२७० दुराङ् (दुर्+आङ्)

चर्

  • {दुराचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘स कर्णशूलः कथितो दुराचरः’ (सुश्रुत० उत्तर० २०।३)। दुःखेनोपचर्यत इत्यर्थः।