०९१ दुरनु (दुर्+अनु)

  • {दुरन्वि}
  • इ (इण् गतौ)।
  • ‘प्राज्ञस्य कर्माणि दुरन्वयानि’ (भा० शां० २२६।१९)। दुरन्वयानि दुर्ज्ञेयोदर्कारिण।
  • ‘इन्द्रस्य लोका विरजा विशोका दुरन्वया काङ्क्षिता मानवानाम्’ (भा० अनु० १०२।३८)। दुरन्वया दुरापाः।
  • ‘गहनोऽयं भृशं देशो महानूपो दुरन्वयः’ (गोरेसियो सं० रा० २।९२।१३)। दुरन्वयो दुरत्ययः।
  • ‘राजसूये ह्यसंहार्ये यज्ञाङ्गैश्च दुरन्वयैः’ (हरि० ३।२।२१)। दुरन्वयैर्दुरनुष्ठानैः। दुरत्ययैरिति पाठान्तरम्।
  • ‘दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम्। सर्वं वै तपसाऽभ्येति…’ (भा० अनु० १२२।८)। दुरन्वयम्=दुर्ज्ञेयम्।