प्रमाणानि

लक्ष्यावलोकनम्

  • संहितापाठा नाना लभ्यन्ते ऽन्वेष्टुम्।

कोशाः

लक्षणानि

  • अपि॑ च सिद्धान्तकौमु॒द्याः स्व॑रप्रकर॒णम् अथ॑ स्वरसिद्धान्तचन्द्रि॒का च स्तः। अपि॑ च Sanskrit Grammar (Whitney) इ॒दम् अ॑स्ति॒ यस्मि॒न् ब॒हूनि॑ नि॒दर्श॑नानि॒ वेदे॑भ्यो॒ यथा॑प्रकरणम् लिखि॒तानि॑, सु॒मृग्यं॑ चे॒दम्।

  • “Whitney and MacDonell give a statistical generalization that applies 60% of the time while Pā́ṇini gives a rule that is always supposed to be applied.”

  • Whitney’s “Contributions from the Atharva-vedá to the theory of Sanskrit verbal accent”

  • Abhyankar’s “Accent in Sanskrit”,

  • Wikner’s “Vedic accents”

  • Whitney’s “On the nature and designation of the accent in Sanskrit”

  • Beguš’s “The phonetics of the independent svaritá in Vedic”

सूत्राणि