०२९ समभिव्या (सम्+अभि+वि+आङ्)

हृ

  • {समभिव्यहृ}
  • हृ (हृञ् हरणे)।
  • ‘जातिशब्दस्य गुणक्रियाशब्दसमभिव्याहारेण विशेष्यसमर्पकतैव।’ सममिव्याहारः=सहोच्चारणम्।
  • ‘तस्य समभिव्याहारतो दोषः’ (वै० सू०६।१।८)। विद्यासम्बन्धो योनिसम्बन्धश्च समभिव्याहारः।