+सुप्

प्रातिपदिकविज्ञानम्

  • अन्तिमः प्रत्ययः/ अक्षरम्
  • संज्ञा - नदी | घी | सर्वनाम

विस्तारो ऽत्र

प्रत्ययविधानम्

१। सु, औ, जस्,
२। अम्, औट्, शस्,
३। टा, भ्याम्, भिस्,
४। ङे, भ्याम्, भ्यस्,
५। ङसि, भ्याम्, भ्यस्,
६। ङस्, ओस्, आम्,
७। ङि, ओस्, सुप्

नपुंसके - अम्/० शी शि

केषुचित् सिद्धरूपरटनम् वरम् प्रक्रियाया लाघवात् -

  • इदम् अदस् अस्मत् युष्मत्

प्रत्ययादेशविस्तारो ऽत्र

सिद्धप्रत्यय-विस्तारो ऽत्र

प्रत्ययसंज्ञाविधानम्

सर्वनामस्थानम्

  • अनपुंसकस्य - सुँ औ जस् अम् औट्
  • नपुंसके जस् / शस्

प्रयोजनम्

स्वादिषु असर्वनामस्थाने (पदम् अलौकिकम्)॥

भम्

स्वादिष्व् असर्वनामस्थाने य्-अचि परे।

अङ्गकार्यम्

नलोपः

नलोपः प्रातिपदिकान्तस्य । न ङिसम्बुद्ध्योः ।

  • राजन् + भ्याम् → राजभ्याम्। राजभिः।
  • सुबन्तेभ्यः विहितम् काम्यच् → राजन् + सुप् + काम्यच् → राजन् + काम्यच् → राजकाम्य
  • राजन् + सुप् + क्यङ् + ते→राजायते