००४ प्रोद् (प्र+उद्)

खन्

  • {प्रोत्खन्}
  • खन् (खनु-अवदारणे)।
  • ‘कृत्स्नां पृथिवीमनुगच्छत। प्रोत्खनध्वं प्रयत्नेन यावत्तुरगदर्शनम्’ (रा॰१.४०.१४)। उत्खनतीत्यूर्ध्वं खनतीत्याह। प्रशब्द उत्खननं विशिनष्टि।

गै

  • {प्रोद्गै}
  • गै (कै/गै-शब्दे)।
  • ‘प्रोद्गीतां मधुपल्तैः स्तुतिं पठन्तो नृत्यन्ति (समीराः)’ (प्र॰च॰)। उच्छब्दो गानस्थोच्चैस्त्वमाह। प्रशब्द उच्चैस्त्वं विशिनष्टि। प्रोद्गीताम्=प्रोच्चैर्गीताम्।

नद्

  • {प्रोन्नद्}
  • नद् (णद-अव्यक्ते शब्दे)। '
  • प्रोन्ननाद च सिंहवत्’ (हरि॰२.६१.४७)। प्रोच्चैर्जगर्जेत्यर्थः। उन्ननादेति पाठान्तरम्।

नम्

  • {प्रोन्नम्}
  • नम् (णम-प्रहत्वे शब्दे च)।
  • ‘पुंसा यथाङ्गेषु सिरास्तथैव क्षितावपि प्रोन्नतनिम्नसंस्थाः’ (व॰बृ॰सं॰५३.१)। अत्र प्रोद्भ्यां नार्थः।

नी

  • {प्रोन्नी}
  • नी (णीञ्-प्रापणे)।
  • ‘गुणैरुदारैः संयुक्तान् प्रोन्नयेन्मध्यमाधमान्’ (का॰नी॰सा॰५.६९)। उन्मयेदित्येव विवक्षितमर्पयति, नार्थः प्रेण।

मृज्

  • {प्रोन्मृज्}
  • मृज् (मृजू-शुद्धौ)।
  • ‘वर्षप्रोन्मृष्टचित्राभं जगत्पश्यत्यवासनः’ (यो॰वा॰६(२)१९०.५७)। प्रोन्मृष्टं प्रमार्जितम्।

यम्

  • {प्रोद्यम्}
  • यम् (यम-उपरमे)।
  • ‘प्रोदयंसीच्च मुद्गरम्’ (भट्टि॰१५.६६)। प्रोदयंसीत्=अवागुरिष्ट। नार्थः प्रोद्भ्याम्।
  • ‘प्र सोमाय वच उद्यतम्’ (ऋ॰९.१०३.१)। उद्यतमुदञ्चितम्। उत्कण्ठमुद्गीर्णम् इत्यर्थः।

वृत्

  • {प्रोद्वृत्}
  • वृत् (वृतु वर्तने)।
  • ‘एतस्मिन्नन्तरे देवी प्रोद्वर्तयत गात्रकम्। उद्वर्तनमलेनाथ नरं चक्रे गजाननम्’ (स्कन्द पु० मा० कौ० २।२७।४)॥ उद्वर्तनोत्सादने द्वे क्लीबे इत्यमरः। प्रोद्वर्तयत गात्रकम्=शरीरमलं मृदित्वोदसादयदपागमयत्। प्रोद्वर्तयद् इत्यत्राण्न कृतः, स पुराणकारस्य कामकारः। प्रशब्दचातिरिक्तः। उच्छब्दस्त्वपरिहार्यः।

सद्

  • {प्रोत्सद्}
  • सद् (षद्लृ-विशरणगत्यवसादनेषु)।
  • ‘चारैश्चानेकसंस्थानैः प्रोत्साद्य शमानयेत्’ (मनु॰९.२६१)। अयमपपाठः। प्रोत्साह्येति तु युज्यते।

सृ

  • {प्रोत्सृ}
  • सृ (सृ-गतौ)।
  • ‘ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम्। प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः (भा॰द्रोण॰१३७.२१)। प्रोत्सारितम्=दूरमपसारितम्।

स्था

  • {प्रोत्था}
  • स्था (ष्ठा-गतिनिवृत्तौ)।
  • ‘प्रोत्तिष्ठतस्तत्सहसा शिरोऽगच्छद् धरातलम्’ (भा॰द्रोण॰१४६.२९)। नार्थः प्रेण। उत्तिष्ठत इत्यर्थः।

हा

  • {प्रोद्धा}
  • हा (ओहाङ्-गतौ)।
  • ‘यह्वासिव प्र वयामुज्जिहानाः’ (वा॰सं॰१५.२४)।
  • महान्तः पक्षिणो यथा वृक्षशाखां परित्यज्योर्ध्वङ्गच्छेयुरित्याह। अत्र प्रशब्दो विप्रकर्षं विश्लेषं परित्यागमाह यथा प्रव्रज्येत्यत्र। उच्छन्दश्च ऊर्ध्वभावम्।

हृ

  • {प्रोद्धृ}
  • हृ (हृञ्-हरणे)।
  • ‘स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम्’ (रा॰२.११०.४)। उन्निनायेत्यर्थः।