P)

(2A) दृश् (1P)

अतापि अतोदि अतोषि अतारि अत्याजि अदण्डि अदशि अदायि अदाहि

EEEEEEEEEEEE

अदायि

अदायि

अदेवि अदेशि अदोहि

अदर्शि

द्विष (2P)

(2A)

अधायि

(3P)

(3A) धाव (1P)

(9P) (9A)

अधावि अधावि

319धू

(10P)

ध्यै (1P) नन्द् (1P) नम् (1P) नश् (4P)

अध्यायि अनन्दि अनामि अनाशि

अनिन्दि

अनायि

निन्द् (1P) नी (1P)

(1A) नु (2P)

(6P)

अनावि अनोदि अनर्ति अपाचि अपाठि अपाति अपायि

(1P)

अपायि

(1P) पा (1P) पा (2P) पाल् (10P) पिष (7P) पीड् (10P)

अदीधरत् । अदीधरताम् । अदीधरन् अध्यासीत् । अध्यासिष्टाम् । अध्यासिषुः अनन्दीत् । अनन्दिष्टाम् । अनन्दिषुः अनंसीत् । अनंसिष्टाम् । अनंसिषुः अनशत् । अनशताम् । अनशन् अनेशत् । अनेशताम् । अनेशन् अनिन्दीत् । अनिन्दिष्टाम् । अनिन्दिषुः अनैषीत् । अनैष्टाम् । अनैषुः अनेष्ट । अनेषाताम् । अनेषत अनावीत् । अनाविष्टाम् । अनाविषुः अनौत्सीत् । अनौत्ताम् । अनौत्सुः अनीत् । अनतिष्टाम् । अनर्तिषुः अपाक्षीत् । अपाक्ताम् । अपाक्षः अपठीत् । अपाठीत् अपप्तत् । अपप्तताम् । अपप्तन् अपात् । अपाताम् । अपुः अपासीत । अपासिष्टाम / अपासिषः अपीपलत् । अपीपलताम् । अपीपलन् अपिषत् । अपिषताम् । अपिषन् अपिपीडत् । अपिपीडताम् । अपिपीडन् अपीपिडत् । अपीपिडताम् । अपीपिडन् अपुषत् । अपुषताम् । अपुषन् अपोषीत् । अपोषिष्टाम् । अपोषिषुः अपावीत् । अपाविष्टाम् । अपाविषुः अपविष्ट । अपविषाताम् । अपविषत अपपुजत् । अपूपुजताम् । अपूपुजन् अप्राक्षीत् । अप्राष्टाम् । अप्राक्षुः अप्रैषीत् । अप्रैष्टाम् । अप्रैषुः अप्रेष्ट । अप्रेषाताम् । अप्रेषत अभान्त्सीत् । अबान्ताम् । अभान्त्सुः अबाधिष्ट / अबाधिषाताम् । अबाधिषत अबोधीत् । अबोधिष्टाम् । अबोधिषुः अबोधिष्ट । अबोधिषाताम् । अबोधिष्ट अवोचत् । अवोचताम् । अवोचन अवोचत । अवोचेताम् । अवोचन्त

अपालि अपेषि अपीडि

अपोषि

अपावि

अपूजि अप्रच्छि

अप्रायि

(4P) (9P) (9P)

(9A) पूज् (10P) प्रच्छ (6P)

(9P)

(9A) बन्धु (9P) बाध् (1A) बुध् (1P)

(1A) (2P) (2A)

अबन्धि अबाधि अबोधि

अवोचि

320

अभाजि

भज् (1P)

(1A)

(7P)

(10P) भा (2P) भाष (1A)

(1A) भिद् (7P)

अभनि । अभाजि अभक्षि अभासि अभाषि अभिक्षि

अभेदि

(7A) (3P)

अभायि

(7P)

अभोजि

अभावि अभूषि अभारि

अभ्रमि

阿明明町刑阴阳町啊 可啊啊啊啊啊E町町阿现啊啊啊、阿阿阿

अभाक्षीत् । अभाक्ताम् । अभाक्षुः अभक्त । अभक्षाताम् । अभक्षत अभासीत् । अभाङ्काम् । अभाः अबभक्षत् । अबभक्षताम् । अबभक्षन अभासीत् । अभासिष्टाम् । अभासिषुः अभाषिष्ट । अभाषिषाताम् । अभाषिषत अभिविष्ट । अभिक्षिषाताम् । अभिक्षिषत अभिदत् । अभिदताम् । अभिदन् अभैत्सीत् । अभैत्ताम् । अभैत्सुः अभित्त । अभिसाताम् । अभित्सत अभैषीत् । अभैष्टाम् । अभैषुः अभौक्षीत् । अभौक्ताम् । अभौक्षुः अभुक्त । अभुक्षाताम् । अभुक्षत अभूत् । अभूताम् । अभूवन् अबुझ्षत् । अबभुषताम् । अबुभुषन् अभाषीत् । अभाम् । अभार्षः अभृत / अभृषाताम् । अभृषत अभ्रमीत् । अभ्रमिष्टाम् । अभ्रमिषुः अभ्रमत् । अभ्रमताम् । अभ्रमन् अमदत् । अमदताम् । अमदन अमंस्त । अमंसाताम् । अमंसत अमनिष्ट or अमत । अमनिषाताम् । अमनिषत अममन्त्रत । अममन्त्रेताम् । अममन्त्रन्त अमन्थीत् । अमन्थिष्टाम् । अमन्थिषुः अमासीत् । अमासिष्टाम् । अमासिषुः अमास्त । अमासाताम् । अमासत अमुचत् । अमुचताम् । अमुचन् अमोदिष्ट । अमोदिषाताम् । अमोदिषत अमोषीत् । अमोषिष्टाम् । अमोषिषुः अमुहत् । अमुहताम् । अमुहन् अमृत । अमृषाताम् । अमृषत अयाक्षीत् । अयाष्टाम् । अयाक्षुः अयष्ट । अयक्षाताम् । अयक्षत अयतिष्ट । अयतिषाताम् । अयतिषत अयासीत् । अयासिष्टाम् । अयासिषुः अयाचिष्ट । अयाचिषाताम् । अयाचिषत

(7A) (1P) (10P) (3P) (3A) (1P)

(4P) मद (4P)

(4A) मन् (8A) मन्त्र (10) मन्थ (9P) मा (2P) मा (3A) मुच् (6P) मुद् (1A)

          1. IIIIII. IIIITT. 111

अमादि

अमानि

अमानि अमन्त्रि अमन्थि अमायि

(UP)

अमोचि अमोदि अमोषि अमोहि अमारि अयाजि

(4P) (6A)

यज् (1P)

(1A) यत् (1A)

(2P) याच (1A)

अयाति अयायि अयाचि

321

युज् (7P)

अयोजि

(7A) युध् (4A)

अयोधि

(1P)

अरक्षि अरचि अरामि अराजि

रच् (10P)

(1A) राज् (1P)

(1A) (2P) (1A) (2P)

अरावि अरोचि अरोदि

लक

अरोधि

अरोधि

明阿阿阿阿阿阿阿阿阿阿阿阿阿阿阿

अयुजत् । अयुजताम् । अयुजन् अयोक्षीत् । अयोक्ताम् । अयोक्षुः अयुक्त । अयुक्षाताम् । अयुक्षत अयुद्ध । अयुत्साताम् । अयुत्सत अरक्षीत् । अरक्षिष्टाम् । अरक्षिषुः अररचत् । अररचताम् । अररचन् अरंस्त । अरंसाताम् । अरंसत अराजीत् । अराजिष्टाम् । अराजिषुः अराजिष्ट । अराजिषाताम् । अराजिषत अरावीत् । अराविष्टाम् । अराविषुः अरोचिष्ट । अरोचिषाताम् । अरोचिष्ट अरुदत् । अरुदताम् । अरुदन् अरोदीत / अरोदिष्टाम / अरोदिषः अरुधत् । अरुधताम् । अरुधन अरौत्सीत् । अरौद्धाम् । अरौत्सुः

अरुद्ध । अरुत्साताम् । अरुत्सत अरुक्षत् । अरुक्षताम् । अरुक्षन् अलब्ध । अलप्साताम् । अलप्सत अलेखीत् । अलेखिष्टाम् । अलेखिषुः अलिक्षत् । अलिक्षताम् । अलिक्षन् अलिक्षत or अलीट । अलिक्षाताम् । अलिक्षन्त अलुभत् । अलुभताम् । अलुभन् । अलावीत् । अलाविष्टाम् । अलाविषुः अलविष्ट । अलविषाताम् । अलविषत अवोचत् । अवोचताम् । अवोचन् अवञ्चत् । अवञ्चताम् । अवञ्चन् अवादीत् । अवादिष्टाम् । अवादिषुः अवन्दिष्ट । अवन्दिषाताम् । अवन्दिषत अवात्सीत् । अवात्ताम् । अवात्सुः अवाक्षीत् । अवोढाम् । अवाक्षुः अवासीत् । अवासिष्टाम् । अवासिषुः अवाञ्छीत् । अवान्छिष्टाम् । अवाञ्छिषुः अवेदीत् । अवेदिष्टाम् । अवेदिषुः अवित्त / अवित्साताम् । अवित्सत अविदत् । अविदताम् । अविदन् अविक्षत् । अविक्षताम् । अविक्षन्

अरोहि अलाभि । अलम्भि अलेखि अलेहि

(7A) 6 (1P) [ (1A)

(6P) (2P)

(2A) [ (4P)

(9P) (9A) (2P) (10P)

(1P) वन्द् (1A) वस् (1P) वह (1P) वा (2P) वाञ्छ् (1P) विद् (2P) विद् (4A) विद् (6P) विश् (6P)

अलोभि अलावि

अवोचि अवञ्चि अवादि अवन्दि अवासि अवाहि अवायि अवान्छि अवेदि

अवेशि

322

(5P) (5A)

अवारि

me a

अवारि

अवर्ति

(10P) (9P)

(9A) वृत् (1A) वृध (1A) वेप् (1A) व्रज् (1P) शक् (5P) शप् (1P) शम् (4P)

(1P) शास् (2P) शी (2A) शुभ (1A) अम् (4P) श्रु (5P) श्लाघ्र (1A) श्वस् (2P)

अवारीत् । अवारिष्टाम् । अवारिषुः अवरिष्ट । अवरिषाताम् । अवरिषत अवृत । अवृषाताम् । अवृषत अवीवरत् । अवीवरताम् । अवीवरन् अवारीत् । अवारिष्टाम् । अवारिषुः अवरिष्ट । अवरिषाताम् । अवरिषत अवर्तिष्ट । अवर्तिषाताम् । अवर्तिषत अवर्धिष्ट । अवर्धिषाताम् । अवर्धिषत अवेपिष्ट । अवेपिषाताम् । अवेपिषत अव्राजीत् । अव्राजिष्टाम् । अवाजिषुः अशकत् । अशकताम् । अशकन् अशाप्सीत् । अशाप्ताम् । अशाप्सुः अशमत् । अशमताम् । अशमन् अशंसीत् । अशंसिष्टाम् । अशंसिषुः अशिषत् । अशिषताम् । अशिषन् अशयिष्ट । अशयिषाताम् । अशयिषत अशोभिष्ट । अशोभिषाताम् । अशोभिषत अश्रमत् । अश्रमताम् । अश्रमन् अश्रौषीत् । अत्रौष्टाम् । अश्रौषुः अल्लाधिष्ट | अश्लाधिषाताम | अश्लाधिषत अश्वसीत् । अश्वसिष्टाम् । अश्वसिषुः अश्वासीत् । अश्वासिष्टाम् । अश्वासिषुः असदत् । असदताम् । असदन असहिष्ट । असहिषाताम् । असहिषत असात्सीत् । असाद्वाम् । असात्सुः असिचत् । असिचताम् । असिचन् असावीत् । असाविष्टाम् । असाविषुः असोष्ट । असोषाताम् । असोषत असविष्ट । असविषाताम् । असविषत असार्षीत् । असार्टाम् । असाएः अस्राक्षीत् । अस्राष्टाम् । अस्राक्षुः असृपत् । असृपताम् । असृपन् असे विष्ट । असेविषाताम् । असेविषत अस्तभत् । अस्तभताम् । अस्तभन् अस्तम्भीत् । अस्तम्भिष्टाम् । अस्तम्भेिषुः

अवधि अवेपि अवाजि अशाकि अशापि अशमि अशंसि अशासि अशायि अशोभि अश्रमि अश्रावि अश्लाघि अश्वासि

सद् (1P)

(1A) (5P) (6P) (5P) (5A) (2A) (1P) (6P)

असादि असाहि असाधि असेचि असावि

असावि असारि असर्जि असर्पि असेवि

(1P)

(1A)

स्तभ् (9P)

अस्तम्भि

323

स्तु (2P)

(2A) स्था (1P) स्ना (2P) स्निह (4P) स्पर्ध (1A) स्पृश् (6P)

अस्तावि अस्तावि अस्थायि अस्नायि अस्नेहि अस्पर्धि अस्पर्शि

स्पृह् (10P) स्मृ (1P) स्वप् (2P) हन् (2P) हस् (1P) हा (3P)

(3A) हिंस् (7P) हु (3P) ह (1P) शिक्ष् (1A)

अस्तावीत् । अस्ताविष्टाम् । अस्ताविषुः अस्तोष्ट । अस्तोषाताम् । अस्तोषत अस्थात् । अस्थाताम् । अस्थुः अस्नासीत् । अस्नासिष्टाम् । अस्नासिषुः अस्निहत् । अस्निहताम् । अस्निहन् अस्पर्धिष्ट । अस्पर्धिषाताम् । अस्पर्धिषत अस्पृक्षत् । अस्पृक्षताम् । अस्पृक्षन् अस्माक्षीत् । अस्प्राष्टाम् । अस्प्राक्षुः अस्पार्टात् । अस्पार्टाम् । अस्पा ः अस्पृहत् । अस्पृहताम् । अस्पृहन् अस्मार्षीत् । अस्मार्टाम् । अस्मार्षः अस्वाप्सीत् । अस्वाप्ताम् । अस्वाप्सुः अवधीत् । अवधिष्टाम् । अवधिषुः अहसीत् । अहसिष्टाम् । अहसिषुः अहासीत् । अहासिष्टाम् । अहासिषुः अहास्त । अहासाताम् । अहासत अहिंसीत् । अहिँसिष्टाम् । अहिंसिषुः अहौषीत् । अहौष्टाम् । अहौषुः अहार्षीत् । अहार्टाम् । अहार्षः अशिक्षिष्ट । अशिक्षिषाताम् । अशिक्षिषत

अस्पृहि अस्मारि अस्वापि अघानि । अवधि अहासि अहायि

अहिंसि अहावि अहारि अशिक्षि

Vocabulary

• जनित (m) progenitor, creator

• आम्र (m) mango tree

• निर+दिश (6P) to point out

• नाना (ind) various

• गण (m) flock - बट (m) banyan tree

• अव+धा (3P, A) to place down

• आसन्न (a) near

• रिक्थ (n) property, inheritance

• समान (a) equal

• यूप (m) sacrificial post

• मुरारि (m) enemy of Mura, Krsna ’ यम (m) god of death

• पृथिवी () earth

• चर्चा (1) discussion, debate ‘गहन (adj) deep, dense,

• पक्षिन् (m) bird

a) occupied with, full of - उपाध्याय (m) teacher

· अवहित (a) attentive

• मरण (n) death

• भाग (m) division, portion

कुसुमपुर (n) name of city नाग (m) snake, elephant समर्चा (1) worship निष्कारणम् (ind) for no reason

| no reason

324

Exercises

Convert all 3rd person past tense verbs in the Story of the

Mustard Seed in Lesson 11 to Aorist.

Translate the following into English:

१. अजनि ते राजन् पुत्रः। २. तदहं तुभ्यमेव ददामि य एवं सत्यमवादीः। ३. इदमाम्रफलं वृक्षादपप्तत् । ४. मा नो हिंसीत् जनिता यः पृथिव्याः। ५. उपाध्यायो देवानपुपुजत् । अधुनातिथयो यथेष्टं भुञ्जताम् । ६. किं यूयमवोचत । पुनरपि कथयत । नाहमवहितोऽभूवम् । ७. मा मे पुत्राः परस्परं द्विक्षन्निति विचिन्त्यास्माकं पिता आसन्ने मरणे

रिक्थस्य समानांश्चतुरो भागानकार्षीत् ।। कनिष्ठं पुत्रमहमवोचम् । पुत्रक कुसुमपुरं गत्वा तत्रैकस्मिन् गृहे मया निक्षिप्तं धनमास्ते तद् गृहाण। सोऽगच्छत् । निवृत्य च मामुवाच । तात भ्रातरो

मे तत्रागत्यास्मभ्यमेतद्धनं पितादादिति वदन्तः सर्वमेव तदादिषत । ९. इमं ग्राममागच्छन्तौ भवन्निर्दिष्टे गहने बने नानापक्षिसमाकुलं महावटवृक्षं

तमीक्षाञ्चकवहे। १०. हे राम, त्वं मां बनेऽहासीः। इति सीता व्याहार्षीत् । ११. येन मुरारिसमर्चाकारि तस्य चर्चा यमो न कुरुते ।। १२. तेन नरेण निष्कारणं पिशुनं वचो व्याहारि । १३. स मामद्राक्षीत् । नाहं तमद्राक्षम् । १४. मा गाः इत्युक्त्वा तयाहमवरुद्धः । १५. त्वं मां वन एव परित्यज्य नगरमयासीः ।

G

Translate the following into Sanskrit:

We have cut off a branch of the Palāśa tree for making a sacrificial post. We have long protected you from evil. Why have you abandoned a virtuous wife who has never done anything you disliked?

The enemies have burned twenty villages.

325

No

  1. When he said he would be a Sanskrit Pandita in ten days,

I laughed. Do not be afraid, it is not a snake, but a rope. The horse fell in the well. The sages went to heaven and saw the gods. The crow sat on the bank of the river and drank its

water. 10. Mr. crocodile wanted to eat the sweet heart of his

friend.

Write any five Sanskrit sentences of your own.

326

38

Conditional Mood

The conditional mood in Sanskrit is used to indicate a meaning such as: “Had a happened, y would have happened”. This mood is used in strictly contrary to fact circumstances, implying that " did not happen, and therefore y did not happen". In this sense, this is different from the potential mood, which represents open-ended possibility.

The conditional mood paradigms look like a combination of the - future base with past imperfect augment 31 and terminations. Compare the future paradigms with the paradigms of the conditional mood:

गम् to go" Active (परस्मैपद) Paradigms Future

Conditional गमिष्यामि गमिष्यावः गमिष्यामः अगमिष्यम् अगमिष्याव अगमिष्याम गमिष्यसि गमिष्यथः गमिष्यथ अगमिष्यः अगमिष्यतम् अगमिष्यत गमिष्यति गमिष्यतः गमिष्यन्ति अगमिष्यत् अगमिष्यताम् अगमिष्यन्

भाष “to speak" Middle (आत्मनेपद) Paradigms Future

Conditional भाषिष्ये भाषिष्यावहे भाषिष्यामहे अभाषिष्ये अभाषिष्यावहि अभाषिष्यामहि भाषिष्यसे भाषिष्येथे भाषिष्यध्वे अभाषिष्यथाः अभाषिष्येथाम् अभाषिष्यध्वम् भाषिष्यते भाषिष्येते भाषिष्यन्ते अभाषिष्यत अभाषिष्येताम् अभाषिष्यन्त

Conditional forms are thus easily derivable from the e future forms. The passive voice for conditional simply uses the middle paradigms. There are no special passive forms. Consider the following examples of the conditional mood:

are

327

यदि रामः आगमिष्यत्, अहं तस्मै दक्षिणाम् अदास्यम् । “Had Rāma come, I would have given him the priestly fee." Implication: Rāma did not come, and I did not give him the priestly fee.

यदि शत्रुः बाणपथम् अयास्यत् तर्हि सः अमरिष्यत् । “Had the enemy gone within the range of arrows, he would have died.” Implication: The enemy did not come within the range of arrows and did not die.

पक्षिणश्चेत् नेतुः उपदेशम् अन्वसरिष्यन् ते जाले न अपतिष्यन् । “Had the birds followed their leader’s advice, they would not have fallen into the net.”

यदि मया तव वचनम् अश्रोष्यत, न मया दुःखम् अन्वभविष्यत । Lit. “Had your words been listened to by me, the pain would not have been experienced by me.”

However, consider a positive sentence such as: यदि मम पिता अत्र आगच्छेत् तर्हि स मोदेत ।

“If my father would come here, he would be pleased.” This sentence cannot be converted to the conditional mood Sanskrit, since it is not counter-factive.

in

Benedictive Mood

This is one of the less frequently used moods in Sanskrit, its purpose being generally served by the Imperative and the Potential. However, it is occasionally used to express desire, hope or blessing. The active and the middle terminations for the benedictive mood are given below:

328

-यासम् -याः -यात्

Active -यास्व -यास्म -यास्तम् -यास्त -यास्ताम् -यासुः

-सीय -सीष्ठाः -सीष्ट

Middle

सीवहि -सीमहि सीयास्थाम् सीध्वम् -सीयास्ताम् -सीरन्

The following general points may be noted: The active (परस्मैपद) endings are added generally to the same base which is found in the passive forms before the infix -य, e.g. भूयते - भूयात्.

Most roots ending in आ, ए, ऐ, and ओ, which change their final vowel to in the passive voice before -, change the same vowel to ए in the benedictive mood (in परस्मैपद), eg. स्थीयते - स्थयात्. Some sample paradigms of the Benedictive mood are given below:

H

क्रियासम् क्रियाः क्रियात्

Active क्रियास्व क्रियास्म क्रियास्तम् क्रियास्त क्रियास्ताम् क्रियासुः

कृ “to do”

Middle

कृषीवहि कृषीमहि कृषीष्ठाः कृषीयास्थाम् कृषीवम्

कृषीयास्ताम् कृषीरन्

नी “to lead”

Active नीयासम् नीयास्व नीयास्म नीयाः नीयास्तम् नीयास्त

नीयास्ताम् नीयासुः

स्मृ to remember

Active स्मर्यासम् स्मर्यास्व स्मर्यास्म स्मर्याः स्मर्यास्तम् स्मर्यास्त स्मर्यात् स्मर्यास्ताम् स्मर्यासुः

भूयासम् भुयाः भूयात्

भु “to be" Active भूयास्व भूयास्म भूयास्तम् भूयास्त भूयास्ताम् भूयासुः

जि “to conquer”

Active जीयासम् जीयास्व जीयास्म जीयाः जीयास्तम् जीयास्त जीयात् जीयास्ताम् जीयासुः

329Listing of conditional and benedictive forms for frequently used verbs:

Root

स्य Future

3rd Sg

Conditional 3rd Sg

Benedictive 3rd Sg

ईक्षिषीष्ट

अद् (2P) अत्स्यति

आत्स्यत्

अद्यात अर्थ (10A) अर्थयिष्यते आर्थयिष्यत अर्थयिषीष्ट अश् (9P) अशिष्यति आशिष्यत्

अश्यात् आप (5P) आप्स्यति

आप्स्यत्

आप्यात् इ (2P) एष्यति

ऐष्यत्

ईयात् इष (6P) एषिष्यति ऐषिष्यत्

इष्यात् ईक्ष् (1A) ईक्षिष्यते ऐक्षिष्यत ईश् (2A) ईशिष्यते ऐशिष्यत

ईशिषीष्ट कथ (10P, A) कथयिष्यति । ते अकथयिष्यत । त कथ्यात् । कथयिषीष्ट कम्प् (1A) कम्पिष्यते अकम्पिष्यत कम्पिषीष्ट का (1P) कातिष्यति अकातिष्यत

काय कृ (8P, A) करिष्यति । ते अकरिष्यत् ।

त क्रियात् । कृषीष्ट कृत् (6P) कर्तिष्यति/

कर्त्यति अकर्तिष्यत् अकय॑त् कृत्यात् कृष् (1P, 6P) कर्ण्यति / क्रक्ष्यति अकीत् । अक्रक्ष्यत् कृष्यात् क्रम् (1P, 4P) क्रमिष्यति । कंस्यते अक्रमिष्यत् । अब्स्यत क्रम्यात् । कंसीष्ट क्री (9P, A) क्रेष्यति । ते अक्रेष्यत् । त क्रीयात् । वेषीष्ट क्लिश (4A) क्लेशिष्यते अक्लेशिष्यत क्लेशिषीष्ट क्लिश् (9P) क्लेशिष्यति/क्लेक्ष्यति अक्लेशिष्यत् । ०क्ष्यत् क्लिश्यात् क्षम् (1A) क्षमिष्यते । क्षस्यते अक्षमिष्यत । अक्षस्यत क्षमिषीष्ट । क्षेसीष्ट क्षल (10P, A) क्षालयिष्यति । ते अक्षालयिष्यत् । त क्षाल्यात् । क्षालयिषीष्ट क्षिप् (6P, A) क्षेप्स्यति । ते अक्षेप्स्यत् । त क्षिप्यात् । क्षिप्सीष्ट

क्षुभ् (9P) क्षोभिष्यति अक्षोभिष्यत् क्षुभ्यात् खन (1P, A) खनिष्यति । ते अखनिष्यत । त खन्यात् । खायात् ।

खनिषीष्ट खाद् (1P) खादिष्यति अखादिष्यत् खाद्यात् गण (10P, A) गणयिष्यति । ते अगणयिष्यत् । त गण्यात् । गणयिषीष्ट गम् (1P) गमिष्यति अगमिष्यत् गम्यात् गाह् (1A) गाहिष्यते/घाक्ष्यते अगाहिष्यत/अघाक्ष्यत गाहिषीष्ट । घाक्षीष्ट गै (1P) गास्यति

अगास्यत्

गेयात्

330

चर्यात्

जीयात् जीव्यात्

ग्रन्थ (9P) अन्थिष्यति अग्रन्यिष्यत् ग्रथ्या ग्रह (9P, A) ग्रहीष्यति । ते अग्रहीष्यत् । त गृह्यात् । ग्रहीषिष्ट घुष (10P, A) घोषयिष्यति । ते अघोषयिष्यत् / त घुष्यात् । घोष्यात् ।

घोषयिषीष्ट चर् (1P) चरिष्यति अचरिष्यत् चल् (1P) चलिष्यति अचलिष्यत् चल्यात् चिन्त् (10P, A) चिन्तयिष्यति । ते अचिन्तयिष्यत् / त चिन्त्यात् । चिन्तयिषीष्ट चुर (10P, A) चोरयिष्यति । ते अचोरयिष्यत् । त चोर्यात् । चोरयिषीष्ट छद् (10P, A) छादयिष्यति । ते अच्छादयिष्यत् । त छाद्यात् । छादयिषीष्ट छिद् (7P, A) छेत्स्यति । ते अच्छेत्स्यत् । त छिद्यात् । छित्सीष्ट जन् (4A) जनिष्यते अजनिष्यत

जनिषीष्ट जाग (2P) जागरिष्यति अजागरिष्यत् जागर्यात् जि (1P) जेष्यति

अजेष्यत् जीव् (1P) जीविष्यति अजीविष्यत् ज्ञा (9P, A) ज्ञास्यति । ते । अज्ञास्यत् । त ज्ञायात् । ज्ञेयात् ।

ज्ञासीष्ट ज्वल् (1P) ज्वलिष्यति अज्वलिष्यत् ज्वल्यात् तद् (10P, A) ताइयिष्यति । ते अताडयिष्यत् । त ताडयात । ताडयिषीष्ट तन् (8P, A) तनिष्यति । ते अतनिष्यत् । त तन्यात् । तनिषीष्ट तुद् (6P, A) तोत्स्यति । ते अतोत्स्यत् । त तुद्यात् । तुत्सीष्ट तुष (4P) तोक्ष्यति

अतोक्ष्यत्

तुष्यात् तु (1P) तरिष्यति/तरीष्यति अतरिष्यत् अतरीष्यत् तीर्यात् त्यज् (1P) त्यक्ष्यति अत्यक्ष्यत् त्यज्यात् दण्ट् (10P, A) दण्डयिष्यति । ते अदण्डयिष्यत् । त दण्टुयात । दण्डयिषीष्ट दंश् (1P) दङ्यति अदक्ष्यत्

दश्यात् दय् (1A) दयिष्यते अदयिष्यत दयिषीष्ट दह (1P) धक्ष्यति

अधक्ष्यत्

दह्यात् दा (1P, 3P,A) दास्यति । ते अदास्यत् । त देयात् । दासीष्ट दिव (4P) देविष्यति अदेविष्यत् दिश (6P, A) देश्यति । ते अदेश्यत् । त दिश्यात् । दिक्षीष्ट दुह (2P, A) धोक्ष्यति । ते

अधोक्ष्यत् । त दुह्यात् । धुक्षीष्ट दृश् (1P) द्रक्ष्यति

अद्रश्यत्

दृश्यात् द्विष (2P, A) द्वेश्यति । ते अद्वेक्ष्यत् । त द्विष्यात् । द्विक्षीष्ट था (3P, A) धास्यति । ते । अधास्यत् । त धेयात् । धासीष्ट धाव (1P, A) धाविष्यति । ते अधाविष्यत् । त धाव्यात् । धाविषीष्ट

दीव्यात्

331

पेयात्

पिष्यात्

धू (10P, A) धारयिष्यति । ते अधारयिष्यत् । त धार्यात् । धारयिषीष्ट ध्यै (1P) ध्यास्यति अध्यास्यत् ध्यायात् / ध्येयात् नन्द् (1P) नन्दिष्यति अनन्दिष्यत् नन्द्यात् नम् (1P) नस्यति

अनस्यत्

नम्यात् नश् (4P) नशिष्यति/नश्यति अनशिष्यत्/अनङ्यत् नश्यात् निन्द् (1P) निन्दिष्यति अनिन्दिष्यत् निन्द्यात् नी (1P) नेष्यति

अनेष्यत्

नीयात् नु (2P) नविष्यति अनविष्यत्

नूयात् नद् (6P, A) नोत्स्यति । ते अनोत्स्यत् । त नुयात् । नुत्सीष्ट नृत् (4P) नर्तिष्यति/नय॑ति अनतिष्यत/अनय॑त् नृत्यात् पच् (1P, A) पक्ष्यति । ते अपक्ष्यत् । त पच्यात् । पक्षीष्ट पठ् (1P) पठिष्यति अपठिष्यत् पठ्यात् पत् (1P) पतिष्यति अपतिष्यत् पत्यात् पा (1P) पास्यति

अपास्यत् पा (2P) पास्यति

अपास्यत

पायात पाल (10P, A) पालयिष्यति । ते

अपालयिष्यत् । त

अपालयिष्यत् । त पाल्यात् । पालयिषीष्ट पिठ (7P) पेक्ष्यति

अपेक्ष्यत् पीढ़ (10P, A) पीडयिष्यति । ते अपीडयिष्यत् । त पीडयात् । पीडयिषीष्ट पुष (4P) पोक्ष्यति

अपोक्ष्यत्

पुष्यात् पुष (9P) पोषिष्यति

अपोषिष्यत्

पुष्यात् पूज् (10P, A) पूजयिष्यति । ते अपूजयिष्यत् । त । पूज्यात् प्रच्छ (6P) प्रक्ष्यति

अप्रक्ष्यत्

पृच्छयात् बन्धु (9P) भन्त्स्य ति अभन्त्स्य त् बध्यात् बाध् (1A) बाधिष्यते अबाधिष्यत बाधिषीष्ट बुध (1P, A) बोधिष्यति । ते अबोधिष्यत् । त बुध्यात् । बोधिषीष्ट ब्रू (2P, A) वक्ष्यति । ते अवक्ष्यत । त उच्यात् । वक्षीष्ट भक्ष् (10P, A) भक्षयिष्यति । ते अभक्षयिष्यत् । त भक्ष्यात् । भक्षयिषीष्ट भज् (1P, A) भक्ष्यति । ते अभक्ष्यत् । त भज्यात् । भक्षीष्ट भज (7P) भक्ष्यति अभङ्यत् भज्यात् भा (2P) भास्यति

अभास्यत्

भायात भाष (1A) भाषिष्यते अभाषिष्यत भाषिषीष्ट भिक्ष (1A) भिविष्यते

अभिक्षिष्यत

भिक्षिषीष्ट भिद् (7P, A) भेत्स्यति । ते अभेत्स्य त् । त भिद्यात् । भित्सीष्ट

भी (3P) भेष्यति

भीयात् भुज् (7P, A) भोश्यति । ते अभोक्ष्यत् । त भुज्यात् । भुक्षीष्ट

अभेष्यत्

332

भूयात् भूष्यात् । भूषयिषीष्ट भ्रियात् । भृषीष्ट भ्रम्यात् मंसीष्ट मनिषीष्ट मन्त्रयिषीष्ट मन्थ्यात्

मेयात्

भू (1P) भविष्यति भूष (10P, A) भूषयिष्यति । ते भू (3P, A) भरिष्यति । ते भ्रम् (1,4P) भ्रमिष्यति मन् (4A) मस्यते मन् (8A) मनिष्यते मन्त्र (10A) मन्त्रयिष्यते मन्थ (9P) मन्थेिष्यति मा (2P) मास्यति मा (3A) मास्यते मुच् (6P, A) मोश्यति । ते मुद् (1A) मोदिष्यते म (6A) मरिष्यति यज् (1P, A) यक्ष्यति । ते यत् (1A) यतिष्यते या (2P) यास्यति याच (1P, A) याचिष्यति । ते युज् (7P, A) योक्ष्यति । ते रक्ष् (1P) रक्षिष्यति रच (10P, A) रचयिष्यति । ते रम् (1A) रंस्यते राज् (1P, A) राजिष्यति । ते रु (2P) रविष्यति रुच् (1A) रोचिष्यते रुद् (2P) रोदिष्यति रुधु (7P, A) रोत्स्यति । ते रुह् (1P) रोक्ष्यति लभ (1A) लप्स्य ते लिख (6P) लेखिष्यति लिह (2P, A) लेक्ष्यति । ते वच् (2P) वक्ष्यति वच (10P, A) वञ्चयिष्यति । ते वद् (1P) वदिष्यति वन्द (1A) वन्देिष्यते वस् (1P) वत्स्यति

अभविष्यत् अभूषयिष्यत् । त अभरिष्यत् । त अभ्रमिष्यत् अमंस्यत् अमनिष्यत अमन्त्रयिष्यत अमन्थेिष्यत् अमास्यत् अमास्यत अमोक्ष्यत् । त अमोदिष्यत अमरिष्यत् अयक्ष्यत् । त अयतिष्यत अयास्यत् अयाचिष्यत् । त अयोध्यत् । त अरक्षिष्यत् अरचयिष्यत् ।

त अरंस्यत अराजिष्यत् । त अरविष्यत् अरोचिष्यत अरोदिष्यत् अरोत्स्यत् । त अरोक्ष्यत् अलप्स्यत अलेखिष्यत अलेक्ष्यत् । त अवक्ष्यत अवञ्चयिष्यत् । त अवदिष्यत् अवन्देिष्यत अवत्स्य त्

रमाए

मासीष्ट मुच्यात् । मुक्षीष्ट मोदिषीष्ट मृषीष्ट इज्यात् । यक्षीष्ट यतिषीष्ट यायात् याच्यात् । याचिषीष्ट युज्यात् । युक्षीष्ट रख्यात् रच्यात् । रचयिषीष्ट

रंसीष्ट

राज्यात् । राजिषीष्ट स्यात्

रोचिषीष्ट रुद्यात् रुध्यात् । रुत्सीष्ट रुह्यात् लप्सीष्ट लिख्यात् लिह्यात् । लिक्षीष्ट

उच्यात् वञ्च्यात् । वञ्चयिषीष्ट उद्यात् वन्दिषीष्ट उष्यात्

333

वह (1P, A) वक्ष्यति । ते

अवक्ष्यत् । त उह्यात् । वक्षीष्ट वा (2P) वास्यति

अवास्यत्

वायात वाञ्छ (1P) वाञ्छिष्यति अवाञ्छिष्यत् वाध्यात् विद् (2P) वेदिष्यति अवेदिष्यत् विद्यात् विद् (4A) वेत्स्यते

अवेत्स्यत

वित्सीष्ट विद् (6P, A) वेत्स्यति/ते, अवेत्स्य त्/त विद्यात, वित्सीष्ट

वेदिष्यति/ते अवेदिष्यत्त वेदिषीष्ट विश (6P, A) वेक्ष्यति

अवेक्ष्यत्

विश्यात् वृ (5P, A) वरिष्यति । ते अवरिष्यत् । त वियात । वरिषीष्ट व (9P, A) वरिष्यति । ते । अवरिष्यत् । त वर्यात् । वरिषीष्ट वत (1A) वर्तिष्यते/

वय॑ति अवर्तिष्यताअवय॑त वर्तिषीष्ट वध (1A) वर्धिष्यतेविय॑ति अवर्धिष्यत/अवय॑त् वर्धिषीष्ट वेप (1A) वेपिष्यते अवेपिष्यत वेपिषीष्ट व्रज़ (1P) व्रजिष्यति अवजिष्यत् व्रज्यात शक् (1P) शक्ष्यति

अशक्यत्

शक्यात् शप् (1P, A) शप्स्यति । ते अशप्स्यत् । त शप्यात् । शप्सीष्ट शम् (4P) शमिष्यति अशमिष्यत्

शम्यात् शंस (1P) शंसिष्यति अशंसिष्यत्

शस्यात् शास् (2P) शासिष्यति अशासिष्यत् शी (2A) शयिष्यते अशयिष्यत शयिषीष्ट शुभ् (1A) शोभिष्यते अशोभिष्यत शोभिषीष्ट श्रम् (4P) श्रमिष्यति

अश्रमिष्यत्

श्रम्यात् श्रु (5P) श्रोष्यति अश्रोष्यत्

श्रूयात् श्लाथ् (1A) श्लाधिष्यते अश्लाघिष्यत लाधिषीष्ट श्वस् (2P) श्वसिष्यति

अश्वसिष्यत्

श्वस्यात् सद् (1P) सत्स्यति

असत्स्यत्

सद्यात सह (1A) सहिष्यते

असहिष्यत सहिषीष्ट साथ् (5P) सात्स्यति

असात्स्यत्

साध्यात् सु (6P, A) सोष्यति । ते असोष्यत् । त

सूयात् । सोषीष्ट सृ (1P) सरिष्यति

असरिष्यत्

नियात् सृज् (6P) सक्ष्यति

असक्ष्यत्

सृज्यात् सृप (1P) सर्व्यति

असस्य॑त्

सुप्यात् सेव (1A) सेविष्यते असेविष्यत सेविषीष्ट स्तभ (9P) स्तम्भिष्यति । अस्तम्भिष्यत् स्तभ्यात् स्तु (2P, A) स्तोष्यति । ते अस्तोष्यत् । त स्त्यात् । स्तोषीष्ट

शिष्यात्

334

स्था (1P) स्थास्यति अस्थास्यत् स्थयात् स्ना (2P) स्नास्यति । अस्नास्यत् स्नायात् । स्नेयात् स्नेिह (4P) स्नेहिष्यति/स्नेक्ष्यति अस्नेहिष्यत् अस्नेत्यत् स्निह्यात् स्पर्ध (1A) स्पर्धिष्यते अस्पर्धिष्यत स्पर्धिषीष्ट स्पृश् (6P) स्प्रक्ष्यति । स्पर्श्यति अस्प्रत्यत् । अस्पय॑त् स्पृश्यात् स्पृह् (10P, A) स्पृहयिष्यति । ते अस्पृहयिष्यत् । त स्पृह्यात् । स्पृहयिषीष्ट स्मृ (1P) स्मरिष्यति अस्मरिष्यत् स्मर्यात् स्वप् (2P) स्वप्स्यति अस्वप्स्यत् सुप्यात् हन् (2P) हनिष्यति अहनिष्यत्

वध्यात् हस् (1P) हसिष्यति अहसिष्यत् हस्यात् हा (3P) हास्यति

अहास्यत् हिंस् (7P) हिंसिष्यति अहिंसिष्यत् हु (3P) होष्यति अहोष्यत्

हुयात् ह (1P, A) हरिष्यति । ते अहरिष्यत् । त ह्रियात् । हृषीष्ट

हेयात् हिंस्यात्

Vocabulary - सुवृष्टि (1) good rain

abundance of alms

• दुःखभाज् (a) one who suffers सम्वृ त् (1A) to become, happen

pain

• पातित (a) thrown to extinguish

name of a person

• स्वल्प (a) very little, small

misfortune

• प्र+नी (1P) to perform, carry · दण्ड (m) punishment

out

.दण्ट्य (a) deserving punishment

• अतन्द्रित (a) without lassitude · शूल (m) spit, spike, stake - प्र+नम् (1P) to salute, bow down - अवलिप्त (a) conceited, proud - अरक्षित (a) unguarded

औषध (n) medicine

• कुशल (n) well-being

.श्री (1)

prosperity

• शिव (m) name of divinity .आ+शास् (2A) to hope as a blessing वीरप्रसवा (1) giving birth to . परमरमणीय (m) exceedingly joyful

brave warriors

the final result । अविरहित (a) unseparated

lways dual) couple -रासभ (m) ass

• प्रकार (m) kind, type, means

• प्रसिद्ध (a) famous

•पाद (m) foot

• केवलम् (adv) just, only · विष्णु (m) name of divinity

रोहण (n) mounting

335

Exercises

Write any five paradigms of conditional and benedictive each.

Translate the following into English:

१. सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् । २. यदि स धर्ममत्यक्ष्यदुःखभाक् समवर्तिष्यत । ३. कुसुमपुर एकस्मिन्गृहे शत्रुणा पातितमग्निं यदि कृष्णवर्मा न निरवापयिष्यत्तदा

सर्वमेव नगरमग्निरधक्ष्यत् । ४. यदि तस्य वचनमकरिष्यन्नेते ततो न स्वल्पोऽप्यनर्थोऽभविष्यदेतेषाम् ।

यदि न प्रणयेद्राजा दण्डं दण्डयेष्वतन्द्रितः ।

शुले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ।। ६. कुशलं ते भूयात् । ७. शिवो वः श्रियं पुष्यात् । ८. तत्किमन्यदाशास्महे । केवलं वीरप्रसवा भूयाः । ९. विधेयासुर्देवाः परमरमणीयां परिणतिम् । १०. अविरहितौ दम्पती भयास्ताम् । ११. विष्णोः पादो वः पायात् । १२. घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।

__ येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥ १३. धर्मे धेयाः मनो नित्यम् हेयाः पापम् । १४. हे छात्र ! शास्त्रं श्रयाः । १५. देवाः जनेभ्यः सुखं देयासुः।

Convert all the imperative and optative forms in Exercise 3, Lesson 6, to benedictive.

Translate the following into Sanskrit:

Had Yajñadatta made a bow to the sage when the sage entered the house, he might not have considered Yajñadatta as being conceited. Had he gone into the presence of his enemy ungaurded, the enemy would have killed him.

336

Had the snake bitten him at the time, and had there been nobody to get medicine, Devadatta would certainly have died. If Rāvana had not been a wicked demon, Rāma would not have killed him. Had Sītā eaten the fruit in the forest, she would not have been hungry (क्षुधिता). May Rāma, the son of Dasaratha, protect you,

May the kings of this country be virtuous. 8. May I live for a hundred years. 9. May the fire carry our oblations to gods. 10. May the Lord be pleased by my devotion.

Write any five Sanskrit sentences of your own.

337

39

Secondary Verb Roots

So far we have seen various different tenses and moods in Sanskrit which a verbal root can be conjugated with. Theoretically every verbal root has access to these different tenses and moods. However, there is a whole range of secondary verb roots which are derived from primary verb roots or nouns through affixation. These include causatives, desideratives, frequentatives / intensives, and the various kinds of denominative verbs. These secondary verb roots are generally polysyllabic. Theoretically, all these secondary verb roots also have access to all the tenses and moods. One, however, finds that their ability to move through all the different tenses and moods is somewhat limited. While the present tense forms of these secondary verbs are relatively more frequent, the frequency drastically goes down with other moods and tenses. Similarly, in theory, one can have an intensive of a causative etc. Such combinations, though not completely unknown are very rare. Of these different types of secondary verbs, causatives and desideratives are most frequent.

Causative Verb Roots

A causative root is formed by generally adding the infix 31 to a basic verb root. In other words, a root belonging to any of the ten conjugations, if conjugated like the tenth conjugation, provides the causative forms. The causatives of the tenth conjugation verbs are identical with the original verb forms. Observe the following examples:

Original Verb TH > Left “to go” पत् > पतति “to fall”

Causative Verb 3744 > Traia “to cause to go” पातय > पातयति । ते

“to cause to fall

339

तुष > तुष्यति

तोषय > तोषयति । ते “to be pleased”

“to please” पुष > पुष्यति

पोषय> पोषयति । ते “to nourish” (intransitive)

“to nourish” (transitive) ग्रह > गृह्णाति

ग्राहय > ग्राहयति । ते “to take, catch”

“to make someone else take” श्रु > शृणोति

श्रावय > श्रावयति / ते “to listen”

“to cause to listen” भाष > भाषते

भाषय > भाषयति । ते “to speak”

“to make someone speak” मुद् > मोदते

मोदय> मोदयति / ते “to rejoice” (intransitive)

“to make someone rejoice” गण् > गणयति

गणय > गणयति / ते “to count”

to make someone count”

One should note the following points:

  1. With causative, an originally intransitive verb can

become transitive. An originally transitive verb can become di-transitive

(with two objects) in causative. 3.

The causative of a tenth conjugation verb may be identical with the original in form, though different in

meaning. One can have, in theory, numerous degrees of causativization, and yet the outward form remains the same:

“X goes.” गमयति “Y makes x go." गमयति Z makes Y make x go." गमयति “A makes z make Y make x go."

गच्छति

The difference between different degrees of causatives is not apparent from the form itself, but must be understood from the syntax of the rest of the sentence. A causative can be put through all tenses and moods:

340Passive (कर्मणि)

Active (कर्तरि परस्मैपद

आत्मनेपद

गम्

गमयति

गमयते

अगमयत्

Root Present Imperfect Perfect Aorist

स्य Future तास् Future Imperative Optative Conditional Benedictive

गमयाञ्चकार अजीगमत् गमयिष्यति गमयिता गमयतु गमयेत् अगमयिष्यत् गम्यात्

अगमयत गमयाञ्चक्रे अजीगमत गमयिष्यते गमयिता गमयताम् गमयेत अगमयिष्यत गमयिषीष्ट

गम्यते अगम्यत गमयाञ्चक्रे अजीगमत गमयिष्यते गमयिता गम्यताम गम्येत अगमयिष्यत गमयिषीष्ट

Irrespective of whether the original verb root is an active (परस्मैपद) or middle (आत्मनेपद) verb, the causative generally can be conjugated either way. Only in exceptional cases, causatives are restricted to active or middle.

Causative Syntax

It is easier to understand the syntax of a causative sentence in relation to a non-causative or a pre-causative sentence. Generally, in a causative construction, there are two agents, a) the agent of the original action, and b) the agent of causation or instigation. If the original verb is transitive, then there may be an object of the original verb.

With original verbs of motion, knowledge, eating, having some literary work as object, and intransitive verbs, the agent of the original verb is treated as the object of the causative verb.

341

देवदत्तः ग्रामं गच्छति । “D goes to the village." यज्ञदत्तः देवदत्तं ग्रामं गमयति । “Y makes D go …"

देवदत्तः वेदार्थं वेत्ति । “D understands the meaning of the Vedas." यज्ञदत्तः देवदत्तं वेदार्थ वेदयति । “Y makes D understand …"

देवदत्तः फलम् अश्नाति । “D eats the fruit." यज्ञदत्तः देवदत्तं फलम् आशयति । “Y makes D eat …"

देवदत्तः वेदमधीते । “D studies the Veda." यज्ञदत्तः देवदत्तं वेदमध्यापयति । “Y makes D study (= teach) …”

देवदत्तः भूमौ आस्ते । “D sits on the ground." यज्ञदत्तः देवदत्तं भूमौ आसयति । “Y makes D sit …"

देवदत्तः ग्रामं पश्यति । “D sees the village." यज्ञदत्तः देवदत्तं ग्रामं दर्शयति । “Y makes D see (= show) …"

देवदत्तः विद्यां गृह्णाति । “D receives the knowledge." यज्ञदत्तः देवदत्तं विद्यां ग्राहयति । “Y makes D receive (= teach) …"

With most other verbs, the agent of the original verb root remains as a subsidiary agent, and generally takes the instrumental case.

देवदत्तः ओदनं पचति । “D cooks rice.” यज्ञदत्तः देवदत्तेन ओदनं पाचयति । “Y makes D cook rice.”

With each added degree of causative, the previous instigator agent remains as a subsidiary agent, and takes the instrumental case.

1st degree: “Y makes D cook rice.” विष्णुमित्रः यज्ञदत्तेन देवदत्तेन ओदनं पाचयति । 2nd degree: “V gets Y to

make D cook …"

342

For the verbs ft and T6, the original agent is retained as a subsidiary agent (in inst.), and does not become an object of the causative, unless the agent of the causative is a driver (fur). Contrast the following:

ca

YECT: data Tý album I “Y makes D drive the chariot." यज्ञदत्तः (the driver) अश्वान् रथं वाहयति । “Y makes the horses pull

the chariot."

The original agent of the verbs 37 and alç is retained as a subsidiary agent, and does not become an object of the causative verb.

Targa: Da 3614 35 fa / defa i wy makes D eat food." Utca: Saçak 3 Real “Y makes D eat food.”

For the verbs , , +aç (in middle) and (in middle), the agent of the original action may be optionally treated like the object of the causative.

HECH: 90 / Daca pri trufa “Y makes D carry the burden." 4969: aço / Caça e Apel I “Y makes D make a pot." 4967: G ET HIDR4 320igud I “Y makes D salute

his mother." YEÇa: daca acta de gelad I “Y makes D see his mother.”

a

passive

convertion

of

a

causative

In making construction,

i)

if the agent of the original verb is treated like the object of the causative, then this agent-object takes the nominative in passive.

Elça: aço 094372/1940 I A: “Y teaches D the Veda." 4914 daga: 4 37821101 IP: “The Veda is taught by Y to D."

343

ii)

If the agent of the original verb is not treated like the object of the causative, then the object of the original verb is passivized.

यज्ञदत्तः देवदत्तेन ओदनं पाचयति । A: “Y makes D cook rice.” यज्ञदत्तेन देवदत्तेन ओदनः पाच्यते । P: “Rice is gotten cooked by Y

through D."

The formation of the passive base for causative verbs is relatively simple. As a general rule, one can take the causative base ending in 314, e.g. 14194, and drop the 31 before the य, e.g. स्थाप्य. To this base are added the middle terminations. This process leads sometimes to the identity of causative and non-causative passive forms, e.g. गम्यते । गम्यते. Such identical causative passive forms are rare in actual usage. However, for many verbs, the causative passive forms are distinct from their simple passive forms, e.g. स्थाप्यते (causative) versus F (non-causative), and they are not uncommon.

List of causative forms for frequently used verbs:

Root Causative अद् (2P, A) आदयति । ते अर्थ (10A) अर्थयते अश् (9P) आशयति आप् (5P) आपयति । ते इ (2P) गमयति इष् (6P)

एषयति । ते ईक्ष् (1A) ईक्षयति । ते ईश (2A) ईशयति । ते कथ् (10P, A) कथयति । ते कम्प् (1A) कम्पयति । ते काङ्ग् (1P) काश्यति । ते कृ (8P, A) कारयति । ते

Causative Passive आद्यते अर्थ्यते आश्यते आप्यते गम्यते एष्यते ईक्ष्यते ईश्यते कथ्यते कम्प्यते काश्यते कार्यते

344

कृत् (6P) कर्तयति । ते कृष (1P, 6P) कर्षयति । ते क्रम् (1P, 4P) क्रमयति । ते क्री (9P, A) क्रापयति । ते क्षम् (1A) क्षमयति । ते क्षल् (10P, A) क्षालयति । ते क्षिप् (6P, A) क्षेपयति । ते क्षु (9P) क्षोभयति । ते खन् (1P, A) खानयति । ते खाद् (1P) खादयति गण (10P, A) गणयति / ते गम् (1P) गमयति । ते गाह (1A) गाहयति । ते गै (1P) गापयति । ते ग्रन्थ (9P) ग्रन्थयति । ते ग्रह (9P, A) ग्राहयति । ते घुष (10P, A) घोषयति । ते चर (1P) चारयति । ते चल् (1P) चलयति/चालयति/ते चिन्तु (10P, A) चिन्तयति । ते चुर (10P, A) चोरयति । ते छद् (10P, A) छादयति । ते छिद् (7P, A) छेदयति । ते जन् (4A) जनयति । ते जागृ (2P) जागरयति । ते जि (1P) जापयति । ते जीव (1P)

जीवयति । ते ज्ञा (9P, A) ज्ञपयति/ज्ञापयति/ते । ज्वल (1P) ज्वलयति/ज्वालयति/ते तड् (10P, A) ताडयति । ते तन् (8P, A) तानयति । ते तुद् (6P, A) तोदयति । ते तुष (4P)

तोषयति । ते तृ (1P) तारयति । ते त्यज् (1P) त्याजयति । ते

कर्त्यते कर्ण्यते क्रम्यते क्राप्यते क्षम्यते क्षाल्यते क्षेप्यते क्षोम्यते खान्यते खाद्यते गण्यते गम्यते गाह्यते गाप्यते ग्रन्थ्यते ग्राह्यते घोष्यते चार्यते चल्यते । चाल्यते चिन्त्यते चोर्यते छाद्यते छेद्यते जन्यते जागर्यते जाप्यते जीव्यते ज्ञप्यते । ज्ञाप्यते ज्वल्यते / ज्वाल्यते ताडयते तान्यते तोद्यते तोष्यते तार्यते त्याज्यते

345

दण्ड् (10P, A) दण्डयति । ते दंश् (1P) दंशयति । ते दय् (1A) दाययति । ते दह् (1P) दाहयति । ते दा (1P, 3P,A) दापयति । ते दिव (4P) देवयति । ते दिश् (GP, A) देशयति । ते

दुह (2P, A) दोहयति । ते दृश् (1P) दर्शयति । ते द्विष (2P, A) द्वेषयति । ते धा (3P, A) धापयति । ते धाव् (1P, A) धावयति । ते धु (10P, A) धारयति । ते ध्यै (1P) ध्यापयति / ते नन्द् (1P) नन्दयति । ते नम् (1P) नमयति/नामयति/ते नश् (4P) नाशयति निन्द् (1P) निन्दयति । ते नी (1P) नाययति । ते नु (2P) नावयति । ते नुद् (6P, A) नोदयति । ते नृत् (4P) नर्तयति / ते पच् (1P, A) पाचयति । ते पठ् (1P) पाठयति । ते पत् (1P) पातयति / ते पा (1P) पाययति । ते पा (2P) पालयति । ते पाल् (10P, A) पालयति । ते पिष (7P) पेषयति । ते पीड् (10P, A) पीडयति । ते पुष (4P) पोषयति । ते पुष (9P) पोषयति । ते पूज् (10P, A) पूजयति । ते प्रच्छ (6P) प्रच्छयति । ते बन्थ् (9P) बन्धयति । ते

दण्टुयते दंश्यते दाय्यते दाह्यते दाप्यते देव्यते देश्यते दोह्यते दर्श्यते द्वेष्यते धाप्यते धाव्यते धार्यते ध्याप्यते नन्द्यते नम्यते । नाम्यते नाश्यते निन्द्यते नाय्यते नाव्यते नोद्यते नर्त्यते

पाच्यते पाठयते

PETUDIENENDIDIRILIRIT

पात्यते

पाय्यते पाल्यते पाल्यते पेष्यते पीडयते पोष्यते

पोष्यते

पूज्यते प्रच्छचते बन्ध्यते

346

बाध्यते बोध्यते वाच्यते भक्ष्यते भाज्यते भञ्जयते भाप्यते भाष्यते भिक्ष्यते भेद्यते भाय्यते । भाप्यते भोज्यते भाव्यते

भृष्यते

बाध (1A) बाधयति । ते बुध् (1P, A) बोधयति । ते ब (2P, A) वाचयति । ते भक्ष (10P, A) भक्षयति । ते भज् (1P, A) भाजयति । ते भज (7P) भञ्जयति । ते भा (2P) भापयति । ते भाष (1A) भाषयति । ते भिक्ष् (1A) भिक्षयति । ते भिद् (7P, A) भेदयति । ते

भी (3P) भाययति । भापयते भुज् (7P, A) भोजयति । ते भू (1P) भावयति । ते भूष (10P, A) भूषयति । ते भृ (3P, A) भारयति । ते भ्रम् (1,4P) भ्रमयति/भ्रामयति/ते मन (4A) मानयति । ते मन् (8A) मानयति । ते मन्त्र (10A) मन्त्रयति । ते मन्थ् (9P) मन्थयति । ते मा (2P) मापयति । ते मा (3A) मापयति । ते मुच् (6P, A) मोचयति । ते मुद् (1A) मोदयति । ते मृ (6A) मारयति । ते यज् (1P, A) याजयति । ते यत् (1A) यातयति । ते या (2P) यापयति । ते याच् (1P, A) याचयति । ते युज (7P, A) योजयति । ते रक्ष् (1P) रक्षयति । ते रच (10P, A) रचयति । ते रम् (1A) रमयति । ते राज् (1P, A) राजयति । ते रु (2P) रावयति । ते

भार्यते भ्रम्यते । भ्राम्यते मान्यते मान्यते मन्त्र्यते मन्थ्यते माप्यते माप्यते मोच्यते मोद्यते मार्यते याज्यते यात्यते याप्यते याच्यते योज्यते रक्ष्यते रच्यते रम्यते राज्यते

राव्यते

347

रुच (1A) रुद् (2P) रुध् (7P, A) रुह (1P) लभ् (1A) लिख (6P) लिह (2P, A)

वच् (2P) वञ्च (10P, A) वद् (1P) वन्द् (1A) वस् (1P) वह (1P, A) वा (2P) बान्छ (1P) विद् (2P) विश (6P, A) वृ (5P, A) व (9P, A) वृत् (1A) वृध् (1A) वेप् (1A) व्रज् (1P) शक् (1P) शप् (1P, A) शम (4P) शंस (1P) शास् (2P) शी (2A) शुभ (1A) श्रम (4P) श्रु (5P) लाथ् (1A) श्वस् (2P) सद् (1P)

रोचयति । ते रोदयति । ते रोधयति । ते रोहयति/रोपयति/ते । लम्भयति । ते लेखयति । ते लेहयति । ते वाचयति । ते वञ्चयति । ते वादयति । ते वन्दयति । ते वासयति । ते वाहयति । ते वापयति । ते वान्यति । ते वेदयति । ते वेशयति । ते वारयति । ते वारयति । ते वर्तयति । ते वर्धयति । ते वेपयति व्राजयति । ते शाकयति । ते शापयति । ते शमयति/शामयति/ते शंसयति / ते शासयति । ते शाययति । ते शोभयति । ते श्रमयति/श्रामयति/ते श्रावयति । ते लाधयति । ते श्वासयति । ते सादयति । ते

रोच्यते रोद्यते रोध्यते रोह्यते । रोप्यते लम्भ्यते लेख्यते लेह्यते वाच्यते वञ्चयते वाद्यते वन्द्यते वास्यते वाह्यते वाप्यते वाञ्छयते वेद्यते वेश्यते वार्यते वार्यते वर्त्यते वर्ध्यते वेप्यते व्राज्यते शाक्यते शाप्यते शम्यते । शाम्यते शंस्यते शास्यते शाय्यते शोभ्यते श्रम्यते । श्राम्यते श्राव्यते श्लाध्यते श्वास्यते साधते

348

साह्यते साध्यते साव्यते सार्यते सय॑ते सर्प्यते सेव्यते

स्तम्भ्यते

सह (1A) साहयति । ते साथ् (5P) साधयति । ते सु (5P, A) सावयति । ते सृ (1P)

सारयति । ते सृज् (6P)

सर्जयति । ते सृप (1P)

सर्पयति । ते सेव (1A) सेवयति । ते स्तभ् (9P) स्तम्भयति । ते स्तु (2P, A) स्तावयति । ते स्था (1P) स्थापयति । ते स्ना (2P) स्नपयति/स्नापयति/ते स्निह् (4P) स्नेहयति । ते स्पर्ध (1A) स्पर्धयति । ते स्पृश् (6P) स्पर्शयति । ते स्पृह (10P, A) स्पृहयति । ते स्मृ (1P) स्मारयति । ते स्वप् (2P) स्वापयति । ते हन् (2P) घातयति । ते हस् (1P) हासयति । ते हा (3P) हापयति । ते हिंस् (7P) हिंसयति । ते

(3P) हावयति । ते ह (1P, A) हारयति । ते

स्ताव्यते स्थाप्यते स्नप्यते । स्नाप्यते स्नेह्यते स्पर्ध्यते स्पीते स्पृह्यते स्मार्यते स्वाप्यते घात्यते हास्यते हाप्यते हिंस्यते हाव्यते हार्यते

Vocabulary

. विष (n)

• देवदत्त (m)

• यज्ञदत्त (m) - अध्वन् (m) - संसार (n) . राज्ञी (1)

name of person name of person way, distance mundane world

poison danger, adversity star

:तारा (1)

song

queen

349

Exercises

Add a causative agent such as daca to each sentence in Exercise 1, Lesson 3, and convert all the sentences to causative constructions. Convert the same to causative passive.

Translate the following into English:

१. स देवदत्तेन ओदनं पाचयति । २. यज्ञदत्तेन देवदत्तेन ओदनः पाच्यते । ३. स रामं भार्यां त्याजयति । ४. रामो राक्षसान् स्वर्गमगमयत् । ५. रामो देवदत्तेन धनं चोरयति । ६. स शत्रुणा विषं खादयति । ७. यज्ञदत्तो देवदत्तं गीतं श्रावयति । ८. यज्ञदत्तेन देवदत्तो गृहं गम्यते । ९. मां गृहं गमयित्वा त्वं मां किमाशयिष्यसि । १०. राज्ञी पुत्रमजीजनत् (जन् caus. aorist) । ११. यो वायुं वापयति नदी वाहयति तारा चालयति वृक्षान् रोहयति स

संसारस्य विपत्स्वध्वानं त्वां दर्शयिष्यति । १२. अहं देवदत्तेन स्नानभोजनादिकमनुभावितोऽस्मि । १३. अहमुद्याने वृक्ष रोपयामि । (causative of रुह, intr., to plant) १४. मित्राय त्वां किं कोपयति । १५. सा दास्या अन्नं पाचयति । १६. अहं पथिकं जलं पाययामि । १७. गुरुः शिष्यान् वेदमध्यापयति बोधयति च ।

Translate the following into Sanskrit:

We made him know his duty, and sent him home. He caused his servants to bring fruit from the town, I caused them to stand around the king, and made them salute him.

350The horses were caused by the master to be taken to the village by the servant. The leader did not know the way and made us go from village to village. Rāma made Lakşmana cut a tree. The evil mai made the king leave the palace. The food was caused to be cooked by Devadatta through Yajñadatta. The teachers made the students recite the Vedas. ac m.) The husband was made to eat bad food ( R, n) by the wife.

Write any five Sanskrit sentences of your own,

351

40

Desiderative Verbs

To express a meaning such as “x wants to go”, Sanskrit has at least two possible ways. The first way is to use a periphrastic expression such as गन्तुम् इच्छति, an infinitive to go" with a verb of desire. The other way is to use a morphological desiderative, e.g. जिगमिषति. Such a morphological desiderative may be derived from a root of any of the ten conjugations, and theoretically it may be conjugated in all tenses and moods. Gene rally, the desideratives for परस्मैपद and आत्मनेपद verbs retain the same classification. The two noteworthy features of desideratives are a) reduplication of the verb, and b) the affix स (variants, -ष, -इष). For example:

कृ “to do"

Middle

Active

Passive

Present Imperfect Perfect Aorist

Imperative Optative

स्य Future तास् Future Conditional Benedictive

चिकीर्षति अचिकीर्षत् चिकीर्षामास अचिकीर्षीत् चिकीर्षत चिकीर्षत चिकीर्षिष्यति चिकीर्षिता

अचिकीर्षिष्यत् __ चिकीर्ध्यात्

चिकीर्षते

अचिकीर्षत चिकीर्षामासे अचिकीर्षिष्ट चिकीर्षताम् चिकीर्षत चिकीर्षिष्यते चिकीर्षिता

अचिकीर्षिष्यत चिकीर्षिषीष्ट

चिकीर्ण्यते

अचिकीर्ण्यत चिकी मासे अचिकीर्षि चिकीर्घ्यताम् चिकीर्येत चिकीर्षिष्यते चिकीर्षिता

अचिकीर्षिष्यत चिकीर्षिषीष्ट

The only common forms in Sanskrit literature are the active forms of the present and imperfect, e.g. जिगमिषति and अजिगमिषत. Present and Past participles, e.g. चिकीर्षन्त, चिकीर्षमाण and चिकीर्षित (< कृ), and feminine action nouns, e.g. जिगमिषा, चिकीर्षा “desire to

*", and agentive adjectives, e.g..

desirous of c-ing" are also common in literature. Examples:

353

Root

Agentive Adj

Action Noun

Desiderative Base बुभुक्ष् to want to eat

बुभुक्षुः hungry

बुभुक्षा hunger

to eat

जिज्ञासुः

ज्ञा to know

जिज्ञास् to want to know

जिज्ञासा desire to know

inquisitive

जिगीष् जिगीषुः to conquer to want to con. wanting to con.

जिगीषा desire to con.

पा to drink

पिपासुः

पिपास्

to want to drink thirsty

पिपासा thirst

मुच्

मुमुक्ष to want release

मुमुक्षुः wanting release

मुमुक्षा desire for release

to release

मृ to die

मुमूर्ष to want to die

मुमूर्षुः wanting to die

मुमूर्षा desire to die

The desiderative form can be used to express only one’s own desire to do something. It cannot be used to express one’s desire that someone else do something. The same constraint holds on the use of a construction such as 5

ते “X wants to go”. It cannot be used to mean “X wants someone else to go”.

Listing of desiderative forms for frequently used verbs:

अद् (2P, A) . जिघत्सति । ते । अर्थ (10A) • अर्तिथयिषते अश (9P) अशिशिषति आप् (1P) ईप्सति । इ (2P) • जिगमिषति इष् (6P)

• एषिषिषति ईक्ष् (1A) .. ईचिक्षिषते ईश् (2A) . ईशिशिषते

354

कथ् (10P, A) चिकथयिषति । ते कम्प् (1A) चिकम्पिषते काङ्क (1P) चिकातिषति कृ (8P, A) चिकीर्षति । ते कृत (6P) चिकतिषति । चिकृत्सति कृष् (1P, 6P) चिकृक्षति क्रम् (1P, 4P) चिक्रमिषति क्री (9P, A) चिक्रीषति । ते क्षम् (1A) चिक्षमिषते । चिशंसते क्षल (10P, A) चिक्षालयिषति । ते क्षिप (GP, A) चिक्षिप्सति । ते शुभ (9P) चुक्षोभिषति खन् (1P, A) चिखनिषति । ते खाद् (1P) चिखादिषति गण (10P, A) जिगणयिषति । ते गम (1P) जिगमिषति गाह (1A) जिगाहिषते । जिघाक्षते गै (1P) जिगासति ग्रन्थ् (9P) जिग्रन्थिषति ग्रह (9P, A) जिघृक्षति । ते घुष (10P, A) जुघोषयिषति । ते चर् (1P) चिचरिषति चल (1P) चिचलिषति चिन्त् (10P, A) चिचिन्तयिषति । ते चुर (10P, A) चुचोरयिषति । ते छद् (10P, A) चिच्छादयिषति । ते छिद् (7P, A) चिच्छित्सति । ते जन् (4A) जिजनिषते जाग (2P) जिजागरिषति जि (1P) जिगीषति जीव् (1P) जिजीविषति ज्ञा (9P, A) जिज्ञासति । ते ज्वल् (1P) जिज्वलिषति तड् (10P, A) तिताडयिषति तन् (8P, A) .तितंसति । ते, तितांसति । ते, तितनिषति । ते तुद् (6P, A) तुतुत्सति । ते

355

तुष् (4P) तुतुक्षति तृ (1P)

तितीर्षति त्यज् (1P) तित्यक्षति दण्ड् (10P, A) दिदण्डयिषति । ते दंश् (1P) दिदङ्गति दय् (1A) दिदयिषते दह् (1P) दिधक्षति दा (1P, 3P, A) दित्सति । ते, दिदासति । ते दिव (4P) दिदेविषति । दिधुषति दिश् (6P, A) दिदिक्षति । ते दुह् (2P, A) दुधुक्षति । ते दश् (1P) दिदक्षति द्विषु (2P, A) दिद्विक्षति । ते धा (3P, A) धित्सति । ते धाव् (1P, A) दिधाविषति । ते धु (10P, A) दिधारयिषति । ते ध्यै (1P) दिध्यासति नन्द् (1P) निनन्दिषति नम् (1P) निनंसति नश् (4P) निनशिषति । निनङ्गति निन्द् (1P) निनिन्दिषति नी (1P) निनीषति नु (2P) नुनूषति नुद् (6P, A) नुनुत्सति । ते नृत् (4P) निनर्तिषति । निनृत्सति पच् (1P, A) पिपक्षति । ते पठ् (1P) पिपठिषति पत् (1P)

पिपतिषति । पित्सति पा (1P) पिपासति पा (2P) पिपासति पाल (10P, A) पिपालयिषति पिष् (1P) पिपिक्षति पीड (10P, A) पिपीडयिषति । ते पुष (4P) पुपुक्षति पुष (9P) पुपुषिषति । पुपोषिषति पूज् (10P, A) पुपूजयिषति । ते

856

प्रच्छ (6P) पिपृच्छिषति बन्ध (9P) बिभन्सति बाध् (1A) बिबाधिषते बुध् (1P, A) बुबुधिषति । ते, बुबोधिषति । ते ब्रू (2P, A) विवक्षति । ते भक्षु (10P, A) बिभक्षयिषति । ते भज् (1P, A) बिभक्षति । ते भन्ज (7P) बिभङ्गति भा (2P) बिभासति भाष (1A) बिभाषिषते भिक्ष् (1A) बिभिक्षिषते भिद् (7P, A) बिभित्सति । ते भी (BP) बिभीषति भुज् (TP, A) बुभुक्षति । ते भू (1P) बुभूषति भूष (10P, A) बभूषयिषति । ते भृ (3P, A) बिभरिषति । ते, बुभुर्षति । ते . भ्रम् (1, 4P) बिभ्रमिषति मन् (4A) मिमंसते मन् (8A) मिमनिषते मन्त्र (10A) मिमन्त्रयिषते मन्थ (9P) मिमन्थेिषति मा (2P) मित्सति मा (3A) मित्सते मुच् (6P, A) मुमुक्षति । ते, मोक्षते । मुद् (1A) मुमुदिषते । मुमोदिषते. मृ (6A) मुमूर्षति यज् (1P, A) यियक्षति । ते यत् (1A) यियतिषते या (2P) यियासति याच् (1P, A) यियाचिषति । ते युज् (1P, A) युयुक्षति । ते । रक्ष् (1P) रिरक्षिषति रच (10P, A) रिरचयिषति । ते रम् (1A) रिरंसते राज् (1P, A) रिराजिषति । ते

357

रु (2P) रुरूपति रुच् (1A) रुरुचिषते । रुरोचिषते रुद् (2P) रुरुदिषति रुध् (7P, A) · रुरुत्सति । ते रुह (1P) रुरुक्षति लभ् (1A) लिप्सते लिख (6P) लिलिखिषति । लिलेखिषति लिह (2P, A) - लिलिक्षति । ते वच् (2P) । विवक्षति वञ्च (10P, A) - विवञ्चयिषति । ते वद् (1P) विवदिषति वन्द् (1A) विवन्दिषते वस् (1P) - विवत्सति वह् (1P, A) . विवक्षति । ते वा (2P) विवासति वान्छ (1P) विवान्छिषति विद् (2P) विविदिषति विद् (4A) . विवित्सते विद् (6P, A) विवित्सति । ते, विविदिषति । ते विश (6P, A) विविक्षति । ते व (5P, A) विवरिषति । ते, विवरीषति । ते . वृ (9P, A) विवरिषति । ते, विवरीषति । ते वृत् (1A) विवर्तिषते । विवृत्सति । वृध् (1A) विवर्धिषते । विवृत्सति । वेप (1A) विवेपिषते व्रज् (1P) विव्रजिषति शक् (1P) - शिक्षते शप् (1P, A) शिशप्सति । ते शम् (4P) शिशमिषति शंस (IP) शिशंसिषति शास् (2P) शिशासिषति शी (2A)

· शिशयिषते शुभ् (IA) शुशुभिषते । शुशोभिषते श्रम् (4P) शिश्रमिषति श्रु (5P)

• शुश्रूषति श्लाघ् (1A) . शिश्लाघिषते

358

श्वस् (2P)

शिश्वसिषति सद् (1P) : सिषत्सति सह (1A) सिसहिषते साधु (5P) . सिषात्सति । सिषाधयिषति सु (5P, A) सुसूषति । ते सृ (1P) - सिसीर्षति सृज् (6P) । सिसृक्षति सृप (1P) . सिसृप्सति सेव् (1A) सिसेविषते स्तभ् (9P) तिस्तम्भिषते स्तु (2P, A) . तुष्टषति । ते स्था (1P) .तिष्ठासति स्ना (2P) . सिस्नासति स्निह (4P) सिस्निहिषति । सिस्नेहिषति / सिस्निक्षति स्पर्ध (1A) पिस्पर्धिषते स्पृश् (6P) पिस्पृक्षति स्पृह् (10P, A) - पिस्पृहयिषति । ते स्म (1P) सुस्मुर्षते स्वप् (2P) सुषुप्सति हन् (2P)

___.जिघांसति (1P) जिहसिषति हा (3P) जिहासति हिंस् (7P) जिहिंसिषति

ह (3P) . जहषति ह (1P, A) जिहीर्षति । ते

Vocabulary

क्षिति-धेन (1) . आ+या (2P)

• नल (m) - लङ्का (1) - समा (1) . मारुति (m)

• काव्य-रस (m)

• कंस (m)

cow-like earth वत्स (m) to come

। उप+गम् (1P) name of king ‘शत्रु-राज्य (n) island of Sri Lanka ’ कर्मन् (n) year

समुद्र (m) name of monkey-god - व्याकरण (n) juice of poetry - वेदशब्द (m) name of a demon - मथुरा (1)

calf, child to approach enemy-kingdom actions ocean grammar word of scripture name of city

359

• अतिभारवहन (n) carrying big loads - गर्दभ (m)

• मरण (n) death

जन्मन् (n)

• प्रादुर+भू (1P) to make appearance

ass birth

Exercises

Translate the following into English:

१. हे राजन्, यदि क्षितिधेनुमेतां दुधुक्षसि, तर्हि अद्य वत्समिव लोकममुं पुषाण । २. अयं बालकः पुनर्विवक्षुरिहायाति । ३. शास्त्रं जिज्ञासवः शिष्या गुरुमुपजग्मुः । १. नलो नाम राजा हृदे रिम्सुमेकं हंसं जिघृक्षति । ५. वीरः शत्रराज्यं विजिगीषत् । ६. सत्यं चिकीर्षमाणो नरः नासत्यं चिकीर्षेत् । ७. बुभुक्षा मां बाधत इत्यहमवोचम् । ८. को नाम जनो धनं नेप्सति? ९. लङ्कां विजित्य रामः स्वनगरं जिगमिषति । १०. कुर्वन्नेवेह कर्माणि जिजीविषेत शतं समाः । ११. समुद्रं हस्ताभ्यां स वीरस्तितीर्षतु । १२. मारुतिः सीतामदिदृक्षत् । १३. बुभुक्षितैाकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते । १४. दुःखाज्जगदुन्जिहीर्षन् भगवान् बुद्धः क्वास्ते? १५. यियक्षवो ब्राह्मणा ग्रामारामं जिगमिषन्ति । १६. यशो लिप्समानाः पण्डिताः परस्परं विविवदिषन्ति, न तु सत्यं

विविदिषन्ति । १७. यदा ईश्वरो जगत् सिसृक्षति तदा स वेदशब्दान्भाषते । स यान् यान्

शब्दान् भाषते तानि तानि वस्तुनि प्रादुर्भवन्ति । १८. कंसं जिघांसुः कृष्णो मथुरानगरी यियासति । १९. प्रतिदिनमतिभारवहनात् स गर्दभो मुमूर्षुरिवाभवत् । २०. मुनिमरणादात्मानं मुमुक्षति । जन्मनश्च ।

Convert all verbs in Exercise 3, Lesson 6, to desiderative forms. Retain all tenses and moods.

Convert all desiderative finite verbs in Exercise 1 above to infinitive + verb of desire.

360

Translate the following into Sanskrit:

aj o ic No

Yajñadatta wants to make a bow for the sage. The snake, wanting to bite the king, entered the palace. Rāvana did not want to be a wicked demon. I want to live for a hundred years. The village was desired to be burned by the enemies. Mr. Crocodile wanted to eat the sweet heart of his

friend. The swans wished to sport in the lake. Rāma wished to kill Rāvana and to make Bibhîşana the king of Lankā. The priests should want to sacrifice to gods (acc.). The elephants may wish to descend (370- from the mountain, and may wish to bathe in the lake.

ma

Write any five Sanskrit sentences of your own,

361

41

Ditransitive Verbs

The term ditransitive (acha) refers to those verbs which can take two objects, both of which can have accusative in an active voice construction, and one of them can take the nominative in a passive voice construction. Several causative constructions can have two objects, especially when the agent of the pre-causative action is treated as the object of the causative action. We will not consider these causative constructions here. These are discussed in Lesson 39.

For most of the other ditransitive verbs in Sanskrit, this ditransitivity is optional, because one of the two objects can possibly occur in a case other than accusative, showing that it can be categorized optionally as something other than an object. One of the standard examples of this construction is:

Tag: T (acc) 14: (ace) GIFT

Lit. transl. “Devadatta milks the cow the milk.” Assuming that the situation to be described involves a person milking a cow, we have some of the following alternative possibi lities. For the Sanskrit grammarians, a prototypical direct object is īpsitatama “that which is most desired to be encompassed by the action”. The traditional choice for this status of “most desired” is the milk, rather than the cow. Thus, the milk is a direct object. There is no alternative classification for the milk. If we consider only the cow, without bringing the milk into the situation directly, then the cow by default may also be a direct object. Thus, we can get the following sentences:

saga: 44: I I “Devadatta milks the milk.” Tagal: Tİ SITU I “Devadatta milks the cow."

a

A difficulty arises when one wishes to include both the cow and the milk as arguments for the verb dogdhi. Of these two argu ments, as explained earlier, the tradition picks out the milk as

363

the īpsitatama “most desired” argument, and hence it becomes a direct object. How about the cow? Even if it were īpsita “desired” in some sense, it is certainly not the most desired entity. The tradition considers the following alternative charac terizations for the cow.

a)

b)

One may simply construe the cow with the milk as the possessor of milk. This gives us the genitive case for the cow.

The cow may be considered to have a specific semantic role with respect to the action of milking, such as “point of departure, source for the milk. This would

give us the ablative case for the cow. In the last alternative, one does think of the cow as a factor involved in the production of action, and yet does not specifically categorize it as a “point of departure, source” etc. In this situation, the Sanskrit grammarians tell us that an entity which is related to the action but which is not specifically

categorized gets the designation “Object”.

respectively,

account

for

the

following

These three scenarios, three sentences:

dacal: T: (Genitive) TT: (Accusative) ali Devadatta milks the milk of the cow.

faça: T: (Ablative) 44: (Accusative) cipe Devadatta milks the milk from the cow.

i

qaça: “Ti (Accusative) 22: (Accusative) si Devadatta milks the cow the milk.

In the Sanskrit grammatical tradition, the following distinc tion is made: the ipsitatama “most desired” object is the princi pal object (pradhāna-karman), and the akathita-karman “the object

364

with an unspecified kāraka role” is the secondary object (a pradhāna-karman). Especially in the context of passivizing these constructions, the tradition offers us a list of verbs with two objects:

Active Voice Constructions

Verb

Principal Object (Accusative)

Secondary Object (Accusative)

गाम

पयः milk

COW

बलिम्

वसुधाम् earth

Bali

ओदनम् rice

दोग्धि to milk याचते to beg पचति to cook दण्डयति to fine अवरुणद्धि to confine पृच्छति to ask चिनोति to collect

तण्डुलान् rice-grains गर्गान् Gargas

शतम् a hundred

व्रजम् cow pen

माणवकम boy

वृक्षम् tree

गाम् cow धर्मम् religious duty फलानि fruit धर्मम् religious duty धर्मम religious duty शतम् a hundred सुधाम् ambrosia

माणवकम् boy

to speak शास्ति to teach जयति to win मथ्नाति to churn मुष्णाति to steal

माणवकम् boy देवदत्तम् Devadatta क्षीरनिधिम् ocean देवदत्तम् Devadatta

शतम् a hundred

365

अजाम् goat

ग्रामम् village

अजाम् goat

ग्रामम् village

नयति to lead हरति

to bring कर्षति

to drag वहति to carry

अजाम् goat

ग्रामम village

ग्रामम् village

अजाम्

goat

A difficulty arises when one needs to passivize these cons tructions. Which of the two objects would get the nominative case and become the subject of the passive construction? The tradition claims that there is no uniformity in this regard and that for some verbs the principal object gets the nominative, while for others it is the secondary object which gets the nominative. For the last four verbs listed above, the principal object gets the nominative, while for the rest of the listed verbs the secon dary object gets the nominative. The passive constructions are given below:

Verb

Passive Constructions

Class A Principal Object (Accusative) पयः

Secondary Object (Nominative)

milk

cow

दुद्यते to milk याच्यते to beg पच्यन्ते to cook दण्डयन्ते to fine अवरुध्यते to confine

वसुधाम् earth

ओदनम् rice शतं a hundred गाम

बलिः Bali तण्डुलाः rice-grains गर्गाः

Gargas व्रजः

COW

cowpen

366

धर्मम्

माणवकः

boy

वृक्षः

religious duty फलानि fruit धर्मम् religious duty

tree

माणवकः

धर्मम्

boy माणवकः

पृच्छयते to ask चीयते to collect उच्यते to speak शिष्यते to teach जीयते to win मथ्यते to churn मुष्यते to steal

boy

religious duty शतम् a hundred सुधाम् ambrosia

शतम् a hundred

देवदत्तः Devadatta क्षीरनिधिः

ocean

देवदत्तः Devadatta

Verb

नीयते to lead ह्रियते to bring कृष्यते to drag उह्यते to carry

Class B Principal Object (Nominative) अजा goat अजा

goat अजा goat अजा

Secondary Object (Accusative) ग्रामम् village ग्रामम् village ग्रामम् village ग्रामम् village

goat

From a modern point of view, one may say that of the two objects, the one which is more animate, agentive, affected and must be accessed first, gets the nominative in the passive construction. In any case, we must accept that there is variation in Sanskrit usage, which can be handled best by listing those verbs which can optionally take two objects. The traditional list is given above. Study the following examples involving the variation described above:

367

गां दोन्धि पयः। “X milks the cow the milk.” दुह्यते गोः (abl) पयः ।

“The milk is milked from the cow.”

दुह्यते गोः (gen) पयः। “The milk of the cow is milked.”

दुह्यते गौः पयः। “The cow is milked the milk.”

पौरवम् गाम् याचते । “X begs (the king) Paurava a cow.” याच्यते पौरवस्य कम्बलः। “The blanket of (the king) Paurava is begged for.” याच्यते पौरवात् कम्बलः। “The blanket was begged from (the king) Paurava.” अन्ववरुणद्धि गाम् व्रजम् । “X confines the cow (to) the cowpen.” पौरवम् गाम् भिक्षते । “X begs (the king) Paurava a cow." वृक्षम् अवचिनोति फलानि । “X picks the tree the fruit.” पुत्रम् बूते धर्मम् । “X tells the religious doctrine (to) the son.” पुत्रम् अनुशास्ति धर्मम् । “X teaches the religious doctrine (to) the son.”

368

माणवकम् पन्थानम् पृच्छति । “X asks the boy the path.” तण्डुलान् ओदनम् पचति । “X cooks the rice grains (into cooked) rice.” तण्डुलानाम् ओदनम् पचति । “X cooks (= makes) (cooked) rice of the rice grains.”

Vocabulary

•आ+चक्ष, (2 A) to tell

• कोविदार (m) name of a tree

• इष्ट (a) desired

· नाथ (1A) to beg

• वनीयक (m) beggar

• चातक (m) name of a bird

• आचार्य (m) teacher

• जिज्ञासते desid. of ज्ञा to enquire

• अप+ह (1P) to take away

• इतर, इतरा, इतरद् (prn) other

। आम्रः (m)

चुद् (10P) . वस्तु (n)

• वन् (8A)

तोयद (m) : शरद्-धन (m)

• सुत्र (n)

• आ+दिश् (6P)

अर्द (1P)

mango tree

to object, question object, thing to beg cloud autumn cloud rules, aphorisms to order, command to go, to beg

Exercises

Translate the following into English:

१. इदं तावदयं प्रष्टव्यः। २. न हि अन्यत् पृष्टेन अन्यद् आख्येयम् । ३. अन्यद् भवान् पृष्टः अन्यद् आचष्टे । ४. आम्रान् पृष्टः कोविदारानाचष्टे । ५. यो हि भुक्तवन्तं ब्रूयान्मा भुक्था इति किं तेन कृतं स्यात्? ६. इति भवान् अस्माभिश्चोदितः । ७. तं राजानम् जना इष्टानि वस्तुनि नाथन्ते ।

369

८. धनिनं धनं वनुते वनीयकः । ९. तोयदाद् इतरं नैव चातको वनुते जलम् । १०. शरद्घनं नार्दति चातकोऽपि । ११. आचार्यः शिष्यान् सूत्राणि भाषते । १२. गुरुं जिज्ञासते धर्मम् । १३. राजा त्वां कार्यम् आदिशत् । १४. मा नः आयुः अपहर। १५. इममश्वं ग्रामं नय ।

Carefully reread the Story of the Mustard Seed in Lesson 11. Find all constructions of the type “X said to Y” and change them to passive.

Translate the following into Sanskrit:

Why was I asked that question? She should be addressed (spoken to) these words by you. The boy was taught Dharma by the teacher. These words were spoken to the king (dat.) by his wife.

The king was asked (for) money by the poet. 6. The horses were taken to the palace by the servants. 7. The monks (भिक्षु m) were taught Emptiness (शून्यता ) by the

Buddha. The words “Give up, give up” were said to Rāvana by his

brother Bibhīşana. 10. The disciple was told by the teacher: “recite the Vedas”.

a

Write any five Sanskrit sentences of your own.

370

42

Intensive / Frequentative Verbs

A frequentative verb may be derived from any root of the first nine conjugations which are monosyllabic. This kind of secondary verb indicates a repeated or a frequently performed action. A frequentative verb root undergoes reduplication. With a reduplicated root, there are two ways to formulate a frequenta tive base:

a) An affix is added to this reduplicated root, and then the derived base is conjugated only in the middle (आत्मनेपद), e.g. कृ > चेक्रीयते.

b) No 7 is added to the reduplicated root, and the base is conjugated only in the active (परस्मैपद), e.g. कृ > चर्कर्ति.

Frequentatives are rare in literature, and only the few verbs which are met in literature are listed below with sample active and middle 3rd person singular forms:

List of frequent verbs:

Root

य-Frequentative आत्मनेपद only

य-less Frequentative परस्मैपद only

अटाटयते चेक्रीयते चक्रम्यते

जङ्गम्यते

“wander” कृ “do” क्रम् “walk"

गम् “go" चर् “walk, move"

__ “be born" 614 “recite” ज्वल “burn"

“cross”

चञ्चर्यते जञ्जन्यते । जाजायते जाप्यते जाज्वल्यते तेतीर्यते

चर्कर्ति । चरीकर्ति चङ्क्रमीति जङ्गमीति चञ्चु(चोरीति / चञ्चति जञ्जनीति / जञ्जन्ति जञ्जपीति जाज्वलीति तातरीति

371

दंश “bite” दह “burn" दा “give" दीप् “shine" द्युत् “shine" नृत् “dance" पा drink" पच “cook” प्रच्छ “ask" फल “blossom"

“know” भिद “break भ्रम “roam”

“die”

“sacrifice”

“roar” रु “cry” रुच् like रुद् “weep" लिह “lick" लुप् “bite off"

“be greedy” वद् “speak" वृत् “be" व्रज् “go” शुच् “grieve"

“shine”

“sit” सृ “go, move"

4 “crawl”

“remember” स्वप् “sleep" हन “kill"

दन्दश्यते दन्दह्यते देदीयते देदीप्यते देद्युत्यते नरीनृत्यते पेपीयते पापच्यते परीपृच्छयते पम्फुल्यते बोबुध्यते बेभिद्यते बम्भ्रम्यते मेम्रीयते यायज्यते रारट्यते रोख्यते रोरुच्यते रोरुद्यते लेलिह्यते लोलुप्यते लोलुभ्यते वावद्यते वरीवृत्यते वाव्रज्यते शोशुच्यते शोशुभ्यते सासद्यते सेस्रीयते सरीसृप्यते सास्मर्यते सोषुप्यते जेघ्नीयते । जघन्यते

दन्दशीति दन्दहीति दादाति देदिपीति देद्युतीति । देद्योति नरीनर्ति पापाति पापचीति / पापक्ति पाप्रच्छीति पम्फुलीति बोबधीति बेभिदीति बम्भ्रमीति मरीमति यायजीति रारटीति रोरवीति रोरुचीति रोरुदीति लेलिहीति लोलुपीति लोलुभीति बावदीति वरीवर्ति । वरीवृतीति काव्रजीति शोशुचीति शोशुभीति सासदीति सरीसति सरीसृपीति सास्मरीति सास्वपीति जङ्घनीति । जवन्ति

372Sample paradigms: कृ “to do

नृत् “dance” Active Present

Middle Present चरीकर्मि चरीकृवः चरीकृमः नरीनृत्ये नरीनृत्यावहे नरीनृत्यामहे चरीकर्षि चरीकृथः चरीकृथ नरीनृत्यसे नरीनृत्येथे नरीनृत्यध्वे चरीकर्ति चरीकृतः चरीक्रति नरीनृत्यते नरीनृत्येते नरीनृत्यन्ते

भू “to be"

__ भू “to be Active Present

Active Imperfect बोभोमि/भवीमि बोभूवः बोभमः अबोभवम् अबोभूव अबोभूम बोभोषि/भवीषि बोभयः बोभूथ । अबोभोः/भवीः अबोभूतम् अबोभूत बोभोति/भवीति बोभूतः बोभवति अबोभोत्/भवीत् अबोभूताम् अबोभवुः

The reduplication of the root involved in frequentative verbs is riddled with options, and the Sanskrit grammarians give an enormous number of alternative forms. For instance, for the form चरीकर्ति above, we have the following alternatives: चर्कर्ति, चरिकर्ति, चर्करीति, चरिकरीति and चरीकरीति.

The middle forms also serve as passive forms, e.g. रामेण ग्रामः जङ्गम्यते । “The village is frequently visited by R." रामः ग्रामं जङ्गम्यते । “R frequently visits the village.”

Theoretically, a frequentative verb can have all possible tenses and moods, though these forms are very rare at best.

भू

Active

Present Imperfect Perfect Aorist Imperative Potential स्य Future तास् Future Conditional Benedictive

चरीकर्ति अचर्करीत् चरीकराञ्चकार अचरीकारीत् चरीकर्तु चरीकृयात् चरीकरिष्यति चरीकर्ता अचरीकरिष्यत् चरीकृयात्

Middle बोभूयते अबोभ्यत बोभूयाञ्चक्रे अबोभूयिष्ट बोभ्यताम् बोभ्येत बोभूयिष्यते बोभूयिता अबोभूयिष्यत बोभूयिषीष्ट

373

नरो बधिरः (deaf) इति अज्ञात्वा राजा तं परीपृच्छयते । नरो बधिरः इति अज्ञात्वा राजा तं पुनः पुनः पृच्छति । “Not knowing that the man was deaf, the king asks him again and again."

दैवहतस्य (fate-struck) नरस्य मतिः मोमुह्यते । दैवहतस्य नरस्य मतिः पुनः पुनः मुह्यति । “The mind of a person struck by fate gets deluded again and again.”

देदीप्यमानां राजकन्यां राजपुत्रो ददर्श । (present middle participle) अतीव (exceedingly) दीप्यमानां राजकन्यां राजपुत्रो ददर्श । “The prince saw the exceedingly bright princess."

Vocabulary

• बरीभर्ति भू to support

name of person

name of sage

• नगर+वीथी (1) town streets

• समराङ्गण (n) battle-field - ग्रीष्मर्तु (m) summer-season

• वि+ज्ञा (9P, A) to know - जिह्वाग्र (n) tip of tongue

• मुह (4P) to be confused

म+ह to destroy नरक (m) hell - शास्त्राध्ययन (n) study of sacred

texts

• मरुदेश (m) desert-region .पथिक (m) traveller

• सरस्वती (1) goddess of speech

king among poets TETT (1) name of a city

(m)

Exercises

Translate the following into English:

१. नमस्तस्मै नमस्तस्मै नमस्तस्मै नमो नमः ।

चरीकर्ति बरीभर्ति सञ्जरीहर्ति यो जगत् ॥ २. रामः पापच्यते । ३. अर्जुनः कृष्णं तेजोभिः देदीप्यमानं पश्यति । ४. यो नरः पापं चरीकर्ति तं नरकेऽग्नयो लेलिह्यन्ते ।

374

५. वने त्यक्ता सीता चङ्क्रम्यमाणा वाल्मीकेराश्रमं जगाम । ६. रे मुर्ख, शास्त्राध्ययनं विहाय कुतस्त्वया नगरवीथीषु अटाटयते? ७. समराङ्गणे वीराः शत्रूणां शिरांसि शस्त्रैः बेभियन्ताम् । ८. मरुदेशे ग्रीष्मर्ता बम्भ्रम्यमाणः पथिको जलं पिपासति । ९. कुतस्त्वयाध रोरुद्यते? इति भ; परीपृच्छयमाना सा नारी बभाषे । १०. युष्माभिः प्रासादे कुत इतस्ततश्चर्यते इति नृपो दासेभ्यः पाप्रच्छीति । ११. यस्य जिह्वाग्रे साक्षात् सरस्वती नरीनर्ति, सोऽयं कविराजः कालिदासः।

Translate the following into Sanskrit.

Through actions done without thinking, pain is born again and again. The flowers of that vine appeal to her intensely. Rāma, sitting in his palace in Ayodhyā, shines brightly. The trees are broken again and again by the wind. I remember that girl a lot. The kings give wealth to the poets again and again. The priests sitting in the forest recite the hymns again and again. By the king wishing to have a son, sacrificing is done again and again. The mother whose son died grieves again and again, If you are tired then sleep again and again.

Write any five Sanskrit sentences of your own.

375

43

Denominative Verbs (नामधातु)

Denominative verbs are derived from nouns through affixation. Examples of denominative verbs in English would include expressions like “to chicken out”, “vaporize”, “to table a motion”, “to Americanize” etc. Here the basic element is a noun, which has been pressed into extended service as a verb. In Sanskrit, there are various different kinds of denominative verbs.

Type I

Noun + य + Active Terminations Meaning = desiring r.

पुत्र + य + ति

पुत्रीयति = पुत्रम् आत्मनः इच्छति wants to have a son for oneself

is

used

only

in

the sense of desiring

This construction something for oneself.

Type 1

Noun + य + Middle Terminations Meaning = to act like x.

कृष्ण + य + ते

कृष्णायते = कृष्णः इव आचरति acts like Kyşņa

पण्डित + य + ते –

पण्डितायते = पण्डितः इव आचरति acts like a scholar

गरुड + य + ते

गरुडायते = गरुडः इव आचरति acts like an eagle

377

Type II

Noun + य + Active / Middle Terminations This construction is used for color words such as alled “red” in the meaning “to become 2”, and for onomatopoetic expressions, imitations of non-linguistic sounds.

लोहित + य + ति । ते → लोहितायति । ते

to become red

कृष्ण + य + ति । ते

→ कृष्णायति । ते

to become blackened

पटपटा + य + ति । ते -→ पटपटायति । ते

to make the sound pata pata

नमस् + य + ति । ते

→ नमस्यति । ते

to make a salutation

Type TV

Noun + काम्य + Active Terminations Meaning: desiring a.

पुत्र + काम्य + ति

→ पुत्रकाम्यति

desires a son

यशस् + काम्य + ति

→ यशस्काम्यति

desires fame

Type v

Noun + य + Active / Middle Terminations This is used in a variety of different meanings. expressions occur only in active or middle.

Some

उत्पुच्छ + य + ते

→ उत्पुच्छयते

to raise one’s tail

378

सम्भाण्ड + य + ते

→ सम्भाण्टुयते

to collect pots and pans

मिश्र + य + ति

मिश्रयति to mix

Type VI

Noun + zero suffix + Active Terminations Meaning: to act like X.

कृष्ण + ति

कृष्णति to act like or become Krsna

कवि + ति

कवयति to act like or become a poet

Type VII

(This type is strictly speaking not a denominative verb, but a type of compounding with a verb. However, since it is functionally related, it is given here.)

Noun + ई (ऊ) + कृ + Active or Middle Terminations Meaning: to make not-a into x.

Noun + ई (3) + भू + Active Terminations Meaning: having been a not-x, to become x.

अशुक्लं शुक्लं करोति शुक्ल + ई + करोति

→ शुक्लीकरोति

to make something white

अगङ्गां गङ्गां करोति गङ्गा + ई + करोति

→ गङ्गीकरोति

to make something into Ganges

379

अलघु लघु करोति लघु + ऊ + करोति

→ लघुकरोति

to make something small, reduce

अशुक्लं शुक्लं भवति शुक्ल + ई + भवति

→ शुक्लीभवति

to become white

अगङ्गा गङ्गा भवति गङ्गा + ई + भवति

  • गङ्गीभवति

to become Ganges

अलघु लघु भवति लघु + ऊ + भवति

→ लघुभवति

to become small, be reduced

Full Paradigms of Denominative Verbs:

Theoretically, the denominative verbs can have all tenses and moods, though generally only the present tense forms, and a few participial forms are found in literature. A sample present tense paradigm of पुत्रीयति is given below.

Active पुत्रीयामि पुत्रीयावः पुत्रीयामः पुत्रीयसि पुत्रीयथः पुत्रीयथ

पुत्रीयति पुत्रीयतः पुत्रीयन्ति Present पुत्रीयति Imperfect अपुत्रीयत् Perfect पुत्रीयाञ्चकार Aorist अपुत्रीयीत् Imperative पुत्रीयतु Potential पुत्रीयेत्

स्य Future

पुत्रीयिष्यति तास् Future Conditional अपुत्रीयिष्यत् Benedictive

पुत्रीयात्

380

Again, theoretically, a denominative verb such as yolla can have secondary formations such as causatives, desideratives, intensives etc. Such formations, though theoretically possible, and though discussed by Sanskrit grammarians, are almost non existent in actual known usage. Just for fun, the desiderative forms derived from alla have numerous options, depending upon which syllable is reduplicated: पुपुत्रीयिषति, पुतित्रीयिषति and पुत्रीयियिषति. Such forms stretch the rules of Sanskrit grammar beyond the limits of reasonableness. Who would want to say “X wants to want to have a son”?

reaso

OSS.

Vocabulary

, मन्दायते to become lethargic - अङ्गीकरोति to accept . सज्जन (m) good folk

• ज्योत्स्ना (1) moon-shine ’ धवलयति whiten

• सत्र (n) sacifice ___desirous of getting .वर (m)

boon

• कवलयति turn r into a morsel • राहु (m) demon who eats the

• पराक्रम (m) valor

sun and the moon ’ दोलायते to act like a swing,

during an eclipse oscillate

. अव+लोक् (10P, A) to see

• आरिभ (1A) to begin गुणायते turn into a virtue

• दोषायते turn r into a fault -वदन (n) face, mouth

• दुर्जन (m) a wicked person पर्वतीकरोति । to make something - अल्प (a) small, little

into a mountain

• पुत्रिन (a) those who have sons · स्व र्गीभवति to become heaven “भूलोक (m) the earthly world

Exercises

Translate the following into English:

१. सज्जना अङ्गीकृते कार्य न मन्दायन्ते । २. चन्द्रमाः सर्वं जगत् ज्योत्स्नया धवलयति । ३. पुत्रीयता दशरथेन राज्ञा सत्रमारब्धम् । ४. वरं लिप्सुः शिष्यो मुनिं नमस्यति ।

381

५. राहुश्चन्द्रं सूर्यं च कवलयति । ६. यशस्काम्यता वीरेण सह नृप आजगाम । ७. तामवलोक्य स दोलायमानमतिर्बभूव ।। ८. प्रासाद-शिखर-स्थोऽपि काको न गरुडायते । ९. अन्येषाम् अल्पान् अपि गुणान् सज्जनाः पर्वतीकुर्वन्ति । १०. सज्जनवदने दोषाः गुणायन्ते । ११. दुर्जनवदने गुणाः दोषायन्ते । १२. पुत्रिणोऽपि पुत्रीयन्ति किम् पुनरपुत्राः। १३. पण्डितैः सह संवादात् अपण्डितोऽपि पण्डितायते । १४. धर्मप्रिये राजनि भूलोकोऽपि स्वर्गीभवति । १५. असज्जनानां वचनैः सज्जनानामपि मनो दोलायते ।

Try to paraphrase as many of the denominative usages with non-denominative usages as you can.

Translate the following into Sanskrit:

666

  1. If a wife and a husband love each other, the house turns

into heaven. 2. For a man, separated from his wife, even the moon

becomes (like) fire. The fame of the king whitened the whole world. The good teacher magnified the virtues of the boy. The sages made salutations to gods at the sacrifice. Having defeated his enemies, the king acts like an eagle. Do not act like a dog in front of your friends. When boys see a girl passing by, they all, saying “who? who?”, act like crows.

Even a fool, clad in good clothes, acts like a scholar. 10. Engrossed in Krsna’s love, Radha acts like him.

Write any five Sanskrit sentences of your own.

382

44

Gerunds in -अम्

While the gerunds in roll and -1, represent the productive system of Classical Sanskrit, the gerunds in 31 are non-productive forms, relics of the pre-Classical usage. It is used generally in two ways:

a) A double use of अम् gerunds, e.g. स्मारम् स्मारम्, indicates the repetition or intensity of such an action, “having remembered again and again”.

b) These gerunds are also used in compound expressions, where the last item is the 314 gerund and the first item is a noun, adjective or adverb.

The few commonly used forms are listed below:

Verb

314 Gerund

कारम् क्षेपम् गायम् ग्राहम्

जीवम्

कृ करोति क्षिप् क्षिपति गै गायति ग्रह गृह्णाति जीव जीवति त ताडयति त्रै त्रायते दह दहति दा यच्छति । ददाति दृश् पश्यति धा दधाति ध्यै ध्यायति नश् नश्यति पर पठति पा पिबति

ताडम् त्रायम् दाहम् दायम्

दर्शम्

धायम्

ध्यायम् नाशम् पाठम् पायम्

383पेषम्

पोषम्

पुरम् बन्थम्

भोजम्

पिष् पिनष्टि पुष पुष्णाति प परयति बन्थ् बध्नाति भुज् भुनक्ति मा मिमीते मृ मारयति वह वहति शुष् शुष्यति श्रु शृणोति स्मृ स्मरति हन् हन्ति

मायम् मारम् वाहम् शोषम् श्रावम् स्मारम् घातम्

Some commonly used compounds with 344 gerund (with their idiomatic

meanings):

-अकृतकारम् - अग्रेभोजम् . अन्यथाकारम् , कथङ्कारम्

• चूर्णपेषम्

• चौरकारम्

• जीवग्राहम्

“doing an amazing thing” “having eaten beforehand” “having done something otherwise” “how?, by doing what?” “grinding something into fine powders “saying there is a thief” “taking someone alive” “in that way” “like beating a beast” “having thrown up one’s arms” “in such a way” (goes with तथाकारम्) “destroying roots and all, completely” “having made something sweet”

• तथाकारम्

• पशुमारम् - बाह्त्क्षेपम्

• यथाकारम्

• समुलधातम् स्वादुङ्कारम्

384

Irregular paradigms of some consonant-ending nouns:

• ककुभ (1) direction” N ककुपब ककुभौ ककुभः Acc ककुभम् ककुभौ ककुभः I ककुभा ककुब्भ्याम् ककुभिः D ककुभे ककुब्भ्याम् ककुब्भ्यः Abl ककुभः ककुब्भ्याम् ककुब्भ्यः G ककुभः ककुभोः ककुभाम् - ककुभि ककुभोः ककुप्सु v ककुपाब ककुभौ ककुभः

उपानह (1) “shoe” उपानताद् उपानही उपानहः उपानहम् उपानही उपानहः उपानहा उपानद्भ्याम् उपानद्भिः उपानहे उपानद्भ्याम् उपानद्भ्यः उपानहः उपानद्भ्याम् उपानद्भ्यः उपानहः उपानहोः उपानहाम् उपानहि उपानहोः उपानत्सु उपानताद् उपानही उपानहः

• अनडुह (m) “bull" • कामदुह् (f) “wish-yielding cow" N अनवान् अनड्वाही अनड्वाहः कामधुक कामदुही कामदुहः Acc अनड्वाहम् अनड्वाही अनडुहः कामदुहम् कामदुही कामदुहः I अनडुहा अनडुद्भ्याम् अनडुद्भिः कामदुहा कामधुग्भ्याम् कामधुग्भिः D अनडुहे अनडुद्भ्याम् अनडुद्भ्यः कामदुहे कामधुग्भ्याम् कामधुग्भ्यः Abl अनडुहः अनडुद्भ्याम् अनडुद्भ्यः कामदुहः कामधुग्भ्याम् कामधुग्भ्यः G अनडुहः अनडुहोः अनडुहाम् कामदुहः कामदुहोः कामदुहाम् - अनहि अनडुहोः अनइत्सु कामदुहि कामदुहोः कामधुक्षु v अनवन् अनड्वाही अनड्वाहः कामधुक् कामदुहौ कामदुहः

• अप (1) “water" only pl.

· मधुलिह (m) “honey-bee’

N

Acc

D

आपः अप: अद्भिः अद्भ्यः अद्भ्यः अपाम् अप्स आपः

मधुलिद मधुलिहौ मधुलिहः मधुलिहम् मधुलिहौ मधुलिहः मधुलिहा मधुलिड्भ्याम् मधुलिभिः मधुलिहे मधुलिड्भ्याम् मधुलिड्भ्यः मधुलिहः मधुलिड्भ्याम् मधुलिड्भ्यः मधुलिहः मधुलिहोः मधुलिहाम् मधुलिहि मधुलिहोः मधुलिट्सु मधुलिट् मधुलिहौ मधुलिहः

Abl

385

  • पुंस् (m) “man"

• श्वन (m) “dog

N पुमान् Ace पुमांसम्

पुमांसः पुंसः पुंभिः

पुमांसौ पुमांसौ पुभ्याम् पुंभ्याम् पुंभ्याम् पुंसोः पुंसोः पुमांसौ

पुभ्यः

पुंभ्यः पुंसाम्

श्वा श्वानौ श्वानः श्वानम् श्वानी शुनः शुना श्वभ्याम् श्वभिः शुने श्वभ्याम् श्वभ्यः शुनः श्वभ्याम् श्वभ्यः शुनः शुनोः शुनाम् शुनि शुनोः श्वन् श्वानी श्वानः

पुमांसः

“young man”

• अहन् (n) “day"

युवानः

अहः

N युवा Acc युवानम् I यूना D यूने

युवानी युवानों युनः युवभ्याम् युवभिः युवभ्याम् युवभ्यः युवभ्याम् युवभ्यः यूनोः यूनाम् युनोः युवसु युवानों युवानः

अहः अह्ली/अहनी अहानि

अही/अहनी अहानि अह्वा अहोभ्याम् अहोभिः अहे अहोभ्याम् अहोभ्यः अह्नः अहोभ्याम् अहोभ्यः अह्नः अहोः अह्नाम् अह्नि/हनि अह्रोः अहस्सु अहः अही/अहनी अहानि

G यूनः - यनि

__ - वृत्रहन् (m) “Indra"

मघवन् (m) “Indra”

N वृत्रहा वृत्रहणौ वृत्रहणः Acc वृत्रहणम् वृत्रहों वृत्रघ्नः I वृत्रघ्ना वृत्रहभ्याम् वृत्रहभिः D वृत्रघ्ने वृत्रहभ्याम् वृत्रहभ्यः Abl वृत्रघ्नः वृत्रहभ्याम् वृत्रहभ्यः G वृत्रघ्नः वृत्रघ्नोः वृत्रघ्नाम् L वृत्रनिाहणि वृत्रघ्नोः वृत्रहसु v वृत्रहन् वृत्रहणौ वृत्रहणः

मघवा मघवानी मघवानः मघवानम् मघवानो मघोनः मघोना ___ मघवभ्याम् मघवभिः मधोने मघवभ्याम् मघवभ्यः मघोनः मधवभ्याम् मघवभ्यः मघोनः मघोनोः मघोनाम मघोनि मघोनोः मघवसु मघवन मघवानौ मघवानः

386

• पुषन् (m) “the sun" N पूषा पुषणी पूषणः Ace पुषणम् पूषणौ पृष्णः I पृष्णा पृषभ्याम् पूषभिः D पृष्णे पुषभ्याम् पृषभ्यः Abl पृष्णः पुषभ्याम् पुषभ्यः G पृष्णः

पूष्णाम् L पृष्णि/षणि पुष्णोः पुषसु v पूषन् पूषणो पृषणः

• पथिन् (m) “path पन्थाः पन्थानौ पन्थानः पन्थानम् पन्थानी पथः पथा पयिभ्याम् पथिभिः पथे पथिम्याम् पथिभ्यः पथः पयिभ्याम् पथिभ्यः पथः पयोः पयाम् पथि पथोः पथिषु पन्थाः पन्थानौ पन्थानः

The word- मथिन् (m) “churning stick” is declined like पथिन् above.

7e.

Vocabulary - तृषित (a) thirsty -आ+कश् (1P) to scream

• कण्ठे कृ (8P, A) to memorize . उदरपुरम् filling one’s belly

cream

Exercises

Translate the following into English:

१. स्मारं स्मारं रामः शिवं नमति । २. तृषितो नरो जलं पायं पायं तुष्यति । ३. पाठं पाठं ब्राह्मणबालः कचं कण्ठे करोति । ४. काव्यं गायं गायं कविः सभां तोषयति । ५. नृपस्याग्रेभोज दासो न गच्छेत् ।। ६. रात्रौ शब्दान् श्रुत्वा स चौरङ्कारमाक्रोशति । ७. यदि बालो वेदमन्यथाकारं पठेत्तर्हि गुरुर्न प्रसीदेत् । ८. यथाकारं भुझे तथाकारं भुजे, किं तवानेन । ९. स उदरपूरं भक्षयति । १०. अकृतकारं करोति शूरः। ११. स भूभृच्छत्रून्समूलघातं हन्ति । १२. कृष्णः कालियं नाम नागं जीवग्राहमगृह्णात् । १३. चौरोऽयमिति मत्वा स मां पशुमारं मारितवान् ।

387

१४. गौरियं मे सस्यं खादतीति दृष्ट्वाहं तां दण्डताडं ताडयेयम् । १५. केशग्राहं ता नार्यः युध्यन्ते ।

For every irregular consonant noun introduced in this lesson, write any two sentences making use of forms of that noun,

388

ADDITIONAL SANSKRIT READINGS

बुद्धकथा (1)

पुरा भारतदेशे कपिलवस्तुनगरे शुद्धोदनो नाम नृपोऽभवत्। तस्मिन्नगरे सर्वे जनाः सुखेनावसन् । जनानां सुखेन नृपोऽपि सुखमलभत । स नृपः सर्वाणि शास्त्राण्यबोधत्, सर्वदा च सत्यमेवाभाषत । तस्य भार्या मायादेवी। तस्याः सर्वे गुणा अवर्तन्त । यदा यदा जनाश्शुद्धोदनं मायादेवी चैक्षन्त, तदा तदा तेऽमन्यन्त - य एतयोः पुत्रो भवेत् सोऽप्यस्माकं नृपो भवेत् । ईश्वरोऽस्माकं नृपाय पुत्रं यच्छत्विति । शुद्धोदनस्य भार्या सर्वदेश्वरमार्थयत - मम पुत्रो जायताम् । तस्य मतिश्शाक्तिर्गुणाश्च वर्तन्ताम् । स्वैर्गुणैः शक्त्या मत्या च स सर्वाललोकाञ्जयतु । सर्वे जना मम पुत्रं सर्वदा नमन्तु पूजयन्तु च । मम पुत्रः सर्वेभ्यो जनेभ्यः सुखय्यच्छतु । स सर्वेषाञ्जनानान्दुःखं हरत्विति ।

यदा मायादेवी सुखार्थं वनेऽभ्राम्यत्तदा वन एव तस्याः पुत्रोऽजायत । स सिद्धार्थः । यदा बालं सिद्धार्थम्मुनयोऽपश्यंस्तदा तेऽभाषन्त - हे शुद्धोदन, एष तव पुत्रो यदि नृपो भवेत्तर्हि स सर्वस्य लोकस्य नृपो भवेत् । किन्तु यदि स लोके दुःखं पश्येत्तर्हि स मुनिरेव भवेत् । तदा स सर्वस्य लोकस्य गुरुर्भवेदिति । यदा शुद्धोदनो नृपो मुनीनां तद्वचनमबोधत् तदा सोऽचिन्तयत् - मम पुत्रो नृप एव भवतु । स सर्वस्य लोकस्य नृपो भवतु । स मा बनङ्गच्छतु । मा च स मुनिर्भवत्विति । नृपः सिद्धार्थस्य कृते कनकस्य प्रासादमरचयत् । स तं प्रासादं रत्नैरभूषयत् । तस्य प्रासादस्य पुरतः पश्चाच्च वनेषु ह्रदा अभवन् । तेषु हृदेषु सर्वदा कमलान्यवर्धन्त । हंसाश्च तेषु ह्रदेषु सुखेनानृत्यन्। तस्मिन् प्रासादे प्रतिदिनं नार्यः कुसुमानां माला अरचयन् सिद्धार्थाय चायच्छन् । तत्र सिद्धार्थः सुखमेवालभत । स दुःखं न कदाप्यपश्यत् । सोऽचिन्तयत् - लोके सुखमेव भवति । दुःखं न कुत्रचिदपि वर्तत इति । एकदा सिद्धार्थः प्रासादाद् बहिरगच्छत् । स ग्रामेऽभ्राम्यत् । तत्र ग्रामे स कञ्चिद् व्याधितं नरं, कञ्चिद्वृद्धं नरं, कञ्चिच्च मृतं नरमैक्षत । ततः स दुःखमबोधत् । स कञ्चन मुनि चापश्यत् । तस्य मुनेर्मुखे सिद्धार्थः सुखमेवापश्यत् । सिद्धार्थोऽमन्यत - अहं दुःखं नेच्छामि । ततः सुखायाहं मुनिर्भवेयमिति । स पुनः स्वं प्रासादमगच्छत् । यद्यपि स भार्यया पुत्रेण च सह प्रासादेऽवसत्तथापि स सर्वदा दुःखस्य कारणमचिन्तयत् । कुतो नरस्य जीवनं दुःखं भवति । कुतो मुनिहन्त्यजति वनञ्च गच्छति । कथं स बने सुखं लभते । यशोधरा मम भार्या । राहुलो मम पुत्रः। कुत्र मम सुखम् । अहं ताभ्यां सह वसानि? अथवा तौ त्यजानि वनञ्च गच्छानि? एतत्स सर्वदाचिन्तयत् ।

एकदा रात्री सिद्धार्थो भार्यां पुत्रं प्रासादच्चात्यजत् । सोऽश्वमारोहद्वनञ्चागच्छत् । वने सोऽश्वमप्यत्यजत् । स केशानकृन्तन्नद्याञ्चाक्षिपत् । स सर्वाणि भूषणान्यप्यनलेड क्षिपत् । सोऽवदत् - अधुनाहम्मुनिर्भवेयमिति । ततः स सत्यस्य दर्शनाय ग्रामाद्भामं

वनाद्वनं देशाद्देशमभ्राम्यत् । स यं यं मुनिमपश्यत्तं तं सोऽपृच्छत् । स यद्यत्पुस्तकमलभत, तत्तत् पुस्तकं सोऽपठत् । तथापि स सत्यं नाबोधत्। एकदा सोऽचिन्तयत् - यद्यहमन्नं न

391

भक्षयेयम्, जलमपि न पिबेयम्, तीहं सत्यं पश्येयमिति। ततः सोऽन्नं जलञ्चात्यजत् । स वृक्षस्याधोऽसीदत् । किन्तु स सत्यं नाबोधत् । सोऽमन्यत - यद्यहमन्नञ्जलच त्यजेयमहं मरणमेव लभेय न सत्यम् । ततो ध्यानेनैवाहं मुनिर्भवेयमिति । ततोऽनन्तरं स यदा वृक्षस्याधो ध्यानायासीदत्तदा स सत्यमबोधत् । तदा स बुद्धोऽभवत् ।

स सर्वेषाञ्जनानां गुरुरभवत् । जना बुद्धमपृच्छन् - हे गुरो, नमस्ते। अस्मभ्यं सत्यं कथय । कथं वयं दुःखं त्यजेमेति । बुद्धस्तानभाषत - हे जनाः, इच्छा दुःखस्य कारणम् । यदि यूयमिच्छां त्यजेत, तर्हि युष्माकं जीवने दुःखं नैव जायेत । ये सुखमिच्छन्ति त एव दुःखं विन्दन्ति । ये सुखं नेच्छन्ति त एव सुखं लभन्त इति । जना बुद्धमनमन् । ते तं कुसुमैरपूजयन् । तस्य वचनानि च पुस्तकेष्वलिखन् । तानि च पुस्तकान्यपूजयन् । किन्तु जना इच्छां न कदाप्यत्यजन् । ततस्तेषां दुःखमद्यापि न शाम्यति ।

Vocabulary

name of a king face name of a prince old man

cause

भारतदेश (m) India कपिलवस्तु (n) name of city मुख (n) मायादेवी (1) name of the queen सिद्धार्थ (m) व्याधित (a) hurt, sick

वृद्ध (a) मृत (a)

dead

कारण (n) कथम्

how?

यशोधरा (0 राहुल (m) Siddhartha’s son केश (m) दर्शन (n) vision, experience ध्यान (n) बुद्ध (a) awakened one इच्छा (1) प्रतिदिनम् (ind) everyday

अथवा (ind) सुखार्थम् for pleasure

Siddhārtha’s wife hair meditation desire or, else

392

शकुन्तलाकथा (2)

पुरा स्वर्गलोके इन्द्रो देवानां नृपोऽभवत् । यथा पृथिव्यां नराणां नृपा भवन्ति, तथैव स्वर्गलोके देवानां नृप इन्द्रः। तस्य सभायां बढ्यो देवकन्याः प्रतिदिनं नृत्यन्ति स्म । तासु देवकन्यासु मेनका नाम काचित् सुन्दर्यवर्तत । कदाचित् सा स्वर्गलोकात् पृथिवीमगच्छत् । यदा सा पृथिव्यामभ्राम्यत्तदा सा कस्मिन्नपि बने कञ्चन मुनिमपश्यत् । सा तस्य मुनेः समीपं गत्वा चिरं तस्य मुखमैक्षत । स मुनिनेत्रे निमील्येश्वरमेव चिन्तयति स्म । तस्य मुनेः पुरतः स्थित्वा मेनका तमपृच्छत् । हे मुने, कस्त्वम्? किं तव नाम? त्वं कं चिन्तयसि? त्वं सुन्दरो भवसि । त्वां दृष्ट्वाहं सुखं लभे। अपि त्वं मां दृष्ट्वा सुखं लभसे? इति । तस्या नार्यास्तद्वचनं श्रुत्वा स मुनिस्तां नारीमैक्षत । अतीव सुन्दरं तस्या मुखं शरीरं चेक्षित्वा स मुनिरीश्वरमपि व्यस्मरत् । सोऽचिन्तयत् - कैषा नारी? नाह मेतां कदाप्यत्र वन ऐले। एषातीव सुन्दरी। एतस्या मुखं चन्द्र इव शोभते । यद्येषा मे भार्या भवेत्तर्यहमेतस्याः कृत ईश्वरमपि त्यजेयम् । इति चिन्तयित्वा स मुनिस्तां नारी मभाषत - हे नारि, अहं विश्वामित्रो नाम मुनिः। पुराहं नृपोऽवर्ते । किन्त्वीश्वरं द्रष्टुमहं वनमागत्य तपः करोमि । अहं चिरं न कामपि नारीमपश्यम् । तथाप्यद्य त्वां दृष्ट्वाहं तुष्यामि । अहं तुभ्यमेवाद्य स्पृहयामि । त्वं मे भार्या भवेति त्वामधाहमर्थये । त्वया सहाहं सुखं लभेय, मया च सह त्वमपि सुखं लभेथाः। मम तपसा प्रसन्न ईश्वर एव मम भक्तेरेतरूलं मह्यं यच्छतीत्यहं मन्य इति। तस्य मुनेस्तन्मधुरं वचनं श्रुत्वा प्रसन्ना सा मेनका तेन मुनिना सहैव तस्मिन् वनेऽवसत् । अथ तयोरेका कन्याजायत । यदा सा कन्याजायत, तदैव विश्वामित्रो मुनिर्मेनकां त्यक्त्वान्यत्रागच्छत् । तदैव स्वर्गलोक इन्द्रो मेनकामस्मरत् - स्व सा मेनका? सा स्वर्गलोकं पुनरागत्य मम सभायां नृत्यत्विति । ततः सा मेनकापि स्वां कन्यां पृथिव्यां वन एव त्यक्त्वा स्वर्गलोकमगच्छत् । तदा तां बने पतितां बालां दृष्ट्वा सर्वे शकुन्तास्तस्याः समीपमागच्छंस्तस्यै च स्वमन्नं जलं चायच्छन् । एवं शकुन्तास्तामरक्षन सा चावर्धत । अथैकदा कण्वो नाम मनिस्तां बालिकां वनेऽविन्दत । स च तां स्वमाश्रमं नीत्वा तामपालयत् । स कण्वो मुनिरेव मे जनक इति सामन्यत । स च तां स्वां कन्याममन्यत । यदा सा कन्या तरुण्यभवत्, तदा दुष्यन्तो नाम नृपस्तां कण्वस्य मुनेराश्रम ऐक्षत । तां दृष्ट्वा प्रसन्नो दुष्यन्तो नृपस्तामार्थयत - किं तव नाम? त्वां दृष्ट्वा प्रसन्नोऽहं त्वां मे भार्यामिच्छामीति । ततः सावदत् - हे नृप, मम नाम शकुन्तलेति। यदि मम पुत्र एव त्वदनन्तरं नृपो भवेत्तीवाहं तव भार्या भवेयमिति। तथा भवत्विति दुष्यन्तः शकुन्तलामभाषत । ततः सा तस्य भार्याभवत् । तयोर्भरतो नाम पुत्रोऽजायत । स एव दुष्यन्तादनन्तरं नृपोऽभवत् । भरतो यस्य देशस्य नृपः स भारतो देशः। तस्माज्जनास्तं देशं भारतदेशं वदन्ति ।

393

Vocabulary

पुरा (ind) in the past देव (m) god बही (1) many प्रतिदिनम् (ind) everyday नाम (ind) name समीपम् (ind) near मुख (n) face निमील्य gerund, having closed

Trall gerund, having heard वि+स्मृ (1P) to forget शुभ (1A) to shine आगत्य gerund, having come प्रसन्न (a) pleased अथ (ind) then अन्यद (prn) another शकुन्त (m) bird बालिका (1) little girl वर्धयति, caus. of वृथ् (1A),

to raise, to bring up दुष्यन्त (m) name of a king देश (m) country, region

इन्द्र (m) name of a god पृथिवी (1) earth देवकन्या (1) nymph मेनका (1) name of a nymph सुन्दरी (1) beautiful girl चिरम् (ind) for a long time

नेत्र (n) eye सुन्दर (a) beautiful, handsome अतीव (ind) exceedingly । इव (ind) like विश्वामित्र (m) name of a sage तपस् (n) penance मधुर (a) sweet कन्या (1) daughter, girl पतित (a) fallen कण्व (m) name of a sage 31714 (m) hermitage

n) India, Bharata’s

country भरत (m) Dusyanta’s son तरुणी (1) young girl

वा

394वानर-मकर-कथा (3)

अथ पुरा नर्मदा-नदी-तीरे कस्मिंश्चिद्वृक्षे सुमति म वानरो वसति स्म। स सदैव तस्य वृक्षस्य मधुराणि फलान्यखादत् । एकदा तस्य हस्तादेकं फलं नद्या जलेऽपतत्। तदा च मधुरः ध्वनिः “टप टप्" इत्यजायत । तेन ध्वनिना प्रसन्नः स वानरो बनि फलानि जले प्राक्षिपदमाद्यच्च । तस्यां नद्यां कश्चिन्मकरो मकरी चावसताम् । स मकरः कदाचित् नधास्तीरमागच्छत् । वानरेण क्षिप्तानि फलानि चाभक्षयत् । तानि मधुराणि फलानि मकरायारोचन्त । एवं स मकरः प्रतिदिनं तत्र नदीतीरमगच्छत् फलानि चाखादत् । मकरो मकर्याः कृते तानि फलानि गृहमनयत् । कालेन वानर-मकरयोमैत्र्यभवत् । वानरः प्रतिदिनं मित्राय मकराय मधुराणि फलान्ययच्छत् ।

एकदा मकर्यचिन्तयत् - यो वानरः प्रतिदिनं मधुराणि फलानि खादति तस्य हृदयम पि मधुरं भवेदिति । सा मकरी मकरायावदत् - हे प्रिय, अहं तव मित्रस्य वानरस्य हृदयं खादितुमिच्छामीति । तदा मकरोऽवदत् - स वानरो मे मित्रम् । कथं मित्रस्य हृदयं भक्षयेरिति । ततः मकरी अभाषत - यद्यहं वानरस्य हृदयं न लभेय, नाहं जीवेयम् । वानरस्य हृदयं मे यच्छ, अन्यथा मां मृतां पश्येति । ततो मकरोऽवदत् - एवं भवतु । वानरस्य हृदयं तव कृत आनयेयमिति ।

मकरो नदीतीरमगच्छद्वानरं चावदत् - हे मित्र, अद्य त्वं भोजनाय मम गृहमा गच्छेति । वानरोऽभाषत - हे मकर, तव गृहं जले, मम गृहं भूमौ । कथमहं तव गृहमा गच्छेयमिति । मकरोऽवदत् - मम पृष्ठे त्वमुपविश, ततोऽहं त्वां मम गृहं नयेयमिति । वानरो मकरस्य पृष्ठ उपाविशत् । मकरश्च जलस्य मध्येऽगच्छद्वानरं चावदत् - अधुनेश्वरं स्मर। मम भार्या तव हृदयं खादितुमिच्छतीति । वानरो भीतोऽपि मार्गमचिन्तयत् । स मकरमवदत् - हे मित्र, अहं मम हृदयं सदा वृक्षस्य कोटरे रक्षामि। यदि मां पुनर्वृक्षं प्रति नयेस्तीहं तुभ्यं मम हृदयं यच्छेयमिति । मुखौं मकरो वानरं पुनस्तीरं प्रत्यनयत् । वानरस्तीरमगच्छदृक्षमरोहन्मकराय चावदत् - हे मुर्ख, भक्षय मकर्या हृदयमिति ।

Vocabulary पृष्ठ (n) back वानर (m) monkey मकर (m) crocodile हृदय (n) heart कोटर (n) hollow of a tree नर्मदा (f) name of river मैत्री (1) friendship

अन्यथा (ind) क्षिप्त (a) मकरी (1) भोजन (n)

af. ध्वनि (m) सदा (ind)

otherwise, or else thrown

female crocodile meal to eat, infinitive noise always

395

रामकथा (4)

पुरा भारतदेशेऽयोध्यानगरे दशरथो नाम नृपोऽभवत् । तस्य नृपस्य कौसल्या सुमित्रा कैकेयीति तिस्रो भार्या अवर्तन्त । ईश्वरस्य प्रसादेन दशरथस्य चत्वारः पुत्रा अजायन्त। रामो लक्ष्मणो भरतः शत्रुघ्नश्चेति । रामस्य माता कौसल्या। लक्ष्मणः शत्रुघ्नश्च सुमित्रायाः पुत्रौ । भरतश्च कैकेय्याः पुत्रः। एकदा केनचित्कारणेन प्रसन्नो दशरथः कैकेयीमभाषत - यत् त्वयेष्यते, तदहं करिष्यामीति । तां नृपस्य वाचं श्रुत्वा कैकेय्यभाषत - हे भर्तः, अद्य मया न किमपीष्यते, किन्तु यदा मम काचिदिच्छा भविष्यति तदाहं तुभ्यं कथयिष्यामीति । बहोः कालादनन्तरं दशरथो रामं युवराजं कर्तुमैच्छत् । यदा पूर्वो राजा म्रियते तदा युवराजो राजा भवति । मम मरणादनन्तरं राम एव राजा भवत्विति दशरथ ऐच्छत् । दशरथो रामं युवराजं कर्तुमिच्छतीति यदा कैकेय्यबोधत्तदा तस्या मनः क्रोधेनानल इवाभवत् । मम पुत्रो भरत एव युवराजो भवत्विति साचिन्तयत् । एवं चिन्तयित्वा सा दशरथायावदत् - यदहमिच्छामि तत्त्वं करिष्यसि । तव वाचं स्मर। त्वं सत्यमेव भाषस इत्यहं मन्ये । मम पुत्रो भरत एव युवराजो भवतु । कौसल्यायाः पुत्री रामश्च चतुर्दश वर्षाणि वनाय गच्छत्विति म इच्छा। यदि त्वं तथा न करिष्यसि तर्हि तव वागसत्या भविष्यति त्वं च नरकं गमिष्यसीति । तच्छ्रुत्वा शोकेन दशरथोऽवदत-हे कैकेयि, अहं तव पुत्रं भरतं युवराजं करिष्यामि। किन्त रामो मा वनाय गच्छत्विति । कैकेय्या मनः पाषाण इव कठिनमजायत । सावदत् - हे नृप, भरतो यवराजो भवत. रामोऽपि वनाय गच्छत्विति । तथेति भाषित्वा दःखेन दशरथो रामायाकथयत् - हे राम, त्वं न युवराजो भविष्यसि । कैकेय्या वचनेन त्वं चतुर्दश वर्षाणि वनाय गच्छेति । तथेति भाषित्वा रामः सीतया लक्ष्मणेन च सह बनाय प्रातिष्ठत । रामो वनं गच्छतीति श्रुत्वा दुःखेन दशरथोऽम्रियत ।

यत्र वने रामः सीतया लक्ष्मणेन च सहावसत्तत्रैव शूर्पणखा नाम राक्षसी वसति स्म । सा लङ्काया नृपस्य रावणस्य भगिनी। सा रामं दृष्ट्वा प्रसन्ना तस्मा अभाषत - हे राम, सुन्दरस्त्वम् । अहं तव भार्या भवितुमिच्छामि । आवामेतां सीतां परित्यज्य सुखेन जीविष्याव इति । तच्छ्रुत्वा क्रोधेन रामो लक्ष्मणायाभाषत - हे लक्ष्मण, एतस्या राक्षस्याः कर्णों नासिकां च शस्त्रेण कृन्तेति । भ्रातुर्वचनं श्रुत्वा लक्ष्मणः शूर्पणखायाः कर्णी नासिकां च शस्त्रेणाकृन्तत् । दुःखेन क्रन्दन्ती सा शूर्पणखा धावित्वा लङ्कामगच्छत् । भ्रात्रे रावणाय चावदत् - हे भ्रातः, पश्य मे करें नासिकां च । तवारे रामस्य वचनात्तस्य भ्राता लक्ष्मणो मे कौँ नासिकां चाकुन्तत् । भ्रातः, कथं तव क्रोधो न जायते । त्वमपि रामस्य भार्यामपहरेति । ततोऽनन्तरं रावणो रामस्य भार्यां सीतामपाहरत् । सीतां मोचयितुं रामो लङ्कां गत्वा रावणमहन् । रावणस्य भ्रातरं बिभीषणं लङ्काया नृपत्वे स्थापयित्वा रामः सीतया लक्ष्मणेन च सह पुनरयोध्यानगरीमगच्छत् । तत्र स दशवर्ष सहस्राणि राजाभवदिति रामायणकाव्ये कथ्यते ।

397

Vocabulary

दशरथ (m) name of a king CAT () name of a queen et (f Para: < Ê (f) three

HUG (m) urare: <uck (m) four

14 (m) JEH (m) name of a prince HRT (m) JELE (m) name of a prince of <

call gerund, having heard काल (m) Maret (m) crown-prince 90 (prn) former, previous te (m) phon < (8P) to make, do ucet (a) a (n) year

असत्य (adj) नरक (m) hell

11€ (m) पाषाण (m) rock

ofo (a) ia (f) Rāma’s wife राक्षसी (f) demoness

JET (1) 2104 (m) demon-king of Lanka u (m) नासिका (1) nose 319+€ (1P) to snatch, carry off

(n) 10,000 years 36 < (2P) to kill, killed forftu (m) नृपत्वे स्थापयित्वा having made him

the king, caus. of PYT 1P

name of a queen name of a queen kindness, favor name of a prince name of a prince (8P) to make, do

time

(8P, A) to make, do anger fourteen untrue, false pain, grief hard Rāvana’s sister island of Sri Lanka

ear screaming, crying caus. of E (6P) to release, to free Rāvana’s brother

दशव

398

श्रावणकथा (5)

श्रावणो नाम कश्चिधुवकः कस्मिंश्चिन्नगरेऽवसत् । तस्य माता पिता च वृद्धावभवताम् । तस्य न कश्चिद् भ्राता वा भगिनी वावर्तत । तौ वृद्धौ पितरौ चलितुं द्रष्टुं चासमर्थावविद्येताम् । तथापि श्रावणस्य पितरौ प्रति महती भक्तिरभवत् । अथैकदा श्रावणस्य माता भर्तारमवदत् - हे भर्तः, आवामधुना वृद्धौ । कदा नौ मरणं भविष्यतीत्यावां न बोधावः। मरणात्प्रागहं काशीनगरं गत्वा तत्र गङ्गानद्यां स्नातुमिच्छामि । तत आवां श्रावणं प्रक्ष्यावः । स आवां काशीनगरी नेष्यतीति । एवं मन्त्रयित्वा तौ पितरौ श्रावणमभाषेताम् - हे प्रियपुत्र श्रावण, आवां गङ्गायां स्नातुं काशीपुरं गन्तुमिच्छाव इति । पित्रोभक्त्या श्रावणेनाभाष्यत - यथा युवामिच्छथस्तथाहं युवां काशीपुरं नेष्यामीति । दरिद्रस्य श्रावणस्य गृहे किञ्चित्पुराणं शकटमवर्तत। किन्तु तच्छकटं क्रष्टुमश्वो नाभवत्। चलितुमसमर्थौ तौ पितरौ शकटे स्थापयित्वा श्रावणः स्वयमेव तच्छकटं मार्गेणाकर्षत् । शकटं कर्षन्तं श्रावणं दृष्ट्वा मार्गेण गच्छन्तो जनास्तस्य भक्तिमशंसन्। पितरौ काशीनगरी नयतः तस्य मागें किञ्चिद्वनमवर्तत । शकटं कृष्ट्वा परिश्रान्तः स श्रावणो रात्रौ कस्यचिद्वक्षस्याधस्तत् शकटं स्थापयित्वा मात्रा पित्रा च सह निद्रां लब्धुमैच्छत् । तस्य पितरावपि परिश्रान्तौ पयः पातुमिच्छन्तौ पुत्रायाकथयताम् - हे पुत्र, आवां पयः पातुमिच्छावः । तत एतस्मिन् पात्रे कुतश्चित्किञ्चिज्जलमानय । अत्रैव काचिन्नदी कश्चिद् ह्रदः कूपो वा भवेदिति । जलमानेष्यामीत्युदित्वा श्रावणो जलमानेतुं करयोः पात्रमेकमादाय कञ्चिद् ह्रदं गत्वा तत्र जलेन तत्पात्रं पूरयितुमारब्धवान् ।

तस्यैव ह्रदस्य समीपं कस्मिंश्चिद्वृक्षे मृगयार्थं स्थितो दशरथो नाम नृपतिस्तमसि जलस्य ध्वनिमशृणोत् । सोऽचिन्तयत् - रात्रौ कश्चित्पशुहदस्य जलं पातुमागत इति । एवं मत्वा स भूभृद्यस्यां दिशि जलस्य ध्वनिरभवत्तस्यां दिशि निशितमिषु प्राक्षिपत् । दशरथस्येषुणा विद्धः श्रावणो भूमो पतन्नेवाभाषत - हा हा पितः, हा हा मातः, इषणा विद्धोऽहं म्रिय इति । तन्मनुष्यस्य वचनं श्रुत्वा - हा किमेतदभवदिति भाषमाणो नृपः श्रावणं प्रत्यधावत् । तस्योरसः स तमिधू निष्कृष्य तस्मै प्रियमाणायावदत् - नाहं त्वां हन्तुमिषु प्राक्षिपम् । किन्तु तमसि त्वमेव ममेषुणा विद्धः । किमहं करिष्यामि? कथं त्वां रक्षिष्यामीति । एवं नृपेण भाष्यमाणो म्रियमाणः श्रावणोऽवदत् - हे नृप, अहं तु मरिष्याम्येव । किन्तु मे मात्रे पित्रे चैतज्जलं प्रयच्छेति । इति वदन्नेव श्रावणोऽप्रियत। दुःखेन कराभ्यां शीर्ष स्पृशन् स नृपः पात्रे जलमादाय श्रावणस्य वृद्धौ पितरावुपागच्छत् । द्रष्टुमसमर्थों तौ श्रावणं प्रतीक्षमाणौ पितरौ श्रावण एव आगच्छतीति मत्वामोदेताम् । किमप्यभाषित्वैव नृपस्ताभ्यां जलं दातुं प्रायतत । किन्तु वृद्धौ तौ पितरावभाषेताम् - हे श्रावण, कुतस्त्वं न भाषसे? कुतस्त्वं कुप्यसि? यदि त्वं न भाषेथास्तर्हि नावां जलं पास्याव इति । अगतिको नृपोऽवदत् - दशरथो नाम नृपोऽहम् । अज्ञानान्मया क्षिप्तेने पुणा विद्धः श्रावणो हृदस्य तीर एवाम्रियत । नाहं तं हन्तुमैच्छम् । किन्तु पशुं हन्तु

399

मिच्छता मया तमसि युवयोः पुत्र एवेषुणा हतः। कथमहमेतत्पापं निराकरिष्यामि । अहं युवां मम प्रासादं नीत्वा सेविष्ये। मामेव युवां पुत्रं मन्येयाथामिति । पुत्रस्य मरणेन विद्वौ तौ पितरौ नृपमवदताम् - हे नृप, यत्रावयोः पुत्रस्तत्रैवावां गमिष्यावः । नावामेतज्जलं पास्यावः। पुत्रस्य मरणेन यदावयोर्दुःखमजायत तत्त्वं नाधुना बोधसि । किन्तु यथावां पुत्रस्य शोकेन मरिष्यावस्तथा त्वमपि तव पुत्रस्य शोकेन मरिष्यसीति । एवं भाषित्वा तौ वृद्धौ तत्रैव वने जीवनमत्यजताम् । मृतं श्रावणं तस्य पितरो च तत्रैव वने दग्ध्वा दशरथो दुःखेन स्वं प्रासादं प्रत्यगच्छत् । यदा दशरथस्य पुत्रो रामो राज्य त्यक्त्वा वनाय प्रातिष्ठत तदा दशरथोऽपि शोकेनानियत ।

Vocabulary

inf.

श्रावण (m) name of a young man युवक (m) young man महती (adj, f) great

काशीनगर (n) city of Kasi गङ्गानदी (i) the river Ganges

FT (2P) to bathe दरिद्र (a) poor

पुराण (a) old शकट (n) cart

परिश्रान्त (a) tired स्थापयित्वा, caus. स्था (1P) निद्रा (1) sleep

_having placed, stopped अगतिक (a) having no choice पूरयितुम् inf. of to fill आरब्धवत (a) began मृगयार्थम् (ind) for hunting अशृणोत्, श्रु 5P, to hear ध्वनि (m) noise

निशित (a) sharp विद्ध (a) hurt

मनुष्य (m) man, human श्रुत्वा , श्रु (5P, A) to hear निष्कृष्य, निस्+कृष् 1P, to pull हन्तुम्, हन् (2P) to kill

करिष्यामि,

कृ 8P, to make, do प्रतीक्षमाण awaiting, प्रति ईक्ष, 1A. अभाषित्वा, भाष् 1A, to speak प्रायतत, प्र+यत्, 1A, to strive

with negative 31 दशरथ (m) name of a king क्षिप्त (a) thrown, shot हत (a) killed

पाप (n) sin निराकरिष्यामि, निर+आ+% remove

1A, to serve शोक (m) grief

ऋष्टुम् inf. कृष् 1P, to pull आकर्षत, आकृष, 1P, to pull आगत (a) he who had come प्रिय (a) dear

समीपम् (ind) near स्थित (a) standing

राज्य (n) kingdom

400

मृग-काक-शृगाल-कथा (6)

भारतदेशे दण्डकं नाम वनमवर्तत । बहवः पशवः खगाच तच्चारु वनमध्यतिष्ठन् । तस्मिन् वने बढ्यो नद्यो बहवश्च हृदा अविद्यन्त । तत्र सुमति म काकश्चित्राङ्गो नाम मृगश्च सुखेनावसताम् । काको मृगस्य मित्रं मृगाच काकस्य । यथा काकस्य दुःखेन मृगो दुःखमन्वभवत्, तथैव मृगस्य दुःखेन काकोऽपि दुःखमन्वभवत् । एकस्य सुखेनान्यस्य सुख मजायत । एकदा स मृगस्तृणं खादितुं वने पर्यभ्राम्यत् । कश्चिच्गाठस्तं पीनं मृग मपश्यत् । तमीक्षित्वा स शृगालोऽचिन्तयत् - कथमेतस्य पीनस्य मृगस्य स्वाद मांसं मत येयमिति । एतया क्षुद्रया मत्या स शृगालस्तं मृगमुपगम्य व्याहरत् - हे मित्र, नमस्ते । अपि ते सुखं वर्धत एतस्मिंश्चारुणि वन इति । तं शृगालं सर्वतो निरीक्ष्य स मृमोऽवदत. कस्त्वम्? सर्वाणि मम मित्राणि बोधाम्यहम् । त्वां त्वहं न कदाप्येतस्मिन् वनेऽपश्यम् । कुतस्त्वमागच्छसि । कुतस्त्वं मां मित्रं मन्यस इति । शृगालोऽभाषत - क्षुद्रमतिर्नाम शृगालोऽहम् । मम सर्वा भार्याः पुत्रा चानले मृताः । मित्राणि च मे न वापि भवन्ति । ततोऽहमेक एव मृत इव जीवामि । यस्य नरस्य मित्राणि न भवन्ति तस्य जीवने सर्वमेव दुःखम् । तस्य जीवनं मरणमेव । अधुना त्वां दृष्ट्वा प्रसन्नोऽहं त्वां मित्रं मन्ये । त्वया मित्रेण सहाहं सुखेन जीवेयमिति । मृगोऽवदत् - यस्त्वमेवं भाषसे, स त्वं साधुरेव । अहमपि त्वां मित्रं लब्ध्वा प्रसन्नः। आगच्छ । एतस्मिन् वन आवां सुखेन वसेवेति । मृगस्य मित्रं काकस्तस्मा अवदत् - एष शुगालो यद्यपि स्वानि वचनानि भाषते, तथापि तस्य सर्वाणि वचनानि सर्वदा परीक्षस्व । सर्वे शृगालाः सर्वदा क्षुद्रा एव भवन्ति । एतस्य नामापि क्षुद्रमतिरिति ।

एकदा शृगालो मृगमवदत् - एतस्मिन्नेव बने किञ्चित् क्षेत्रमहमैक्षे। तद्धान्येन पूर्ण भवति । तत्राहं त्वां नेतुमिच्छामि। तद्धान्यं खादित्वा यदि त्वं पीनो भवेस्तर्हि त्वां पीनं दृष्ट्वा सुखेनैवाहं पीनो भवेयमिति । मित्रस्य वचनेन प्रसन्नः स मृगो धान्यं खादितुं तत् क्षेत्रमगच्छत् । तत्रैव स जालेऽपतत् । मृगं जाले पतितं दृष्ट्वा प्रसन्नः स शृगालः सुखेना नृत्यत् । सोऽचिन्तयत् - यदैतस्य क्षेत्रस्य पतिर्मूगं हत्वा भूमौ क्षिपेत्, तदाहं सुखेन तत् स्वादु मांसं खादेयमिति । जाले पतितो मृगस्तत्रैव मृत इवातिष्ठत् । तं मृतं मत्वा क्षेत्रस्य पतिस्तं जालादमुञ्चत् । जालान्मुक्तः स मृगो वेगेन वनं प्रत्यधावत् । तं मृगं हन्तुं क्षेत्रस्य पतिर्दण्डं प्राक्षिपत् । तेन दण्डेन स क्षुद्रः शृगाल एवाम्रियत ।

Vocabulary

धान्य (n) grain जाल (n) net, trap वेग (m) speed

पूर्ण (a) क्षेत्र (n) दण्ड (m)

filled field, farm stick, club

401

नल-दमयन्ती कथा (7)

पुरा भारतदेशे वीरसेनो नाम नृपोऽभवत् । तस्य पुत्रो नलो नाम । वीरसेनादनन्तरं नलो राज्यमविन्दत् । स वीरतमो नलः सर्वेषाञ्जनानां प्रिय आसीत् । महत्तमं तस्य तेजः । तं दृष्ट्वा तस्य सर्वेऽरयो भयेनाकम्पन्त, मित्राणि चामोदन्त ।

तस्मिन्नेव काले विदर्भदेशे भीमो नाम भूभृदवर्तत। चिराय पुत्रमिच्छन्नपि स पुत्रं नालभत । सर्वाः सम्पदस्तस्य प्रासाद आसन् । किन्तु पुत्रं विना स नृपः स्वमायुर्दुःखमेव अमन्यत । एकदा दमनो नाम कश्चिन्मुनिस्तस्य भीमस्य नगरीमागच्छत् । भीमो भार्यया सह दमनस्य मुनेराश्रमं यात्वा तं मुनिं नत्वा बहुभिर्वचनैरस्तवीत् । स मुनि भृतेऽब्रवीत् - हे नृप, तुभ्यमहमिदं फलं दास्यामि । य इदमद्यात् स यदाशासीत तद्भविष्यतीति । मुनेस्तद्वचनं श्रुत्वा भूभृता तत्फलं खादितम् । अनन्तरं तस्य नृपस्य दमयन्ती नाम कन्या त्रयः पुत्राश्चाजायन्त। दमयन्ती सर्वासु नारीषु रूपेण तेजसा च महत्तमं यशोऽलभत । सर्वे नृपा देवाश्च दमयन्ती भार्यात्वेनैच्छन् ।

एकदा वने भ्राम्यन् नलः कञ्चन हंसं जग्राह । भीतः स हंसोऽरोदीत् । नलाय चाब्रवीत् - हे नृप, मा मां जहि । यदि त्वं मां मोक्ष्यसि तर्हि तव प्रियं किञ्चित् करि ष्यामि । दमयन्ती प्रति गत्वाहं तव गुणान् तस्यै कथयिष्यामीति । नलेन मुक्तः स हंसो विदर्भदेशं गत्वा भीमस्य नृपस्य प्रासादं प्रविश्य दमयन्त्यै नलस्य गुणानकथयत् । भीमस्य कन्या नलस्य गुणैः प्रसन्ना तमेव भर्तारमैच्छत् । हंसश्च प्रतिनिवृत्य तत्सर्वं नला याकथयत् ।

सर्वदा नलमेव चिन्तयन्ती दमयन्ती न किमप्यन्नमादत् कृशा चाभवत् । कन्यायाः स्वयंवरः कार्य इति मत्वा भीमो नृपः सर्वान् भूभृतो विदर्भदेशं न्यमन्त्रयत् । दमयन्ती मिच्छन्तः सर्वे नृपाः विदर्भदेशमयुः। देवा अपि दमयन्तीमिच्छन्तो विदर्भदेशमयुः । दमयन्ती नलमेव भर्तारं लब्धुमाशास्त इति बोधन्तो देवा नलस्यैव रूपं धारयित्वा स्वयंवरस्य स्थानमगच्छन् । बह्न नलान् स्वयंवरस्य स्थाने दृष्ट्वा दमयन्ती सम्भ्रान्ताभवत् । एतेषु नरेषु कः सत्यमेव नलः के च देवा इति अजानन्ती सा तानेव देवान् भक्त्या प्राणमत् । ततस्ते देवाः स्वानि रूपाण्यधारयन् । दमयन्ती च नलं वरयामास । गुणवन्तं नलं गुणवती च दमयन्ती सर्वे जना देवाश्चास्तुवन् ।

Vocabulary

नल (m) name of a king पुरा (ind) in ancient times

दमयन्ती (1) वीरसेन (m)

name of a princess name of a king

403

time

try (n) kingdom q+q (1A) tremble

(m) region of Vidarbha चिराय (ind) for a long time

7 < three fia (a) afraid, scared

1 (a) thin, emaciated A+ (10P) to invite सम्भ्रान्त (a) confused

HR chose (Perfect of a 10P)

44 (n)

fear काल (m) H (m)

name of a king 647 (m) name of a sage रूप (m) form, shape, beauty

fa+A+ 1A to return operare (m) the election of a

husband by a princess at a public assembly of suitors

404

कालिदासकथा (8)

भारतदेशे पुरा कालिदासो नाम महाकविर्बभूव । तस्येयं कथा श्रूयते । तरुणः कालिदास उज्जयिनीनगरेऽवसत् । तस्य बुद्धिर्नासीदेव। किन्तु स सुरूपोऽभवत्। एकदा राजा राजकन्याया विवाहः कार्य इत्यघोषयत् । यो नरः सर्वेषु जनेषु पण्डिततमो भवेत्तस्मै राजकन्या प्रदीयेत । केचिदुर्जना राजकन्यां प्रति गत्वा तामेवमकथयन् - हे राजकन्ये, नगरेऽस्मिन् कालिदासो नाम महापण्डितो निवसति । स एव तव पतिर्भवतु । तेन सह तव जीवितं सुखमयं भवेदिति । तद्वचनं श्रुत्वा सा राजकन्या कालिदासमे वाचिन्तयत् । नान्यं पुरुषम् । अन्ते च तस्याः कालिदासेन सह विवाहो जातः । अपि तु कालिदासो महान् अपण्डित इति सा विवाहादनन्तरमबोधत् । सा कालिदास मवदत् - रे मूर्ख, मा मां स्पृश । नाहमिच्छामि त्वामपण्डितं द्रष्टुम् । यत्र क्वापि गच्छेति । ततः कालिदासस्तन्नगरं त्यक्त्वा वनं गतः। वने च स कालीदेव्या मन्दिर मपश्यत् । तत्र स देव्या भक्तिं चकार । बहुना कालेन प्रसन्ना देवी तस्मै बुद्धिं प्रायच्छत् । एवं देव्याः प्रसादेन स महाकविर्बभूव । तस्मात्तं जनाः कालिदास इति वदन्ति ।

Vocabulary

nal

कालिदास (m) महाकवि (m) महापण्डित (a) विवाह (m) सुखमय (a)

name of a poet great poet great scholar wedding full of happiness

तरुण (a) young उज्जयिनी (1) name of a city महा+अपण्डित (a) great fool

goddess Kāli

405

सुकन्याकथा (9)

पुराभारतदेशे गङ्गानधास्तीरे खाण्डवं नाम महद्वनमासीत्। तस्मिन्बने केचिन्मुनयो गोपाला अविपालाश्यावसन् । ते मुनय ईश्वरमेव चिन्तयितुमिच्छन्तो ग्रामनगराणि परि त्यज्य वनमागत्य तपः पूजां यज्ञांश्चान्वतिष्ठन् । तस्मिन्बने न केवलं मुनयोऽपि तु पशवोऽपि बभूवुः। किन्तु ते पशवो मुनीनां प्रभावेण शान्तिभावमागता न परस्परम हिंसन् । सिंहा व्याघ्राः शृगालाश्च धेनुभिर्मंगैश्च सह तस्मिन्वने सुखेनावसन् । तत्रैव कस्यचिद्वृक्षस्याधः स्थितच्यवनो नाम मुनिर्वर्षसहस्रं यावत्तीव्र तपश्चकार । स सर्वेषां मुनीनां पितामह इवाभूत् । दीर्घ कालं यावत् स च्यवनो मुनिरेकस्मात्स्थानादन्यत्र न जगाम। सोऽन्नमपि नाभक्षयज्जलमपि च नापिबत् । स वर्षशतं यावदृक्ष इवातिष्ठत् । नैष नरो नेत्रमपि विचालयतीति यदा सर्पा विहगाश्चाबोधस्तदा ते भीतिं परित्यज्य तस्य समीपमागत्यांवसन् । केचित्साश्च्यवनस्य केशेषु निजं गृहं चक्रुः ।

अथैकदा शर्यातो नाम कश्चिद्राजा पुत्रैः कन्याभिर्भार्याभिश्चम्वा च सह ग्रामान्तरं गच्छंस्तस्मिन्वने कानिचिद्दिनान्यवसत् । तत्र वसतस्तस्य नृपस्य पुत्रा वने खेलन्तस्तं च्यवनं मुनिमद्राक्षुः । सपैवेष्टितं निश्चलं तं वृद्धं नरं समीक्ष्य ते मुर्खा राजपुत्राश्चिन्तयामासुः - कोऽयं जीर्णो नरोऽत्र मृत इव वृक्षस्याधः सीदति? मृतो वा जीवति वेति कथं बोधाम इति । एवं चिन्तयित्वा ते बालाः किञ्चित्काष्ठमादाय च्यवनस्य ऋषेर्नेत्रे अभिन्दंस्तं च हसन्तो लोष्टैरतुदन् । यदा ते बालास्तमृषिमुपाहसंस्तदा सोऽकुप्यत् । कुपितः स मुनिः शर्यातं शशाप - सर्वे शर्यातजना असंज्ञा भवन्त्वेिति । च्यवनस्य शापेन सर्वे शर्यातजना असंज्ञा बभूवुः। पुत्रा मार्लोष्टैरतुदन् । मातरो दुहितरताडयन् । सर्वे जना इतस्ततो भ्रमन्तो धावन्तश्च निजानि वस्त्राणि परित्यज्य वृक्षानारुह्य कपय इव बभ्रमुः। शर्यातश्च तत्सर्वमवलोक्य संभ्रान्तः कुतः समुत्पन्नापदेषेति चिन्तयामास । बहु चिन्तयन्नपि स

एतस्या आपदः कारणं नाबोधत् ।

तदा स शर्यातो गोपालांश्चाविपालांश्च समायाब्रवीत् - अपि यूयमेतस्या आपदः कारणं बोधथेति । त ऊचुः - हे राजन्, तव पुत्रा एतं मृतमिव तिष्ठन्तं महामुनिमुपहसन्तो लोष्टैस्तमतुदंस्तस्य च नेत्रे काष्ठैरभिन्दन्। एतेनापकारेण कुपितः स महामुनिस्त्वामशपत् । एतत्कारणं तव जनानामसंज्ञाया इति । तद्गोपालानामविपालानाञ्च वचनं श्रुत्वा स राजा तस्य मुनेः क्रोधमपनेतुमुपायं चिन्तयामास ।

कुपितं च्यवनं मुनिमुपगम्य शर्यात उवाच - हे मुने, त्वामजानद्भिर्मम पुत्रैर्महानपकारः कृतः। तं क्षन्तुमर्हति भवानिति । तमपकारमपनेतुं मम जनानां संज्ञाप्रतिलाभाय च यत्तवेष्टं तदहं करिष्यामि । तवेच्छां कथयेति । तच्छ्रुत्वा स मुनिरुवाच - हे नृप, महानपराध स्त्वया कृतः। मम क्रोधमपनेतुं मह्यं तव सुकन्यां नाम कन्यां प्रयच्छ । अन्यथा तव

407जनानां संज्ञाप्रतिलाभो न कदापि भविष्यतीति । एतस्मा अतिवृद्धाय मुनये स्वीया तरुणी कन्या सुकन्या प्रदेयेति चिन्तयित्वा स शर्यातो दुःखितो बभूव । सुकन्यां प्रति गत्वा स उवाच - प्रियकन्ये सकन्ये, अस्माकं जनानां संज्ञाप्रतिलाभायैक एवोपायो नान्यः कश्चित । यदि त्वमेतस्यातिवद्धस्य महामनेच्यवनस्य भार्या भवेस्तईवास्माकं जनानां संज्ञाप्रतिलाभो भविष्यतीति । पितुस्तामगतिकां वाचं श्रुत्वा निजकुलरक्षणाय सा सुकन्याब्रवीत् - हे तात, अलं चिन्तया। भवत्वेष वृद्धमुनिमें पतिरिति । पितृकुलरक्षणाय निजसुखमपि परि त्यजन्ती सा सुकन्या वृद्धमुनेच्यवनस्य भार्या बभूव । पतिव्रता च सा तरुणी भार्या सुख हीनापि निजं वृद्धपति भक्त्या सेवमाना न कदापि परपुरुषमचिन्तयत् ।

अथैकदा स्वर्गलोकादश्विनौ भूमावागतौ । अश्विनौ देवानां भिषजौ । तो चातिसुन्दरौ बभूवतुः । वने विचरद्भ्यां ताभ्यां सुन्दरी सुकन्या वृद्धपतिं सेवमाना दृष्टा । तां दृष्ट्वा तयोर्मनसि कामो बभूव । तौ तां सुकन्यामभाषेताम् - हे सुकन्ये, परित्यज्यैतं वृद्धपतिमावां प्रति आगच्छ यथा त्वं कामसुखं लप्स्यस इति । तच्छ्रुत्वा साब्रवीत् - नाहमधर्ममाचरिष्यामि । यस्मै मां पितायच्छत्तं मे पतिं जीवन्त न त्यक्ष्यामि । गच्छतं युवामन्यत्रेति । एवं भाषित्वा सा सुकन्या च्यवनं प्रति गत्वा सर्वं वृत्तान्तं न्यवेदयत् । च्यवनोऽब्रवीत् - साधु साधु सुकन्ये । धन्यासि । यदि तावश्विनौ पुनरागत्य तदेव वदेतां तर्हि त्वं तौ प्रति एवं भाषस्व - अज्ञौ युवामधर्म चारिणौ नरकं गमिष्यथः। यदि युवां मम पतिं पुनर्युवानं करिष्यथस्तर्हि स युवाभ्यां धर्ममुपदेष्यतीति। तावश्विनौ पुनरागत्य सुकन्यां प्रति तदेवाभाषेताम् । सा च तौ प्रति पत्युर्वचनमभाषत । धर्मज्ञानमिच्छन्तावश्विनौ देवभिषजौ सुकन्यामवदताम् - सुकन्ये, अस्मात् स्थानान्नातिरं चिरयौवनो नाम दिव्यो हृदः। यदि तव पतिस्तस्मिन् हृदेऽ वगाहेत तर्हि स युवा भविष्यतीति । अनन्तरं च्यवनस्तस्मिन् हृदेऽवगाह्य युवा बभूव । पतिव्रतया सुकन्यया सह युवा च्यवनश्चिरकालं रेमे। तौ दृष्ट्वा जना एवमभाषन्त - धन्या खल्वेषा सुकन्या या पतिव्रता भूत्वा धर्मबलेन पतिं युवानं चकार। अहो बलं धर्मस्येति ।

Vocabulary

सुकन्या (f) name of a princess गोपाल (m) cowherd अनु+स्था (1P) to perform प्रभाव (m) power परस्परम् (ind) one another व्याघ्र (m) tiger वर्षसहस (n)1000 years पितामह (m) grandfather

खाण्डव (n) अविपाल (m) न केवलम् शान्तिभाव (m) हिंस 7P च्यवन (m) तीव्र (a) वर्षशत (n)

name of a forest shepherd not only state of peace to kill, injure name of a sage intense, harsh 100 years

408

शान (m)

curse

विचालयति, caus. of चल् to move विहग (m) bird

भीति (1) fear

केश (m) hair निज (a) one’s own

चिन्तन (n) contemplation मग्न (a) immersed in शर्यात (m) name of a king ग्रामान्तर (n) another town

वेष्टित (a)

surrounded, encircled निश्चल (a) motionless

समीक्ष्य, gerund, having looked closely old, decrepit

काष्ठ (n) stick, club ऋषि (m) sage

भिद 7P, A, to break, pierce लोष्ट (m) clod, lump of earth उप+हस् 1P to laugh at शप 1P to curse

असंज्ञ (a) crazy, mindless शाप (m)

इतस्ततः (ind) here and there वस्त्र (n) clothes

कपि (m) monkey अवलोक्य, gerund, having seen संभ्रान्त (a) confused समुत्पन्न (a) produced

समाय, gerund, having called अ+विज्ञाय, neg gerund, not 314012 (m) bad treatment

having recognized अव+गाह् 1A to plunge into क्रोध (m) anger

अपनेतुम्, inf. to take away उपाय (m) means

क्षन्तुम्, inf. to forgive अर्ह 1P to be able, ought to भवान् < भवत्, voc. sg. Sir प्रतिलाभ (m) regaining

अपराध (m) offense, transgression स्वीय (a) one’s own

तरुणी (adj, f) young दुःखित (a) saddened

प्रिय (a) dear अगतिक (a) desperate

कुल (n)

family रक्षण (n) protection,

चिन्ता (f) worry, anxiety preservation

धन्य (a) virtuous, happy, दिव्य (a) divine

fortunate परिरक्षण (n) protection, पतिव्रता (1) dedicated to her husband

preservation

चिरकालम् (ind) for a long time हीन (a) without

सेवमान (a) serving पर (prn) another

dual) name of two divinities काम (m) desire, love

अधर्म (m) unrighteous behaviour वृत्तान्त (m) incident

निवेदयति to report धन्या असि Bravo! you are great अज्ञ (a) ignorant चारिन् (a) acting, doing न अतिदरम् not too far चिरयौवन (m) Eternal Youth

409

सुभाषितानि (10)

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मदैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥ १ ॥

सुभाषितम् ‘good saying’. मूढः “fool’. पाषाणखण्डः “piece of rock’. PRÍS ’the designation of jewel’. fa+eT (3P, A) ’to make, do’.

संसारकटुवृक्षस्य द्वे फले ह्यमृतोपमे । सुभाषितरसास्वादः सङ्गतिः सुजनैः सह ॥ २ ॥

संसारः ‘mundane world’. कटु ‘bitter’. अमृत+उपम ‘comparable to nectar’. रस+आस्वादः ’enjoying the juice’. सङ्गतिः ‘companionship’.

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति । व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ॥ ३ ॥

अपूर्वः ‘amazing’. कोशः ’treasure’. Sarasvati’. व्ययः ‘spending’. वृद्धिः सञ्चयः ‘hoarding, accumulation’.

भारती ‘goddess of learning, ‘prosperity’. क्षयः ‘decrease’.

अहो खलभुजङ्गस्य विपरीतो वधक्रमः । अन्यस्य दशति श्रोत्रमन्यः प्राणैर्विमुच्यते ॥ ४ ॥

खलः ‘rogue’. भुजङ्गः ‘snake, cobra’. विपरीत ‘reverse’. वध-क्रमः ‘order, sequence of killing’. श्रोत्रम् ‘ear’. प्राणः life, breath’. वि+मुच् ’to release, to separate’.

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दतो वा विसर्जनम् ॥ ५ ॥

कण्टकः thorn’. द्विविध two-fold’. प्रतिक्रिया ‘counter-measure’. उपानह (1) ‘shoes’. भङ्गः ‘breaking’. विसर्जनम् ’leaving alone’.

411

दुर्जनः परिहर्तव्यो विद्यया भूषितोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ ६ ॥

मणिः jewel’.

सर्पः

दुर्जनः ‘wicked person’. परि+ह to avoid’. ‘snake’. भयङ्करः ’terrifying’.

सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः ।। सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ७ ॥

वरम् better’.

श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति कायः खलु सज्जनानां परोपकारेण न चन्दनेन ॥ ८ ॥

श्रोत्रम् ’ear’. श्रुतम् learning’. कुण्डलम् ’ear-ornament’. दानम् ‘gift-giving’. पाणिः ‘hand’. कङ्कणम् ‘bracelet’. विभा to shine’. कायः ‘body. खलु indeed’. परोपकारः ‘benefitting others’. चन्दनम् ‘sandalwood paste, a fragrant paste’.

योजनानां सहस्राणि शनैर्गच्छेत्पिपीलिका । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥ ९ ॥

योजनम् ‘8 miles’. सहस्रम् ‘1000’. अगच्छन् ’not going’. वैनतेयः eagle’.

शनैः ‘slowly’.

पिपीलिका ‘ant’.

एकेनापि सुपुत्रेण विद्यायुक्तेन भासते । कुलं पुरुषसिंहेन चन्द्रेणेव हि शर्वरी ॥ १० ॥

युक्त ’endowed with’. शर्वरी ’night.

भास् ’to shine’.

पुरुष-सिंहः lionlike man’.

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ॥ अधनस्य कुतो मित्रममित्रस्य कुतः सुखम् ॥ ११ ॥

अलसः ’lazy’.

अ+विद्यः ‘unlearned’.

अ+धनः ‘one without wealth’.

412

अ+मित्रः ‘one without friends’.

न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः । कारणेन हि जायन्ते मित्राणि रिपवस्तथा ॥ १२ ॥

रिपुः ’enemy. कारणम् ‘reason’. हि ‘certainly, indeed’.

शैले शैले न माणिक्यं मौक्तिकं न गजे गजे। साधवो न हि सर्वत्र चन्दनं न वने वने ॥ १३ ॥

शैलः ‘mountain’. माणिक्यम् ‘ruby, jewel’. is a folk belief that the skull of an साधुः ‘righteous, good person’.

मौक्तिकम् ‘pearl’. There elephant contains pearls.

पण्डिते हि गुणाः सर्वे मुर्खे दोषाश्च केवलाः। तस्मान्मुर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥ १४ ॥

प्राज्ञः

learned’.

पण्डितः learned, scholar’. दोषः “fault’. विशिष्यते ‘stands distinguished’. केवल ‘only.

यत्र विद्वज्जनो नास्ति श्लाध्यस्तत्राल्पधीरपि । निरस्तपादपे देश एरण्डोऽपि द्रुमायते ॥ १५ ॥

विद्वत्-जनः learned people’. लाध्यः ‘praiseworthy. अल्पधीः ‘person of lesser intelligence’. निरस्तपादपः ’that in which all trees are destroyed’. एरण्डः ‘castor-oil plant’. द्रुमायते ‘becomes a tree’.

अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति । मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥ १६ ॥

शनिपजिश…..

चयः ’excessive familiarity. अवज्ञा lack of respect’. सन्तत गमनम् ‘constant visiting’. अनादरः insult, lack of respect’. मलयः ‘southern mountain’. भिल्लः tribal people’. पुरन्ध्री ‘woman’. काष्ठम् ‘wood’. इन्धनम् fuel, firewood’.

413

बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ १७ ॥

भूभृत् ‘mountain, king’.

रविः ‘sun’. पादः ‘foot, ray’. ‘age’. उप+युज् ’to use’.

वयस् (n)

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः । प्राप्ते वसन्तसमये काकः काकः पिकः पिकः ॥ १८ ॥

पिकः ‘cuckoo bird’. कृष्णः ‘black’. ‘arrived’. वसन्त-समयः ‘spring time’.

भेदः ‘difference’.

प्राप्त

हंसः श्वेतो बकः श्वेतः को भेदो बकहंसयोः । नीरक्षीरविवेके तु हंसो हंसो बको बकः ॥ १९ ॥

बकः ‘heron’. नीर-क्षीर-विवेकः ‘distinguishing milk from water in a mixture of milk and water’. There is a folk belief that a swan can drink only the milk from a mixture of milk and water.

यस्य कस्य तरोर्मुलं येन केनापि मिश्रितम् । यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति ॥ २० ॥

मठम् ‘root’. मिश्रितम् ‘mixed’. प्रदातव्यम् ‘should be given’.

कमले कमला शेते हरः शेते हिमालये । श्रीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥ २१ ॥

मठा ‘Lamr’. 4 bedbog.

हरः (Siva’. T ‘fear’.

क्षीराब्धिः

‘ocean’.

हरिः

‘Visnu’.

असा नाम मनुष्याणां काचिदाश्चर्यशाला। यया बहाः प्रथावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ।। २२ ॥

बद्धः ’tied’.

आशा ‘hope’. आश्चर्य-शहला amazing kind of chain’. मुक्तः ‘free’. पङ्गुः lame’.

414

अहं च त्वं च राजेन्द्र लोकनाथावुभावपि । बहुव्रीहिरहं राजन् षष्ठीतत्पुरुषो भवान् ॥ २३ ॥

राजेन्द्रः ‘great king. लोकनाथ ‘he who is the lord of the world, he for whom the whole world is his lord’. बहुव्रीहि and षष्ठीतत्पुरुष are different types of compounds in Sanskrit.

द्वन्द्वो द्विगुरपि चाहं मद्गहे नित्यमव्ययीभावः । तत् पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥ २४ ॥

This is a pun on the names of Sanskrit compounds. द्वन्द्वः ‘a pair’. द्विगुः ‘one with two cows’. अव्ययीभावः ‘a state of no spending. कर्म धारय ‘hold a job’. बहुव्रीहिः ‘one with a lot of rice’.

अशनं मे वसनं मे जाया मे बन्धुवर्गों में। इति मे मे कुर्वाणं कालवृको हन्ति पुरुषाजम् ॥ २१ ॥

अशनम् “food’. वसनम् ‘clothing’. जाया ‘wife’. बन्धुवर्गः ‘flock of relatives’. कालवृकः ’the wolf of time’. पुरुष अजः ‘goatlike man’.

सत्सङ्गाद्भवति हि साधुता खलानां साधूनां न हि खलसङ्गमात्खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं न हि कुसुमानि धारयन्ति ॥ २६ ॥

सत्सङ्गः ‘company of good people’. साधुता ‘goodness’. खल-सङ्गमः ‘company of bad folks’. खलत्वम् ‘wickedness’. आमोदः ‘fragrance’. कुसुमभवः ‘born from flowers’. मृद् ‘mud, soil’. गन्धः ‘smell’.

शरदि न वर्षति, गर्जति, वर्षति वर्षासु निःस्वनो मेघः। नीचो वदति, न कुरुते, वदति न सुजनः, करोत्येव ॥ २७ ॥

शरद् (1) ‘autumn’. वृष to rain’. गर्छ ’to roar’. season’. निःस्वनः ‘soundless’. नीचः ’lowly person’.

वर्षा ‘rainy

415

केयूरा न विभूषयन्ति पुरुषं, हारा न चन्द्रोज्वलाः

न स्नानं, न विलेपनं, न कुसुमं, नालझता मूर्धजाः । वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ २८ ॥

केयूरः bracelet on upper arm’ for men and women. हारः jewel necklace’. चन्द्र+उज्वल: ‘bright like the moon’. विलेपनम् ‘using fragrant ointments’. अलङ्कृत adorned’. मुर्धजः ‘hair’. वाणी ‘speech’. सम्+अलं+कृ to adorn’. संस्कृता ‘polished, civilized’. क्षीयते ‘diminish’. वाम्भूषणम् ‘ornament of speech’.

रात्रिर्गमिष्यति भविष्यति सुप्रभातम्

भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे

हा हन्त हन्त नलिनी गज उज्जहार ॥ २९ ॥

सुप्रभातम् ‘good morning’. भास्वत् (m) sun. उद्+इ to come up, rise’. पङ्कज+श्रीः ‘beauty of the lotus’. कोशगत ‘caught in the bud’. द्विरेफः ‘honey bee’. हन्त ‘alas’. नलिनी ’lotus vine’. उद्+ह ‘pull out’.

रामो राजमणिः सदा विजयते, रामं रमेशं भजे

रामेणाभिहता निशाचरचम, रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं, रामस्य दासोऽस्म्यहम्

रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर ॥ ३० ॥

राजमणिः jewel among kings’. रमेशः ‘Visnu, lord of Rama (= Laksmi)’. अभिहत ‘struck down’. निशाचरः ‘demon’. परायणम् ‘goal’. परतर “farther’. चित्तलयः ‘concentration of mind’. उद्+ह ‘pull out (of the misery of life and death)’.

416

GLOSSARY

SANSKRIT - ENGLISH GLOSSARY

This glossary contains only the words used in this book, and provides only those meanings in which these words have been used in this book. Therefore, it does not replace more elaborate dic

However, it is sufficient for the purpose of this book.

The Sanskrit words are listed according to the order of the Sanskrit (Devanāgarī) alphabet. You must keep in mind the following order:

a ā iī u ū ile ai o au m n k kh g gh n c ch j jh ñ ¢ th d dh n t th d dh n p ph b bh my rivśş sh

All combinations of verb roots with pre-verbs (upasarga) are alphabetically listed in the same place as the verb root. For all verbs, their third-person singular present tense form has been provided in addition to the verb root. The following grammatical information has been supplied with the words:

Verb conjugation number 1-10 A = ātmanepada adj - adjective (declined in all genders) adv = adverb f = feminine ind = indeclinable m = masculine n = neuter P = parasmaipada prn = pronoun prp = preposition

Words which have either an anusvāra or a homorganic consonant should be checked for both. In the given alphabetical order the anusvāra comes before other consonants. The visarga also comes before other consonants,

amía, (m), part, portion amšu, (m), ray -akytakāram, (ind), doing an amazing, previously unknown thing

akşi, (n), eye - agadá, (m), medicine

· agni, (m), fire

agra, (n), tip, front, beginning

• agraṇī, (m), leader . ágre, (ind), in the begining, at the front

· agrebhojam, (ind), having eaten before someone

anga, (n), body, limb angaña, (n), yard, field

419acala (adj), unmoving; (m), mountain . ajá, (m), goat

ajapāla, (m), shepherd ajā, (f), female goat ajña, (adj), ignorant ajñāna, (n), ignorance at, atati, (1P), to wander, to roam around anda, (n), egg andaja, (m), bird, ’egg-born’ atah, (ind), for this reason, from here, hence átandrita, (adj), alert, without sloth ati, (ind), very, excessive atithi, (m), guest

·átra, (ind), here

• atrabhavat, (prn), his honor over here atha, (ind), now, then

ad, átti, atte, (2P, A), to eat . adás, (prn), that (he, she, it, those)

· adyá, (ind), today

· adhah, (ind), below, beneath, down, downward

adhana, (adj), poor, without money

• adhástāt, (ind), downward, below, beneath

· adhika, (adj, adv), additional, additionally, more

adhipați, (m), king, overlord

· adhună, (ind), now . adhyayana, (n), study

• ádhvan, (m), path, way, road, distance - anadrih, (m), bull

ananta, (adj), infinite - anantarám, (ind), after, afterwards, later

• ananyd, (adj), no other, the same

• anartha, (m), disaster, difficulty, calamity, adversity

· anala, (m), fire

anādara, (m), disrespect

• anila, (m), wind

anu, (prp), after, in accordance with anujñā, (f), permission anubhava, (m), experience anurāga, (m), love, passion

·ánta, (m), end

antara, (n), distance, gap

· antará, (ind), between antariksa, (n), sky

antariksaga, (m), bird, ‘sky-goer - antarena, (ind), concerning

· antikám, (ind), nearby, in the vicinity

· andhá, (adj), blind

anna, (n), food

• anyá, (prn), other, another

anyatra, (ind), elsewhere - anyáthā, (ind), otherwise

anyathākāram, (ind), having done something otherwise

· anyonya, (adj), each other, one another

· anvac, (adj), following

420

apakāra, (m), insult, bad treatment, offense apamāna, (m), insult apara, (prn), another, other aparādha, (m), sin, offense

· api, (ind), also, a question-marker in clause-initial position

apūrva, (adj), amazing, previously unknown

· dbhaya, (n), protection, lack of fear

abhāva, (m), absence, non-existence

· abhitah, (prp), near, around

abhidhāna, (n), name, title, designation abhibhava, (m), insult, defeat abhimāna, (m), pride, conceit . abhimukham, (ind), facing someone

abhilāşa, (m), desire, passion, greed amara, (adj), immortal, god amitra, enemy, someone without friends amutra, (ind), in the other world

· amrta, (n) ambrosia, nectar, drink of immortality; (adj), not dead

ambara, (n), cloth, garment, sky ambu, (n), water aranya, (n), forest aravinda, (n) lotus flower ari, (m), enemy arc, arcayati, (10P), to worship arjuna, (m), name of a prince arth, arthayate, (10A), to request artha, (m), meaning, purpose, object, money - ard, ardati, (1P), to beg, approach with a request

arh, arhati, (1P), to deserve, should, ought to

· alam, (ind), sufficient, enough (= no more), capable, able to

alasa, (adj), lazy

· álpa, (adj), small, little -alpadhi, (adj), small-witted, fool, unintelligent

avakāśá, (m), opportunity, occasion, space avajñā, (f), insult, disrespect avamāna, (m), insult, disrespect avaliptá, (adj), excessively proud, conceited avasthā, (f), condition, state of affairs avahita, (adj), attentive ávāc, (adj), downward avi, (m), goat avidya, (adj), ignorant ávidyā, (f), ignorance avidyāvat, (adj), ignorant avipāla,, (m), shepherd as, aśnāti, (9P), to eat, enjoy aś, aśnuté, (5A), to enjoy, get, pervade asana, (n), food asru, (n), tears aśva, (m), horse aşta(ā)pañcāśat, (f), fifty-eight aştalā)şaşti, (f), sixty-eight astacatvārimśat, (f), forty-eight aştan, eight

421

Y

.

astā(a)navati, (f), ninety-eight aştāasa ptati, (f), seventy-eight aştātrimsat, (f), thirty-eight aştādaśan, eighteen astāvimśati, (f), twenty-eight astāsīti, (f), eighty-eight as, asti, (2P), to be as, asyati, (4P), to throw asamjña, (adj), senseless, crazy, unconscious, mindless asi, (m), sword ásu, (m), life, breath

• asura, (m), demon

astam gam, astam gacchati, (1P), to set (as in sunset) - asthi, (n), bone

asmád, (prn), first person pronoun, I, we ahan, (n), day ahimsā, (f), non-injury, non-killing

ākāśa, (m), sky ākhu, (m), mouse ākhyā, (f), title, name, designation ākhyāna, (n), narrative, story ācārya, (m), teacher ātmaja, (m), son; (f), daughter

•ātmán, (m), self, soul ādi, (m), beginning ādityd, (m), sun āp, āpnoti, (5P), to attain, obtain, get, achieve āpad, (f), disaster, calamity, adversity āmoda, (m), fragrance āmra, (m), mango tree, mango fruit . āyata, (adj), long, elongated

ayusmat, (adj), long-lived one cāyus, (n), life, life-span

·ālāna, (n), post to tie an elephant āśā, (f), hope aśīti, (f), eightly āśú, (adj, adv), swift āśrama, (m), hermitage ās, áste, (2A), to sit, remain, stay -ās, pari+upat, paryupāste, (2A), to serve, attend upon, be devoted

to asana, (n), seat ásanna, (adj), nearby āsvāda, (m), taste, flavor, enjoyment

  • ¿, éti, (2P), to go

i, adhi+, adhīte, (2A), to study

422

i, adhi+, adhyeti, (2P), to remember «icchā, (f), desire

ijyā, (f), sacrifice, ritual itara, (prn), other, another. itarad in nt. iti, (ind), thus, quotation-marker ittham, (ind), thus idám, (prn), this (he, she, it, these) indra, (m), a Vedic god indriya, (n), sense organs indhana, (n), fuel, fire-wood tyat, (adj), this much, these many .iva, (ind), like

is, iccháti, (6P), to desire, want, wish - işu, (m), arrow

· ista, (adj), desired, desirable

ihá, (ind), here

· īks, īksate, (1A), to see

īks, nirt, nirīkşate, (1A), to observe, examine - īks, pari+, parīkşate, (1A), to examine, investigate " īks, pratit, prátīkşate, (1A), to await

zsa, (m), God, lord, powerful īśvará, (m), God, lord, powerful, capable, ruler īs, īşte, (2A), to rule, control īh, inate, (1A), to desire ihā, (f), desire

to

ujjayinī, (f), name of a city in central India ujvala, (adj), bright uttand, (adj), facing upwards udaka, (n), water udac, (adj), upwards, northwards,

· udara, (n), belly, stomach - udara pūram, (ind), filling one’s belly * udāra, (adj), generous

udgama, (m), origin, source udbhava, (m), origin, source, birth udyāna, (n), garden unmatta, (adj), drunk, intoxicated, crazy, conceited unmanas, (adj), crazy upajīvikā, (f), livelihood upamā, (f), comparison

• upari, (ind), above - upavana, (n), garden - upādhyāya, (m), teacher - upānáh, (f), shoe

upāya, (m), means - upeyivas, < upati, (adj), one who approached (perfect ppl.)

423

· ubhá, (prn), both ubhayataḥ, (ind), on both sides uraga, (m), snake, ‘chest-goer’ úras, (n), chest uri, (adj), big, great, valuable, large . uşds, (f), dawn, goddess of dawn

ustra, (m), camel

5

ūnatrimsat, (f), twenty-nine ūnavimsati, (f), nineteen

•ürdhvam, (ind), upwards, above üsna, (adj), hot, warm

ra, (n), debt

rtu, (m), season rté, (ind), except, without rtví, (m), priest at a sacrifice rşi, (m), sage, hermit

éka, (m,n,f), one ekacatvārimsat, (f), forty-one ekatrimśat, (f), thirtyone

·ekadā, (ind), once ekanavati, (f), ninety-one eka pañcāśat, (f), fifty-one ekavimśati, (f), twenty-one ekaşasti, (f), sixty-one ekasa ptati, (f), seventy-one ekādaśan, eleven ekānta, (m), seclusion, one corner ekānnavimšati, (f), nineteen ekāśīti, (f), eighty-one ekonacatvārimsat, (f), thirty-nine ekonatrimbat, (f), twenty-nine ekonanavati, (1), eighty-nine ekona pañcāśat, (f), forty-nine ekonavimšati, (f), nineteen ekonašata, (n), ninety-nine ekonaşaşti, (f), fifty-nine

424

ekonasaptati, (f), sixty-nine ekonāśīti, (f), seventy-nine etad, (prn), this (he, she, it, these) etávat, (adj), this much, these many

eranda, (m), castor oil plant *evá, (ind), only, certainly

odana, (m), cooked rice

• auşadha, (n), medicine

· kamsa, (m), name of a demon-king of Mathurā

· kakubh, (f), direction

kankana, (n), bracelet kacchapa, (m), turtle, tortoise kathina, (adj), hard, harsh, tough kantaka, (m), thorn -kantha, (m), throat

kanthé kr, karoti, kuruté, (8P, A), to memorize -kánva, (m), name of a sage

· kath, kathayati, (10P), to tell, narrate, report - kathankāram, (ind), in what way?, how? . katham, (ind), how?, why? -kathā, (f), story

kadá, (ind). when? kadācit, (ind), sometime

· kánaka, (n), gold

kanyà, (f), girl, daughter

• kaparda, (m), a shell used as dice, a shell used as a coin - kapi, (m), monkey

kapilavastu, (n), name of a city -kam, kāmayate, (10A), to desire

kamala, (n), lotus flower kamalā, (f), goddess Lakşmi kamp, kampate, (1A), to tremble, to shake (intransitive),

vibrate kambala, (m), blanket kara, (m), hand, ray, tax karunā, (f), compassion karn, ã+, äkarnayati, (10P), to listen, to hear karna, (m), ear

· kárty, (adj), doer, maker, creator -kárman, (n), action, ritual

to

425

kalevara, (n), body kavala, (adj), only, alone - kavi, (m), poet

kavitā, (f), poem, poetry

· kavirāja, (m), king among poets, great poet kāmsya, (n), bronze kāka, (m), crow kākī, (f), female crow kānks, kāñksati, (1P), to want, wish, desire

· kāņā, (adj), blind, one-eyed kānana, (n), forest kānti, (f), beauty, brilliance, luster, shining kāma, (m), desire, passion, god of love, love kāmaduh, (f), wish-yielding cow kamam, (adv), certainly, as one wishes kāya, (m), body kárana, (n), cause, reason kārya, (n), duty, obligation kala, (m), time kālidāsa, (m), name of a Sanskrit poet kõlīdevī, (f), goddess Kālī

• kavya, (n), poem, poetry

kāştha, (n), wood, stick - kintu, (ind), however, but

• kim, (prn), what? who? which?

kiyat, (adj), how much? how many?

• kirána, (m), ray kila, (adj), supposedly, reportedly kārt, sam+, samkīrtayatilte, (10P, A), to announce, declare, tell kīrti, (f), fame - kirtimat, (adj), famous

kutumba, (n), family, wife - kuthāra, (m), axe

kudava, (m), measuring cup kundala, (n), ear-ornament kutah, (ind), why? for what reason? from where?

kutra, (ind), where - kudhi, (adj), wicked person, ignorant, evil-minded

• kup, kúpyati, (4P), to get angry kumbha, (m), water pot made out of clay kula, (n), family

• kúšala, (n), well-being, welfare

• kúšala, (adj), skillful, clever

kusuma, (n), flower

• kysuma pura, (n), name of a city

· kúpa, (m), water well

kūrma, (m), turtle, tortoise

· kr, karoti, kurute, (8P, A), to do, make

kr, apa+, apakaroti/kurute, (XP, A), to offend, insult

• ky, alam+, alamkaroti/kurute (8P, A), to decorate, adorn

kr, upa+, upakaroti/kurute, (8P, A), to benefit others - krt, krntáti, (6P), to cut

krtaka, (adj), false, made, adopted

• krtám, (ind), enough

426

• krte, (ind), for the sake of krpā, (f), compassion, pity krs, kargati, (1P), to pull, drag krs, ā+, ākarşati, (1P), to attract, pull krs, krsati, (6P), to plough - krzaka, (m), farmer

krsna, (adj), dark, black; (m), name of a prince-god

· krsnavarman, (m), name of a person

krsnasarpa, (m), a deadly snake

• krsnā, (adj. f.), dark, black; (f), name of a queen keyūra, (m), bracelet for the upper arm keli, (f), play, sport, game - kévalam, (ind), only - kéśa, (m), hair

• kaikeył, (1), name of a queen

• kopa, (m), anger

• kovidāra, (m), a kind of tree

kośa, (m), treasure, enclosure, flower-bud - kausalyā, (f), name of a queen

krand, krandati, (1P), to cry, weap, scream, shout kram, ati+, atikrāmati, (1P), to cross, transgress

· kram, ati+, atikrámyati, (4P), to cross, transgress kram, pra+, prakramate, (1A), to begin, to start krama, (m), order, sequence - kriyā, (f), action - krī, krīnáti, krīnīte, (9P, A), to buy, purchase - krid, kridati, (1P), to play, sport

krīdā, (f), game, play, sport krudh, krudhyati, (4P), to get angry krus, krosati, (1P), to scream, cry, weap, accuse - kruś, ā+, ākróśati, (1P), to scream, blame, cry, accuse

króştu, (m), jackal, fox

klis, kliśnáti, (9P), to torture, bother, disturb

• kliś, kliśyate, (4A), to suffer, be bothered, pained - kva, (ind), where?

kşam, kşamate, (1A), to tolerate, withstand, bear kşaya, (m), decrease, decay, diminishing

• ksal, kşālayati/te, (10P, A), to wash, clean

ksi, kşináti, (9P), to diminish

· kşi, kşinóti, (5P), to destroy

• ksití, (f), ground, earth

· kşip, kşipáti, (6P), to throw

kşip, adhi+, adhiksi pati, (6P), to accuse, abuse, curse, insult - kşip, ni+, nikși páti, (6P), to throw down

kşip, prat, praksipati, (6P), to throw forcefully

kşip, ,sam+, samkşipáti, (6P), to summarize, shorten, contract

• kşipra, (adj), quick, swift

kşipram, (adv), quickly, swiftly

• ksīrá, (n), water, milk

kşīranidhi, (m), ocean, ’treasure of water’

• kşudrá, (adj), mean, small kşudh, (f), hunger kşudhita, (adj), hungry

427

kşetrapati, (m), owner of a field, farmer ksubh, kşubhyati, (4P), to be upset, agitated, angry

kha, (n), sky, space khaga, (m), bird, ‘sky-goer’ khañ ja, (adj), lame khan, khanati, (1P), to dig , khan, ud+, utkhanati, (1P), to dig up

khala, (adj), scoundral, rogue, evil, wicked person khala, (n), threshing ground

· khalapī, (m), one who sweeps the threshing ground

khalr, (ind), indeed khāndava, (n), name of a forest khād, khadati, (1P), to eat khid, khídyate, (4P), to be depressed, upset, dejected khel, khélati, (1P), to play, sport khyā, khyāti, (2P), to tell, narrate, report

gangā, (f), name of the river Ganges - gája, (m), elephant

· gan, gandyati/te, (10P, A), to count

· gan, ava+, avaganáyati, (10P), to insult, disrespect, look down

, upon

· gana, (m), flock, tribe, group ganda, (m), cheek gáti, (f), course, movement, choice gantr, (adj), goer gandha, (m), fragrance, smell gandharva, (m), divine musicians gam, gacchati, (1P), to go

gam, adhi+, adhigacchati, (1P), to acquire, attain

• gam, anut, anugacchati, (1P), to follow

· gam, ava+, ávagacchati, (1P), to learn, know, understand

gam, ā+, agacchati, (1P), to come gam, upa+, upagacchati, (1P), to approach gam, nirt, nirgacchati, (1P), to go out, leave gam, prati+a+, pratyāgacchati, (1P), to return gam, sam+, sámgacchate, (1A), to unite, go together gariman, (m), magnitude, greatness garuda, (m), eagle garga, (m), a clan name garj, garjati, (1P), to roar gardabha, (m), ass gardabhī, (f), she ass garva, (m), pride, conceit

gala, (m), throat - gahana, (adj), dense, thick, deep

gāndharva, (adj), pertaining to Gandharva’s, e.g. form of

marriage, love marriage

428

gāmin,, (adj), goer

gāh, gáhate, (1A), to dive, plunge, swim - gír, (), speech, words, language

giri, (m), mountain gīta, (n), song guna, (m), quality, virtue, property

gunin, (adj), virtuous

• gumi, (m), teacher

grha, (m, n), house geha, (n), house gai, gāyati, (1P), to sing gopd, (m), cowherd gopā, (m), cowherd gopāla, (m), cowherd granth, grathnāti, (9P), to weave a garland, compose, construct gras, grasate, (1A), to devour, swallow, eat like an animal

grah, gyhnáti, grhnīte, (9P, A), to catch, take, grab, hold

· gráma, (m), village

· grīşma, (m), hot, summer season

• glau, (m), moon

  • ghata, (m), water pot, jar

ghuş, ghoşayati/te, (10P, A), to announce, declare ghrta, (n), ghee, clarified butter ghrā, jighrati, (1P), to smell

cakrvas, (adj), one who did (perfect ppl. <kr) cakra, (n), wheel, discus (a weapon of Visņu) cákşus, (n), eye cañcu, (f), beak of a bird catuh pañcāśat, (f), fifty-four catuħşasti, (f), sixty-four catur, (m, n, f), four caturasīti, (f), eighty-four caturnavati, (f), ninety-four caturdasan, fourteen caturvimśati, (f), twenty-four catuscatvārimsat, (f), forty-four catustrimsat, (f), thirty-four catussaptati, (f), seventy-four catvārimśat, (f), forty

·candana, (n), Sandal-wood tree, Sandal-wood candra, (m), moon candrámas, (m), moon camú, (f), army car, carati, (1P), to move, go, walk

429car, ā+, ācarati, (1P), to perform, behave, conduct . carcā, (f), discussion, debate

carcita, (adj), smeared

• cal, calati, (1P), to move, go, walk

cātaka, (m), a type of bird

capa, (m, n), bow

· caru, (adj), beautiful, attractive

· ci, cinóti, cinute, (5P, A), to collect, pick, pluck, select

ci, ava+, avacinoti, (5P), to collect, pluck, pick ci, nist, niścinotilcinute, (5P, A), to decide, determine

cittalaya, (m), concentration of mind, meditation

· cint, cintayati/te, (10P, A), to think, contemplate

cintana, (n), contemplation, thinking - cud, codayati, (10P), to instigate, object, question

cur, corayati/te, (10P, A), to steal, rob

• cūrna, (n), powder, dust cūrna peşam, (ind), like beating something into powder cet, (ind), if cétas, (n), mind caurá, (m), thief caurankāram, (ind), saying that there is a thief cyavana, (m), name of a sage

chad, chādayati, (10P), to cover chatra, (n), umbrella, cover chātra, (m), student, disciple chid, chinatti, chinte, (7P, A), to cut, slice, chop

jagat, (n), world jagmivas, (adj), one who went (perfect ppl. < gam)

jan, jáyate, (4A), to be born, happen, occur

· jana, (m), person, people

· janaka, (m), father, name of a king

jánanī, (f), mother janitý, (adj), progenitor, creator janman, (n), birth járā, (f), old age jala, (n), water jāgr, jägarti, (2P), to awaken, keep awake jamātr, (m), son-in-law jāyā, (f), wife jāla, (n), net, trap ji, jayati, (12), to win, conquer ji, parā+, párājayate, (1A), to defeat ji, ut, vijayate, (1A), to win, conquer, be victorious jigīşā, (f), desire to win jigīşu, (adj), desirous to be victorious jijñāsā, (f), desire to know, curiosity jijñāsu, (adj), desirous to know, curious

430

jihvá, (f), tongue jirna,, (adj), old, delapidated, decrepit jīv, jivati, (1P), to live, be alive jāvá, (m), life, soul, creature - jīvagrāham, (ind), taking one’s life, intensely

jivana, (n), life, water jīvikā, (1), livelihodd jetr, (adj), winner, victor jñā, jānáti, jānīté, (9P, A), to know, understand, realize jñā, anu+, anujānāti jānīte, (9P, A), to allow, permit jñā, ava+, avajānāti/jānīte, (9P, A), to insult, disrespect jñāna, (n), knowledge jyrstha, (adj), eldest, oldest

jyotis, (n), light, star

· jyotsnā, (f), moon-shine

jval, jvalati, (1P), to burn (intransitive) jval, prat, prajvalati, (1P), to burn forcefully (intransitive) jvālā, (f), flame

tīkā, (f), commentary

to

his

damaru, (m), a small two-faced hand-held drum

to

5

t

  • takşaku, (m), carpenter, name of a mythical snake

tata, (m, n), bank of a river - tad, tādayati, (10P), to beat, to hit, to strike

tandula, (m), rice-grain tataḥ, (ind), therefore, from there, then tatra, (ind), there

431

tatrabhavat, (prn), his/her honor over there * tathā, (ind), so, that way

tathākāram, (ind), doing that way

· tathāpi, (ind), even then, even so (tathā+api)

• tad, (prn), that (he, she, it, those); (ind), then, therefore

tada, (ind), then, at that time *tan, tanoti, tanuté, (8P, A), to spread, stretch, pervade, do

tanaya, (m), son; (f), daughter - tanu, (adj), thin; (f), body

tantu, (m), thread tantri, (I), lute tap, tapati, (1P), to heat, to do penance, to torture tapas, (n), heat, penance, mortification támas, (n), darkness * tari, (f), boat

· taru, (m), tree taruna, (adj), young tárhi, (ind), then (as in ‘if, then’) tāta, (m), father, occasionally also refers to son tāpasa, (m), ascetic tāpasi, (f), female ascetic törā, (f), star

távat, (ind), that long; (adj), that much, that many - tiryác, (adj), transverse, horizontal

tūksnd, (adj), sharp - tīra, (m), bank of a river, lake etc. - tīrthd, (n), a holy place, pilgrimage place

tud, tudáti, (6P), to strike, beat, hit, inflict pain - tulya, (adj), equal, similar, identical

· tuş, tusyati, 4P), to be pleased, be happy

· tus, sam+, santuşyati, (4P), to be happy, pleased

· ty, tarati, (1P), to cross, swim

· trna, (n), grass - trsita, (adj), thirsty

tejas, (n), luster, brilliance tejasvin, (adj), brilliant, shining toya, (n), water

toyada, (m), cloud, ‘water-giver’

• tyaj, tyájati, (1P), to abandon

· tyaj, pari+, parityajati, (1P), to abandon

trayah(tri)şaşti, (f), sixty-three traya(tri)pañcāśat, (f), fifty-three trayascatvārimsat, (f), forty-three trayastrimsat, (f), thirty-three trayas(tri)saptati, (f), seventy-three trayo(trimavati, (f), ninety-three trayodasan, thirteen trayovimšati, (f), twenty-three tri, (m, n, f), three trimśat, (f), thirty trai, trāyate, (1A), to protect tryasīti, (f), eighty-three

• tvác, (f), skin

432

tvar, tvarate, (1A), to hasten, rush tvarā, (f), haste

daiva, (n), fate s damí, dásati, (1P), to bite

damstrā, (f), jaws - dakšiņā, (f), priestly fee, fee for the teacher

dand, dandayati, (10P), to punish danda, (m), stick, club, punishment

• dadhi, (n), yogurt, curds

danta, (m), tooth damana, (m), name of a sage

• dampati, (m), husband-and-wife, couple damya, (m), bullock day, dayate, (1A), to be compassionate dayā, (f), compassion dayālu, (adj), compassionate dáridra, (adj), poor daridrā, daridrāti, (2P), to become poor dardura, (m), frog - darsana, (n), vision, sight, appearance

daviştha, (adj), farthest daśan, ten dasaratha, (m), name of a sage dah, dahati, (1P), to burn (transitive)

dah, ava+, avadahati, (1P), to burn down (transitive)

• da, yacchati, (1P), to give

· dā, ă+, āyacchati, (1P), to take, bring : dā, pra+, prayacchati, (1P), to give

· dā, dadāti, datté, (3P, A), to give

dā, dāti, (2P), to cut, slice dātr, (adj), donor, giver

dana, (n), gift, giving * dáru, (n), wood

• dāsá, (m), servant

• dāsi, (f), maid-servant

dina, (n), day

div, (f), heaven

· div, divyati, (4P), to play dice, gamble.

· divya, (adj). divine, heavenly -dis, (f), direction

· diś, disati, 6P), to point, show

diś, ā+, ādisati, (6P), to order, command, instruct diś, upa+, upadisati, (6P), to teach, advise diś, nirt, nirdisati, (6P), to point out, show dīp, dīpyate, (4P), to shine dīpa, (m), lamp dipaka, (m), lamp duḥkhá, (n), pain, sorrow duhkhita, (adj), in pain, sorrowful, suffering durjana, (m), wicked person, evil person, rogue

433

· durbhikṣa, (n), famine durlabha, (adj), rare, difficult to get duşyanta, (m), name of a king

· duh, dogdhi, dugdhe, (2P, A), to milk

duhitr, (f), daughter e dūra, (adj), far

dūram, (ind), far drs, paśyati, (1P), to see deva, (m), god, divinity devakanyā, (f), nymph

· devátā, (f), divinity, spirit

devadatta, (m), name of a person

· desá, (m), region, country dolā, (f), swing dosa, (m), fault, defect

dyut, dyotate, (1A), to shine

· dyūta, (n), game of dice, gambling

· dyo, (f), heaven

dravya, (n), thing, object, money, substance dvandva, (n), pair dvā(i)navati, (f), ninety-two dvā(i)şasti, (f), sixty-two dvā(i)saptati, (f), seventy-two dvācatvārimśat, (f), forty-two dvātrimsat, (f), thirty-two dvādaśan, twelve dvā(dvi)pañcāśat, (f), fifty-two *dvār, (f), door, gate

dvāra, (n), door, gate dvāvimsati, (f), twenty-two dvi, (m, n, f), two dvirepha, (m), honey bee dvividha, (adj), two-fold dvis, dvésti, dvisté, (2P, A), to hate dvyaśīti, (f), eighty-two

  • dhana, (n), wealth, money

dhanavat, (adj), rich, wealthy . dhanus, (n), bow

dhanya, (adj), fortunate, lucky, worthy dharma, (m), religious and moral duties dhavala, (adj), bright white dhā, dádhāti, dhatte, (3P, A), to place, bestow

• dhā, ava+, avadadhāti, -dhatte, (3P, A), to place down, fix dhā, vit, vidadhāti, vidhatte, (3P, A), to do, perform, make dhānya, (n), grain, crops dhāv, dhăvati, (1P), to run dhāv, abhi+, abhidhāvati, (1P), to attack dhik, (ind), curse upon x!, fie upon x! dhí, (f), intellect, thought, mind

· dhīmat, (adj), intelligent, thoughtful, wise

434

dhira, (adj), courageous dhīvara, (m), fisherman dhur, (f), yoke of a cart dhurā, (f),, yoke of a cart dhū, dunāti, dhunīte, (9P, A), to shake (transitive) dhūma, (m), smoke dhr, dhārayati, (10P), to hold, owe (a debt) dhrtarāştra, (m), name of a person - dhenu, (f), cow

dhyāna, (n), concentration, meditation, attention dhyai, dhyāyati, (1P), to meditate - dhruva, (adj), firm

dhvani, (m), noise, sound

na kadāpi, (ind), never (na kadā api)

naga, (m), mountain .nagara, (n), city, town

• nagarī, (f), city, town nadi, (f), river nánandr, (f), sister-in-law, husband’s sister

• nand, at, anandati, (1P), to rejoice, be happy

· náptr, (m), grandson - nam, namati, (1P), to bend, salute

nam, pra+, pranamati, (1P), to salute

· namah, (ind), salutations namana, (n), salutation namaskāra, (m), salutation nayana, (n), eye

· nára, (m), man naraka, (m), hell narmadā, (f), name of a river .nald, (m), name of a king

nalinī, (f), lotus vine - náva, (adj), new

navacatvārimsat, (f), forty-nine navati, (f), ninety navatrimsat, (f), thirty-nine navadasan, nineteen navan, nine navanavati, (f), ninety-nine navanīta, (n), butter nava pañcāśat, (f), fifty-nine navavimsati, (f), twenty-nine navaşasti, (f), sixty-nine navasaptati, (f), seventy-nine navāśīti, (f), eighty-nine navina, (adj), new nas, náśyati, (4P), to perish, be destroyed nāga, (m), snake, elephant nāth, náthate, (1A), to beg, request nāda, (m), sound, noise

435

· nānā, (ind), various

náma, (ind), named (as in ‘x nāma y’ = ‘y named x’); indeed naman, (n), name nõrikela, (m), cocoanut nāri, (f), woman nāśaya, nāśayati, causative of nas (4P), to destroy nāsikā, (f), nose nitya, (adj), constant, obligatory, permanent nityam, (ind), always nidhi, (m), store, treasure nind, nindati, (1P), to blame, accuse nipuna, (adj), clever, skillful, learned . nibhrtam, (adv), secretly - nirjara, (m), god, ageless

nirmala, (adj), clean, clear, free of dirt niś, (f), night niśā, (f), night niśācara, (m), demon, ’night-walker nisita, (adj), sharp niscaya, (m), decision, determination niścala, (adj), unmoving, still

• nişkāraṇam, (ind), for no reason

· nī, nayati, (1P), to take, lead, carry

nī, apat, apanayati, (1P), to take away - ni, ā+, ānayati, (1P), to bring

nī, nirt, nirnayati, (1P), to decide, determine nī, parit, parinayati, (1P), to marry, wed ni, prat, pranayati, (1P), to compose (a poem etc.) nica, (adj), lowly person, wicked person nāla, (adj), dark, blue nilakantha, (m), name of Siva, ‘blue-throat nu, nauti,, (2P), to praise

• nud, nudati, nudate, (6P, A), to incite, push nūtana, (adj), new

nyt, nýtyati, (4P), to dance

• nypa, (m), king

nrpati, (m), king

• netr, (adj), leader netra, (n), eye nyac, (adj), downward

  • pakşłn, (m), bird

panka, (m), mud, mire pankaja, (n), lotus flower, ‘mud-born’

• pac, pácati, (1P), to cook pañcacatvārimśat, (f), forty-five pañcatrimsat, (f), thirty-five pañcadasan, fifteen pañcan, five pañcanavati, (f), ninety-five pañcapañcāśat, (f), fifty-five

436

pañcavimšati, (f), tewnty-five pancaşasti, (f), sixty-five pañcasaptati, (f), seventy-five pancāśat, (f), fifty pañcāśiti, (f), eighty-five

• pañcikā, (f), a particular game of dice - path, páthati, (1P), to recite, read, study

· pandita, (adj), scholar, learned

pat, patati, (1P), to fall páti, (m), husband, lord, master pativrată, (f), woman dedicated to her husband

pattana, (n), city

· patnī, (f), wife

· pátra, (n), leaf, letter

pathika, (m), traveller - pathin, (m), road, way, path

pada, (n), foot, word, place, abode padma, (n), lotus flower padmā, (f), name of Laksmī payas, (n), milk, water pára, (prn), other, another; (adj), highest paratah, (ind), beyond

paratra, (ind), in the other world, elsewhere -

· paramá, (adj), highest paraloka, (m), the other world

parašu, (m), axe

· parākrama, (m), valor - parāc, (adj), turned away

parābhava, (m), defeat parayana, (n), highest goal, dedication paricaya, (m), familiarity, acquintance

• parinati, (f), final culmination

parinaya, (m), marriage, wedding - paritah, (ind), around

paridevana, (n), wailing, crying, weeping

· parivrāj, (m), mendicant, wandering ascetic

pariśrama, (m), exertion, effort parişad, (f), assembly, court, meeting, conference

• parīkşā, (f), examination, investigation paropakāra, (m), benefit for others parvata, (m), mountain

palāy, pálāyate, (1A, quasi-root from parā+i), to run away, flee . pašu, (m), animal, beast

· pašumāram, (ind), like beating an animal

paścát, (ind), behind, after, westwards

· pā, pati, (2P), to protect, save

pā, pibati, (1P), to drink pāni, (m), hand

· pátra, (n), pot, vessel, dish

pātrī, (f), pot, vessel, dish

• pāda, (m), foot, quarter, ray pādapa, (m), tree, ‘foot-drinker pāpá, (n), sin, evil; (adj), sinner, evil person pārthiva, (m), king: (adj), earthly, made of clay

437

pāl, pālayati, (10P), to protect, raise, nourish pāvaka, (m), fire, ‘purifier pāvana, (adj), purifying, sanctifying pāśa, (m), net, noose, trap pāşāņakhanda, (m), piece of rock pika, (m), cuckoo bird pitāmaha, (m), father’s father pity, (m), father, ancestor pipāsā, (f), desire to drink pipāsu, (adj), desirous to drink, thirsty pipilikā, (f), ant pišitá, (n), flesh piśuna, (adj), wicked person, evil person piş, pinaşti, (7P), to crush, grind, beat pīd, pīdayati, (10P), to bother, torment, torture pīta, (adj), yellow; drunk pīna, (adj), fat pums, (m), man puccha, (n), tail

púnya, (n), religious merit

• putra, (m), son

· putrin, (adj), he who has sons

putrī, (f), daughter

• punar, (ind), again - punarbhū, (f), remarried widow

púr, (f), city, walled town

pura, (n), city * purataḥ, (ind), in front of

purandhrī, (f), woman purā, (ind), previously, once upon a time purī, (f), city puruşa, (m), man

purohita, (m), priest

• pus, pusnáti, (9P), to nourish (transitive)

· pus, puşyati, (4P), to nourish (intransitive)

puşpa, (n), flower

• pustaka, ,(n), book pū, punāti, punite, (9P, A), to purify, sanctify pūj, pūjáyatilte, (10P, A), to worship pūjā, (f), worship pūrva, (adj), previous, eastern purvam, (ind), previously, beforehand pūşan, (m), a Vedic divinity, sun pr, pūrayati, (10P), to fill, complete prthivī, (f), earth, ground pythvi, (f), earth, ground prştha, (n), back, top, surface

paurava, (m), a king born in the lineage of Puru

• prakāra, (m), kind, type, variety

• prakāśa, (m), light

· pracch, prccháti, (1P), to ask

pracch, āt, āprcchate, (1A), to take leave

• prajā, (f), progeny, subjects of a king

prajñāta, (adj), well known

438

pranaya, (m), love, romance práti, (ind), toward, to pratikriyā, (f), counter-measures pratidinam, (ind), everyday pratibhū, (adj), garantor

pratilābha, (m), regaining

• pratyac, (adj), backward

• pratyaham, (ind), everyday prabala, (adj), strong prabhāva, (m), power, influence

prabhu, (m), lord, able, master, king

• prayāga, (m), name of a holy place

praśasya, (adj), praiseworthy

· praśná, (m), question

• prasanna, (adj), pleased, favorable, clear

prasāda, (m), favor, grace

• prasiddha, (adj), famous, well known

• prák, (ind), before

• prác, (adj), eastern

• prácī, (f), eastern direction

prājña, (adj), wise prāna, (m), life, breath - prātar, (ind), in the morning

• prāsāda, (m), palace

• pri, prináti, prīmīté, (9P, A), to love, be affectionate

· prīti, (f), love, affection

phal, phalati, (1P), to succeed, blossom

· phála, (n), fruit, result

baka, (m), heron badhira, (adj), deaf .bandh, badhnáti, (9P), to bind, tie

bandhu, (m), relative

• bala, (n), strength, power, ability, army : bálavat, (adj), strong, powerful

bali, (m), ritual offering; name of a demon-king

• balin, (adj), strong, powerful

• bahih, (ind), outside

bahu, (adj), much, many

• būdha, (adj), firm, well

bāna, (m), arrow būdh, būdhate, (1A), to bother, affect, afflict

· bála, (m), boy, child

• bālā, (f), girl

bālikā, (f), little girl - bibhīsana, (m), name of a demon

buddhi, (f), intellect, thought

· budh, bódhati, (1P), to know

439· budh, pra+, prabodhati, (1P), to awaken, wake up, recognize

bubhuksā, (f), hunger bubhukşu, (adj), hungry brāhmana, (m), person belonging to the priestly caste, a Brahmin -brū, braviti, brūte, (2P, A), to speak, say

bhakta, (adj), devotee

· bhakti, (f), devotion

· bhaks, bhakşayati/te, (10P, A), to eat bhakşaka, (adj), eater, predator bhaksya, (n), food, edible bhagavat, (adj), powerful, lord, prosperous

· bhaginī, (s), sister bhanga, (m), breakage bhaj, bhajati, bhajate, (1P, A), to serve, to be devoted to bhañj, bhanakti, (7P), to break bhadra, (adj), fortunate one, gentle person bhaya, (n), fear bhayankara, (adj), terrifying bharata, (m), name of a prince .bhárty, (m), husband, lord, master, supporter

bhallūka, (m), bear bhávat, (prn), your honor (like German Sie) -bhā, bhāti, (2P), to shine, seem, appear

· bhā, pratit, pratibhāti, (2P), to seem, appear

· bhāga, (m), portion, division

bhāgīrathi, (i), name of the river Ganges

• bhānu, (m), sun

· bhāra, (m), burden bhāratadesa, (m), land of Bharata, India bhārati, (f), speech, goddess of learning, Sarasvati

· bhāryā, (f), wife

· bhāvá, (m), existence, being, emotion, state

bhās, bhāşate, (1A), to speak, say

• bhās, pratit, pratibhāşate, (1A), to reply, respond bhās, bhāsate, (1A), to shine, seem bhāsvat, (adj), shining; (m), sun bhiks, bhikṣate, (1A), to request, beg bhid, bhinatti, (7P), to break, split bhilla, (m), tribal person

· bhigaj, (m), doctor

bhi, (f), fear

· bhi, bibheti, (3P), to fear, be afraid bhīti, (f), fear bhima, (adj), awsome, terrifying; (m), name of a king

• bhuj, bhunakti, bhuňkte, (7P, A), to enjoy, eat, rule

bhujanga, (m), snake bhuvana, (n), world - bhū, (f), earth

· bhū, bhavati,,(1P), to be, become

· bhū, anut, anubhavati, (1P), to experience, feel, enjoy

bharyd, (m), 23. (1A), hosate, (laeem

440

bhū, ävirt, āvirbhavati, (1P), to become manifest, appear

· bhū, ud+, udbhavati, (1P), to originate

bhū, nyak+, nyágbhavati, (1P), to bend down

· bhū, parit, paribhavati, (1P), to overcome

bhū, pra+, prabhavati, (1P), to originate, be able - bhū, prādur, prādurbhavati, (1P), to become manifest, to appear

bhūbhrt, (m), king, mountain bhúmi, (f), earth, ground bhuloka, (m), earthly world

• bhūş, bhūşayatilte, (10P, A), to decorate, adorn, ornament

bhūsana, (n), ornament, decoration

· bhr, bibharti, bibhrté, (3P, A), to support, bear, hold -bhrsam, (adv), a lot, greatly

bheda, (m), difference, distinction

· bhaimī, (f), daughter of Bhīma, i.e. Damayanti

• bhoh, (ind), respectful form of addressing bhoga, (m), enjoyment; snake-coil bhojana, (n), meal

· bhram, bhrāmyati/bhramati, (1, 4P), to wander, roam

· bhram, parit, paribhramati, (1P), to wander around

bhram, pari+, paribhrāmyati, (4P), to wander around bhramara, (m), bee

bhramari, (f), female bee

· bhrī, (f), brow

. makara, (m), alligator, crocodile a mákarī, (f), female alligator, crocodile - maghavan, (m), name of Indra

mani, (m), jewel mandita, (adj), decorated, adorned, ornamented

• mati, (f), intellect, thought, mind

matimat, (adj), intelligent, wise matkuna, (m), bedbug - mátsya, (m), fish

mathin, (m), churning stick mathurā, (f), name of a city mad, madyati, (4P), to rejoice, to be intoxicated

• madhu, (n), honey, mead; (m), spring season madhukara, (m), madhukarī, (f), honey-bee

madhura, (adj), sweet - madhulih, (m, f), bee

• madhya, (n), middle point; (adj), middle

madhyāhna, (m), mid-day

• man, manuté, (8A), to think

• man, manyate, (4A), to think

• man, anu+, anumanyate, (4A), to consent, agree manas, (n), mind manu, (m), Manu, the progenitor of human race manuja, (m), man, human manusya, (m), man, human

• mantr, mantrayate, (10A), to consult, converse with

441

. manth, mathnāti, (9P), to churn, destroy

• manda, (adj), slow

marana, (n), death . marut, (m), wind . marudeśa, (m), desert region

malaya, (m), southern mountain mahat, (adj), great, big, large mahārha, (adj), expensive, costly mahiman, (m), greatness mahī, (f), earth mā, māti, (2P), to measure

• mã, mimīte, (3A), to measure māmsa, (n), meat, flesh māņavaka, (m), boy mānikya, (n), ruby, jewel . matr. (f), mother

• madhava, (m), name of a person

• mānin, (adj), proud mānuşa, (m), man, human māya, (f), illusion, deception māruti, (m), the monkey-warrior in Rāmāyaṇa mārga, (m), path, road, way mār jāra, (m), cat mālā, (f), garland

• mása, (m), month “mitra, (n), friend; (m), sun

miśra, (adj), mixed mukha, (n),, face muc, muñcati, (6P), to free, release mud, módate, (1A), to rejoice

· múni, (m), sage mumuksā, (f), desire for freedom, salvation mumuksu, (adj), desirous of freedom, salvation mumurşā, (f), desire to die mumurşu, (adj), desirous to die murāri, (m), enemy of the demon Mura, Krsna

· mus, muşnáti, (9P), to steal, take away

· muh, múhyati, (4P), to faint, be confused, deluded mūdhadhi, (adj), fool, stupid mūrdhaja, (m), hair - múla, (n), root

· my, mriyate, (CA), to die

· mrga, (m), deer, animal mrgayā, (f), hunting mrta, (adj), dead mrtyù, (m), death mrd, (f), mud, clay * mrdu, (adj), soft

• megha, (m), cloud menakā, (f), name of a nymph maitri, (f), friendship moha, (m), delusion, confusion mauktika, (n), pearl

442

yaj, yajatiste, (1P, A), to sacrifice, perform a ritual

· ya jus, (n), text from Yajurveda

· yajña, (m), sacrifice, ritual

· ya jñadatta, (m), name of a person

yat, yatate, (1A), to try, attempt, exert

· yatah, (ind), since - yatra, (ind), where (relative usage)

yáthā, (ind), as yathākāram, (ind), doing in such a way

yad, (ind), that (as in the said that’); (prn), relative prn

· yadá, (ind), when (relative usage) - yadi, (ind), if

yádyapi, (ind), even if, even though (yadi+api) yáma, (m), god of death - yasas, (n), fame

yasodharā, (f), name of Buddha’s wife yā, yáti, (2P), to go .yā, ă+, āyāti, (2P), to come

· yā, upa+, upayāti, (2P), to approach

yāc, yācate, (1A), to request, beg yāvaj jīvam, (ind), as long as someone is alive - yavat, (ind), as long as; (adj), as much, as many

yuga, (n), age, long cosmic span of time -yuj, yunakti, yunkte, (7P, A), to join

yudh, (f), fight, battle

• yudh, yudhyate, (4A), to fight, battle

yuvaka, (m), young man

• yuvan, (adj), young

yuvarāja, (m), crown prince ‘yuşmad, (prn), second person pronoun (you’)

· yüthá, (m), flock, herd, group

· yupa, (m), sacrificial post to tie the sacrificial animal yojana, (n), a distance of about 8 miles

rakta, (adj), red, colored

· rakş, ráksati, (1P), to protect

rac, racáyati/te, (10P, A), to construct, build, arrange : rajju, (f), rope

rat, ratati, (1P), to utter, shout, scream, recite mindlessly

• rátna, (n), jewel

rátha, (m), chariot

• rabh, ā+, ārabhate, (1A), to begin - ram, ramate, (1A), to sport, rejoice in, enjoy

ram, vt, viramati, (1P), to cease, stop, desist rasa, (m), juice, emotion rākşasa, (m), demon rākşasī, (f), demoness rāj, rājate, (1A), to shine rājakanyā, (f), princess

443

rájan, (m), king rājanyà, (m), a person of warrior class rajaputra, (m), prince rajapuruşa, (m), king’s servant

· rajñi, (f), queen

rajya, (n), kingdom - rätri, (f), night

rāma, (m), name of a prince-god rāvana, (m), name of a demon-king

• rāśi, (m), heap . rásabha, (m), ass, donkey

rāsabhi, (f), she ass, she donkey rahú, (m), demon who devours the sun and the moon during eclipse rāhula, (m), name of Buddha’s son rikta, (adj), empty

• rikthá, (n), property, inheritance -ric, rinakti, rinkté, (7P, A), to empty

Tipu, (m), enemy .ru, rauti, (2P), to make noise, cry

rue, rocate, (1A), to appeal to, shine (in older Sanskrit) * rud, róditi, (2P), to cry, weap . rudra, (m), name of Siva - rudh, rundddhi, rundhé, (7P, A), to obstruct, stop, prevent

rudh, ava+, avarunaddhi/rundhe, (7P, A), to obstruct, confine

• ruh, róhati, (1P), to climb, mount ruh, āt, arohati, (1P), to climb, mount renu, (f), dust rohana, (n), mounting, climbing

• lakṣmaṇa, (m), name of a prince

• laksmī, (f), prosperity, wealth, goddess Lakşmi laghú, (adj), small, little

lankā, (f), island of Sri Lanka

• latā, (f), vine, creeper

·labh, lábhate, (1A), to get, obtain, attain, achieve

lalāta, (n), forehead lābha, (m), acquisition, getting, attainment

• likh, likhati, (6P), to write

lipsu, (adj), desirous of acquiring lih, ledhi, līdhe, (2P, A), to lick lup, lumpati, (6P), to bite off, steal

·lubdhaka, (m), hunter lubh, lubhyati, (4P), to covet lū, lunāti, lunīte (9P, A), to cut, pluck loká, (m), world loșta, (m), clod of earth, lump of earth lohita, (adj), red; (n), blood

444

· vakty, (adj), speaker

• vac, vakti, (2P), to speak

vac, vaktin), sayin’ speechindra’s wealheat

vacas, (n), saying, speech, words - vajra, (n), thunderbolt, Indra’s weapon against demons

vañc, vañcayati, (10P), to deceive, cheat

vata, (m), banyan tree , vanti, (m), merchant

vatsa, (m), child, calf

· vad, vadati, (1P), to speak

vad, abhi+,,abhivadati, (1P), to greet * vad, vit, vivadate, (1A), to debate, argue

• vadana, (n), face, mouth

vadha, (m), killing

• vadhú, (f), bride, young woman, daughter-in-law

· van, vanuté, (8A), to request, beg

vana, (n), forest

• vanīyaka, (m), beggar

vand, vandate, (1A), to salute

• vayas, (n), age

• váram, (ind), better

varna, (m), color, complexion, caste, letter of the alphabet varşa, (n), year varşā, (f), rain

• varşābhū, (m), frog

• valgā, (f), bridle, rein vas, vásati, (1P), to live, dwell vasana, (n), clothes, garment vasanta, (m), spring-time vasudhā, (f), earth, bearer of wealth

· vastu, (n), thing, object

· vastra, (n), clothes, garment

· vah, váhati, (1P), to flow (intransitive); carry (transitive) - vah, nirt, nirvahati, (1P), to carry out

vahang, (n), carrying, flowing vā, váti, (2P), to blow (intransitive, as in the wind blows’) vác, (f), speech, language, words, saying vāñch, vāñchati, (1P), to desire, want, wish

· vánī, (f), language, speech, words

vāta, (m), wind

· váta prami, (m), antelope, ‘swift as wind’

• vānara, (m), monkey

vānarī, (f), female monkey - vāpaya, nirt, nirvāpayati, causative of vā (2P), to extinguish

• vāyu, (m), wind

vári, (n), water

• vālmīki, (m), name of a poet, author of Rāmāyaṇa vāsas, (n), clothes, garment vimśati, (f), twenty

• vighna, (m), obstacle, difficulty, adversity vid, vidyate, (4A), to be

445

· vid, vindati, (6P), to get, obtain, attain

• vid, vétti, (2P), to know, recognize, understand

• vidyāvat, (adj), learned

vidyut, (f), lightening vidvds, (adj), learned, wise vidhi, (m), rule, ceremony, fate, creator vinasana, (n), name of place where the river Sarasvati disappears

· vină, (ind), without

vinoda, (m), entertainment, ammusement - vipad, (f), calamity, disaster, adversity

viparīta, (adj), reverse

• viyat, (f), sky virahita, (adj), without virāma, (m), cessation, stopping, end vilepana, (n), anointing, anointment vivāha, (m), marriage, wedding

viveka, (m), proper discrimination, judgement

• vis, (m), people

• viš, višati, (6P), to enter

viś, abhi+ni+, abhinivisate, (6A), to resort to -vić, upa+, upavisati, (6P), to sit - vis, pra+, pravićati, (6P), to enter .viśāld, (adj), large, big

• visesa, (m), distinction, specialty, difference

• viśvapā, (m), world-protector, god

viśvāmitra, (m), name of a king-sage

• vişá, (n), poison vişnu, (m), name of a divinity, Vişnu

vişnumitra, (m), name of a person

• vişvac, (adj), all-pervading visarjana, (n), releasing, leaving something vihaga, (m), bird, ‘sky-goers

• vīthi, (f), path, streat, road

vīrá, (adj), brave

· virasena, (m), name of a king

vr, vrņoti, vrnīte, (5P, A), to choose, select, elect * vrka, (m), wolf

vrkī, (f), she wolf vrkşa, (m), tree vyksatya, (n), treeness vrt, vártate, (1A), to be vrt, nit, nivartate, (1A), to return, retire, turn away vrt, pari+, parivartate, (1A), to change, turn vrt, pra+, pravartate, (1A), to begin, proceed, move on

vrt, prati+ni+, pratinivartate, (1A), to return - vrt, sam+, samvartate, (1A), to happen

vrttānta, (m), event, incident, happening

vrtti, (®), livelihood, conduct . vrtrahan, (m), killer of Vștra, Indra

· Urddha, (adj), grown, old, old person

·vrdh, vardhate, (1A), to grow, prosper vrsti, (f), rain vý, vrnáti, vrnīté, (9P, A), to choose, select, elect vega, (m), speed

446

-veda, (m), Vedic scriptures

vedārtha, (m), the meaning of Vedic scriptures vedhas, (m), creator, god vep, vépate, (1A), to tremble, shake vainateya, (m), eagle vyaya, (m), expenditure, diminishing vyavasita, (adj), determined vyākarana, (n), grammar vyāghra, (m), tiger

· vyādhita, (adj), sick, ill

· vyāpaka, (adj), pervading vraj, vrajati, (1P), to go vraja, (m), cowpen vrata, (n), vow, religious commitment vrihi, (m), rice

sams, samsati, (1P), to praise sak, saknoti, (5P), to be able to sakata, (n), cart sakunta, (m), bird sakuntalā, (f), name of a princess sákti,’ (f), power, ability sakya, (adj), possible, feasible sankā, (f), fear, doubt sácī, (f), Indra’s wife satá, (n), hundred satamanyu, (m), name of Indra śdtru, (m), enemy satrughna, (m), name of a prince sanaih, (ind), slowly

sap, sapati, (1P), to curse, swear, take an oath - sabda, (m), word, noise, sound . sam, sámyati, (4P), to be quiet, cease, become peaceful

sarad, (f), autumn, year śárīra, (n), body saryāta, (m), name of a king śarvarī, (f), night sástra, (n), weapon sāka, (m), vegetables

• säkhā, (f), branch

śānti, (f), peace

• śārdūla, (m), tiger sās, sásti, (2P), to teach, instruct, rule

śās, anut, anuśāsti, (2P), to teach, instruct

· śās, āt, āśāste, (2A), to hope, wish

· śāstr, (adj), teacher, ruler, instructer

śāstrá, (n), sacred text, traditional sciences

• śikṣ, śikṣati/te, (1P, A), to learn, study

śikhara, (n), peak of mountain, dome of palace or temple - śikhā, (f), tuft of hair, flame

śiras, (n), head, top

447

· silá, (f), stone, rock

sivá, (adj), holy, good, auspicious; (m), name of divinity, Siva

sisu, (m), baby, child

• śişya, (m), disciple, student .si, séte, (2A), to lie down, sleep

sīta, (adj), cold, cool

śītala, (adj), cold, cool - sīrşá, (n), head . suka, (m), parrot

sukī, (f), female parrot sukla, (adj), white suc, (f), grief, pain, sorrow suc, socati, (1A), to grieve sríci, (adj), pure, clean suddhodana, (m), name of a king śubh, sobhate, (1A), to shine sulka, (n), price, nuptial gift śus, susyati, (4P), to dry up śünya, (adj), empty, vacant íūra, (adj), brave, heroic

śūrpanakha, (f), name of a demoness

• śüla, (m), spike, stake

· śrgālá, (m), jackal

srnkhalā, (f), chain srñga, (n), peak, horn - śobhá, (f), beauty, splendor, shining

śyāma, (adj), dark, black śram, srāmyati, (4P), to exert, toil, get tired

sram, parit, parisrāmyati, (4P), to exert, toil

• śram, vit, viśrāmyati, (4P), to rest

śrāvana, (m), name of a young man

sri, (f), prosperity, wealth, goddess Lakşmi i śrīmat, (adj), prosperous, wealthy, rich

śru, srnoti, srnuté, (5P, A), to hear, listen

śruta, (n), learning, heard word - śróty, (adj), listener, hearer

śrotra, (n), ear

• ślāgh, ślághate, (1A), to praise ślóka, (m), verse, praise śvaḥ, (ind), tomorrow

sván, (m), dog . svašura, (m), father-in-law

svaśrú, (f), mother-in-law

· śvas, svasiti, (2P), to breath

svas, vit, visvasiti, (2P), to trust

• sveta, (adj), white

şatcatvārimśat, (f), forty-six şaţtrimsat, (f), thirty-six şatpañcāśat, (f), fifty-six şatşaşti, (f), sixty-six

448

şaţsaptati, (f), seventy-six sadašīti, (f), eighty-six sadvimšati, (f), twenty-six şannavati, (f), ninety-six şaş, six şaşti, (f), sixty sodaśan, sixteen

sam jñā, (f), consciousness, designation, name

samvāda, (m), conversation

· sakthi, (n), thigh - sakhi, (m), friend (male)

sakhi, (1), friend (female) sankata, (n), disaster, adversity, calamity sangati, (f), association, company saciva, (m), minister, companion sajjana, (m), good, virtuous person

sañcaya, (m), accumulation, hoarding * sátya, (adj), true; (n), truth

satra, ,(n), long sacrificial session sad, sidati, (1P), to sit * sad, pra+, prasīdati, (1P), to be pleased, be clear - sad, vit, vişidati, (1P), to be depressed, sad, dejected

sadā, (ind), always saptacatvārimsat, (f), forty-seven saptati, (f), seventy saptatrimsat, (f), thirty-seven saptadasan, seventeen saptan, seven saptanavati, (f), ninety-seven saptavimśati, (f), twenty-seven saptaşasti, (f), sixty-seven saptasaptati, (f), seventy-seven saptāśīti, (f), eighty-seven - saptāhd, (m), week

· sabha, (f), assembly, court

sama, (adj), equal, similar, identical

• samakşam, (ind), in the presence of

samara, (n), battle

· samarca, (f), worship - samartha, (adj), capable, able

samă, (f), year samākula, (adj), crowded - samānd, (adj), equal, similar, identical - samīpam, (ind), in the vicinity of

samudra, (m), ocean

samulaghátam, (ind), destroying the roots and all

· sampad, (f), prosperity, wealth

sambaddha, (adj), tied together, related

sambhava, (m), origin, possibility - samyac, (adj), right, proper

samraj, (m), emperor

449* sarasvati, (f), goddess of learning, Sarasvatī

sarit, (f), river

· sarpa, (m), snake

sarpī, (f), female snake

· sárva, (prn), all

· sarvátah, (ind), on all sides, from all sides

sarvadá, (ind), always

• sarsapa, (m), mustard seed sasya, (n), grain, corn, crops sah, sahate, (1A), to tolerate, withstand, bear

• saha, (ind), with in the sense of accompaniment)

sahasra, (n), thousand sahādhyāyin, (m), co-pupil sahita, (adj), together sādh, sādhnoti, (5P), to accomplish sādhu, (adj), good, virtuous; (ind), bravo! sāman, (n), text from Sāmaveda sāhasra, (adj), consisting of a thousand (sahasra) sāhāyya, (n), assistance simha, (m), lion simhi, (f), lioness sic, siñcati, (6P), to water, to sprinkle

siddhārtha, (m), given name of Buddha

· su, sungti, sunuté, (5P, A), to press the Soma vine for ritual

sukanyå, (f), name of a princess

· sukha, (n), happiness, pleasure sukhamaya, (adj), full of happiness

sugandhi, (adj), fragrant .sucarita, (n), good conduct

sudurācāra, (adj), a person of very wicked behavior sudhā, (f), ambrosia, nectar, drink of immortality

· sudhī, (adj), wise, intelligent, with good mind sundara, (adj), beautiful suprabhāta, (n), good morning subhāşita, (n), good, wise saying

subhikṣa, (n), prosperity in food, good for getting alms - subhrī, (f), woman with beautiful eye-brows

sumadhyamā, (f), woman with beautiful waist-line

• sumánas, (n), flower, good mind; (adj) good minded person

sumitrá, (f), name of a queen .suvarna, (n), gold; (adj), with good color suhrd, (adj), friend, with a good heart sū, sūte, (2A), to produce, to give birth - sútra, (n), thread, concise statement, aphorism

Sürya, (m), sun Sr, sarati, (1P), to move, to flow sy, anut, anusarati, (1P), to follow srj, szjati, (6P), to create, produce STP, sarpati, (1P), to move, crawl - senā, (f), army

• senānī, (m), commander of army senāpati, (m), commander of army sev, sévate, (1A), to serve, partake, be devoted to sainika, (m), soldier

un

450

soma, (m), Soma plant, whose juice is used in Vedic rituals

• skandha, (m), shoulder - stambh, stabhnáti, (9P), to stop, obstruct

stu, stauti, stute, (2P, A), to praise stri, (f), woman

sthā, tişthati, (1P), to stand, remain, stay

· sthā, ádhi+, adhitişthati, (1P), to stay in, dwell in

• sthā, ud+, úttişthati, (1P), to stand up

• sthā, prat, prátişthate, (1A), to set out, begin

stha, sam+, santişthate, (1A), to remain sthana, (n), place sthālī, (f), dish, pot sthira, (adj), firm, stable sthülá, (adj), big, large

· snā, snáti, (2P), to bathe

· snāna, (n), bath - snih, snihyati, (4P), to love, be affectionate

· sneha, (m), affection spardh, spardhate, (1A), to compete sprá, spršati, (6P), to touch spth, sprhayati, (10P), to long for, desire intensely smita, (n), smile smr, smárati, (1P), to remember

smr, vi+, vismarati, (1P), to forget

• syand, syandate, (1A), to flow * svá, (adj), one’s own; (prn), oneself

svad, svadate, (1A), to taste, appeal (intransitive), like ruc. svad, svādayati, (10P), to taste (transitive)

• svap, sva piti, (2P), to sleep

svayamvara, (m), ceremony for a princess to choose a groom

svargą, (m), heaven

· svargaloka, (m), heaven

svasti, (ind), hail!

• svāgata, (n), welcome svādunkāram, (ind), having made something sweet svīya, (adj), one’s own sys, (f), sister

hamsa, (m), swan .hatd, (adj), killed

· han, hanti, (2P), to kill hanta, (ind), alas! hara, (m), name of Siva hari, (m), name of Visņu haridvāra, (n), name of a holy place havis, (n), oblation in a sacrifice has, hasati, (1P), to laugh

· has, párit, parihasati, (1P), to laugh at hasta, (m), hand hastin, (m), elephant hastinī, (f), she elephant

451

hā, (ind), alas! Tā, jdhati, jahīte, (3P, A), to abandon, leave hara, (m), garland, jewel necklace hi, (ind), because, indeed

• hims, hindsti, (7P), to injure, kill

himávat, (m), Himalaya mountain himācala, (m), Himalaya mountain hina, (adj), lacking, deprived of, without hu, juhóti, (3P), to sacrifice

• hr, harati, (1P), to take, carry

hr, anu+vitā+, anuvyāharati, (1P), to repeat words

• hr, apa+, apaharati, (1P), to steal, rob .hr, āt, áharati, (1P), to bring .hr, párit, pariharati, (1P), to avoid

hr, prat, praharati, (1P), to strike, hit hr, vit, viharati,, (1P), to wander, roam hr, vitavat, vyavaharati, (1P), to behave hr, vitā+, vyáharati, (1P), to speak, say hrçchaya, (m), love, lying in the heart’hrd, (n), heart hrdaya, (n), heart hyah,, (ind), yesterday hrada, (m), lake, pond hrí, (f), shame

452

ENGLISH - SANSKRIT GLOSSARY

a lot, bhrsam (ind) (to) abandon, hā, jahāti, (3P); tyaj, tyajati (12) ability, sakti (f); samarthya (n) able, prabhu (m); samartha (adj); alam (ind); sakta (adj) (to be) able, bhū, prat, prabhavati (1P); sak, saknoti (5P) above, upari (ind); urdhvam (ind) absence, abhāva (m) abundance of alms, subhikṣa (n) (to) abuse, (verbally), kşip, adhit, adhikṣipati (6P); nind,

nindati (1P); bhāş, apa+, apabhāşate (1A); man, ava+,

avamanyate (4A) accompanied by, sahita (adj) (to) accomplish, sādh, sādhnoti (5P) accumulation, sancaya (m) (to) accuse, kşip, adhit, adhiksipati (6P); nind, nindati

(1P); bhāş, apa+, apabhāşate (1A); man, ava+, avamanyate (4A) acquaintance, familiarity, paricaya (m) (to) acquire, gam, adhi+, adhigacchati (1P); labh, labhate (1A);

vid, vindati (6P); āp, āpnoti (5P) acquisition, lābha (m); prāpti (f); samadhigama (m) action, karman (n); kriyā (f) (to) adorn, bhūş, bhūşayatilte (10P, A); kr, alam+, alamkaroti

kurute (8P, A) adorned, mandita (adj); alamkrta (adj); bhūşita (adj); sobhita

(adj) adversity, anartha (m); āpad (f); sankata (n); vipad (f) (to) advise, diś, upa+, upadisati (6P) (to) affect, badh, badhate (1A) affection, prīti (f); sneha (m) after, anantaram (ind); anu (ind); pascāt (ind) again, punar (ind) age, vayas (n) (to) agitate, manth, mathnāti (9P); cal, vit, causative,

vicālayati (to be) agitated, ksubh, ksubhyati (4P) (to) agree, man, anut, anumanyate (4A) alas!, hanta (ind); hā (ind) all, sarva (prn); sakala (adj); samasta (adj); aśeşa (adj) alligator, makara (m) alligator (female), makarī (f) (to) allow, man, anut, anumanyate (4A); jñā, anut, anu jānātil

jānīte (9P, A) along, anu (ind) also, api (ind) although, yadyapi (ind) always, sarvadā (ind); sadā (ind); anisam (ind); sarvakālam (ind);

satatam (ind); santatam (ind)

453

amazing, a pūrva (adj); āścarya (n) ambrosia, amrta (n); sudhā (f) amusement, vinoda (m) and, ca (ind) anger, kopa (m), krodha (m), amarşa (m) (to be) angry, krudh, krudhyati (4P); kup, kupyati (4P) animal, pasu (m); prānin (m); jantu (m) (to) announce, ghus, ghoşayati/te (10P, A); kārt, sam+,

samkārtayati Ite (10P, A) another, anya (prn), apara (prn), para (prn) ant, pipīlikā (f) antelope ‘swift as the wind’), vāta prami (m) aphoristic statements, sūtra (n) (to) appeal, ruc, rocate (1A) (to) appear, bhā, prati+, pratibhāti (2P) (to) approach, gam, upa+, upagacchati (1); yā, upa+, upayāti (2P) (to) arise, bhū, udt, udbhavati (1P); bhū, sam+, sambhavati (1P);

bhū, prat, prabhavati (1P); gam, ud+, udgacchati (12) army, bala (n); camū (f); senā (f) around, paritaḥ (ind) (to) arrange, granth, grathnāti (9P); rac, racayati/te (10P, A) arrow, işu (m); bāna (m); sara (m); ayomukha (m); silīmukha as long as X is alive, yāvaj jīvam (ind) as much, as many, yāvat (adj) ascetic, parivrāj (m); tāpasa (m); yati (m); muni (m); rşi (m) (to) ask, pracch, prcchati (1P) ass, gardabha (m); rūsabha (m) ass (female), gardabhi (f); rāsabhī (f) assembly, parişad (f); sabhā (f) assistance, sāhāyya (n) associate, saciva (m); sahāya (m) (to) attack, dhāv, abhi+, abhidhāvati (1P) (to) attend upon, ās, pari+upa+, paryupāste (2A); sev, sevate

(1A); bhaj, bhajate (1A) attentive, avahita (adj) (to) attract, krs, ā+, äkarşati (1P) autumn, sarad (1) (to) avoid, hr, parit, pariharati (1P) (to) await, ikş, prati+, pratīkşate (1A) axe, kuthāra (m); parašu (m)

baby, sisu (m); bālaka (m) back, prstha (n) backward, pratyac (adj) bad poem, kukāvya (n) bank of a river, tata (m); tata (n); tati (f); tīra (n) banyan tree, vata (m) bath, snāna (n) (to) bathe, snā, snāti (2P) battle, samara (n); yudh (f); yuddha (n) (to) battle, yudh, yudhyati (4P)

454

(to) be, as, asti (2P); bhū, bhavati (1P); vid, vidyate (4A); vrt,

vartate (1A) beak, cañcu (f) bear, bhallūka (m); ykşa (m) beautiful, cāru (adj); sundara (adj); rucira (adj) beauty, kānti (f); sobhā (f); saundarya (n) because, hi (ind); yatah (ind) (to) become, bhū, bhavati (1P) bedbug, matkuņa (m) bee, bhramara (m); madhukara (m); dvirepha (m); madhulih (m) bee (female), bhramarī (f); madhukari (1) before, prāk (ind); pūrvam (ind) (to) beg, ard, ardati (1P); bhikş, bhikṣate (1A); nāth, nāthate

(1A); van, vanute (8A); yāc, yācate (1A) beggar, vanīyaka (m); bhikşuka (m); yācaka (m) (to) begin, rabh, ā+, ārabhate (1A); vrt, prat, pravartate (1A);

kram, pra+, prakramate (1A) beginning, ādi (m) (to) behave, hr, vitava+, vyavaharati (1P); car, ā+, ācarati (1P) behind, paścāt (ind) (to) belittle, gan, ava+, avaganayati (10P); jñā, ava+, ava jānātil

jānīte (9P, A); man, ava+, avamanyate (4A) below, adhah (ind); adhastāt (ind) (to) bend (intransitive), nam, namati (1P) (to) bend down, bhū, nyak+, nyagbhavati (1P) beneath, adhastāt (ind) (to) benefit others, kr, upa+, upakaroti/kurute (8P, A) benefitting others, paropakāra (m) best, sreştha (adj), variştha (adj) better, varam (ind), śreyas (adj), varīyas (adj) between, antarā (ind); madhye (ind) beyond, parataḥ (ind) big, guru (adj); sthūla (adj); viśāla (adj) (to) bind, bandh, badhnāti (9P) bird, antariksaga (m); khaga (m); pakşin (m); sakunta (m);

vihaga (m); andaja (m) birth, janman (n); jāti (1) (to) bite, dams, daśati (1P) (to) bite off, lup, lumpati (6P) (to) blame, nind, nindati (1P); vad, apa+, apavadati (1P);

kşip, adhit, adhikṣipati (6P); bhās, apa+, apabhāsate (1A) blanket, kambala (m) blessed, bhadra (adj); dhanya (adj) blind, andha (adj) (to) blossom, phal, phalati (1P) (to) blow, (intransitive, ‘wind blows, vā’, vāti (2P) blue, nila (adj) boat, nau (f); tari (f) body, anga (n); kalevara (n); kāya (m); śarīra (n); tanu (f);

vapus (n) bone, asthi (n) book, pustaka (n); grantha (m) boon, vara (m) (to be) born, jan, jāyate (4A)

455

both, ubha (prn); ubhaya (prn) (to) bother, būdh, bādhate (1A); pīd, pīdayati (10P) bound together, sambaddha (adj); samyukta (adj) bow, dhanus (n); cāpa (n); sarāsana (n) boy, bāla (m); kumāra (m); māņavaka (m) bracelet, kankana (n) bracelet on upper arm, keyūra (m) Brahmin, brāhmana (m) branch, sākhā (f) brave, vīra (adj); sūra (adj) bravo!, sādhu (ind) (to) break, bhanj, bhanakti (7P); bhid, bhinatti (7P) breaking, bhanga (m); bhedana (n) (to) breathe, svas, svasiti (2P); an, aniti (2P); an, pra+,

prāniti (2P) bride, vadhū (1) bridegroom, vara (m) bride-price, sulka (n) bridle, rein, valgā (f) bright, ujvala (adj); śubhra (adj); dhavala (adj) (to) bring, hr, ā+, āharati (1P); ni, ā+, ānayati (1P) bronze, kāmsya (n) brow, bhrū (f) bud, kośa (m); kalikā (f) (to) build, rac, racayatilte (10P, A) bull, anaduh (m); go (m, f); damya (m); vrşabha (m); balīvarda (m) burden, bhāra (m) (to) burn down, (transitive), dah, ava+, avadahati (1P) (to) burn forcefully, (intransitive), jval, prat, prajvalati (1P) (to) burn, (intransitive), jval, jvalati (1P) (to) burn, (transitive), dah, dahati (1P) but, kintu (ind); tu (ind); api tu (ind) butter, navanīta (n) (to) buy, krī, krināti, krīnīte (9P, A)

calamity, anartha (m); āpad (f); sankața (n); vipad (f) calf, vatsa (m) camel, uştra (m); kramelaka (m) carpenter, takşaka (m) (to) carry, vah, vahati (1P); ni, nayati (1P) (to) carry out, vah, nirt, nirvanati (1P) carrying, vahana (n) cart, sakata (n) castor oil plant, eranda (m) cat, bidāla (m); marjāra (m) (to) catch, grah, gyhņāti, grhnīte (9P, A) cause, kārana (n) (to) cease, ram, vit, viramati (1P); sam, sāmyati (4P) ceremony, vidhi (m) certain, dhruva (adj) certainly, kāmam (ind); avasyam (ind); dhruvam (ind); būdham (ind)

456

certainly, eva (ind) (with the verb) chain, srnkhala (1) (to) change, (intransitive), vrt, parit, parivartate (1A) (to) cheat, vañc, vañcayati (10P) cheek, ganda (m); kapola (n) chest, uras (n) child, bāla (m); śiśu (m); kumāra (m); vatsa (m) (to) choose, (esp. in marriage), vr, vrnāti, vrnīte (9P, A) (to) churn, manth, mathnāti (9P) churning stick, mathin (m) city, nagarī (f); nagara (n); pur (f); pura (n); purī (f); pattana

(n) (to) clean, kşal, ksālayatilte (10P, A) clear, prasanna (adj); svaccha (adj); nirmala (adj) clever, nipuna (adj); catura (adj); kusala (adj) (to) climb, ruh, rohati (1P); ruh, ā+, arohati (1P) clod of earth, loşta (m) clothes, ambara (n); vasana (n); vāsas (n); vastra (n) cloud, megha (m); toyada (m); jaladhara (m); jalada (m) cold, áīta (adj); sítala (adj) co-pupil, sahādhyāyin (adj) coconut, närikela (m) (to) collect, ci, cinoti, cinute (5P, A) (to) come, gam, āt, āgacchati (1P); yā, āt, āyāti (2P) (to) command, diś, ā+, ūdisati (6P) commander of an army, senānī (m); senāpati (m) commentary, tīkā (f) companionship, sangati (f); sahavasati (f); sanga (m) comparison, upamā (f) compassion, karunā (f); krpā (f); dayā (f); kārunya (n) compassionate, dayālu (adj); krpālu (adj); kārunika (adj) (to) compete, spardh, spardhate (1A) (to) compose, (a book etc.), ni, prat, pranayati (1P); rac,

racayati, (10P); mā, nirt, nirmimīte (3A) conceited, avalipta (adj); garvita (adj) concentration of mind, cittalaya (m); dhyāna (n) concerning, antarena (ind) (to) concur with, gam, sam+, samgacchate (1A) condition, bhāva (m); avasthā (f); sthiti (f) conduct, vrtti (f); vartana (n); ācāra (m); ācarana (n) (to) confine, rudh, ava+, avarunaddhi/rundhe (7P, A) (to) conquer, ji, jayati (1P); ji, parā+, parājayate (1A); ji, vit,

vijayate (1A); bhū, parāt, parābhavati conquerer, jetr (adj); vijayin (adj) (to) consent, man, anut, anumanyate (4A); jña, anut, anujānāti/

jānīte (9P, A) (to) consider, man, manute (8A); man, manyate (4A); cint,

cintayati (10P) (to) construct, rac, racayatilte (10P, A); mā, nir+, nirmimīte

(3A) (to) consult, mante, mantrayate (10A) (to) contemplate, cint, cintayati/te (10P, A); dhyai, dhyāyati

(1P)

457

contemplation, cintana (n); manana (n); dhyāna (n) (to) cook, pac, pacati (1P) cool, sita (adj); śītala (adj); anusna (adj) (to) counsel, mantr, mantrayate (10A) (to) count, gan, ganayatilte (10P, A) counter-measure, pratikriyā (f) country, deśa (m); Tāstra (n) courageous, dhīra (adj) (to) cover, chad, chadayati (100) cow, dhenu (f); go (f) go in masc. refers to a bull) cowherd, gopā (m); gopala (m); gopa (m) cowpen, vraja (m) crazy, unmatta (adj); pramatta (adj); unmanas (adj) creator, janity (adj); karty (adj); vedhas (m); vidhi (m) creeper, latā (f) crocodile, makara (m) crocodile (female), makarī (f) crop, dhānya (n), sasya (n) (to) cross, kram, atit, atikrāmati (1P); kram, atit, atikramyati

(4P); tr, tarati (1P); ty, ati+, atitarati (1P) crow, kāka (m); vāyasa (m) crown, mukuta (m) crown prince, yuvarāja (m) (to) crush, pis, pinasti (7P); mrd, mrdnati (9P); cūrn, cūrnayati

(10P); bhaj, bhanakti (7P); bhid, bhinatti/bhinte (7P, A) (to) cry, mi, rauti (2P); rud, roditi (2P); kruś, kerosati (1P);

krand, krandati (1P); lap, vi+, vilapati (1P) cuckoo bird, pika (m); kokila (m) curds, dadhi (n); navanīta (n) curse upon x, dhik (ind) (to) curse, sap, sapati (1P); kşip, adhi+, adhikṣipati (6P); nind,

nindati (1P); (to) cut, chid, chinatti, chinte (7P, A); da, dāti (2P); lū,

lunāti, lunīte (9P, A); krt, kontati (6P)

(to) dance,nrt, nytyati (41) dark, nīla (adj); śyāma (adj); krsna (adj) darkness, tamas (n); andhakara (m) daughter, duhitr (f); kanyā (f); putrī (f); tanayā (f); sutā (f);

ātmajā (f) daughter-in-law, vadhū (f) dawn, uşas (f) day, ahan (n); dina (n); divasa (m) dead, myta < mr (past participle) (adj) deadly snake, krsnasarpa (m) deaf, badhira (adj) death, marana (n); mrtyu (m) debate, carcă (f); vāda (m); vivāda (m) (to) debate, vad, vit, vivadate (1A) debt, rņa (n) deceit, māyā (f); vañcană (f);

458

(to) deceive, vañc, vañcayati (10P) (to) decide, nī, nirt, nirnayati (1P); ci, nist, niścinoti/cinute

(5P, A) (to) declare, ghuş, ghoşayati/te (10P, A) (to) decorate, bhūş, bhūşayatilte (10P, A); kr, alam+, alamkaroti/

kurute (8P, A) decorated, mandita (adj); bhūşita (adj); alamkrta (adj) decrease, ksaya (m) dedicated to husband, pativratā (f) deep, gahana (adj) deer, mrga (m); harina (m) defeat, parābhava (m); parājaya (m); abhibhava (m) (to) defeat, bhū, parit, paribhavati (1P); ji, parā+, parājayate

(1A); bhū, abhi+, abhibhavati (1P) demon, asura (m); niśācara (m); rākşasa (m) demoness, rūkşası (f) dense, gahana (adj) (to be) depressed, khid, khidyate (4A); sad, vit, vişīdati (1P) desert region, marudesa (m) designation, samjna (f); naman (n); ākhyā (f); abhidhāna (n) desire, icchā (f); kāmanā (f); Thā (f); kāma (m); manīşā (f);

kānkşā (f); abhilāşa (m) desire for release, mumuksā (f) desire to die, mumursā (f) desire to know, jijñāsā (f) desire to win, jigīsā (f) (to) desire, iş, icchati (6P); kūnks, kāņksati (1P); vāñch,

vāñchati (1P); ih, Thate (1A); laş, abhi+, abhilasati (1P) desired, işta (adj); kankṣita (adj); abhilaşita (adj); vāñchita

(adj) (to) desist, ram, vit, viramati (1P); vrt, ni+, nivartate (1A) (to) despise, gan, ava+, avaganayati (10P); man, ava+, avamanyate

(4A); jñā, ava+, ava jānāti/jānīte (9P, A) destiny, daiva (n); niyati (f); bhāgya (n) (to) destroy, bhid, bhinatti (7P); kşi, kşiņoti (5P); nāśaya,

nāśayati, causative, of nas (4P); piş, pinasti (7P) (to be) destroyed, naś, naśyati (4P) (to) determine, nī, nir+, nirnayati (1P); ci, nist, niścinotil

cinute (5P, A) determined, vyavasita (adj) devotee, bhakta (adj) devotion, bhakti (f) (to) devour, gras, grasate (1A) (to) die, mr, mriyate (4A) difference, bheda (m); viseşa (m) different, para (prn); anya (prn); bhinna (adj) difficult to get, durlabha (adj) difficulty, sankata (n); vighna (m) (to) dig up, khan, ud+, utkhanati (1P) (to) dig, khan, khanati (1P) direction, kakubh (f); dis (1) (to) disagree, vad, vi+, vivadate (1A) disaster, anartha (m); āpad (f); sankața (n); vipad (f) disciple, sişya (m); chātra (m)

459:

discus (a weapon), cakra (n) discussion, carcă (f); vimarsa (m); vāda (m); vivāda (m) (to) dispute, vad, vit, vivadate (1A) disrespect, anādara (m); ava jñā (f); avamāna (m); apamāna (m) distinction, bheda (m); višeşa (m) (to) dive, gāh, gāhate (1A) divine, divya (adj) divine musicians, gandharva (m) divinity, devatā (f) (to) do, dhā, vit, vidadhāti, vidhatte (3P, A); kr, karoti, kurute

(8P, A); tan, tanoti/tanute (8P, A) doctor, bhişaj (m); vaidya (m) doer, kartr (m) dog, svan (m); kukkura (m) donor, daty (m) door, dvär (f); dvāra (n) down, adhaḥ (ind); adhastāt (ind) downward, avāc (adj); nyac (adj) (to) drink, pā, pibati (10) dust, renu (f); dhuli (f); rajas (f) (to) dwell, sthā, adhi+, adhitisthati (1P); vas, vasati (1P)

E

eagle, garuda (m); vainateya (m) ear, karna (m); śrotra (n) ear-ornament, kundala (n); karnabhūşana (n) earth, bhū (f); bhūmi (f); kşiti (f); pythivi (f); prthvi

(f); vasudhā (f) earthly world, bhūloka (m) east, eastern, prācī (f); pūrvā (f) eastern, prūc (adj) (to) eat, ad, atti, atte (2P, A); as, aśnāti (9P); bhaks,

bhakşayati (10P); bhuj, bhunakti, bhunkte (7P, A); khād,

khādati (1P); hr, abhitavat, abhyavaharati (1P) eater, bhakşaka (adj) egg, anda (n) eight, aştan eighteen, astādasan eighty, aśīti (f) eighty-eight, astāsīti (f) eighty-five, pañcāsīti (f) eighty-four, caturasīti (f) eighty-nine, ekonanavati (f); navāģīti (f) eighty-one, ekāśīti (f) eighty-seven, saptāśāti (f) eighty-six, sadašīti (f) eighty-three, tryaśīti (1) eighty-two, dvyasiti (f) eldest, jyestha (adj), varşiştha (adj) elephant, gaja (m); hastin (m); nāga (m) elephant (female), hastinī (f) eleven, ekādasan

460

elongated, āyata (adj) elsewhere, anyatra (ind) emotion, bhāva (m) emperor, samrāj (m) empty, rikta (adj); sünya (adj) (to) empty, ric, rinakti, rinkte (7P, A) end, anta (m) . end of action, virāma (m) enemy, ari (m); ripu (m); satru (m) (to) enjoy, as, aśnāti (9P); as, aśnute (5A); bhu, anu+, anubhavati

(1P); bhuj, bhunakti, bhunkte (7P, A) engage, vrt, prat, pravartate, (1A); enjoyment, āsvāda (m); bhoga (m) enough, alam (ind); krtam (ind) (to) enter, vis, visati (6P); vis, pra+, pravisati (6P) entertainment, vinoda (m) equal, samāna (adj); tulya (adj); sama (adj) (to) evacuate, ric, rinakti, rinkte (7P, A) even if, yadyapi (ind) even so, tathāpi (ind) even then, tathāpi (ind) even though, yadyapi (ind) everyday, pratidinam (ind); pratyaham (ind) evil, piśuna (adj) examination, parīksā (f) (to) examine, īks, parit, parīkşate (1A) exceedingly, parama (ind); atīva (ind) except, rte (ind); vină (ind) (to) exert, sram, srāmyati (4P); yat, yatate (1A) exertion, pariśrama (m); yatna (m); prayatna (m) existence, bhāva (m); sattā (f) expenditure, vyaya (m) expensive, mahārha (adj) (to) experience, bhū, anut, anubhavati (12) (to) extend, tan, tanoti, tanute (8P, A) extinguish, vāpaya, nirt, nirvāpayati causative of vā (2P) eye, netra (n), nayana (n), akşi (n)

face, mukha (n); vadana (n); āsya (n), ānana (n) facing upwards, uttana (adj); unmukha (adj) (to) fall, pat, patati (1P) fame, kīrti (f); yasas (n) family, kula (n); kutumba (n) famine, durbhikṣa (n) famous, kīrtimat (adj); prasiddha (adj); yasasvin (adj); suvijñāta

(adj) far, dura (adj); duram (ind) farmer, kşetrapati (m); krsaka (m) farthest, daviştha (adj); duratama (adj) fast, kşipra (adj); kşipram (ind); āśu (ind) fat, sthūla (adj); pina (adj)

TUJ

461

fate, daiva (n); niyati (f) father, janaka (m); janity (adj); pitr (m); tāta (m) father-in-law, śvasura (m) fault, dosa (m) favor, prasāda (m) favorable, prasanna (adj) (to be) favorable, sad, prat, prasīdati (1P) fear, bhaya (n); bhi (f); sankā (t); bhiti (f) (to) fear, bhi, bibheti (2P) fearlessness, abhaya (n) feasible, sakya (adj, adv) (to) feel, bhū, anu+, anubhavati (1P) field, yard, angana (n) fifteen, pañcadasan fifty, pañcāśat (f) fifty-eight, aşta(ā)pañcāśat (f) fifty-five, pañca pañcāśat (f) fifty-four, catuh pañcāśat (f) fifty-nine, ekonaşasti (f); navapañcāśat (f) fifty-one, eka pañcāśat (f) fifty-six, satpañcāśat (1) fifty-three, traya(tri) pañcāśat (f) fifty-two, dvā(dvi)pañcāśat (1) fight, yudh (1); yuddha (n); samara (n) (to) fight, yudh, yudhyati (4P) (to) fill, pr, pūrayati (10P) final result, parinati (f) (to) find, vid, vindati (6P); labh, labhate (1A) fire, anala (m); pāvaka (m); agni (m); vahni (m) firm, bādha (adj); dhruva (adj); sthira (adj); drdha (adj) fish, matsya (m) fisherman, dhīvara (m) five, pañcan flame, sikhā (f); jvālā (f) flesh, māmsa (n); piśita (n) flock, gana (m); yūtha (m) (to) flow, syand, syandate (1A); vah, vahati (1P) flower, kusuma (n); sumanas (n); puspa (n) (to) follow, gam, anut, anugacchati (1P); sy, anut, anusarati

(1P); yā, anu+, anuyāti (2P); i, anut, anveti (2P) food, anna (n); aśana (n); bhakşya (adj) fool, alpadhi (adj); mudhadhi (adj); mūrkha (adj); müdha (adj) foot, pāda (m) for the sake of, krte (ind) forehead, lalāta (n) forest, kānana (n); vana (n); aranya (n) (to) forget, smr, vi+, vismarati (1P) former, pūrva (adj) (to) forsake, tyaj, pari+, parityajati (1P); hā, jahātil jahīte

(2P, A) fortunate, dhanya (adj) forty, catvārimsat (f) forty-eight, aştacatvārimsat (f) forty-five, pañcacatvārimsat (f)

462

forty-four, catuscatvārimsat (f) forty-nine, ekonapañcāśat (f); navacatvārimsat (f) forty-one, ekacatvārimsat (f) forty-seven, saptacatvārimsat (f) forty-six, şațcatvārimsat (f) forty-three, trayascatvārimsat (f) forty-two, dvācatvārimsat (f) four, catur (m,n,f) fourteen, caturdasan fragrance, āmoda (m); sugandha (m); saurabhya (n) fragrant, sugandhi (adj); surabhi (adj) (to) free, muc, muñcati (6P) friend, mitra (n); suhrd (m); vayasya (m); sakhi (m) friend (female), sakhi (f) frog, varşābhū (m); manduka (m); dardura (m); bheka (m) from there, tataḥ (ind) from where?, kutah (ind) fruit, phala (n) fuel, indhana (n) full of, samākula (adj); samkula (adj); pūrna (adj) future course, gati (f)

(to) gamble, div, dīvyati (4P) gambling, dyūta (n) game of dice, dyūta (n) Ganges (the river), gangā (f) garantor, pratibhū (m) garden, udyana (n); upavana (n) garland, mālā (f) garment, ambara (n); vasana (n); vāsas (n); vastra (n) gate, dvar (f); dvāra (n) generous, udāra (adj) (to) get angry, kup, kupyati (4P); krudh, krudhyati (4) (to) get up, sthā, ud+, uttişthati (1P) (to) get, āp, åpnoti (5P); as, aśnute (5A); gam, adhi+,

adhigacchati (1P); labh, labhate (1A); vid, vindati (6P) ghee, clarified butter, ghrta (n) gift, vara (m), dāna (n) girl, bālā (f); kanyā (F) (to) give up, tyaj, parit, parityajati (1P); hā, jahāti/jahīte

(3P, A) (to) give, dā, dadāti, datte (3P, A); dā, pra+, prayacchati (1P);

da, yacchati (1P); ty, vit, vitarati (1P) (to) go beyond, kram, atit, atikrāmati (1P); kram, atit,

atikrāmyati (4P); tr, ati+, atitarati (1P) (to) go out, gam, nir+, nirgacchati (1P) (to) go, cal, calati (1P); gam, gacchati (1P); i, eti (2P); vraj,

vrajati (1P); yā, yāti (2P) goal, parāyana (n) goat, aja (m); avi (m) goat (female), ajā (f)

463

god, deva (m); īśvara (m); viśvapā (m); nirjara (m); sura (m);

amara (m); sumanas (m); divarkas (m) god of death, yama (m) goddess Kālī, kālīdevi (f) goddess Lakşmī, laksmī (f); śrī (f) goddess of learning, Sarasvati, bharati (f); sarasvati (f) goer, gāmin (adj); ganty (m) gold, kanaka (n); suvarna (n) gold coin, suvarna (m), Suvarnamudrā good conduct, sucarita (n) good mind, sumanas (n) good morning, suprabhāta (n) good people, sajjana (m); sujana (m); sat (m) good, wise saying, subhāşita (n); suvacana (n); sūkti (f) good-hearted people, sumanas (m); suhrd (m) (to) grah, grah, grunāti, grhnite (9P, A) grain, dhānya (n), sasya (n) grammar, vyākarana (n) grandfather, pitämaha (m) ‘father’s father’; mātāmaha (m)

‘mother’s father’ grandson, napty (m) grant, vara (m) grass, trna (n) great, mahat (adj) greatness, mahiman (m) green, harita (adj) grief, suc (f); duhkha (n) (to) grieve, suc, socati (1P); lap, vit, vilapati (1P) (to) grind, piş, pinaşți (7P); mrd, mrdnāti (9P) grinding something into fine powder, cūrnapeşam (ind) ground, bhū (f); bhūmi (f); kşiti (f); prthivi (f); prthvi (f); (to) grow, (intransitive), ruh, rohati (IP); vrdh, vardhate (1A) (to) grow, (transitive), vidh, causative, vardhayati (1A) guest, atithi (m)

hail to x (dative), svasti (ind) hair, keśa (m); mūrdhaja (m) hand, hasta (m); kara (m); pāni (m) (to) happen, urt, sam+, samvartate (1A) happiness, sukha (n); pramoda (m); santosa (m); prīti (1);

saumanasya (n) hard, harsh, kathina (adj) haste, tvarā (f) (to) hasten, tvar, tvarate (1A) (to) hate, dviş, dveşti, dvişte (2P, A) head, siras (n); sīrşa (n); mastaka (n); mūrdhan (m) heap, rāśi (m) (to) hear, sru, srnoti, śrnute (5P, A) hearer, srot (m) heart, hrdaya (n); hyd (n) heat, tapas (n)

464

heaven, div (f); dyo (f); svarga (m); svargaloka (m) heavenly, divya (adj) heavy, guru (adj) hell, naraka (m) herd, yūtha (m); gana (m) here, atra (ind); iha (ind) hermitage, āśrama (m) hero, vīra (m); śūra (m) heron, baka (m) Himalaya mountain, himācala (m); himavat (m); himālaya (m) hindrance, vighna (m) his/her honor over here, tatrabhavat (prn) (to) hit, hr, pra+, praharati (1P); tud, tudati (6P) (to) hold, dht, dhārayatilte (10P, A); bhr, bibharti, bibhrte (2P, A) honey, madhu (n) honey bee, dvirepha (m); madhulih (m); madhukara (m); bhramara (m) hope, āśā (f) (to) hope, sās, ā+, āśāste (2A) horn, srnga (n) horse, aśva (m) hot, uşna (adj); aśīta (adj) house, gîha (m, n) how much, how many, kiyat (adj) how?, by doing what?, kathankāram (ind) however, kintu (ind); tu (ind) hundred, sata (n) hunger, bubhukşā (f); kşudh (f); bubhuksu (adj) hungry, kşudhita (adj); bubhuksita (adj) hunter, lubdhaka (m) hunting, mrgayā (f) (to) hurt, manth, mathnāti (9P) husband, bharty (m); pati (m) husband and wife, dampatī (m) hymn, sūkta (n)

I, first person pronoun, asmad identical, samāna (adj); tulya (adj); sama (adj) if, yadi (ind) ignorance, ajñana (n); avidyā (f) ignorant, avidyāvat (adj); a jña (adj); mūdha (adj); manda (adj) ill, vyādhita (adj), rugna (adj); rogin (adj); asvastha (adj) illusion, māyā () in front of, puratah (ind) in the morning, prātar (ind) in the next world, amutra (ind); paratra (ind) in the past, purā (ind) in the presence of, agre (ind); samakşam (ind); pratyakşam (ind) incident, vrttanta (m) (to) incite, und, nudati, nudate (6p, A)

465

(to) increase, puş, puşnāti (9P); urdh, causative, vardhayati

(1A); pus, causative, poşayati (4P) indeed, hi (ind); kāmam (ind); khalu (ind) India, land of Bharata, bhāratadeśa (m); bhāratavarşa (n);

bharatakhanda (n) influence, prabhāva (m) inheritance, riktha (n) (to) injure, hims, hinasti (7P) inquisitive, jijñāsu (adj) inspection, parīkşā (f) (to) instruct, diś, upa+, upadisati (6P); sās, anu+, anuśāsti (2P);

sūs, žāsti (2P) insult, a pakāra (m); apamāna (m); adhiksepa (m) intellect, dhi (f); mati (f); buddhi (f); prajña (1) intelligent, dhimat (adj); matimat (adj); sudhi (adj); prājña

(adj) intoxicated, unmatta (adj); pramatta (adj); matta (adj) (to) investigate, īks, parit (1A) investigation, parīkşā (f) island of Sri Lanka, lankā (f)

jackal, kroştu (m); śrgāla (m) jaw, damstrā (f) jewel, mani (m); ratna (n) jewel necklace, hāra (m) (to) join, (transitive), yuj, yunakti, yunkte (7P, A) juice, rasa (m) just as, yathā (ind)

(to) kill, han, hanti (2P); hims, hinasti (7P) killing, vadha (m); himsā (f); hatyā (f); hanana (n) kind, type, prakāra (m) kind, compassionate, dayālu (adj); krpālu (adj); kāruņika (adj) king, bhartr (m); bhūbhrt (m); nypa (m); pārthiva (m); rājan (m) kingdom, rājya (n) (to) know, budh, bodhati (1P); gam, ava+, avagacchati (1P); jñā,

jānāti, jānīte (9P, A); vid, vetti (2P) knowledge, jñāna (n); bodha (m); avabodha (m); grahana (n)

1

lake, hrada (m); saras (n); tatāka (n) lame, khanja (adj) lamp, dīpa (m); dīpaka (m) (to) laugh at, has, pari+, parihasati (1P) (to) laugh, has, hasati (1P) lazy, alasa (adj); manda (adj)

466

(to) lead, ni, nayati (1P) leader, agranī (m); netr (m) leaf, patra (n) (to) learn, gam, ava+, avagacchati (1P); śikṣ, śikṣati/te (1P, A);

i, adhit, adhīte (2A) learned, vidvas (adj); vidyāvat (adj); pandita (m); prājña (m) learning, scholarship, śruta (n); vidyā (f); panditya (n);

vidvattva (n) (to) leave, (= get out) gam, nirt, nirgacchati (1P) (to) leave, (= to abandon) hā, jahāti, jahīte (3P, A) (to) lick, lih, ledhi, līdhe (2P, A) (to) lie down, si, sete (2A) life, āyus (n); jīva (m); jīvana (n); prāna (m); asu (m) light, jyotis (n); prakāśa (m) lightning, vidyut (f) like, iva (ind); yathā (ind) (to) like, ruc, rocate (1A) limb, anga (n) lion, simha (m) lioness, simhi (f) (to) listen, śru, śrnoti, śrnute (5P, A); karn, āt, äkarnayati

(10P) listener, srotr (m) little, alpa (adj) little girl, bālikā (f); kanyakā (f); dārikā (f) (to) live, (= to be alive) jīv, jīvati (1P) (to) live, (= to dwell) vas, vasati (1P) livelihood, jīvikā (f); vrtti (f); upajīvikā (f) long, āyata (adj) (to) long for, sprh, sprhayati (10P) long span of time, an age, yuga (n) long-lived, āyuşmat (adj) (to) look down upon, gan, avat, avaganayati (10P); man, ava+,

avamanyate (4A); jñā, avat, ava jānātijānīte (9P, A) lord, bhagavat (adj) lotus flower, aravinda (n); kamala (n); pankaja (n); nalina (n);

padma (n); saroja (n); sarasija (n); jalaja (n); vārija (n) lotus vine, nalinī (f); kamalini (f); padminī (f) love, kāma (m); prīti (f); sneha (m); hrcchaya (m) (to) love, pri, prināti, prīnīte (9P, A); snih, snihyati (4) lowly person, nīca (adj); adhama (adj) lute, tantri (f)

M

made up, adopted, not natural, krtaka (adj) magnitude, mahiman (m); gariman (m); māhātmya (n) (to) make, dhā, vit, vidadhāti, vidhatte (3P, A); kr, karoti,

kurute (8P, A); tan, tanoti/tanute (8P, A) maker, karty (m) man, manusya (m); nara (m); pums (m); puruşa (m); mānuşa (m);

manuja (m) mango tree, āmra (m)

467

many, bahu (adj) (to) marry, nī, pari+, pariņayati (1P); vah, udt, udvahati (1P) master, prabhu (m); svāmin (m); bharty (m) mean, kşudra (adj) means, upāya (m) :

(to) measure, mā, mimīte (2A) measuring cup, kudava (m) meat, māmsa (n); āmiņa (n); pišita (n) medicine, agada (m); auşadha (n) (to) meditate, dhyai, dhyāyati (1P) meditation, dhyāna (n) (to) memorize, kanthe ky, karoti, kurute (8P, A) mendicant, parivrāj (m) merchant, vanij (m) merit, religious, punya (n) mid-day, madhyāhna (m) middle, madhya (n); madhya (adj) mighty, prabala (adj) milk, kşīra (n); payas (n) (to) milk, duh, dogdhi, dugdhe (2P, A) mind, cetas (n); manas (n); mati (f); citta (n) minister, saciva (m); amatya (m) mixed, miśra (adj) money, dhana (n); vitta (n) monk, bhikṣu (m); sanyāsin (m) monkey, kapi (m); vānara (m) monkey (female), vānari (f) month, māsa (m) moon, candra (m); candramas (m); glau (m) moon-shine, jyotsna (f) moral, ritual duty, dharma (m) morsel, kavala (n) mother, jananī (f); mātr (f) mother-in-law, śvašrū (f) motionless, niscala (adj) (to) mount, ruh, ā+, arohati (1P) mountain, bhūbhrt (m); parvata (m); giri (m); acala (m); naga (m) mounting, rohana (n), ārohana (n) mouse, ākhu (m); müşaka (m) mouth, mukha (n); vadana (n); asya (n)

(to) move, cal, calati (1P); car, carati (1P) movement, gati (f); gamana (n); calana (n); sarana (n) much, bahu (adj) mud, mrd (f); panka (m) multitude, yūtha (m); gana (m) mustard seed, sarşapa (m)

N

name, naman (n); sam jña (1); abhidhāna (n); ākhyā (f) (to) narrate, kath, kathayati (10P); khyā, khyāti (2P) near, abhitah (ind); antika (adj); āsanna (adj) necessary, āvaśyaka (adj), avasyam (ind)

468

necklace, hāra (m); kanthābharaṇa (n) nectar, amsta (n); sudhā (f) net, jāla (n); pāśa (m) never, na kadāpi (ind) new, nava (adj); nūtana (adj); navina (adj); abhinava (adj) night, rātri (f); sarvarī (f); niś (f); nisā () nine, navan (no gender agreement) nineteen, ekānnavimsati (1); ekonavimsati (f); navadasan;

ūnavimšati (f) ninety, navati (f) ninety-eight, aştā(a)navati (f) ninety-five, pañcanavati (f) ninety-four, caturnavati (f) ninety-nine, ekonasata (n); navanavti (f) ninety-one, ekanavati (f) ninety-seven, saptanavati (f) ninety-six, sannavati (f) ninety-three, trayo(tri)navati (f) ninety-two, dvā(i)navati (f) no other, ananya (adj) noise, dhvani (m); sabda (m); rava (m); nāda (m) northern, udac (adj) nose, nāsikā (f) not, na (ind) (to) nourish, puş, puşnāti (9P) (to) nourish (intransitive), pus, puşyati (4P) now, adhunā (ind); idānīm (ind) nuptial gift, sulka (n) nymph, devakanyā (f); apsaras (f)

object, vastu (n) oblation in a sacrifice, havis (n) (to) observe, iks, nirt, nirīkşate (1A); lok, ava+, avalokayati

(10P) obstacle, vighna (m) (to) obstruct, rudh, runaddhi, rundhe (7P, A); stambh, stabhnāti

(9P) (to) obtain, āp, āpnoti (5P); gam, adhi+, adhigacchati (1P); labh,

labhate (1A) occasion, avakāśa (m); prasanga (m) (to) occupy, sthā, adhi+, adhitisthati (1P); ās, adhit, adhyāste

(2A); vas, adhi+, adhivasati (1P) ocean, samudra (m); kşīranidhi (m) offense, a pakāra (m); aparādha (m) (to) offer, dā, prat, prayacchati (1P); dā, dadāti/datte (3P, A);

hr, upa+, upaharati (1P) offering, bali (m) ointment, vilepana (n) old, vrddha old age, jarā (f) old, decrepit, jirna (adj)

469oldest, jyestha (adj), vrddhatama (adj) on all sides, sarvatah (ind) on both sides , ubhayatah (ind) once, ekadā (ind) one, eka (m,n,f) one’s own, sva (adj); svīya (adj) oneself, sva (prn) one-eyed, kāņa (adj) only, eva (ind); kevalam (ind) opportunity, avakāśa (m) or, vā (ind); athavā (ind) (to) order, diś, ā+, ādiśati (6)

origin, udgama (m); prabhava (m); udbhava (m); sambhava (m) yoni

(f) (to) originate, bhū, prat, prabhavati (1P); bhū, udt, udbhavati

(1P) ornament, bhūşana (n); alamkāra (m); ābharana (n) other, anya (prn); para (prn); apara (prn) otherwise, anyathā (ind) (to) ought; arh, arhati (1P) outside, bahiḥ (ind) (to) overcome, bhū, parit, paribhavati (1P); bhū, abhi+,

abhibhavati (1P) (to) owe, dhr, dhārayati (10P) owners of fields, kşetrapati (m)

pain, duhkha (n); suc (f) pair, yuga (n); yugala (n); dvandva (n) palace, prāsāda (m) parrot, suka (m); sukī (f) passion, kāma (m); abhilāşa (m); rāga (m) path, adhvan (m); mārga (m); path, pathin (m); vithi (f) peace, śānti (f) peak of a mountain, sriga (n); śikhara (n) pearl, mauktika (n) penance, tapas (n) people, jana (m); vis (m); loka (m) (to) perform, car, ā+, ācarati (1P); dhā, vit, vidadhāti, vidhatte

(3P, A); tan, tanoti, tanute (8P, A); kr, karoti/kurute (8P, A) (to) perish, naś, naśyati (4P) (to) permit, man, anut, anumanyate (4A); jñā, anu+, anujānāti/

jānīte (9P, A) person, jana (m); nara (m) (to) pervade, aś, aśnute (5A); vitāp, vyāpnoti (5P) pervading, vişvac (adj); vyāpaka (adj) (to) pick, ci, cinoti, cinute (5P, A) place, sthana (n) (to) place down, dhā, ava+, avadadhāti,-dhatte (3P, A) play, keli (f); krīdā (f) (to) play, khel, khelati (1P); div, dīvyati (4P); krīd, kridati (1P)

470

(to) please, pri, prināti, priņīte (9P, A); tuş, causative,

toşayati (4P); nand, causative, nandayati (1P) pleased, prasanna (adj); tuşta (adj); mudita (adj); nandita (adj) (to be) pleased, sad, prat, prasidati (1P); tuş, sam+, santuşyati

(4P); tuş, tusyati (4P); mud, modate (14) (to) plough, krs, krșati (6P) (to) pluck, lu, Tunati, lunīte (9P, A) (to) plunge, gāh, gāhate (1A) poem, kävya (n); kavitā (f) poet, kavi (m) poetry, kāvya (n); kavitā (f) (to) point out, diś, nirt, nirdisati (6P); diś, ud+, udhisati (6P) poison, visa (n) poor, adhana (adj); daridra (adj); nirdhana (adj) (to be) poor, daridrā, daridrāti (2P) portion, bhāga (m); amśa (m) possible, sakya (adj, adv) pot, (different types) kumbha (m); pātra (n); pātrī (f); sthālī

(f); ghata (m) power, prabhāva (m); sakti (f); sāmarthya (n); bala (n) powerful, balavat (adj); balin (adj); prabhu (adj); samartha (adj) (to) praise, nu, nauti (2P); sams, samsati (1P); slāgh, slāghate

(1A); stu, stauti, stute (2P, A) praiseworthy, praśasya (adj); stutya (adj); slāghaniya (adj) predator, bhakşaka (adj) (to) press juice of the Soma vines, su, sunoti, sunute (5P, A) (to) prevail, bhū, prat, prabhavati (1P) (to) prevent, rudh, runaddhi, rundhe (7P, A) pride, garva (m); abhimana (m); māna (m) priest, stvij (m); śrotriya (m); purohita (m) priestly fee, dakšiņā (f) prince, rājaputra (m) princess, rājakanyā (f) (to) proceed, vrt, prat, pravartate (1A) progenitor, janity (adj) proper, samyac (adj) proper discrimination, viveka (m) property, riktha (n) prosperity, lakṣmi (f); sampad (f); sri (f) (to) protect, pā, pāti (2P); pāl, palayati (10P); rakṣ, rakṣati (1P) protection, abhaya (n); raksana (n); pālana (n) proud, mānin (adj); garvita (adj) (to) pull, krs, karşati (1P) (to) punish, dand, dandayati (10P) punishment, danda (m) pure, suci (adj) (to) purify, pū, punāti, punīte (9P, A) purifying, pāvana (adj) purpose, prayojana (n); hetu (m) (to) put together, granth, grathnāti (9P); rac, racayati (10P)

471

quality, guna (m) queen, rājñī (f); mahişī (f) question, prašna (m) (to) question, cud, codayati (10P); pracch, prcchati (1P) quickly, kşi pram (ind); āśu (ind); satvaram (ind) (to) quieten, sam, sāmyati (4P); ram, vit, viramati (1P); urt, nit,

nivartate (1A); vrt, parā+, parāvartate (1A)

rain, varşā (f); vrsti (f); prāvrşa (m) (to) raise, pāl, pālayatilte (10P, A); pus, causative, poşayati

(4P); vrdh, causative, vardhayati rare, durlabha (adj) ray, kara (m); rasmi (m); amśu (m); pāda (m); kirana (m) (to) read, path, pathati (1P); vac, causative, vācayati (2P) reason, hetu (m); kārana (n) (to) receive, labh, labhate (1A); vid, vindati (6) (to) recite, path, pathati (1P) red, lohita (adj); rakta (adj) refuge, sarana (n); āśraya (m) regaining, pratilābha (m) region, deśa (m) (to) reject, khyā, prati+a+, pratyākhyāti (2P); ky, nirtā, nirā

karoti/kurute (8P, A) (to) rejoice, mud, modate (1A); nand, āt, anandati (1P); ram,

ramate (1A) relative, bandhu (m) relative pronoun (that which, he wh, yad (prn) release, visarjana (n); mocana (n); mokşa (m) (to) release, muc, muñcati (6P); stj, vit, visr jati (1P) (to) remain, sthā, sam+, santişthate (1A); ās, aste (2A) remarried widow, punarbhū (f) (to) remember, i, adhi+, adhyeti (2P); smy, smarati (1P) (to) repeat, (someone’s words), hy, anu+vitāt, anuvyāharati (1P);

vad, anut, anuvadati (1P) (to repeat, (someone’s action), kr, anu+, anukaroti/kurute (8P,

A); dhā, anu+vit, anuvidadhātildhatte (3P, A) reply, bhās, pratit, pratibhāşate (1A); vac, pratit, prativakti,

(2P) reportedly, kila (ind) (to) request, arth, arthayate (1A); yāc, yācate (1A) (to) resort viś, abhi+ni+, abhinivisate (6A); saranam gam, saranam

gacchati (1P) (to) rest, sram, vit, viśramyati (4P); viśrāmam labh, viśramam

labhate (1A) (to) return, gam, ā+, āgacchati (1P); gam, pratitāt, pratyāgacchati

(1P); vrt, prati+ni+, pratinivartate (1A) reverse, viparita (adj) rice (cooked), odana (m) rice-grains, tandula (m), vrihi (m)

472

rich, dhanavat (adj); śrīmat (adj); dhanin (adj) right, samyac (adj) (to) rise, sthā, ud+, uttişthati (1P) river, nadi (f); sarit (f) river bank, tīra (n); tata (m, n); tatī (f) road, mārga (m); vithi (1); adhvan (m); pathin (m) (to) roam, bhram, bhramati/bhrāmyati (1P, 4P); bhram, pari+,

paribhramati (1P); bhram, pari+, paribhrāmyati (4) (to) roar, raț, ratati (18) (to) rob, cur, corayati (10P); muş, muşnāti (9P) rock, silā (f); pāşāna (m) rogue, khala (m); piśuna (m); durjana (m) root, müla (n) rope, rajju (1) ruby, māņikya (n) rule, vidhi (m) (to) rule, bhuj, bhunakti, bhunkte (7P, A); is, işte (2A); śās,

śāsti (2P) ruler, adhipati (m); sästy (m) (to) run away, palāy, palāyate (10A) (to) run, dhāv, dhāvati (1P)

sacred place, tīrtha (n) sacred text, śāstra (n)

sacrifice, ijyā (1); satra (n); yajña (m); yāga (m); isti (f);

homa (m) (to) sacrifice, hu, juhoti (8P); yaj, ya jati/te (1P, A) sacrificial post (to tie the animal), yūpa (m) saddened, duḥkhita (adj); sokārta (adj) sage, mui (m); Tại (m) . salutation, namas ind); namana (n); namaskāra (m); vandana (n) (to) salute, nam, namati (1P); nam, prat, pranamati (1P); vand,

vandate (1A); namas+karoti/kurute (8P, A) (to) sanctify, pū, punāti, punīte (9P, A) Sandal-wood, candana (n) (to) say, bhāş, bhāşate (1A); brū, bravīti, brüte (2P, A); hr,

vi+ä+, vyāharati (1P); vac, vakti (2P); vad, vadati (1P) saying, vacana (n); vānī (1); bhāşita (n); ukti (1) scholar, pandita (m); vidvas (m); bahuśruta (m); budha (m) (to) scream, krus, āt, ākrosati (1P); krand, krandati (1P) season, rtu (m) seat, āsana (n) secretly, nibhrtam (ind) (to) see, drs, paśyati (1P); īkş, īkşate (1A); lok, ava+, ava

lokayati (10p); lok, ā+, âlokayati (108); lok, vit, vi

lokayati (10P) (to) seem, bhā, prati+, pratibhāti (2P) (to) sell, krī, vit, vikrīnāti/krīnīte (9P, A) sense organ, indriya (n) senseless, asamjña (adj) sequence, krama (m)

473

-eight. pañcasaptati (f).saptati

servant, daşa (m); dası (f); kinkara (m); sevaka (m) (to) serve, sev, sevate (1A); ās, pari+upat, paryupāste (2A);

bhaj, bha jate (1A) (to) set out, sthā, prat, pratisthate (1A); vrt, prat, pravartate

(1A); kram, pra+, prakramate (1A) (to) set, (as in sunset), astam gam, astam gacchati seven, saptan seventeen, saptadasan seventy, saptati (f) seventy-eight, aştā(a)saptati (f) seventy-five, pañcasa ptati (f) seventy-four, catussaptati (f) seventy-nine, ekonāśīti (f); navasaptati (1) seventy-one, ekasaptati (f) seventy-seven, saptasaptati (f) seventy-six, satsaptati (f) seventy-three, trayas(tri)saptati (f) seventy-two, dvā(i)saptati (f) (to) shake, (transitive), dhū, dunāti, dhunīte (9P, A) shame, hrī (f); lajja (1) sharp, nisita (adj); tīksna (adj) shepherd, avipāla (m); ajapāla (m) (to) shine, bhā, bhāti (2P); bhās, bhāsate (1A); dīp, dīpyate (4A);

dyut, dyotate (1A); rāj, rājate (1A); śubh, śobhate (1A) shoe, upānah (f) (to) shorten, kşip, sam+, samkşipati (6P) shoulder, skandha (m) (to) show, dis, disati (6P); dys, causative, darśayati (1P) (to) show compassion, day, dayate (1A); krpām/dayām/karunām kr,

(8P, A) sick, vyādhita (adj); rugna (adj); rogin (adj); asvastha (adj) similar, samāna (adj); tulya (adj) sin, pāpa (n) since, ā (ind) (indicative of time or space) since, yatan (ind) (indicative of reason) sinful, pāpa (adj); durācārin (adj); duşkarman (adj) (to) sing, gai, gāyati (1P) singing, gāna (n), gāyana (n) Sir, pronoun of respect, bhavat sister, bhagini (f); svar (f) sister-in-law, husband’s sister, nanāndr (f) (to) sit, ās, āste (2A); sad. sidati (1P); vis, upa+, upavisati

(6P) six, şaş (no gender agreement sixteen, sodasan sixty, şasti (f) sixty-eight, aşta(ā)şaşti (f) sixty-five, pañcaşaşți (f) sixty-four, catuḥşaşti (f) sixty-nine, ekonasaptati (f); navaşaşți (f) sixty-one, ekaşasti (1) sixty-seven, saptaşasti (f) sixty-six, satsaști (f) sixty-three, trah(tri)şaşti (f)

474

sixty-two, dvā(i)şasti (f) skillful, kusala (adj) skin, tvac (f) sky, ākāśa (m); antariksa (n); kha (n); viyat (n) (to) sleep, ši, sete (2A); svap, sva piti (2P) slow, manda (adj) slowly, śanaiḥ (ind); mandam (ind) small, alpa (adj); kşudra (adj); laghu (adj) smeared, carcita (adj); vilipta (adj) smell, gandha (m) smile, smita (n) smoke, dhūma (m) snake, bhujanga (m); nāga (m); sarpa (m); uraga (m) snake (female), sarpī (f) snake-coil, bhoga (m) so, in that manner, tathā (ind) soft, mrdu (adj) soldier, sainika (m) sometimes, kadācit (ind) son, putra (m); ātmaja (m); suta (m); nandana (m) son-in-law, jāmāts (m) song, gita (n) sorrow, duḥkha (n); suc (f) soul, jīva (m); ātman (m) sound, dhvani (m); sabda (m); rava (m); nāda (m) source, udgama (m); prabhava (m); sambhava (m); yoni (f) southern, avāc (adj); dakšiņa (adj) southern mountain, malaya (m) (to) speak, bhās, bhāşate (1A); brū, bravīti, brüte (2P, A); hr,

vitāt, vyāharati (1P); vad, vadati (1P); vac, vakti (2P) speaker, vakty (m) speech, gir (f); vāc (f); vānī (f); bhāṣā (f); bhāratī (f) speed, vega (m) spike, śüla (m) splendor, kānti (f); sobhā (f); tejas (n); ruci (f); rocis (f) (to) split, bhid, bhinatti (7P); chid, chinatti (7P); krt,

krntati (6P); dvidhā ky (8P, A) sport, keli (f); krīdā (f) (to) sport, ram, ramate (1A); khel, khelati (1P); krīd, krīdati

(1P) spring season, vasanta (m); madhu (m) stake, śüla (m) (to) stand, sthā, tişthati (1P) (to) stand up, sthā, ud+, uttisthati (1P) star, jyotis (n); tārā (f) state, bhāva (m); avasthā (f); sthiti (1) (to) stay, sthā, sam+, santisthate (1A); ās, āste (2A) (to) steal, cur, corayati (10P); cur, corayati/te (10P, A); hr,

harati (1P); mus, musnāti (9P); hr, apa+, apaharati (1P) stick, danda (m); kāştha (n); laguda (m) stone, silā (f); pāşāna (m) (to) stop, ram, vit, viramati (1P); stambh, stabhnāti (9P); vrt,

nit, nivartate (1A); vrt, parā+, parāvartate (1A) story, kathā (f); ākhyāna (n)

475

strength, bala (n); sakti (f); sāmarthya (n); prabhāva (m) (to) strengthen, puş, puşnāti (9P) (to) stretch, tan, tanoti, tanute (8P, A) (to) strike, hr, prat, praharati (1P); tud, tudati (6P); tad,

tādayati (10P) strong, balavat (adj); balin (adj); samartha (adj); sakta (adj);

prabhu (adj) student, sişya (m); chātra (m); vidyārthin (adj) study, adhyayana (n); pathana (n) (to) study, i, adhi+, adhīte (2A); śikṣ, śikṣati/te (1P, A); path,

pathati (1P) stupid, mūdhadhi (adj); mūrkha (adj); avidvas (adj); manda (adj);

adhi (adj); ajña (adj); bāla (adj) (to) suffer, klis, kliśyate (4A) (to) summarize, kşip, sam+, samkşipati (6P) summer, hot season, grīşma (m) summit, śrga (n); śikhara (n) sun, aditya (m); bhānu (m); bhāsvat (m); pūşan (m); sūrya (m) (to) support, bhy, bibharti, bibhyte (3P, A); dhā, dadhāti, dhatte

(2P, A); dhr, dhārayati (10A) (to) swallow, gras, grasate (1A) swan, hamsa (m) sweet, madhura (adj) swift, āśu (adj); kşipra (adj); savega (adj) swing, dolā (f)

tail, puccha (n) (to) take an oath, sap, sapati (1P) (to) take away, hr, apa+, apaharati (1P); hr, harati (1P) (to) take leave, pracch, ā+, aprcchate (1A) (to) take rest, sram, vit, visrāmyati (4P) (to) take, dā, ā+, āyacchati (1P); ni, nayati (1P) (to) taste, svad, svadate (1A) tax, kara (m) (to) teach, diś, upa+, upadisati (6P); śās, anu+, anusāsti (2P);

sās, sāsti (2P) teacher, ācārya (m); guri (m); śāsty (m); upadhyāya (m) tears, aśru (n) (to) tease, klis, kliśnāti (9P); pīd, pīdayati (10P) (to) tell, kath, kathayati (10P); khyā, khyāti (2P) ten, daśan terrifying, bhayankara (adj); bhīma (adj) that (he, she, it), adas (prn); tad (prn) that much, those many, tāvat (adj) then, atha (ind); tadā (ind) then (as in ‘if, then’), tarhi (ind) there, tatra (ind) therefore, tataḥ (ind) these, idam (prn); etad (prn) thief, caura (m); taskara (m) thigh, sakthi (n)

476

thin, tanu (adj); krsa (adj) thing, vastu (n) thing, the best of things, dravya (n) (to) think, cint, cintayati/te (10P, A); man, manute (8A); man,

manyate (4A) thirst, pipāsā (f); trsnā (t) thirsty, pipāsu (adj); trşita (adj); trşārta (adj) thirteen, trayodasa thirty, trimsat (f) thirty-eight, aştātrimsat (1) thirty-five, pañcatrimsat (f) thirty-four, catustrimbat (f) thirty-nine, ekonacatvārimsat (f); navatrimsat (1) thirty-one, ekatrimsat (1) thirty-seven, saptatrimsat (f) thirty-six, şaţtrimsat (f) thirty-three, trayastrimsat (f) thirty-two, dvātrimsat (f) this (he, she, it), etad (prn); idam (prn) this much, these many, etāvat (adj); iyat (adj) thorn, kantaka (m) those, tad (prn); adas (prn) thought, dhi (f); mati (f); buddhi (f) thousand, sahasra (n) thread, sutra (n); tantu (m) three, tri (m,n,f) throat, kantha (m); gala (m) (to) throw, kşip, ksipati (6P); as, asyati (4P) (to) throw down, kşip, ni+, niksipati (6P) (to) throw forcefully, kşip, prat, praksipati (6P) thunderbolt, Indra’s weapon, vajra (n) thus, iti (ind); evam (ind) tiger, śārdula (m); vyāghra (m) time, kala (m); samaya (m); velā (f) (to) tire, (to get tired), sram, śrāmyati (4P) (to) prati (ind) to the east of, prāk (ind) today, adya (ind) (to) toil, fram, srāmyati (4) (to) tolerate, kşam, kşamate (1A); sah, sahate (1A) tomorrow, śvaḥ (ind) tongue, jihvā (f) (to) torment, kliś, kliśnāti (9P); pid, pīdayati (10P) tortoise, kūrma (m); kacchapa (m) (to) torture, pīd, pidayati (i0P); kliś, kliśnāti (9P) (to) touch, spró, sprśati (6P) towards, prati (ind) towards one’s face, abhimukham (ind); sammukham (ind) town, nagari (f); nagara (n); pur (f); puri (f); pura (n); pattana

(n) transgression, aparādha (m); atikramana (n) transverse, tiryac (adj) trap, pāśa (m); jāla (n) traveller, pathika (m); pāntha (m); adhvaga (m)

477

treasure, kośa (m); nidhi (m) tree, pādapa (m); taru (m); vykşa (m); druma (m) (to) tremble, vep, vepate (1A); kamp, kampate (1A) tribal person, bhilla (m) true, satya (adj) (to) trust, svas, vit, visvasiti (2P) truth, satya (n) tuft of hair, sikhā (f) (to) turn, urt, pari+, parivartate (1A), (intransitive) turned away, parāc (adj) turtle, kūrma (m); kacchapa (m) twelve, dvādaśan twenty, vimsati (f) twenty-eight, aştāvimsati (f) twenty-five, pañcavimšati (F) twenty-four, caturvimsati (f) twenty-nine, ekonatrimsat (f); navavimsati (f); unatrimsat (f) twenty-one, ekavimšati (1) twenty-seven, saptavimšati (f) twenty-six, sadvimsati (1) twenty-three, trayovimšati (1) twenty-two, dvāvimsati (f) two, dvi (m,n,f) two-fold, dvividha (adj) type, prakāra (m)

umbrella, chatra (n) (to) unite, gam, sam+, samgacchate (1A); yuj, yunakti/yunkte (7P,

A) unlearned, avidya (adj); ajña (adj); apandita (adj); until, ū (ind); yāvat (ind) up, upari (ind) upward, udac (adj) upwards, Urdhvam (ind)

valor, parākrama (m); saurya (n); virya (n) various, nānā (ind); vividha (adj); nānāvidha (adj) Vedic scripture, veda (m) Vedic verse, rc (f) vegetable, śāka (m) verse, sloka (m) very, ati (adv) vessel, pātra (n); pātrī (f); sthālī (f); bhānda (n) village, grāma (m) vine, latā (f); vallari (f); vallī (f) virtue, guņa (m) virtuous, gunin (adj); sādhu (adj) vision, darśana (n)

478

voice, gir (f); vāc (f); bhāsā (f); sabda (m) vow, vrata (n)

w

(to) wake up, budh, pra+, prabodhati (1P); jāgy, jāgarti (2P) (to) wander, bhram, bhrāmyati/bhramati (1P, 4P); bhram, pari+,

paribhramati (1P); bhram, parit, paribhrāmyati (4P); hr, vit,

viharati (1P); at, atati (10) (to) want, iş, icchati (6P); vāñch, vāñchati (1P); kānks, kānksati

(1P); laş, abhi+, abhilaşati (1P) wanting release, mumukşu (adj) wanting to die, mumurşu (adj) wanting to win, jigīsu (adj) (to) wash, kşal, kşālayati/te (1)P, A) water, ambi (n); ap (f); jala (n); jīvana (n); kşīra (n); payas

(n); toya (n); udaka (n); vāri (n) water well, kūpa (m) way, adhvan (m); pathin (m); mārga (m) we, first person pronoun, asmad wealth, dhana (n); laksmī (f); rai (m, f); sampad (f); sri (f) wealthy, dhanavat (adj); śrīmat (adj); dhanin (adj) weapon, sastra (n) (to) wed, nī, parit, parinayati (1P); vah, ud+, udvahati (1P) wedding, vivāha (m); pariņaya (m) week, saptāha (m) (to) weep, rud, roditi (2P); lap, vi+, vilapati (1P); krus,

krosati (1P), krand, krandati (1P) welcome, svāgata (n) welfare, siva (n), kusala (n) well-being, kusala (n); siva (n) well-known, prajñāta (adj); prasiddha (adj); vikhyāta (adj);

suvijñāta (adj) westward, pratyac (adj) what?, interrogative pronoun, kim which?, interrogative pronoun, kim who?, interrogative pronoun, kim wheel, cakra (n) when (relative), yadā (ind) when?, kadā (ind) where (relative), yatra (ind) where?, kutra (ind); kva (ind) while, yāvat (ind) white, dhavala (adj); sukla (adj); sveta (adj) wicked, kudhi (adj); piśuna (adj); piśuna (adj); durjana (m);

khala (m) wide, uru (adj) wife, bhāryā (n); jāyā (f); patnī (f) (to) win, ji, vit, vijayate (1A) wind, anila (m); marut (m); vāyu (m) wine, madhu (n); madirā (f); surū (f); vāruņi (f) winner, jety (m) wise, learned, prājña (adj); pandita (adj); sudhi (adj); bahuśruta

(adj); vidvas (adj)

479(to) wish, iş, icchati (6P); vāñch, vāñchati (1P); kānks, kānksati

(1P); las, abhi+, abhilasati (1P) wish-yielding cow, kāmaduh (1) with, saha (ind) (for accompaniment); samam (ind); sākam (ind);

sārdham (ind) without, antareņa (ind); yte (ind); vină (ind); virahita (adj) without friends, amitra (m) without lassitude, atandrita (adj) (to) withsthand, sah, sahate (1A); kşam, kşamate (1A) wolf, vrka (m) wolf (female), vykī (f) woman, nārī (f); purandhrī (f); strī (f) woman with beautiful brows, subhra (f) wood, daru (n); kāştha (n) word, sabda (m); vacana (n) world, bhuvana (n); jagat (n); loka (m) worship, pūjā (f); samarcā (f) (to) worship, pūj, pūjayati (10P); arc, arcayati (10P) (to) write, likh, likhati (6P)

year, samā (f); sarad (f); varsa (n); samvatsara (m) yellow, pita (adj) yesterday, hyah (ind) yogurt, dadhi (n) yoke (of a cart), dhur (f); dhurā (f) you, second person pronoun, yuşmad you (prn of respect), bhavat (prn) young, yuvan (adj); taruna (adj), yuvaka (adj) your honor over here, atrabhavat (prn)

480