०८५ निर्वि (निर्+वि)

क्रम्

  • {निर्विक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘भित्त्वा कुक्षिं निर्विचक्राम विप्रः’ (भा० आदि० ७६।६१)। निश्चक्रामेत्यर्थः। विशब्दो न विशेषकृत्।

वस्

  • {निर्विवस्}
  • वस् (वस निवासे)।
  • ‘द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः’ (भा० वन० ९५।४१)। अतीतानीत्यर्थः।

वह्

  • {निर्विवह्}
  • वह् (वह प्रापणे)।
  • ‘निर्व्यूढं प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम्’ (मुद्रा० २।१८)। निर्व्यूढं निर्व्यूढिः, साधना, निष्पादना, प्रतिपालनम्, निर्वर्तनम्।
  • ‘मुहूर्तनिर्व्यूढविस्मयः’ (मालती० ७)। निव्यूढो विवृद्धः।
  • ‘हा तात जटायो निर्व्यूढस्तेऽपत्यस्नेहः’ (उत्तर० ३)। निर्व्यूढः प्रमां प्रतिष्ठां वा नीतः। सत्योऽयं स्नेह इति व्यवहारेण साधु दर्शितमिति तात्पर्यम्।
  • ‘निर्व्यूढोद्वाहमङ्गलः’ (कथा० ३५।१५७)। निर्व्यूढं निर्वृत्तम्।
  • ‘एवं वदति निर्व्यूढकार्ये यौगन्धरायणे’ (कथा० १७।१५९)। निव्यूढं सिद्धं पूर्णम्।
  • ‘येन यूयं गजप्रख्या निर्व्यूढा वारणावतात्’ (भा० आदि० १६२।१६)। निर्व्यूढा निर्गमिताः, निःसारिताः, निर्वाहिताः। निरुह्य त्राता इत्यर्थः।
  • ‘निर्व्यूढा रणसाहसव्यसनिता’ (प्रियद० १।६)। निर्व्यूढा संन्यस्ता त्यक्ता। पूर्तिं नीतेति शब्दार्थः। पूर्त्त्या परिसमाप्त्या त्यागो लक्ष्यते। लक्ष्योप्येषोर्थोऽन्यत्र दुर्लभ इत्यवश्यमभ्युपेयम्। .