अथ चतुर्थोऽध्यायः प्रथमः पादः झ्याप्प्रातिपदिकात् ||४|१|१ ॥ ङयाप्प्रातिपदिकात् ५|१|| स० - ङीच आप् च प्रातिपदिकं च, ङन्याप्प्रातिपदिकम् तस्मात् समाहारो द्वन्द्वः ॥ ङी इत्यनेन ङीप्, ङीष् ङीन इत्येते प्रत्ययाः सामान्येन गृह्यन्ते, एवम् आप्शब्देनापि टाप्, डाप्, चाप् इत्येते प्रत्ययाः । अर्थ :- अधिकारोऽयम्, आपश्च- माध्यायपरिसमाप्तेः, इतोऽग्रे ङन्यन्तात्, आवन्तात् प्रातिपदिकाच वक्ष्यमाणाः प्रत्ययाः भवन्ति ॥ उदाहरणान्यग्रिमसूत्रे द्रष्टव्यानि ।। भाषार्थ : - यह अधिकार सूत्र है, इसकी अनुवृत्ति ५|४|१६० तक जायेगी || यहाँ से आगे ५|४|१६० तक के कहे हुये प्रत्यय [ङयाप्प्राति- पदिकात् ] ङयन्त, आबन्त तथा प्रातिपदिक से हुआ करेगे ॥ ङी से यहाँ ङीप्, ङीषू, ङीन् तथा आप् से टापू, डाप्, चाप् का सामान्य करके ग्रहण है ॥ स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम् टाच प् ||४|१|२|| " स्वौ “ङयोस्सुप् १|१|| स० - सुच, औ च, जस् च, अम च, औटू च शस् च टा च भ्यां च भिस् च ङे च भ्यां च भ्यस् च ङसि च भ्यां च भ्यस् च ङस् च ओस् च आम् चङि च ओस् च सुप् च, स्वौजस सुप्, समाहारो द्वन्द्वः । अनु० - याप्प्रातिपदिकात् प्रत्ययः, परा ॥ । अर्थ:-सु, औ, जस्, अम्, औटू, शस्, टा, भ्याम्, भिस्, ङे, भ्याम्, भ्यस् ङसि, भ्याम्, भ्यस् ङस्, ओस्, आम्, ङि, ओस, सुप् इत्येते प्रत्ययाः ङयाप्प्रातिपदिकाद् भवन्ति ॥ उदा० - ङीपू- कुमारी कुमायौं कुमार्यः । कुमारीम् कुमायौँ कुमारीः । कुमार्या कुमारी- भ्याम् कुमारीभिः । कुमार्यै कुमारीभ्याम् कुमारीभ्यः । कुमार्या: कुमारी- २ अष्टाध्यायीप्रथमावृत्तौ । [प्रथमः भ्याम् कुमारीभ्यः । कुमार्याः कुमार्योः कुमारीणाम् । कुमार्याम् कुमार्योः कुमारीषु । हे कुमारि हे कुमायौं हे कुमार्यः ॥ ङीपू- गौरी गौयाँ गौर्य:, एवं सप्तविभक्तिषु रूपाणि कुमारीवत् ज्ञेयानि । ङीन- शार्ङ्गरवी, शिष्टं कुमारीवत् । टापू - खट्वा खट्वे खट्वाः । खट्वाम् खट्वे खट्वाः । खट्वया खट्वाभ्याम् खट्वाभिः । खट्वायै खट्वाभ्याम् खट्वाभ्यः । खट्वायाः खट्वाभ्याम् खट्वाभ्यः । खट्वायाः खट्वयोः खट्वानाम्। खट्वायाम् खट्वयोः खट्वासु । हे खट्वे हे खट्वे हे ग्वट्वाः ॥ डाप्– बहुराजा वहुराजे, एवं पूर्ववत् सप्तविभक्तिषु ज्ञेयानि । चाप्—कारीपगन्ध्या, शिष्टं खट्वावद् ज्ञेयम् ॥ प्रातिपदिकात् - दृषत् दृषद् पद पदः । हृपदम् दृपदौ दृपदः । दृषदा दृपद्भ्याम् दृषभिः । हृपदे पद्भ्याम् दृपद्भ्यः । दृपदः दृषद्द्भ्याम् दृषद्भ्यः । दृषदः दृपदोः पदाम् । हृपदि पदोः दृपत्सु । हे दृपत् हे पद हे दृषदौ हे दृषदः || भाषार्थ – [ स्वौजस्सुप् ] सु, औ, जस् आदि २१ प्रत्यय सभी ङयन्त, आवन्त तथा प्रातिपदिकों से होते हैं | स्त्रियाम् ||४|१|३|| स्त्रियाम् ७|१|| अर्थः- अधिकारोऽयम्, समर्थानां समर्थानां प्रथमाद्वा (४/१/८२ ) इत्यस्मात् पूर्वं पूर्वम् ॥ इतोऽग्रे वक्ष्यमाणाः प्रत्ययाः । स्त्रियां = स्त्रीलिङ्गो भविष्यन्ति || उदाहरणान्यये द्रष्टव्यानि ॥ भाषार्थं.–[स्त्रियाम्] यह अधिकार सूत्र है, समर्थानां प्रथमाद्वा से पहले २ तक जायेगा | यहाँ से आगे के कहे हुये प्रत्यय प्रातिपदिक से स्त्रीलिङ्ग अर्थ में हुआ करेंगे || ॥ विशेष – इस स्त्रियाम् के अधिकार में उयाप्प्रातिपदिकात् सम्पूर्ण मूत्र का अधिकार होने पर भी स्त्री प्रत्यय विधायक सूत्रों में क्योंकि ङी आप का विधान तो स्त्री प्रकरण में सर्वत्र ध्यान में रखनी चाहिये ॥ केवल प्रातिपदिकात् का ही आगे के सम्बन्ध बैठता है ‘ङथापू’ का नहीं, इन्हीं सूत्रों से होता है, यह बात अजाद्यतष्टाप् ||४|१|४॥ अजाद्यतः ५३१ ॥ टाप् १|१|| स० - अज आदिर्येषां ते अजादयः, जादयश्च अन् च, अजाद्यत्, तस्मात् अजाद्यतः, बहुव्रीहिगर्भसमाहारो2 अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः भाषार्थ:-[उगितः] उगिदन्त प्रातिपदिक से [च] भी स्त्रीलिङ्ग में ङीप् प्रत्यय होता है || ॥ , वनो र च ||४|१|७ ॥ वनः ६|१|| र लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ अनु० - स्त्रियाम्, ङीप्, प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः वन्नन्तात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति, रेफश्चान्तादेशो भवति ॥ उदा० - धीवरी, पीवरी, गर्वरी ॥ नान्तत्वान्ङीप् सिद्ध:, रादेशार्थं वचनम् । भाषार्थ:- [वनः ] वन्नन्त प्रातिपदिकों से स्त्रीलिङ्ग में ङीप् प्रत्यय होता है. [च] तथा उस वन्नन्त प्रातिपदिक को [र] रेफ अन्तादेश भी हो जाता है || विशेषः - वनः में प्रत्यय विधानकाल में पञ्चमी विभक्ति तथा रेफ अन्तादेश करने में षष्ठी विभक्ति वाक्य भेद से माननी पड़ेगी. जिससे अलोन्त्यस्य (१|१|५२ ) से अन्तिम अलूको ही रेफादेश हो ! | उदा - धीवरी (कर्म करने वाली ) । पीवरी (मोटी स्त्री ) । शर्वरी ( रात. या हल्दी) || धीवन पीवन तथा शर्वन् शब्द नान्त हैं, सो ङीपू प्रत्यय पूर्वसूत्र (४|११५ ) से सिद्ध है नकार को इस सूत्र से रेफादेश होकर धीवरी आदि बन गया || पादोऽन्यतरस्याम् ||४|१|८ ॥ । पाद: ५|१|| अन्यतरस्याम् ७|१|| अनु० - स्त्रियाम्, ङीप्, प्राति- पदिकान् प्रत्ययः, परश्च ॥ श्रर्थः - पादन्तात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो विकल्पेन भवति || उदा - द्विपदी, द्विपात्, त्रिपदी, त्रिपात, चतुष्पदी, चतुष्पात् ॥ भाषार्थः - [पादः ] पादन्त प्रातिपदिक से स्त्रीलिङ्ग में [ अन्यत- रस्याम्] विकल्प से ङीप् प्रत्यय होता है | संख्यासुपूर्वस्य ( ५|४|१४० ) सूत्र से समासान्न अकार लोप करके हलन्त पादू शब्द का ग्रहण इस सूत्र में किया गया है, अतः इस सूत्र से समासान्त अकार लोप किये हुये पाइ शब्द से ही ङीपू विकल्प से होता है । यहाँ से पादः " की अनुवृत्ति ४ । ११९ तक जायेगी || टावृचि ||४|११९ ॥ टापू १|१|| ऋचि ७|१|| अनु– स्त्रियाम्, पादः, प्रातिपदिकात्, प्रत्ययः परश्च ॥ अर्थ - ऋचि वाच्यायां पादन्तात् प्रातिपदिकात् पादः ] चतुर्थोध्यायः ३ …….20 द्वन्द्वः ॥ अनु - प्रातिपदिकान, स्त्रियाम् प्रत्ययः, परश्च ॥ अर्थ- अजादिभ्यः प्रातिपदिकेभ्यो ऽकारान्तेभ्यश्च स्त्रियां टापू प्रत्ययो भवति ॥ उदा० - अजा एडका कोकिला । अदन्तेभ्यः - देवदत्ता कृष्णा ॥ भाषार्थ : – [अजाद्यतः] अजादि गण पठित प्रातिपदिकों से तथा अदन्त प्रातिपदिकों से स्त्रीलिङ्ग में [टाप्] टाप् प्रत्यय होता है || उदा० - अजा (बकरी), एडका (भेड़), कोकिला (कोयल), देवदत्ता ( देवदत्ता नाम की स्त्री), कृष्णा कृष्णा नामक स्त्री ) ॥ पूर्ववत् खट्वा के समान (४/१/२) सिद्धि जाने । अज टाप् = अजा ॥ यहाँ से ‘अतः ’ की अनुवृत्ति सम्पूर्ण स्त्री प्रकरण में जायेगी, जो कि सामर्थ्य से ही आगे के सूत्रों में बैठेगी । जहाँ हलन्त प्रातिपदिकों से स्त्री-प्रत्यय का विधान किया होगा, ऐसे स्थलों में असामर्थ्य होने से ‘अतः ’ का संबन्ध न होगा । ऋनेभ्यो ङीप् ||४|१|५|| " ऋनेभ्यः ५|३|| ङीप् १२|१|| स० - ऋच्च नश्च ऋन्नाः, तेभ्यः ऋन्नेभ्यः, इतरेतरद्वन्द्वः ॥ अनु० - स्त्रियाम् प्रातिपदिकात् प्रत्ययः, अर्थ:- ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति ॥ उदा: - ऋकारान्तेभ्यः कर्त्री, हर्त्री । नकारान्तेभ्यः – दण्डिनी, छत्रिणी ॥ परश्च ॥ ॥ भाषार्थ – [ ऋन्नेभ्यः ] ऋकारान्त तथा नकारान्त प्रातिपदिकों से स्त्रीलिङ्ग में [ ङीप् ] ङीप् प्रत्यय होता है || यहाँ से ‘डी’ की अनुवृत्ति ४|१|२४ तक जायेगी || उगितश्च ||४|१|६|| उगितः ५|१|| च अ० ॥ स० - उक् (प्रत्याहार ) इत् यस्य सोऽय - मुगित् तस्मात् ‘बहुव्रीहिः ॥ अनु० - स्त्रियाम्, ङीप्, प्रातिपदि- कातू, प्रत्ययः, परश्च ॥ श्रर्थ:- उगिदन्तात् प्रातिपदिकात् स्त्रियां ङ प्रत्ययो भवति ॥ उदा -भवती, अतिभवती, पचन्ती, यजन्ती ॥ ङीप्पादः ] चतुर्थोध्यायः ५ स्त्रियां टापू प्रत्ययो भवति || उदा० - द्विपदा ऋक्, त्रिपदा ऋक्, चतुष्पदा ऋक् ।। भाषार्थ : - कृत समासान्त पादन्त प्रातिपदिक से स्त्रीलिङ्ग में [ऋचि ] ऋचा वाच्य हो तो [टाप्] टाप् प्रत्यय होता है | पूर्व सूत्र से ङीपू विकल्प से प्राप्त था टापू विधान कर दिया । उदा० - द्विपदा ऋक् (दो पाद वाली ऋचा ) । त्रिपदा ऋक् (तीन पाद वाली ऋचा ) ॥ परि० । ४|११ - के समान ही सिद्धि जानें, केवल टापू ही विशेष है । न षट्स्वत्रादिभ्यः || ४|१॥१०॥ " न अ || षट्स्वस्रादिभ्यः ५|३|| स० - स्वसा आदिर्येपां ते स्वत्रा- दयः, षट् च स्वस्रादयश्च षट्स्वस्रादयस्तेभ्यः ‘बहुव्रीहिगर्भे- तरेतरद्वन्द्वः || अनु० - स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः — षट्संज्ञकेभ्यः स्वत्रादिभ्यश्च प्रातिपदिकेभ्य स्त्रियां प्रत्ययो न भवति ॥ उदा० - पञ्च ब्राह्मण्यः सप्त, नव, दश । स्वस्रादिभ्यः- स्वसा, दुहिता, ननान्दा, याता ॥ भाषार्थ: - [ षट्स्वस्रादिभ्य ] षट् संज्ञक प्रातिपादिकों से तथा स्वस्त्रादि प्रातिपदिकों से स्त्रीलिङ्ग में विहित प्रत्यय [न] नहीं होता है || यहाँ जिस शब्द से ऋनेभ्यो ० (४|११५) से ङीप्, तथा श्रजाद्यतष्टाप् से टापू जो भी स्त्री प्रत्यय प्राप्त होते हैं, उन सबका यह निषेध है || यहाँ से ‘न’ की अनुवृत्ति ४।१।१२ तक जायेगी || मनः || ४|१|११|| " मनः ५\१॥ अनु—न, ङीप्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- मन्नन्तात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो न भवति ।। उदा० - दामा दामानौ दामानः । पामा पामानौ पामानः । सीमा सीमानौ सीमानः ॥ भाषार्थः - [मनः ] मन्नन्त प्रातिपादिकों से स्त्रीलिङ्ग में ङीप् प्रत्यय नहीं होता || नकारान्त होने से ऋनेभ्यो ङीप् से ङीप् प्राप्त था उसका निषेध कर दिया है || ६ अष्टाध्यायीप्रथमावृत्तौ अनो बहुव्रीहेः || ४|१|१२ ॥ कात्, प्रत्ययः परा ॥ [प्रथमः अन: ५|१|| बहुव्रीहेः ५|२१|| अनु - न, ङीप्, स्त्रियाम् प्रातिपदि - अर्थ:- अन्नन्तात् बहुव्रीहेः प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो न भवति ॥ उदा० - शोभनं पर्व अस्या इति सुपर्वा सुपर्वाणौ सुपर्वाणः । शोभनं चर्म अस्याः, सुर्मा सुचर्माणौ सुचर्माणः || भाषार्थ : - [बहुव्रीहेः ] बहुव्रीहि समास में जो [ अन ] अन्नन्त प्रातिपदिक है उससे स्त्रीलिङ्ग में ङीप् प्रत्यय नहीं होता || पूर्ववत् ङीप् प्रत्यय प्राप्त था उसका निषेध कर दिया || उदा :- सुपर्वा (जिसके अच्छे जोड़ हैं) । सुर्मा (जिसका सुन्दर चमड़ा है ) || यहाँ अस्वपद विग्रह समास है । अनेकमन्य० (२|२|२४ ) से समास आदि होकर नान्त होने से सुपर्वन् सुचर्मन् से ङीप् ( ४|१५) प्रत्यय प्राप्त था, प्रकृतसूत्र ने उसका निषेध कर दिया है, तो दामा के समान ही सुचर्मा आदि बन गया || डाबुभाभ्यामन्यतरस्याम् ||४|१|१३|| डाप् १|१|| उभाभ्याम् ५|२|| अन्यतरस्याम् ७ ११॥ अनु० - स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थः- उभाभ्याम् = मन्नन्तात् प्राति- पदिकादन्नन्ताच्च बहुव्रीहेः प्रातिपदिकात् विकल्पेन स्त्रियाम् डाप् प्रत्ययो भवति । उदा० - मन्नन्तात् पामा पामे पामाः, सीमा सीमे सीमाः । न च भवति -पामा पामानौ पामानः, सीमा सीमानौ सीमानः । अन्नन्ताद् बहुव्रीहेः - बहवः राजानः सन्ति यस्यां सभायां, बहुराजा. बहुराजे बहु- राजा:, बहुतक्षा बहुत बहुतक्षाः, सुपर्वा सुपर्वे सुपर्वाः । न च भवति- बहुराजा बहुराजानौ बहुराजानः । बहुतक्षा बहुतक्षाणौ बहुतक्षाणः । सुपर्वा सुपर्वाणी सुपर्वाणः ॥ भाषार्थः-[उभाभ्याम्] दोनों से अर्थात् ऊपर कहे गये मन्नन्त प्रातिपादिकों से तथा बहुव्रीहि समास में जो अन्नन्त प्रातिपदिक उनसे स्त्रीलिङ्ग में [अन्यतरस्याम् ] विकल्प से [डाप् ] डाप् प्रत्यय होता है । उदा० - मन्नन्त से -पामा पामे पामा: ( खुजली ) । सीमा सीमे सीमा : ( हद मर्यादा ) | पक्ष में जब डापू नहीं हुआ तो मनः सेङीप्पाद: ] चतुर्थोध्यायः ७ का भी निषेध होकर पामा, पामानौ पामान: बना । अन्नन्त बहुव्रीहि से - बहुराजा, बहुराजे, बहुराजा: ( बहुत राजाओं वाली सभा ) । बहु- तक्षा, बहुत, बहुतक्षा : (बहुत बढ़ई हैं जिस नगरी में ) । पक्ष में जब डापू नहीं हुआ तो अनो बहुव्रीहेः से ङीपू का भी निषेध होकर - बहु- राजानौ बहुराजान: आदि प्रयोग बनेंगे || पामन् सीमन आदि शब्दों से डापू तथा टे: ( ६|४|१४३) से टि भाग (अन्) का लोप होकर पाम् आ = पामा बना, शेष सिद्धि डापू पक्ष में परि० ४ |१| २ के खट्वा के समान जानें। जब डाप् नहीं हुआ तो परि० ४।१।११ के दामा के समान सिद्धि जानें। शेष द्विवचन बहुवचन में पामन् औ = पामानौ, पामन् जस् - पामान: आदि में कुछ भी विशेष नहीं है । अनुपसजनात् ||४|१|१४ ॥ अनुपसर्जनात् ५|१|| स० – न स० - न उपसर्जनम् अनुपसर्जनम्, तस्मात् ‘नञ् तत्पुरुषः ॥ अनु० - स्त्रियाम् प्रत्ययः ॥ श्रथेः- अधिकारोऽयम् । इतोऽग्रे वक्ष्यमाणाः स्त्रीप्रत्ययाः दैवयज्ञशौचि ० । (४|११८१ ) इति यावद् अनुपसर्जनात् भवन्ति ॥ उपसर्जनं गौणम् अनुपसर्जनं = प्रधानम् ॥ उदा० - कुरुषु चरतीति कुरुचरी, मद्रचरी ॥ भाषार्थ:- यह अधिकार सूत्र है । दैवयज्ञिशौचि० (४३११८१) सूत्र तक जायेगा । यहाँ से आगे के प्रत्यय [अनुपसर्जनात् ] अनुपसर्जन प्रातिपदिक से हुआ करेगे उपसर्जन से नहीं || 喝 यहाँ प्रथमानिर्दिष्टं० (११२४३) से विहित उपसर्जन संज्ञा का ग्रहण नहीं किया गया, किन्तु उपसर्जन का अर्थ यहाँ गौण है, एवं अनुपसर्जन का अर्थ है प्रधान ॥ उदाहरण में कुरु उपपद रहते चर धातु से चरेष्टः (३ |२| १६ ) से ट प्रत्यय होकर कुरुचर बना है । अब यह कुरुचर शब्द अनुपसर्जन = प्रधान है क्योंकि कुरुचर में तत्पुरुप ( २/२/१९) समास हुआ है, और तत्पुरुष समास उत्तरपद प्रधान होता है, अतः दित् लक्षण टिड्ढाणञ्० (४|१|१५) से ङीप् होकर कुरुचरी बना है । इसके विपरीत जहाँ टित् प्रत्ययान्त उपसर्जन अर्थात् गौण हैं यथा बहुकुरुचर शब्द है, उससे टितलक्षण ङीप् नहीं होता । ‘बहवः कुरुचराः सन्ति यस्याम् नगर्याम्’ इति बहुकुरुचरा यहाँ बहुव्रीहि समास है । बहुव्रीहि अष्टाध्यायीप्रथमावृत्तौ [प्रथमः समास अन्य पदार्थ प्रधान होता है, समासगत पद उपसर्जन होते हैं, अतः टित् प्रत्ययान्त होते हुये भी अनुपसर्जन न होने से बहुकुरुचर शब्द से ङीप् नहीं होता, किन्तु अजाद्यतष्टाप से टापू होकर बहुकुरुचरा बनता है । यही बात आगे सर्वत्र स्त्रीप्रकरण में समझनी चाहिये || टिड्ढाणञ्द्रय सज्दघ्नमात्रचतयष्ठक्ठञ्कञ्क्करपः || ४|१|१५|| 5 टिड्डाण० ‘क्करपः ५।१।। स०—ट् इत् यस्य स टित्, बहुव्रीहिः । टित् च ढश्च अण् च अञ्च द्वयसच् च दघ्नच् च मात्रच् च तयपू च ठक् च ठञ् च कञ्च करप् चेति टिड्डाणञ् “क्वरप्, तस्मात् समाहारो द्वन्द्वः ॥ अनु०—अतः, ङीपू, अनुपसर्जनात्, स्त्रियाम् प्रातिपादि- कात् प्रत्ययः, परश्च ॥ अर्थ:- टित्, ढ, अणू, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, करप् इत्येवमन्तेभ्योऽनुप- सर्जनेभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति || उदा० - टित्- कुरुचरी, मद्रचरी । ढ – सौपर्णेयी, वैनतेयी । अण्- कुम्भकारी, नगरकारी, औपगवी । अञ् - औत्सी, औदपानी । द्वयसच् - उरुद्वयसी, जानुद्वयसी । दघ्न - उरुदघ्नी, जानुदध्नी । मात्रच् - उरुमात्री, जानुमात्री । तयपू- 1 पञ्चतयी, दशतयी । ठक् - आक्षिकी, शालाकिकी । ठन् — लावणिकी कन् - यादृशी, तादृशी । करपू – इत्वरी, नश्वरी, जित्वरी || भाषार्थः–[टिड्ढा०་“करपः ] टित्, ढ, अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, करपू प्रत्ययान्त अदन्त अनुपसर्जन प्रातिपदिकों से स्त्रीलिङ्ग में ङीप् प्रत्यय होता है || यञश्च ||४|१|१६|| यमः ५|१|| च अ० ॥ अनु० – अतः, ङीपू, अनुपसर्जनात्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - अनुपसर्जनाद् यन- न्तात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति ॥ उदा० - गार्गी, वात्सी ॥ भाषार्थ :- अनुपसर्जन [यञः ] यवन्त प्रातिपदिक से [च] भी स्त्रीलिङ्ग में ङीप् प्रत्यय होता है || यहाँ से ‘यनः’ की अनुवृत्ति ४।१।१८ तक जायेगी ||पादः ] 5 चतुर्थोध्यायः प्राचां फस्तद्धितः || ४|१|१७| ह प्राचाम् ६|३|| ष्फः १|१|| तद्धितः १|१|| अनु० - अतः, यन:, अनु- पसर्जनात् स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अनुपस- र्जनेभ्यो यजन्तेभ्यः प्रातिपदिकेभ्यः प्राचामाचार्याणां मतेन स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञको भवति || उदा – गार्ग्यायणी वात्स्यायनी । अन्येषां मते- गार्गी वात्सी ॥ वह भाषार्थ :- अनुपसर्जन यनन्त प्रातिपदिकों से स्त्रीलिङ्ग में [प्राचाम् ] प्राचीन आचार्यो के मत में [[:] ष्फ प्रत्यय होता है और [तद्धित: ] तद्धितसंज्ञक होता है | उदा०– गार्ग्यायणी (गर्ग की पौत्री) वात्स्यायनी | दूसरों के मत में - गार्गी, वात्सी । गार्ग्य यजन्त प्राति- पदिक से फ होकर, ‘फ’ को आयन तथा णत्व होकर गार्ग्यायण बना, अब ष्फ की तद्धितसंज्ञा होने से कृत्तद्धित० ( १/२/४६ ) से प्रातिपदिक संज्ञा होकर षिद्गौरादिभ्यश्च ( ४|१|४१ ) से ङीपू हो गया तो गार्ग्यायणी बन गया | यहाँ से ‘फस्तद्धित:’ की अनुवृत्ति ४|१|१९ तक जायेगी । सर्वत्र लोहितादिकतन्तेभ्यः || ४|१|१८|| सर्वत्र अ० || लोहितादिकतन्तेभ्यः ५|३|| स० - लोहित आदिर्येषां ते लोहितादयः, बहुव्रीहिः । कत अन्ते येषां ते कतन्तीः बहुव्रीहिः । लोहितादयश्च ते कतन्ताश्च लोहितादिकतन्ताः, तेभ्यः कर्मधारयतत्पुरुषः ॥ अनु० - फस्तद्धितः, अतः, यमः, अनुपसर्जनात्, स्त्रियाम् प्रातिपदि- कातू, प्रत्ययः, परश्च ॥ अर्थ:- यजन्तेभ्यो ऽनुपसर्जनेभ्यः कतपर्यन्तेभ्यो लोहितादिभ्यः प्रातिपदिकेभ्यः सर्वत्र = सर्वेषां मते स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञको भवति || उदा० - लौहित्यायनी, शांसित्या- यनी, बाभ्रव्यायणी ॥

भाषार्थ:- अनुपसर्जन यवन्त [ लोहितादिकतन्तेभ्यः ] लोहित से लेकर कत पर्यन्त प्रातिपदिकों से स्त्रीलिङ्ग विषय में ष्फ प्रत्यय होता है १. कत + अन्त यहाँ ‘शकन्ध्वादिषु पर रूपं वक्तव्यम्’ ( वा० ६।१।६४ ) वार्त्तिक के नियम से पररूप होता है || १० अष्टाध्यायी प्रथमावृत्तौ [प्रथमः [सर्वत्र ] सब आचार्यों के मत में, और वह तद्धित संज्ञक होता है ॥ लोहितादि गण गर्गादि गण के अन्तर्गत पढ़ा है, अतः यन् प्रत्यय ४|१| १०५ से होकर प्रकृत सूत्र से ष्फ प्रत्यय हो जाता है। यहाँ भी तद्धित संज्ञा करने का पूर्वसूत्रोक्त फल ही है । उदा: - लौहित्यायनी ( लोहित की पौत्री ) । शांसित्यायनी ( शंसित की पौत्री ) । बाभ्रव्यायणी (बभ्रु की पौत्री ) || लौहित्य शांसित्य यजन्त प्रातिपदिकों से यहाँ ष्फ हुआ है । बभ्रु शब्द से मधुबभ्रुवो० (४।१।१०६) से यञ हुआ है । श्रोर्गुण: ( ६ |४ | १४६ ) से गुण होकर बम्रो बना, वान्तो यि प्रत्यये ( ६ |१| ७६) वान्तादेश (६।११७६) होकर बाभ्रव्य बना, अब ष्फ होकर बाभ्रव्यायणी पूर्ववत् वन गया || कौरव्यमाण्डूकाभ्यां च ||४|१|१९|| कौरव्यमाण्डूकाभ्याम् ५|२|| च अ० ॥ स० - कौरव्यश्च माण्डूकश्च कौरव्यमाण्डूको ताभ्यां इतरेतरद्वन्द्वः ॥ अनु० - फस्तद्धितः, अतः, अनुपसर्जनात्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- कौरव्य, माण्डूक इत्येताभ्याम् अनुपसर्जनाभ्यां प्रातिपदिकाभ्यां स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञको भवति ॥ उदा० - कौरव्यायणी, माण्डूकायनी ॥ भाषार्थः–[कौरव्यमाण्डूकाभ्याम् ] कौरव्य तथा माण्डूक अनुपसर्जन प्रातिपदिकों से [च] भी स्त्रीलिङ्ग में ष्फ प्रत्यय होता है, और वह तद्धित संज्ञक होता है ॥ कुर्वादिभ्यो एयः (४|१|१५१) से कुरु शब्द से ण्य प्रत्यय होकर, श्रोगुण: ( ६ |४| १४६ ) वान्तो यि० (६|१|७६) लगकर कौरव्य बना है, सो यहाँ टापू प्राप्त था, इसी प्रकार मण्डूक शब्द से ढक् च मण्डूकात् (४|१|११६ ) से अणू होकर माण्डूक बना है, सो टिड्ढाणञ्० (४।१।१५) से ङीप् प्राप्त था, ष्फ विधान कर दिया है, शेष सिद्धि पूर्ववत् ही जानें || वयसि प्रथमे || ४ ||२०| वयसि ७|१|| प्रथमे ७|१|| अनु — ङीप्, अतः, अनुपसर्जनात् स्त्रियाम् प्रातिपदिकात् प्रत्ययः परा ॥ अर्थ:-प्रथमे वयसि वर्त्तमानेभ्यो ऽनुपसर्जनेभ्यो ऽदन्तेभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति || उदा० - कुमारी, किशोरी, बर्करी ॥पादः ] :] चतुर्थोध्यायः ११ भाषार्थ: - [ प्रथमे ] प्रथम [ वयसि ] वयः = अवस्था में वर्त्तमान अनुपसर्जन अदन्त प्रातिपदिकों से स्त्रीलिङ्ग में ङीप् प्रत्यय होता है || उदा० - कुमारी किशोरी (१६ वर्ष तक की लड़की) । बर्करी ( तरुण बकरी ) ॥ सिद्धि ४|१|२ के परि० में कर आये हैं ।। द्विगोः ||४|१|२१|| द्विगो: ५ | १ || अनु० - ङीप्, अतः, स्त्रियाम् प्रातिपदिकात्, ५|१|| प्रत्ययः, परश्च ॥ अर्थः- द्विगुसंज्ञकादनुपसर्जनाददन्तात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति ॥ उदा० – पञ्चपूली, दशपूली । 11 भाषार्थ:– अनुपसर्जन अदन्त [द्विगो: ] द्विगु संज्ञक प्रातिपदिकों से स्त्रीलिङ्ग में ङीप् प्रत्यय होता है ॥ संख्यापूर्वी द्विगु: (२१११५१) से द्विगु संज्ञा होती है । सिद्धि परि० २ १५० (भाग १, पृष्ठ ८४२ ) में देखें | यहाँ से ‘द्विगो:’ की अनुवृत्ति ४।९।२४ तक जायेगी || अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ||४|१|२२|| अपरिमाण ल्येभ्यः ५ | ३ || न अ० ॥ तद्धितलुकि ७|१|| स०— न परिमाणम् = अपरिमाणम्, नस्तत्पुरुषः । अपरिमाणञ्च बिस्ता च आचितच कम्बल्यञ्च अपरिकम्बल्यानि, तेभ्यः इतरेतर- द्वन्द्वः ॥ तद्धितस्य लुक् तद्धितलुक्, तस्मिन् षष्ठीतत्पुरुषः ॥ अनुः - द्विगोः, ङीप्, अतः, अनुपसर्जनात्, स्त्रियाम् प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ:- अकारान्ताद् अपरिमाणान्तात् द्विगो: बिस्ताचितकम्बल्यान्ताच्च द्विगुसंज्ञकात् प्रातिपदिकात् तद्धितलुकि सति स्त्रियां ङीप् प्रत्ययो न भवति || बिस्तादयः परिमाणवाचिनः शब्दा- स्तदर्थमत्र ग्रहणम् || उदा० - अपरिमाणान्तात् पञ्चाश्वा दशाश्वा, द्विवर्षा त्रिवर्षा, द्विशता त्रिशता । बिस्तादिभ्यः - द्विबिस्ता त्रिबिस्ता, ट्र्याचिता त्र्याचिता, द्विकम्बल्या त्रिकम्बल्या || १. पञ्चानां पूलानां समाहारः पञ्चपूली । ‘अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते’ नियम से स्त्रीलिङ्ग होने पर इस सूत्र से ङीप होता है । १२ अष्टाध्यायीप्रथमावृत्तौ भाषार्थ : - अदन्त [ परि [प्रथमः ‘ल्येभ्यः] अपरिमाण, तथा बिस्ता, आचित और कम्बल्य अन्तवाले द्विगुसंज्ञक प्रातिपदिकों से [तद्धितलुकि ] तद्धित के लुक् हो जाने पर स्त्रीलिङ्ग में ङीप् प्रत्यय [न] नहीं होता || बिस्ता आचित आदि परिमाणवाची शब्द हैं, अतः इनमें भी निषेध प्राप्त कराने के लिये इनका ग्रहण है | पूर्व सूत्र का ही यह अपवाद सूत्र है | ॥ ॥ यहाँ से ‘न तद्धितलुकि’ की अनुवृत्ति ४|१|२४ तक जायेगी || काण्डान्तात् क्षेत्रे ||४|१|२३|| 5 काण्डान्तात् ५|२|| क्षेत्रे ५॥ अनुः न तद्धितलुकि, द्विगोः, ङीप्, अतः, अनुपसर्जनात् स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ स० - काण्डः अन्ते यस्य स काण्डान्तस्तस्मात् बहुव्रीहिः ॥ अर्थ:- काण्डशब्दान्तादनुपसर्जनात् द्विगोः तद्धितलुकि सति क्षेत्रे वाच्ये स्त्रियां ङीप् प्रत्ययो न भवति || उदा० - [काण्डान्तात् ] द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्त : द्विकाण्डा क्षेत्रभक्तिः, त्रिकाण्डा क्षेत्रभक्तिः ॥ भाषार्थ: - [काण्डान्तात् ] काण्ड शब्दान्त अनुपसर्जन द्विगुसंज्ञक प्रातिपदिक से तद्धित का लुक् हो जाने पर स्त्रीलिङ्ग में [क्षेत्रे ] क्षेत्र वाच्य होने पर पर ङीप् प्रत्यय नहीं होता है | उदा०-द्विकाण्डा क्षेत्रभक्तिः (दो काण्ड = १६ हाथ’ के बराबर भूमि भाग ) । त्रिकाण्डा || द्विकाण्डा में प्रमाणे द्वयस० (५।२।३७) से द्वयसजादि प्रत्यय हुये थे, सो उनका प्रमाणे लो वक्तव्यः ( वा० ५२३७) इस वार्त्तिक से लुक् हुआ है, अतः द्विगोः से प्राप्त ङीप् का प्रकृत सूत्र से निषेध हो गया, तब अजाद्यतष्टाप् से टापू हो गया, शेष सब कार्य परि० ४।१।२२ की सिद्धियों के समान ही हैं | ॥ पुरुषात् प्रमाणेऽन्तरस्याम् ||४|१|२४|| पुरुषात् ५|२|| प्रमाणे ७|१|| अन्यतरस्याम् ७|१|| अनुः न तद्धि- तलुकि, द्विगोः, ङीप्, अतः स्त्रियाम्, अनुपसर्जनात् प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ. - प्रमाणेऽर्थे वर्त्तमानोऽनुपसर्जनो यः पुरुषशब्द- १. देखो ‘पाणिनिकालीन भारतवर्ष’ पृ० २४८ ॥चतुर्थोध्यायः १३ पादः ] स्तदन्तात् द्विगोः तद्धितलुकि सति स्त्रियां ङीप् प्रत्ययो न भवति विक- ल्पेन ॥ उदा० - द्वौ पुरुपौ प्रमाणमस्याः द्विपुरुपा द्विपुरुपी, त्रिपुरुपा त्रिपुरुषी ॥ भाषार्थ:- [प्रमाणे ] प्रमाण अर्थ में वर्त्तमान जो अनुपसर्जन [ पुरुषात् ] पुरुष शब्द, तदन्त द्विगु संज्ञक प्रातिपादिक से तद्धित का लुक होने पर स्त्रीलिङ्ग में [अन्यतरस्याम्] विकल्प से ङीप् प्रत्यय नहीं होता । यहाँ " विकल्प से नहीं होता” का अर्थ होगा विकल्प से हो जाता है, अतः ङीष् तथा पक्ष में अजाद्यतष्टाप से टापू भी होता है | उदा०-द्विपु- रुषा ( दो पुरुष के बराबर ), द्विपुरुषी । त्रिपुरुषा (तीन पुरुष के बराबर ) त्रिपुरुषी । सिद्धि सारी पूर्व सूत्र ४|१| २३ के समान है ॥ बहुव्रीहेरूधसो ङीष् ||४|१ | २५ ।। बहुव्रीहेः ५|१|| ऊधसः ५|१|| ङीप् १|१|| अनु - स्त्रियाम्, प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थ:- ऊधस् शब्दान्तात् बहुव्रीहेः स्त्रियां ङीष प्रत्ययो भवति || उदा० - कुण्डोध्नी, घटोनी ॥ भाषार्थः – [बहुव्रीहेः ] बहुब्रीहि समास में वर्त्तमान [ ऊधसः] ऊधस् शब्दान्त प्रातिपदिक से स्त्रीलिङ्ग में [ ङीष् ] ङीष् प्रत्यय होता है । ङीप् आते हुये भी ङीष् का विधान स्वर भेद के लिये ही है । ङीप् के निषेध (४|१|१२) तथा डापू (४|१|१३ ) का अपवाद यह सूत्र है । यहाँ ‘अनु- पसर्जनात्’ की अनुवृत्ति होने पर भी उसका सम्बन्ध नहीं लगता क्योंकि बहुव्रीहि समास होता ही उपसर्जन है ।। यहाँ से ‘बहुव्रीहेः " की अनुवृत्ति ४। १ २९ तथा ‘ऊधसः’ की अनुवृत्ति ४|१|२६ तक जायेगी || संख्याव्ययादेर्डीप् ||४|१|२६|| , संख्याव्ययादेः ५|२|| ङीप् १|१|| स - संख्या च अव्ययश्र्च, सङ्घयाव्यये, संख्याव्यये आदिनी यस्य स संख्याव्ययादिः, तस्मात् द्वन्द्वगर्भो बहुव्रीहिः । अनु० - बहुव्रीहेरूधसः, स्त्रियाम् प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ. - सङ्ख्यादेः अव्ययादेः ऊधसूशब्दान्तात् बहु- व्रीहेः स्त्रियां ङीप् प्रत्ययो भवति ॥ पूर्वसूत्रस्यापवादोऽयम् ॥ उदा०- संख्यादेः — द्वय॑घ्नी त्र्यु॑ध्नी । अव्ययादेः अत्युंनी निरूंनी ॥ १४ अष्टाध्यायी प्रथमावृत्तौ [प्रथमः भाषार्थः - [संख्याव्ययादेः ] संख्या आदि वाले तथा अव्यय आदि वाले ऊधस् शब्दान्त बहुव्रीहि समास वाले प्रातिपदिक से [ डीप ] प्रत्यय होता है | पूर्व सूत्र से ङीप् की प्राप्ति में यह अपवाद सूत्र है || यहाँ से ‘संख्यादेः’ की अनुवृत्ति ४|११२७ तक तथा ‘डीप की ४१२६ तक जायेगी ॥ दामहायनान्ताच्च ॥|४|१|२७|| " दामहायनान्तात् ५।१॥ च अ० ॥ सदामा च हायनश्च दामहा- यनौ, दामहायनौ, अन्ते यस्य स दामहायनान्तः, तस्मात् द्वन्द्वगर्भो बहुव्रीहिः ॥ अनु - संख्यादेः, ङीप्, बहुव्रीहेः स्त्रियाम् प्रातिपदि- कात् प्रत्ययः, परश्च ॥ श्रर्थ. - संख्यादेर्दामहायनान्ताच्च बहुव्रीहेः स्त्रियां ङीप् प्रत्ययो भवति ॥ उदा० - द्वे दामनी यस्याः द्विदाम्नी त्रिदाम्नी । द्वौ हायनौ यस्याः द्विहायनी त्रिहायणी चतुर्हायणी ।। भाषार्थः - सङ्ख्या आदि वाले [दामहायनान्तात्] दाम और हायन शब्दान्त बहुव्रीहि प्रातिपदिक से [च] भी स्त्रीलिङ्ग में ङीप् प्रत्यय होता है ॥ द्विदामन् बहुब्रीहि समास वाला शब्द है, अतः अनो बहुव्रीहेः (४|१|१२ ) से ङीप् निषेध तथा डाप् का (४|१|१३) अन उपधालोपिन: (४|१|२८) से ङीप् को विकल्प प्राप्त था, सो नित्य ङीप् के लिये वचन है, हायनान्त से टापू (४|१|४) प्राप्त था | उदा: - द्विदम्नी (दो रस्से वाली गाय ) । त्रिदम्नी । द्विहायनी चर्तुर्हायणी | सिद्धि पूर्ववत् परिशिष्ट के अनुसार जानें । द्विदामन के ‘म’ के ‘अ’ का लोप अल्लोपोन: (६।४।१३४) से हो ही जायेगा । चतुर्हायणी में णत्व त्रिचतुर्भ्यां हायनस्य वचन से हो गया है । चतुर् शब्द चतेरुरन् (उणा ० ५।५८ ) से उरन् प्रत्ययान्त है सो नित्यादि ० (६।१११६१) से आद्युदात्त है । अन उपधालोपिनोऽन्यतरस्याम् ||४|१|२८|| अनः ५१ ॥ उपधालोपिनः ५ | १ || अन्यतरस्याम् ७|१|| स० - उपधाया लोपः उपधालोपः, षष्ठीतत्पुरुषः । उपधालोपोऽस्यास्तीति उपधालोपी, तस्मात् उपधालोपिनः, अत इनिठनौ (५/२/११५) इति इनि-प्रत्ययः ॥ अनु० - बहुव्रीहेः, ङीप्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः परा ॥ ,पादः ] चतुर्थोध्याच: १५ अर्थ :- अन्नन्तो य उपधालोपी वहुव्रीहिस्तस्मान् स्त्रियां ङीप् प्रत्ययो विकल्पेन भवति ॥ उदा० - बहवः राजानोऽस्यां सभायां, बहुराज्ञी सभा । पक्षे डाप्— बहुराजे सभे । डाप्ङीपूप्रतिपेधपक्षे - बहुराजा, बहुराजानौ, बहुराजानः ॥ । भाषार्थ :- [ अन ] अन्नन्त जो [ उपधालोपिन ] उपधालोपी बहुव्रीहि समास उससे स्त्रीलिङ्ग में [ श्रन्यतरस्याम् ] विकल्प से ङीप् प्रत्यय होता है || यहाँ ‘अन्यतरस्याम्’ कहने से डाबुभाभ्या० ( ४ | १|१३ ) तथा अनो बहुव्रीहेः (४|१|१२ ) से कहे हुये डाप् तथा ङीप् का प्रतिषेध भी उपधा- लोपी प्रातिपदिकों से पक्ष में हो जाता है, जिससे सर्वत्र उपधालोपी अन्नन्त बहुव्रीहि समास वाले प्रातिपदिकों के तीन रूप बनेगे । एक ङीप् वाला, दूसरा डाप वाला, तथा तीसरा ङीप् ( तथा डाप् ) के प्रतिषेध वाला । डाप् तथा ङीप प्रतिषेध वाले रूप प्रथमा के एकवचन में एक जैसे ही बनते हैं अतः भेद दर्शाने के लिये डापू का रूप प्रथमा के द्विवचन में दिखाया है ॥ सिद्धि में कोई विशेष नहीं है ।। यहाँ से ‘न उपधालोपिन : ’ की अनुवृत्ति ४।१।२६ तक जायेगी || नित्यं संज्ञाछन्दसोः || ४|१|२९|| 叫 नित्यम् ||१|| संज्ञाछन्दसोः ७५२|| स० - संज्ञा च छन्दश्च संज्ञाछ- न्दसी, तयोः इतरेतरद्वन्द्वः ॥ अनु० - अन उपधालोपिन:, बहुव्रीहेः, ङीप्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः परश्च ॥ श्रर्थ – अन्नन्तात् उपधालोपिनो बहुव्रीहेः संज्ञायां विषये छन्दसि च नित्यं स्त्रियां ङीप् प्रत्ययो भवति । उदा - सुराज्ञी अतिराज्ञी नाम ग्रामः । छन्दसि - गौः पञ्चदाम्नी । एकदाम्नी । द्विदाम्नी । एकमूर्ध्न । समानमूर्ती ॥ । भाषार्थ :- अन्नन्त उपधालोपी बहुव्रीहि समास से [संज्ञाछन्दसो: ] संज्ञा तथा छन्द विषय में [ नित्यम् ] नित्य ही स्त्रीलिङ्ग में ङीप् प्रत्यय होता है | सिद्धि ४।१।२७ सूत्र के समान ही जानें || यहाँ से ‘संज्ञाछन्दसोः’ की अनुवृत्ति ४।१।३१ तक जायेगी || १६ अष्टाध्यायीप्रथमावृत्तौ केवलमामकभागधेयपापाप रसमानार्थकृत- सुमङ्गलभेषजाच्च ||४|१|३०|| [प्रथमः केवल ‘भेषजात् ५|१|| च अ० ॥ सः - केवलश्च भागधेयश्च पापश्च अपरश्च समानश्च आर्यकृतश्च सुमङ्गलच भेषजञ्च केवल “भेषजं, तस्मात् समाहारो द्वन्द्वः ॥ अनु - संज्ञाछन्दसोः, ङीप्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - केवल, मामक, भागधेय, पाप, अपर, समान, आर्यकृत, सुमङ्गल, भेपज इत्येतेभ्यः प्रातिपदिकेभ्यः संज्ञायां छन्दसि च विषये स्त्रियां ङीप् प्रत्ययो भवति ॥ उदा० - केवली, केवला इति भाषायाम् । मामकी, मामका इति भाषायाम् । मित्रावरु- णयोर्भागधेयी, भागधेया इति भाषायाम् । पापी त्वियम् । पापा इति भाषायाम् । उतापरीभ्यो मघवा विजिये, अपरा इति भाषायाम् । आर्यकृती । आर्यकृता इति भाषायाम् । समानी, समाना इति भापा- याम् । आर्यकृती । आर्यकृता, इति भाषायाम् । सा नो अस्तु सुमंगली ( अथ० २।१९।२), सुमंगला इति भाषायाम् । भेपजी, भेपजा इति भाषायाम् ॥ भाषार्थ – [ केवल‘“भेषजात् ] केवल मामकादि शब्दों से [च] संज्ञा तथा छन्द विषय में स्त्रीलिंग में ङीप् प्रत्यय होता है । अन्यत्र लौकिक प्रयोग विषय में इन शब्दों से अजाद्यष्टाप (४|१|४) से टापू ही होगा । रात्रेश्चाजसौ ||४|१| ३१ ॥ रात्रेः ५१ ॥ च अ० ॥ अजसौ |१|| सन जसिः अजसिः, तस्मिन् अजसौ, नञ्तत्पुरुषः ॥ श्रनु – संज्ञाछन्दसोः, ङीप्, स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, परश्च । अर्थ : - रात्रिशब्दात् स्त्रियां संज्ञायां छन्दसि विषये जस् विषयादन्यत्र ङीप् प्रत्ययो भवति ॥ उदा० -या रात्री सृष्टा । रात्रीभिः ॥ 5 भाषार्थ: - [रात्रे . ] रात्रि शब्द से [च] भी स्त्रीलिंग विवक्षित होने पर संज्ञा तथा छन्द विषय में, [जसौ] जस् विषय से अन्यत्र ङीप् प्रत्यय होता है । ‘रात्रि ङीप् यहाँ यस्येति च (६|४|१४८) से लोप ॥ होकर रात्री बना ||पादः ] चतुर्थोऽध्यायः अन्तर्वत्पतिवतोर्लुक् ||४|१|३२|| १७ अन्तर्वत्पतिवतोः || ६|२|| नुक् १|१|| स - अन्तर्वत् च पतिवत् च अन्तर्वत्पतिवतौ तयोः इतरेतरद्वन्द्वः ॥ अनु - ङीपू, स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, परश्च । श्रर्थः - अन्तर्वत् पतिवत् शब्दाभ्यां स्त्रियां ङीप् प्रत्ययो भवति तयोश्च नुक् आगमो भवति ङीप् सन्नियोगेन || उदा० - अन्तर्वत्नी, पतिवत्नी ॥ " भाषार्थः - [अन्तर्वत्पतिवतोः ] अन्तर्वत् पतिवत् शब्दों से स्त्रीलिङ्ग में ङीप् प्रत्यय होता है, तथा ङीप् के साथ २ [नुक् ] नुक् आगम भी हो जाता है | उदा० - अन्तर्वत्नी (गर्भवती ) पतिवत्नी (जिसका पति जीवित है ) || अन्तर्वत् नुक् ङीप् = अन्तर्वन् न् ई = अन्तर्वत्नी बन गया । इसी प्रकार पतिवत्नी भी जानें ॥ पत्युर्नो यज्ञसंयोगे ||४|१|३३|| पत्युः ६ | १ || नः ||१|| यज्ञसंयोगे ७ | १ || स० - यज्ञेन संयोगः, यज्ञसंयोगस्तस्मिन् तृतीयातत्पुरुपः ॥ अनु० - ङीप्, स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- पतिशब्दात् स्त्रीलिङ्ग ङीपू प्रत्ययो नकारश्चान्तादेशो भवति’ यज्ञसंयोगे गम्यमाने ॥ उदा०- यजमानस्य पत्नी | पत्नि वाचं यच्छ ॥ || भाषार्थ : - [ पत्युः ] पति शब्द से स्त्रीलिङ्ग में [यज्ञसंयोगे ] यज्ञसंयोग गम्यमान होने पर ङीप् प्रत्यय होता है, और [नः] नकार अन्तादेश भी हो जाता है । पत्युः में वाक्यभेद से पञ्चमी पष्टी दोनों हैं सो पष्टी मानकर अलोन्त्यस्य ( ।११५५ ) से अन्त्य अल् इकार को नकारादेश हो गया है, तथा पञ्चमी मानकर ङीप् प्रत्यय होता है | उदा० - यजमानस्य पत्नी ( यजमान की स्त्री) । पत्नि वाचं यच्छ १. श्रनेक वैयाकरण इस और अगले सूत्र मे केवल नकारादेश का विधान मानते हैं, नकारादेश करने पर नान्त हो जाने से ४ १।५ से ङीप् प्रत्यय होता है ऐसा कहते हैं । वस्तुत ङीप के प्रकरण में सूत्र का पाठ होने से ङीप् का विधान मुख्य है, उसी के साथ नकारादेश का विधान किया है । २ १८ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः ‘पत् न् ङीप् ’ = पत्लू ई = पत्नी वन गया । ‘न’ में अकार उच्चारणार्थ है । हे पत्नि यहाँ अम्बार्थनद्यो० (७|३|१०७) से ह्रस्व होता है || यहाँ से पत्युर्नः’ की अनुवृत्ति ४। १ । ३५ तक जायेगी || विभाषा सपूर्वस्य ||४|१|३४||

विभाषा १|१|| सपूर्वस्य ६ | १ || स० - सह = विद्यमानः पूर्वः = अवयवो यस्य, तत् सपूर्वं तस्य बहुव्रीहिः ॥ अनु० - पत्युर्नः, ङीप्, स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, अनुपसर्जनात् परश्च ॥ अर्थः- सपूर्वस्य विद्यमानपूर्वस्य पतिशब्दान्तस्यानुपसर्जनस्य प्रातिपदिकस्य स्त्रियां ङीप् प्रत्ययो विकल्पेन भवति, नकारादेशश्च ॥ वृद्धः पतिरस्याः = वृद्धपत्नी, वृद्धपतिः, स्थूलपत्नी, स्थूलपतिः ॥ भाषार्थ : - [सपूर्वस्य ] जिसके पूर्व में कोई शब्द विद्यमान हो ऐसे पति शब्दान्त अनुपसर्जन प्रातिपदिक को स्त्रीलिङ्ग में ङीप् प्रत्यय [[विभाषा ] विकल्प से हो जाता है तथा नकारादेश भी हो जाता है || जिस पक्ष में ङीप् नहीं होगा उस पक्ष में नकारादेश भी नहीं होगा उदा० - वृद्धपत्नी ( वृद्ध है पति जिसका, वह) वृद्धपतिः, स्थूलपत्नी (जिसका मोटा पति है, वह ) स्थूलपतिः ॥ नित्यं सपत्न्यादिषु ||४ | १|३५|| नित्यम् १|१|| सपत्न्यादिषु ७१३ || स० - सपत्नी आदिर्येपां ट सपत्न्यादय:, तेषु बहुव्रीहिः ॥ अनु० - पत्युर्नः, ङीप्, स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- सपत्न्यादिषु यः पतिशब्दस्तस्मात् स्त्रियां नित्यं ङीप् प्रत्ययो भवति, नकारश्चान्तादेशः ॥ पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम् ॥ उदा० समानः पतिरस्याः सपत्नी, एकपत्नी ॥

भाषार्थ : - [ सपत्न्यादिषु ] सपत्न्यादियों में जो पति शब्द उसको ङीप् प्रत्यय तथा नकारादेश [ नित्यम् ] नित्य ही स्त्रीलिंग में हो जाता है | पूर्व सूत्र से विकल्प प्राप्त था नित्यार्थ यहाँ वचन है ॥ उदा० ॥ सपत्नी (जिस स्त्री का समान पति है, अर्थात् दो स्त्रियों का एक ही पति है, वह स्त्री ) । एकपत्नी (जिसका एक ही पति है ) |पादः ] चतुर्थोऽध्यायः पूतक्रतोरै च ||४|१| ३६ ॥ " १९ पूतक्रतोः ६|१|| ऐ लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ अनु० - ङीप्, अनुपसर्जनात् स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- अनुपसर्जनात् पूतक्रतोः प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति, ऐकारश्चान्तादेशो भवति ॥ उदा० - पूतक्रतोः स्त्री = पूतक्रतायी ॥ भाषार्थ. - अनुपसर्जन [ पूतक्रतोः ] पूतक्रतु प्रातिपादिक से स्त्रीलिंग में ङीप् प्रत्यय होता है [च] तथा [ऐ] ऐकारान्तादेश भी हो जाता है ॥ वाक्य भेद से यहाँ भी पूतक्रतोः में पष्ठी पञ्चमी दोनों मानी जायेंगी | उदा० - पूतक्रतायी ( पूतक्रतु नामक पुरुष की स्त्री) । पूतक्रत् ऐ ङीप् = पूतक्रतै, यहाँ एचोऽयवायावः (६३१।७५) लगकर पूतक्रतायी बन गया || यहाँ से ‘ऐ’ की अनुवृत्ति ४|१|३८ तक जायेगी ।

वृषाकप्यग्निकुसितकुसीदानानुदात्तः ||४|१|३७|| वृषा ‘नाम् ६|३|| उदात्तः १|१|| स० - वृषाकपिश्च अग्निश्च कुसितश्च कुसीदच वृषा कुसीदा:, तेषां ‘इतरेतरद्वन्द्वः ॥ अनु० – ऐ, ङीप्, अनुपसर्जनात्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - अनुपसर्जन वृपाकप्यादिप्रातिपदिकानाम् उदात्त ऐकारादेशो भवति स्त्रियां ङीप् च प्रत्ययः ॥ उदा० - वृषाकपेः स्त्री वृषाकपायी’, अ॒ग्नायी’, कुसितायी, कुसीदायी ॥ भाषार्थ : - [वृषा* नाम्] वृषाकपि अग्नि कुसित कुसीद इन अनुपसर्जन प्रातिपदिकों को [ उदात्तः ] उदात्त ऐकारादेश हो जाता है, तथा स्त्रीलिंग में ङीप् प्रत्यय होता है | उदा० - वृपाकपायी ( वृषा- कपि की स्त्री ) । अग्नायी ( अग्नि की स्त्री ) । कुसितायी ( कुसित की स्त्री) । कुसीदायी (कुसीद की स्त्री ) || यहाँ से ‘उदात्त’ की अनुवृत्ति ४।१।३८ तक जायेगी । मनोरौ वा ||४|१|३८|| मनोः ६।१॥ औ लुप्तप्रथमान्तनिर्देशः ॥ वा अ० ॥ अनु० - उदात्तः, ऐ, अनुपसर्जनात्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- " २० अष्टाध्यायीप्रथमावृत्तौ [प्रथमः मनुशब्दात् स्त्रियां विकल्पेन ङीप् प्रत्ययो भवति, औकारश्चान्तादेशो भवति, ऐकारश्चापि, स च उदात्तः । तेन त्रैरूप्यं भवति ॥ उदा०- मनोः स्त्री मनवी, ’ म॒नायी, मनुः ॥ भाषार्थ:- [मनोः ] मनु शब्द से स्त्रीलिंग में [व] विकल्प से ङीप् प्रत्यय तथा [] औकार अन्तादेश एवं ऐकार अन्तादेश भी हो जाता है, और वह ऐकार उदात्त भी होता है । विकल्प कहने से एक बार औकारादेश तथा ङीपू होकर रूप बना, दूसरा ऐकार तथा ङीपू होकर रूप बना, तथा तीसरा जब ङीप् एवं ऐकार औकार नहीं हुये तब मनुः रूप बना || उदा० - मनावी (मनु की स्त्री), म॒नायी’, मनुः ॥ मन् औ ङीप् = मनावी बना । मन् ऐ ङीप् = मनायी बना है ॥ उणादि १।१० से मनु शब्द आद्युदात्त है, सो ऐकार को उदात्त कहने से मनायी में ना का आ उदात्त हुआ, तथा औकारादेश एवं ङीप् के विकल्प पक्ष में आद्युदात्त ही रहा | यहाँ से ‘वा’ की अनुवृत्ति ४|१|३९ तक जायेगी ॥ वर्णादनुदात्तात्तोपधात्तो नः ||४|१|३९|| वर्णात् ५|१|| अनुदात्तात् ५।१ ॥ तोपधात् ५१ ॥ तः ६।१॥ नः१॥१॥ स०-तकार उपधा यस्य स तोपधः तस्मात् • ‘बहुव्रीहिः ॥ अनु०- वा, ङीपू, अतः, अनुपसर्जनान्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- वर्णवाचिनोऽदन्तादनुपसर्जनात् प्रातिपदिकादनुदात्तान्तात् तोपधात् विकल्पेन स्त्रियां ङीप् प्रत्ययो भवति तकारस्य च नकारादेशो भवति ॥ उदा० - एनी, एता । श्येनी श्येता । हरिणी हरिता ।। · भाषार्थः - [वर्णा धात्] वर्णवाची (रंगवाची) अदन्त अनुपसर्जन अनुदात्तान्त तकार उपधा वाले प्रातिपदिकों से विकल्प से स्त्रीलिंग में ङीप् प्रत्यय तथा [तः ] तकार को [नः] नकारादेश हो जाता है | जिस पक्ष में ङीप् नहीं हुआ उस पक्ष में तकार को नकार भी नहीं हुआ, सो टापू होकर श्येता आदि रूप बने हैं । उदा०- एनी एता (चितकबरी) । श्येनी ( उजली) । श्येता । हरिणी ( हरे रंगवाली) । हरिता ॥ वर्णानां तणति- । । १. शतपथे ( १ । १ । ४ । १६) तु अन्तोदात्त उपलभ्यते । तेन ङीष् प्रत्ययोऽपि भवतीति विज्ञायते ।चतुर्थोऽध्यायः २१ पादः ] नितान्तानाम् (फिट् ३३) इस फिटू सूत्र से एत, श्येत, हरित शब्द आद्युदात्त हैं, सो अनुदात्तं पद० (६।१।१५२) लगकर ये सब अनुदात्तान्त शब्द हैं || यहाँ से ‘वर्णादनुदात्तात् ’ की अनुवृत्ति ४|१|४० तक जायेगी ॥ अन्यतो ङीष् ||४|१|४० ॥ अन्यतः ५॥१॥ ङीष् १॥१॥ अनु० - वर्णादनुदात्तात्, अतः, अनुपसर्ज- नातू, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः – तोपधादन्यतः वर्णवाचिनो ऽदन्ताद् अनुदात्तान्तात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति ॥ उदा० - सारंगी, कल्मापी, शबली ॥ भाषार्थ:- [न्यतः ] तोपध वर्णवाची प्रातिपदिकों से अन्य जो वर्णवाची अदन्त अनुदात्तान्त प्रातिपदिक उनसे स्त्रीलिंग में [ ङीष् ] ङीष् प्रत्यय होता है ॥ ङीप् तथा ङीप् में स्वर का ही भेद है, जो हम पूर्व दर्शा आये हैं । यहाँ तोपध की अपेक्षा से अन्य ग्रहण किया है | उदा० सारंगी (चितकबरी) । कल्माषी (काली, चितकबरी) । शबली (चितकबरी) | यहाँ से ‘ङीष’ की अनुवृत्ति ४|१|६५ तक जायेगी । षिद् गौरादिभ्यश्व || ४ | १|४१ ॥ षिद्गौरादिभ्यः ५३ ॥ च अ० ॥ स० - प् इत् यस्य स पित, बहु- व्रीहिः । गौर आदिर्येषां ते गौरादयः, बहुव्रीहिः । पित् च गौरादयश्च, षिद्गौरादयस्तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० - ङीषू, अनुपसर्जनात, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- षिभ्यः प्रातिपदि- केभ्यः गौरादिभ्यश्च प्रातिपदिकेभ्यः, स्त्रियां ङीप् प्रत्ययो भवति ॥ उदा० - षिभ्यः - नर्तकी, खनकी, रजकी, गार्ग्यायणी, वात्स्यायनी । गौरादिभ्यः – गौरी, मत्सी || " , भाषार्थः – [षिद्गौरादिभ्यः ] पित् प्रातिपदिकों से तथा गौरादि प्राति- पदिकों से [च] भी स्त्रीलिंग में ङीप् प्रत्यय होता है || नर्तकी आदि की सिद्धि भाग १ परि० १|३ | ६ पृ०८०१ में देखे, तथा गार्ग्यायणी की सिद्धि ४|१|१७ सूत्र में देखें || गौर ई यहाँ यस्येति लोप होकर गौरी (गौर वर्ण २२ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः वाली) बना । ‘मत्स्य ई’ यहाँ सूर्यतिष्यागस्त्यमत्स्यानां (६|४|१४९) से उपधा यकार तथा यस्येति च ( ६ |४ | १४८) से अकार का लोप होकर मत्सी (मछली) बना है | जानपदकुण्ड गोणस्थलभाजनाग कालनीलकुशकामुककबरादू वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्य वर्णानाच्छादनायो- विकार मैथुनेच्छाकेशवेशेषु ॥ ४|१|४२ ॥ जान ’ , ‘‘कबरात् ५|१|| वृत्त्य वेशेपु ५३॥ स - जानपद ० इत्यत्र, समाहारो द्वन्द्वः । वृत्त्यमत्राः इत्यत्रेतरेतरद्वन्द्वः ॥ अनु — ङीषू, अनुपसर्जनात् स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ - जानपद, कुण्ड, गोण, स्थल, भाज, नाग, काल, नील, कुश, कामुक, कवर इत्येतेभ्यः प्रातिपदिकेभ्यो यथासङ्ख्यं वृत्ति, अमत्र, आवपन, अकृ- त्रिमा, श्राणा, स्थौल्य, वर्ण, अनाच्छादन, अयोविकार, मैथुनेच्छा, केशवेश इत्येतेष्वर्थेषु स्त्रियां ङीष् प्रत्ययो भवति ॥ उदा - जानपदी भवति वृत्त्यभिधेये । अन्यत्र जानपदी एव । स्वरे विशेषः । कुण्डी भवत्यमत्रे वाच्ये । अन्यत्र कुण्डा एव । गोणी भवति आवपने ऽर्थे, गोणाऽन्यत्र । स्थली भवत्यऽकृत्रिमा चेत्, अन्यत्र स्थला | भाजी भवति श्राणावाच्ये । अन्यत्र भाजा । नागी भवति स्थौल्येऽर्थे, नागाऽन्यत्र । काली भवति वर्णेऽभिधेये, अन्यत्र काला । नीली भवति, अनाच्छादने वाच्ये, नीला- Sन्यत्र | कुशी भवति अयोविकारश्चेत्, अन्यत्र कुशा एव । कामुकी भवति मैथुनेच्छायाम्, अन्यत्र कामुका । कबरी भवति केशवेशेऽर्थे । अन्यत्र कबरा | । भाषार्थः—[जानपद’ ‘कबरात् ] जानपद इत्यादि ११ प्रातिपदिकों से यथासङ्ख्च करके [वृत्त्यमत्रा’ - ‘वेशेषु ] वृत्ति अमत्रादि ११ अर्थो में, स्त्रीलिंग में ङीष् प्रत्यय होता है | उदा० - जानपदी ( आजीविका ) । कुण्डी ( पात्र ) । गोणी (बोरी ) । स्थली ( प्राकृतिक ऊँची जगह ) | भाजी ( पकी हुई) । नागी (मोटी ) । काली ( काले रंग वाली ) । नीली (औषधि) । कुशी (लोहे की फाली ) । कामुकी ( वासना युक्त स्त्री ) कबरी (चित्र विचित्र केशविन्यास वाली ) || वृत्ति अर्थ में वर्त्तमान जानपद शब्द से ङीष् होकर जानपदी शब्द अन्तोदात्त बनता है, जब वृत्ति अर्थ नहीं होता, तब जनपद शब्द कापादः ] चतुर्थोऽध्यायः २३ उत्सादि गण में पाठ होने से भवादि अर्थ में उत्सादिभ्यो ऽञ (४|१|८६) से अन् होकर टिड्ढाणञ्० (४।१।१५) से ङीप् हो गया तो नित्यादि- निंत्यम् (६|१|१९१) से जानपदी शब्द आद्युदात्त होता है । यही विशेष है । ङीप ङी के स्वर का भेद हमने पहिले दिखा ही दिया है । कुण्डी आदि में अमत्रादि अर्थ होने पर ही ङीष् होगा यदि अमन्त्रादि अर्थ नहीं होगा तो टाप् प्रत्यय ( ४ | ३ | ४ ) होगा || ४|१|४) शोणात् प्राचाम् ||४|१|४३॥ शोणात् ५|२|| प्राचाम् ६| ३ || ६|३|| अनु० - ङीपू, अनुपसर्जनात् स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अनुपसर्जनात् शोणात् प्रातिपदिकात् प्राचाम् आचार्याणां मतेन ङीष् प्रत्ययो भवति ॥ उदा० शोणी, शोणा ॥ भाषार्थ:– अनुपसर्जन [शोणात् ] शोण प्रातिपदिक से [प्राचाम् ] प्राचीन आचार्यों के मत में स्त्रीलिङ्ग में ङीप् प्रत्यय होता है । पाणिनि मुनि के मत में टाप ही होगा ॥ उदा - शोणी (लाल घोड़ी ) । शोणा ॥ ङीष् परे रहते यस्येति लोप होकर शोणी बनेगा, ऐसा आगे भी समझते जाना चाहिये || वोतो गुणवचनात् ||४|१|४४ ॥ वा अ० ॥ उतः ५|१|| गुणवचनात् ५|१|| स०- गुणम् उक्तवान् सगुणम् गुणवचनः, तस्मात् `तत्पुरुषः ॥ अनु०—–ङीपू, अनुपसर्जनात् स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थ:- उकारान्तात् गुण- वचनादनुपसर्जनात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति ।। उदा० – पट्वी, पटुः । मृद्वी मृदुः ॥ 5 " भाषार्थ:-[उतः ] उकारान्त [ गुणवचनात् ] गुणवचन ( गुण को कहने वाले) प्रातिपदिक से स्त्रीलिंग में [वा] विकल्प से ङीप् प्रत्यय होता है | उदा० - पट्वी ( चतुर स्त्री ) पटुः । मृद्वी ( कोमल स्वभाव वाली ) | मृदुः ॥ पटु+ई यहाँ यणादेश होकर पट्वी मृद्वी बना है । जिस पक्ष में ङीप् प्रत्यय नहीं हुआ, उस पक्ष में पटुः, मृदुः ही रहा || यहाँ से ‘वा’ की अनुवृत्ति ४।९।४५ तक जायेगी । + २४ अष्टाध्यायीप्रथमावृत्तौ बह्वादिभ्यश्च ||४|१|४५ ॥ [प्रथम बह्वादिभ्यः ५|३|| च अ० ॥ स० - बहुरादिर्येपां ते बह्वादयः, तेभ्यः ‘बहुव्रीहिः ॥ अनु० – वा, ङीप्, अनुपसर्जनात्, स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- बह्वादिभ्योऽनुपसर्जनेभ्यः प्रातिपदिकेभ्यः स्त्रियां विकल्पेन ङीप् प्रत्ययो भवति ॥ उदा०- बह्री, बहुः ॥ भाषार्थ:- [बह्वादिभ्यः ] बह्नादि प्रातिपदिकों से [च] भी स्त्रीलिङ्ग में विकल्प से ङीप् प्रत्यय होता है || यहाँ से ‘बह्वादिभ्यः’ की अनुवृत्ति ४|१|४६ तक जायेगी || " नित्यं छन्दसि ||४|१|४६ ॥ 5 नित्यम् १|१|| छन्दसि ७|१|| अनु० - बह्वादिभ्यः, ङीष् अनुपस- र्जनात् प्रातिपदिकात् प्रत्ययः परश्च ॥ अर्थ : - बह्वादिभ्योऽनुपस- र्जनेभ्यः प्रातिपदिकेभ्यश्छन्दसि विषये स्त्रियां नित्यं ङीप् प्रत्ययो भवति ॥ पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम् ॥ उदा- बह्वीषु (७३) हित्वा प्रपिवन् ॥ भाषार्थ :- बह्वादि अनुपसर्जन प्रातिपदिकों से [छन्दसि ] वेद विषय में [ नित्यम् ] नित्य ही स्त्रीलिंग में ङीष् प्रत्यय होता है ॥ पूर्वसूत्र से विकल्प की प्राप्ति में यह नित्यार्थ वचन है || यहाँ से ‘नित्य छन्दसि’ की अनुवृत्ति ४|१|४७ तक जायेगी || सुवश्च ||४|१|४७|| भुवः ५|१|| च अ० ॥ अनु० - नित्यं छन्दसि, ङीष, अनुपसर्ज- नातू, स्त्रियां, प्रातिपदिकात् प्रत्ययः परश्च ॥ श्रर्थः - छन्दसि विषये स्त्रियाम् अनुपसर्जनाद् भुवः प्रातिपदिकात् नित्यं ङीष् प्रत्ययो भवति ।। उदा० - विभ्वी च, प्रभ्वी च, सम्भ्वी च ॥ भाषार्थ:- वेद विषय में अनुपसर्जन [भुवः ] भु शब्दान्त प्रातिपदिकों से [च] भी, स्त्रीलिंग में नित्य ही ङीप् प्रत्यय होता है ॥ विभु प्रभु सम्भु शब्द विप्रसम्भ्यो ड्वसंज्ञायाम् (३|२| १८०) सूत्र से डुप्रत्यय होकरपादः ] चतुर्थोऽध्यायः २५ सिद्ध होते हैं, तत्पश्चात् प्रकृत सूत्र से ङीप् होकर, विभ्वी आदि की सिद्धि पूर्ववत् जानें || पुंयोगादाख्यायाम् ||४|१| ४८ ॥ བྷ " 5 पुंयोगात् ५|१|| आख्यायाम् ७|१|| अत्र पञ्चम्यर्थे सप्तमी || अनु०- ङीष्, अतः अनुपसर्जनात् स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ स० - पुंसा योगः ( सम्बन्धः ) पुंयोगः, तस्मात् तृतीयातत्पु- रूपः ॥ अर्थ: - पुंयोगात् = पुरुषसम्बन्धकारणात् यद् अनुपसर्जनम्, अदन्तं प्रातिपदिकं स्त्रियाम् वर्तते पुंस आख्या भूतं, तस्मात् ङीष् प्रत्ययो भवति ॥ उदा० - गणकस्य स्त्री गणकी, प्रष्टी, महामात्री, प्रचरी ॥ भाषार्थ:- [पुंयोगात् ] पुरुष के जो प्रातिपादिक स्त्रीलिंग में वर्तमान हो साथ सम्बन्ध होने के कारण तथा पुलिंग को [ श्राख्यायाम् ] पहले कहा हो, ऐसे अदन्त अनुपसर्जन प्रातिपदिक से ङीष् प्रत्यय होता है | उदा० - गणी ( ज्योतिपी की स्त्री ) । प्रष्ठी ( नेता की स्त्री ) । । महामात्री ( प्रधान मन्त्री की स्त्री) । प्रचरी ( नेता की स्त्री ) || गणकी आदि शब्द पुरुष के सम्बन्ध से स्त्रीलिंग में हैं क्योंकि गणक की स्त्री होने के कारण वह गणकी कही जा रही है, अतः पुंयोग है एवं गणक आदि शब्द पहले पुल्लिंग की आख्यावाले ही थे, अतः ङीष् प्रत्यय हो गया है । जो स्वयमेव ज्योतिषी स्त्री होगी या प्रधान मन्त्रिणी होगी, वह गणिका महामात्रा कहलायेगी, अर्थात् उनसे ङीष् न होकर टापू होगा || यहाँ से ‘पुंयोगात्’ की अनुवृत्ति ४|१|४९ तक जायेगी || इन्द्रवरुणभवशर्व रुद्रमृडहिमारण्ययवयवनमातुलाचार्या- इन्द्र णामानुक् ||४|१|४९ ॥ ‘चार्याणाम् ६|३|| आनुकू १|१|| स० - इन्द्र० इत्यत्रेतरे- तरद्वन्द्वः ॥ अनु० - पुंयोगात्, ङीषू, अनुपसर्जनात्, स्त्रियां, प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थ: - इन्द्र, वरुण, भव शर्ब, रुद्र, मृड, हिम, अरण्य, यव, यवन, मातुल, आचार्य इत्येतेभ्यः पुंयोगात् स्त्रियां वर्त्तमानेभ्यो ऽनुपसर्जनेभ्यः प्रातिपदिकेभ्यो ङीप् प्रत्ययो भवत्यानुकू , २६ अष्टाध्यायीप्रथमावृत्तौ प्रथमः चागमः ॥ उदा० – इन्द्रस्य स्त्री इन्द्राणी, वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानी, हिमानी, अरण्यानी, यवानी, यवनानी, मातुलानी, आचार्यानी || भाषार्थः - [ इन्द्र र्याणाम् ] इन्द्र वरुण आदि प्रातिपदिक पुंल्लिङ्ग के हेतु से स्त्रीत्व में वर्त्तमान हों तो, उनसे ङीष् प्रत्यय तथा [आनुक्] आनुकू का आगम होता है | उदा० - इन्द्राणी ( इन्द्र की स्त्री ) । वरुणानी ( वरुण की स्त्री ) । भवानी (शिव नामक राजा की स्त्री) । शर्वाणी ( महादेव की स्त्री) । रुद्राणी (रुद्र की स्त्री) । मृडानी (मृड नामक व्यक्ति की स्त्री ) | हिमानी वह हिम जो सदा बर्फ रूप ही रहती है’, कभी पिघलती नहीं । अरण्यानी ( घना जंगल ) । यवानी ( खराब जौ) । यवनानी ( यवनों की लिपि ) । मातुलानी (मामी) । आचार्यानी (आचार्य की स्त्री) ।। श्राद्यन्तौ टकितौ (११११४५ ) से आनुकू आगम अन्त में होकर, इन्द्र आनुकू ङीप्, इन्द्रान् ई = इन्द्रानी बना, अट्कुवाङ्० (८|४|२) = से णत्व होकर इन्द्राणी बना। आगे भी जहाँ-जहाँ णत्व कार्य करना हो तो, इसी सूत्र से होगा । सिद्धियां सब इसी प्रकार हैं || हिमारण्ययोमे- । हत्त्व इस वार्त्तिक से सदा विद्यमान रहने वाली हिम, वा घने जंगल को कहने में ही ङीष् होगा । यवाद्दोषे इस वार्त्तिक से दुष्ट यव को कहने में ही प्रकृत सूत्र से ङीष् होगा । यवनाल्लिप्याम् इस वार्त्तिक से लिपि को कहने में ही ङीष् होगा, अतः इन शब्दों में पुंयोग का सबन्ध नहीं है । आचार्यांनी यहाँ आचार्याणत्वं च इस वार्त्तिक से णत्व नहीं होता || क्रीतात् करणपूर्वात् ||४|१|५० ॥ क्रीतात् ५|१|| करणपूर्वात् ५|१|| स० - करणं पूर्वमस्मिन् इति करणपूर्वः, तस्मात् ‘बहुव्रीहिः ॥ अनु० — ङीप्, अतः, अनुपसर्जनात् १. हिमानी में हिम का महत्त्व घनत्त्व विवक्षित है, वैपुल्य नही । २. निरुक्तकार यास्क ने ‘अरण्यस्य पत्नी अरण्यानी’ ( ६ २६ ) कहा है । यहाँ पत्नी का अर्थ पालयित्री मात्र है । अरण्य का केन्द्रीभूत घना जंगल ही सिंहादि का आश्रय स्थान होने से बाह्य जंगल का रक्षक होता है । ३. यवानी अजवायन को कहते हैं । दुष्टत्व यहाँ किनिमित्तक है, यह विचारणीय है ।पादः ] चतुर्थोऽध्यायः २७ स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ - करणपूर्वात् क्रीत- शब्दान्तादनुपसर्जनाददन्तात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति ॥ उदा० - वस्त्रेण क्रीयते सा वस्त्रक्रीती, वसनक्रीती ॥ भाषार्थ: - [करणपूर्वात् ] करण कारक पूर्व वाले [क्रीतात्] क्रीत शब्दान्त अनुपसर्जन प्रातिपदिक से स्त्रीलिंग में ङीप् प्रत्यय होता है ॥ उदा० - वस्त्रक्रीती (वस्त्र के द्वारा खरीदी हुई) वसनक्रीती । उदाह- रण में कर्तृकरणे कृता (२।१।३१ ) से समास होकर ङीष् हो गया है ।। यहाँ से ‘करणपूर्वात् ’ की अनुवृत्ति ४ । ११५१ तक जायेगी || क्तादल्पाख्यायाम् ||४|१|५१ ॥ " क्तात् ५|२|| अल्पाख्यायाम् ७|१|| स० - अल्पस्य आख्या, अल्पाख्या, तस्याम् षष्ठीतत्पुरुषः ॥ अनु० - करणपूर्वात् अतः, अनुपसर्जनात् ङीप्, प्रातिपदिकान् प्रत्ययः, परश्च ॥ अर्थ. - करणपूर्वात् क्तान्ताद- नुपसर्जनात् प्रातिपदिकादल्पाख्यायां गम्यमानायां स्त्रियां ङीष्प्रत्ययो भवति ॥ उदा० - अभ्रविलिप्ती द्यौः, सूपविलिप्ती पात्री ॥ J , भाषार्थ:- करणपूर्व अनुपसर्जन [क्तात् ] क्तान्त प्रातिपदिक से [अल्पाख्यायाम् ] अल्प = थोड़े की आख्या = कथन गम्यमान हो तो स्त्रीलिंग में ङीप् प्रत्यय होता है | उदा० - अभ्रविलिप्ती द्यौः (छिटपुट बादलों वाला आकाश) सूपविलिप्ती पात्री (थोड़ी सी दाल लगा हुआ बर्तन) || ‘अभ्रविलिप्त’ आदि करण पूर्व वाले क्तान्त प्रातिपदिक हैं, अल्प की आख्या होने से ङीप् हो गया है || यहाँ से कान्तात् ’ की अनुवृत्ति ४।११५३ तक जायेगी || बहुव्रीहेरचान्तोदात्तात् ||४|१ | ५२ ॥ बहुव्रीहेः ५|१|| च अ० ॥ अन्तोदात्तात् ५|१|| अनु० - कान्तात्, अतः, ङीष्, स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- बहु- व्रीहेः कान्ताद् अन्तोदात्तात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति ।। उदा० - शङ्खं भिन्नमस्या: = शङ्खभिन्नी, ऊरुभिन्नी । गलम् उत्कृत्त- मस्याः = गलोत्कृत्ती । केशाः लूना अस्याः = केशलूनी ||

। २८ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः भाषार्थ :- [बहुव्रीहेः ] बहुव्रीहि समास में [च] भी जो क्तान्त [अन्तोदात्तात् ] अन्तोदात्त प्रातिपदिक, उनसे स्त्रीलिंग में ङीष् प्रत्यय होता है | उदा० - शङ्खभिन्नी (जिसका ललाट क्षत गया हो, ऐसी स्त्री ) । ऊरुभिन्नी (जंघा जिसकी क्षत हो गयी ऐसी स्त्री) । गलोत्कृत्ती (गला जिसका क्षत हो गया हो ) । केशलूनी (केश जिसके कट गये हों ) । ‘भिन्नः’ की सिद्धि हम प्रथम भाग परि० १|११५ में दिखा चुके हैं । जातिकाल सुखा ( ६ |२| १६९) से शङ्खभिन्नादि शब्द अन्तोदात्त हैं सो ङीप हो गया है । केशलूनी में लूनः के निष्ठा को नत्व ल्वादिभ्यः (<12188) (८/२/४४ ) से हुआ है । निष्ठायाः पूर्वनिपाते जातिकाल सुखादिभ्यः परवचनम् (वा० २।२।३३) इस वार्त्तिक से निष्ठा का परनिपात होता है ।। यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ४|१| ५३ तक जायेगी || अस्वाङ्गपूर्वपदाद्वा ||४|१/५३ ॥ , अस्वाङ्गपूर्वपदात् ५|१|| वा अ० ॥ स० - न स्वाङ्गम्, अस्वाङ्गम्, नञ तत्पुरुषः । अस्वाङ्गं पूर्वपदं यस्य, तदस्वाङ्गपूर्वपदं तस्मात् ‘बहुव्रीहिः ॥ अनु० - बहुव्रीहेचान्तोदात्तात् क्तात्, ङीष्, स्त्रियाम् प्रातिपदिकात्, प्रत्ययः परश्च ॥ अर्थः - अस्वाङ्गपूर्वपदादन्तोदात्तात् क्तान्तात् बहुव्रीहेः स्त्रियां विकल्पेन ङीष् प्रत्ययो भवति ॥ उदा० - शार्ङ्गजग्धी, शार्ङ्गजग्धा, पलाण्डुभक्षिती, पलाण्डुभक्षिता, सुरापीती, सुरापीता ॥ भाषार्थ :- [स्वाङ्गपूर्वपदात् ] अस्वाङ्ग जिनके पूर्वपद में है, ऐसे अन्तोदात्त क्तान्त बहुव्रीहि समास वाले प्रातिपदिक से [वा] विकल्प से स्त्रीलिंग में ङीष प्रत्यय होता है || यहाँ से ‘वा’ की अनुवृत्ति ४।१।५५ तक जायेगी || स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ||४|१|५४ || स्वाङ्गात् ५|१|| चअ० || उपसर्जनात् ५ | १ || असंयोगोपधात् ५१ ॥ स० - संयोगः उपधा यस्य स संयोगोपधः, बहुव्रीहिः । न संयोगोपधः असंयोगोपधः, तस्मात् ‘नस्तत्पुरुषः ॥ अनु० - वा, अतः, ङीष् स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अथै: - स्वाङ्गं यदुपसर्ज - नमसंयोगोपधं तदन्ताद् अदन्ताद् प्रातिपदिकात् स्त्रियां विकल्पेन ङीष्पादः] चतुर्थोऽध्यायः २६ प्रत्ययो भवति || उदा० - चन्द्र इव मुखमस्याः = चन्द्रमुखी, चन्द्रमुखा । अतिक्रान्ता केशान् = अतिकेशी, अतिकेशा माला ||

भाषार्थः – [ स्वाङ्गात् ] स्वाङ्गवाची जो [ उपसर्जनात् ] उपसर्जन [संयोगोपधात् ] असंयोग उपधा वाले अदन्त स्त्रीलिङ्ग में विकल्प से ङीप् प्रत्यय होता है | । प्रातिपदिक उनसे उदा० - चन्द्रमुखी ( चन्द्रमा के समान मुख है जिसका ) | चन्द्रमुखा । मृदुहस्ती ( कोमल हाथ वाली) । मृदुहस्ता । अतिकेशी माला ( जो माला केशों का उल्लङ्घन कर गई हो ) । अतिकेशा || चन्द्रमुख में बहुव्रीहि समास होने से मुख उपसर्जन है ही (उपसर्जन का अर्थ अप्रधान है ) असंयोगोपध तथा स्वाङ्गवाची भी है सो डीप तथा पक्ष में टापू भी हो गया है । अतिकेशी में अन्य पदार्थ की प्रधानता होने से केश उपसर्जन है, यहाँ कुगतिप्रादयः (२|२| १८) से समास हुआ है || यहाँ से ‘स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् की अनुवृत्ति ४ । २ । ५८ तक जायेगी ॥ नासिकोदरौष्ठजङ्घादन्तकर्ण शृङ्गाच्च ||४|१|५५ || नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् ५१ ॥ च अ० ॥ स० - नासिका च उदरं च ओष्टश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गञ्च, नासिको ‘शृङ्गम्, तस्मात् ं ं‘समाहारो द्वन्द्वः॥ अनु० – स्वाङ्गाच्चोपसर्जनातू, वा, ङीषू, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- नासिका, उदर, ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इत्येवमन्तात् स्वाङ्गवाचिन उपसर्जनात् प्रातिपदिकात् स्त्रियां वा ङीप् प्रत्ययो भवति ॥ उदा- तुङ्गा नासिका यस्याः = तुङ्गनासिकी, तुङ्गनासिका, तिलोदरी तिलोदरा, विम्बमिवौष्टौ यस्याः बिम्बोष्ठी, विम्बोधा, दीर्घजङ्की, दीर्घजङ्घा, समदन्ती, समदन्ता, चारुकर्णी, चारुकर्णा, तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा ॥ , भाषार्थ : - [ नासि ‘शृङ्गात् ] नासिका उदर इत्यादि अन्त वाले स्वाङ्गवाची उपसर्जन प्रातिपदिकों से [च] भी विकल्प से स्त्रीलिङ्ग में ङीप् प्रत्यय होता है । पक्ष में टापू भी होगा ॥ न क्रोडादिबह्वचः ( ४ | ११५६) से बह्वच् लक्षण तथा पूर्व सूत्र में कहे असंयोगोपध लक्षण ङी ङीष् के प्रतिषेध की प्राप्ति में यह सूत्र ङीप विधान करने के लिये है । ३० अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः उदा० —तुङ्गनासिकी ( ऊँची नासिका वाली) तुङ्गनासिका, तिलोदरी (तिल है पेट पर जिसके ) तिलोदरा, बिम्बोष्टी (बिम्वा फल के समान हैं ओठ जिसके ) बिम्वोटा, दीर्घजङ्घी (दीर्घ हैं जङ्घा जिसकी ) दीर्घजङ्घा, समदन्ती ( बरावर हैं दाँत जिसके ) समदन्ता, चारुकर्णी (सुन्दर कान वाली) चारुकर्णा, तीक्ष्णशृङ्गी ( तीक्ष्ण सींग वाली) तीक्ष्ण- शृङ्गा ॥ तुङ्गनासिकी दीर्घजङ्घी में तुङ्गा को पुंवद्भाव (३ | ३ | ३२ ) से हुआ है, बिम्बोष्ठी में विकल्प से पररूप ( वा० ६ ११६१) होता है । सर्वत्र बहुव्रीहि समास होने से ये सब उपसर्जन हैं | न क्रोडादिवचः || ४|१|५६ ॥ । न अ० ॥ क्रोडाविह्वच: ५|२|| स० - क्रोड आदिर्येषां ते क्रोडादयः, बहुव्रीहिः । बहवोऽचो यस्मिन् स वह्वच्, बहुव्रीहिः । क्रोडादयश्च वह्नच्च क्रोडाविह्वच, तस्मात् ’ समाहारो द्वन्द्वः ॥ अनु०- स्वाङ्गाच्चोपसर्जनात् ङीषू, अतः स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- स्वाङ्गवाचिन उपसर्जनात् अदन्तान् क्रोडाद्यन्तात् प्राति- पदिकात् बह्वजन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो न भवति ॥ उदा० - कल्याणक्रोडा, कल्याणखुरा । बह्वचः - पृथुजघना महाललाटा || भाषार्थ:- [क्रोडादिषह्वचः ] क्रोडाद्यन्त स्वाङ्गवाची उपसर्जन प्राति- पदिकों से तथा वह्नजन्त अदन्त स्वाङ्गवाची उपसर्जन प्रातिपदिकों से स्त्रीलिङ्ग में ङीषू प्रत्यय [न] नहीं होता है || स्वाङ्गवाची होने से ४।१।५४ से ङीष प्राप्त था, यहाँ निषेध कर दिया है । उदा० - कल्या- णक्रोडा (उत्तम है गोद जिसकी ) कल्याणखुरा (अच्छे खुर वाली, बकरी) । बह्वचः - पृथुजघना (मोटी जड्डा वाली) महाललाटा ( बड़े ललाट वाली) | यहाँ ङीष का प्रतिषेध होने से टापू हो गया है । 11 यहाँ से ‘न’ की अनुवृत्ति ४।१।५८ तक जायेगी || सहन विद्यमानपूर्वाच्च ||४|१| ५७ ॥ सहनन् विद्यमानपूर्वात् ५|२|| च अ० ॥ स० - सह च नञ् च विद्यमानञ्च, सहनविद्यमानम्, सहनन् विद्यमानं सहनन् विद्यमानपूर्वः, तस्मात् द्वन्द्वगर्भो बहुव्रीहिः ॥ पूर्वं यस्य स अनु० - न, स्वाङ्गाच्चोपसर्जनात्, ङीष्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥चतुर्थोऽध्यायः ३१ पादः ] अर्थः- सह, नन्, विद्यमान इत्येवं पूर्वात् स्वाङ्गवाचिन उपसर्जनात प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो न भवति ॥ स्वाङ्गाच्चोप० (४|१|५४ ) नासिको दरौष्ठ ० (४|११५५) इत्येताभ्यां ङीप् प्राप्तः प्रतिपिध्यते || उदा० - सह कैशैर्वर्त्तते = सकेशा, अविद्यमानाः केशाः अस्याः = अकेशा, विद्यमानाः केशाः अस्याः = विद्यमानकेशा । सनासिका, अनासिका, विद्यमाननासिका || भाषार्थ : - [सह • पूर्वात् ] सह, नव् विद्यमान ये शब्द पूर्व में हों तो स्वाङ्गवाच उपसर्जन प्रातिपदिक से [च] भी स्त्रीलिङ्ग में ङीष् प्रत्यय नहीं होता || स्वाङ्गाच्चोपसर्जना० तथा नासिकोदरौष्ठ ० सूत्रों से जो ङीष् प्राप्त था, उसी का यह निषेध है ॥ ङीप् का निषेध होने से टापू हो जाता है | उदा० - सकेशा ( केशों वाली ) अकेशा ( जिसके बाल नहीं हैं ) विद्यमानकेशा ( केशों वाली ) । सनासिका ( नासिका वाली) । अनासिका (जिसकी नासिका नहीं है ) । विद्यमाननासिका ( नासिका वाली) || सकेशा सनासिका में तेन सहेति तु० (२२/२८ ) से समास तथा वोपसर्जनस्य ( ६ | ३|८०) से ‘सह’ को ‘स’ भाव हुआ है । अकेशा अनासिका में नञोऽस्त्यर्थानां बहुव्रीहिर्वा चोत्तरपदलोपश्च वक्तव्यः ( वा० २२/२४) इस वार्त्तिक से नञ् का अस्ति के अर्थ में बहुव्रीहि समास हुआ है । शेप सर्वत्र अनेकमन्य० (२|२|२४) से समास हुआ है || नखमुखात् संज्ञायाम् ||४|१/५८ ॥ ॥ नखमुखात् ५|१|| संज्ञायाम् ७७१ ॥ स० - नखञ्च मुखञ्च नखमुखं, तस्मात् समाहारो द्वन्द्वः ॥ अनु० न, स्वाङ्गाचो पसर्जनात् स्वाङ्गाच्चोपसर्जनात् ङीष्, स्त्रियाम् प्रातिपदिकात, प्रत्ययः, परश्च ॥ श्रर्थ :- संज्ञायां विषये स्वाङ्गवाचिन उपसर्जनात् नखान्तात् मुखान्ताच्च प्रातिपदिकात् स्त्रियां ङीष प्रत्ययो न भवति । उदा० - शूर्पमिव नखमस्याः शूर्पणखा, वज्रणखा, गौरमुखा, कालमुखा ॥ भाषार्थ:- स्वाङ्गवाची उपसर्जन [ नखमुखात् ] नख शब्दान्त तथा मुख शब्दान्त प्रातिपदिकों से [संज्ञायाम् ] संज्ञा विषय में स्त्रीलिंग में ङीष् प्रत्यय नहीं होता है ॥ स्वाङ्गाच्चोप० (४|१|५४ ) से ङीप की प्राप्ति ३२ अष्टाध्यायी प्रथमावृत्तौ [प्रथमः का यह प्रतिषेध है | उदा - शूर्पणखा (सूप के समान नाखून वाली) वज्रणखा (वज्र के समान हैं नख जिसके ) गौरमुखा (गोरे मुख वाली ) । कालमुखा (काले मुख वाली) || पूर्वपदात् सज्ञायामगः (८|४|३) से शूर्पणखा आदि में णत्व हुआ है || दीर्घजिह्वीच च्छन्दसि ||४|१|५९ ॥ दीर्घजिह्वी १|१|| च अ० || छन्दसि ७|१|| अनु० - ङीप्, स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: – ‘दीर्घजिह्वी’ शब्दो ङीपन्तः स्त्रियां छन्दसि विषये निपात्यते ॥ जिह्वा शब्दः स्वाङ्गवाची संयोगोपधः, तस्मात् स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् इत्यनेन ङीपि अप्राप्ते वचनम् ॥ उदा० - दीर्घजिह्वी वै देवानां हव्यमलेट् (मै० सं० ३।१०१६) भाषार्थ :- [ छन्दसि ] वेद विषय में [ दीर्घजिह्वी] दीर्घजिह्वी शब्द [च] भी ङीप् प्रत्ययान्त निपातन है || जिह्वा शब्द स्वाङ्गवाची संयोग उपधा वाला है, अतः ङीष् प्राप्ति नहीं था, अप्राप्त में विधान कर दिया है ।। यहाँ से ‘छन्दसि’ की अनुवृत्ति ४।१।६१ तक जायेगी || दिक्पूर्वपदान् ङीप् ||४|१|६| दिक्पूर्वपदात् ५|२ || ङीप् १|१|| स०- दिकू पूर्वपदं यस्य तत् दिक्पूर्वपदं तस्मात् बहुव्रीहिः ॥ अनु - स्त्रियाम् प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- दिक्पूर्वपदात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति ॥ स्वाङ्गाञ्च्चोपसर्जनादित्येवमादिविधिप्रतिषेधविपयः सर्वो ऽप्यपेक्ष्यते तेन स्वाङ्गाच्चोप० (४/२/५४ ) इत्यादिना यत्र विपये ङीपू विहितस्तत्रैव ङीप् विवेयः, यत्र तु विषये ङीप् प्रतिपिद्धस्तत्र ङीबपि न भवति ॥ उदा० - प्राङ् मुखं यस्याः सा प्राङ्मुखी, प्राङ्नासिकी, प्राङ्नासिका । संयोगोपवत्वाद् इह न प्राङ्मुखं प्राग्गुल्फा । न क्रोडादि० (४|११५६ ) इति निषेधेन इह च न प्राक्क्रोडा, प्राग्जघना ॥ प्राङ्मुखा । भवति — भवति - भाषार्थ : - [ दिक्पूर्वपदात् ] दिशा पूर्वपद में है जिसके, ऐसे प्रातिपदिक से स्त्रीलिंग में [ ङीप् ] ङीप् प्रत्यय होता है । इस सूत्र मेंपादः ] चतुर्थोऽध्यायः ३३ स्वाङ्गाच्चोप ० (४|११५४ ) इत्यादि सूत्रों से किये हुये विधि या प्रतिषेध सबकी अपेक्षा की गई है, अत: दिशा वाचक पूर्वपद में रहते प्राङ्मुखी प्राङ्मुखा आदि में विकल्प से ङीप् हुआ है, क्योंकि स्वाङ्गाचोप० नासिकोद ० (४।११५४, ५५ ) से विकल्प से ङीप् कहा है, तथा असंयोगोपध निषेध कहने से प्राग्गुल्फा में ङीपू की प्राप्ति न होने से ङीप् भी नहीं होता, एवं न क्रोडादिबह्वचः से ङीष् का निषेध कहने से प्राक्क्रोडा आदि में ङीप् भी नहीं होता || ‘प्राकू’ दिशावाची शब्द है, उसकी सिद्धि प्रथम भाग पृ० ८९२ परि० ३ |२| ५९ में देखें । ङीष् एवं ङीप् में स्वर का ही भेद है || ॥ वाहः ||४|१|६१|| वाह: ५३१|| अनु छन्दसि ङीप, अनुपसर्जनात्, स्त्रियाम्, प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- वाहन्तादनुपसर्जनात् प्रातिपदिकात् छन्दसि विषये स्त्रियां ङीप् प्रत्ययो भवति || उदा- दित्यौही च मे (य० १८।१६) प्रष्ठौही (तुलना- पष्ठौही य० १८, २७ मै ० सं० २६|४ | का० १२२, १११२ । ०५६ १७/१) ।। भाषार्थ:- हश्च (३ |२| ६४ ) से ण्वि प्रत्यय करके ‘वाह’ निर्देश यहाँ सूत्र में किया गया है ॥ [वाह 1 वाहन्त अनुपसर्जन प्रातिपदिक से स्त्रीलिङ्ग में वेद विषय में ङीप् प्रत्यय होता है || सख्यशिश्वीति भाषायाम् ||४|११६२ || सखी || १ || अशिश्वी १|१|| इति अ० ॥ भाषायाम् ७११॥ अनु ङीप्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः परा ॥ अर्थ - सखी अशिश्वी इत्येतौ शब्दौ ङीपन्तौ भापायां विषये स्त्रियां निपात्येते ।। उदा- सखीयं मे ब्राह्मणी । नास्याः शिशुरस्तीति अशिश्वी ॥ भाषार्थ :- [ सख्यशिश्वा ] सखी तथा अशिश्वी [ इति ] ये शब्द [ भाषायाम् ] भाषा विपय में स्त्रीलिङ्ग में ङीप् प्रत्ययान्त निपातन किये जाते हैं | उदा० - सखीयं मे ब्राह्मणी ( यह ब्राह्मणी मेरी सहेली है) । अशिश्वी (जिसके शिशु नहीं हैं, ऐसी स्त्री ) ॥ जातेरस्त्रीविषयादयोपधात् ||४|१|६३ || जाते : ५|१|| अस्त्रीविषयात् ५|२|| अयोपधात् ५१ ॥ स० - स्त्री विपयो यस्य स स्त्रीविषयः, बहुव्रीहिः । न स्त्रीविषयः, अस्त्रीविषयः, ३ ३४ तस्मान् अष्टाध्यायी प्रथमावृत्तौ [प्रथम: अनु- ‘नञ्तत्पुरुषः । य उपधा यस्य स योपधः, न योपधः अयोपधस्तस्मात् वहुव्रीहिगर्भनञ्तत्पुरुषः ॥ अनु० - ङीप्, पसर्जनान्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ - जातिवाचि यत् प्रातिपदिकं न च स्त्रियामेव नियतमस्त्रीविषयमय- कारोपधन्न तस्मात् स्त्रीलिङ्गे ङीप् प्रत्ययो भवति ॥ उदा० - कुक्कुटी, सूकरी, ब्राह्मणी, वृपली, नाडायनी । भाषार्थ:- [अस्त्रोविपयात् ] जो नित्य ही स्त्री विषय में न हो तथा [योपधात् ] थकार उपधा वाला न हो ऐसे [जातेः] जातिवाची प्रातिपदिक से स्त्रीलिङ्ग में ङीप् प्रत्यय होता है | उदा: - कुक्कुटी (मुर्गी) । सूकरी ( सूअरी) । ब्राह्मणी । वृपली ( नीच स्त्री) । नाडायनी ( नड की पौत्री ) ।। कुक्कुट आदि शब्द नियत रूप से स्त्रीविषयक नहीं हैं, एवं अयकारोपध तथा जातिवाची भी हैं सो ङीप् हो गया है । नाडायनी में नड शब्द से नडादिभ्य = ( ४|११ ९९ ) से फक् प्रत्यय तथा फ को आयन करके नाडायन वना, तत्पश्चात् ङीप् होकर नाडायनी बन गया है | यहाॅ से ‘जाते’ की अनुवृत्ति ४३१।६४ तक जायेगी || पाककर्णपर्ण पुष्पफलमूल वालो च रपदाच्च ||४|१|६४ || पाक पुष्पञ्च फलञ्च मूलञ्च वालश्च पाक यस्य तत् पाक “पढ़ात् ५१ ॥ च अ० ॥ स - पाकश्च कर्णश्च पर्णञ्च वालाः इत्येते शब्दाः उत्तरपदं वाले त्तरपदम् तस्मात् बहुव्रीहिः ॥ अनु. जाते:, ङीप्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ पाकाद्युत्तरपदाज्जातिवाचिनः प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो भवति ॥ उदा:- ओदनस्य पाक इव पाको यस्याः ओदनपाकी, शङ्कुरिव कर्णौ यस्याः सा शङ्कुकर्णी, शालपर्णी, शङ्ख इव पुष्पमस्याः शङ्खपुष्पी, दासीफली, दर्भमूली, गोवाली ॥ भाषार्थ – [ पाक पदात् ] पाक, कर्ण, पर्ण, पुष्प, फल, मूल, वाल ये शब्द [च] भी यदि उत्तरपद में हों तो जातिवाची प्रातिपदिक से स्त्रीलिङ्ग में ङीप् प्रत्यय होता है | उदा० - ओनपाकदी (नीलझिण्टी, ओषधि विशेष) शङ्कुकर्णी (गधी) शालपर्णी (शाल वृक्ष के समान पत्तों वाली,पादः ] चतुर्थोऽध्यायः ३५ ओपधि विशेष) शङ्खपुष्पी (एक प्रकार की ओपधि) दासीफली (ओपधि विशेप) दर्भमूली (एक प्रकार का क्षुप) गोवाली (ओपधि विशेप ) || इतो मनुष्यजातेः ||४|१| ६५ ॥ इतः ५ | १ || मनुष्यजाते : ५|१|| स - मनुष्यस्य जाति: मनुष्यजाति: तस्या:: षष्ठीतत्पुरुषः ॥ अनु० - ङीपू, अनुपसर्जनात् स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - मनुष्यजातिवाचिनो ऽनुपसर्ज- नादू इकारान्तात् प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति || उदा०- अवन्ती, कुन्ती, दाक्षी, साक्षी ॥ , भाषार्थः - [ इतः ] इकारान्त जो [ मनुष्यजाते:] मनुष्य जातिवाची अनुपसर्जन शब्द उनसे स्त्रीलिङ्ग में ङीप् प्रत्यय होता है ॥ यहाँ से ‘मनुष्यजाते:’ की अनुवृत्ति ४|११६६ तक जायेगी || ऊडुतः ||४|१|६६ || ऊङ् १११॥ उतः ‘५॥१॥ अनु० - मनुष्यजाते:, स्त्रियाम् प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ - उकारान्ताद् मनुष्यजातिवाचिनः प्रातिपदिकात् स्त्रियाम् ऊङ् प्रत्ययो भवति ॥ उदा: - कुरुः । ब्रह्मा विप्रो बन्धुरस्याः सा ब्रह्मबन्धू:’ । वीरो बन्धुरस्याः = वीरबन्धूः || ॥ । भाषार्थ :- [ उत. ] उकारान्त मनुष्य जातिवाची प्रातिपदिकों से स्त्रीलिङ्ग में [ ऊङ ] प्रत्यय होता है | उदा० - कुरुः । ब्रह्मबन्धूः ब्राह्मण जिसका बन्धु हो अर्थात् स्वयं ब्राह्मणाचार वाली न हो ऐसी स्त्री) । वीरबन्धूः (स्वयं वीर = क्षत्रिय आचार से रहित स्त्री ) ॥ क. सवर्णे ० ( ६ । ११९७ ) से सर्वत्र दीर्घ होकर कुरू: सिद्धि जाने || यहाँ से ‘उड़’ की अनुवृत्ति ४।१।७२ तक जायेगी || बाहृन्तात् संज्ञायाम् ||४|१|६७॥ कुरु + ऊङ् आदि की बाह्वन्तात् ५|२|| संज्ञायाम् ७|१|| स० - वाहु: अन्ते यस्य तद् बाह्वन्तस्तस्मात् बहुव्रीहिः ॥ अनु० – उङ, स्त्रियाम् प्रातिपदिकात, wwwww BATH १. स्वयं ब्राह्मणाचाररहिता इत्यर्थः । २. स्वयं क्षत्रियाचाररहिता इत्यथं । + ३६ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः प्रत्ययः, परश्च ॥ अथः — वाह्वन्तात् प्रातिपदिकात् संज्ञायां विषये स्त्रियाम् ऊङ् प्रत्ययो भवति ॥ उदा - भद्रबाहूः, जालवाहूः ॥ भाषार्थ:- [बाह्वन्तात्] बाहु शब्द अन्त वाले प्रातिपदिकों से [सज्ञा- याम्] संज्ञा विपच में स्त्रीलिङ्ग में ऊङ् प्रत्यय होता है | उदा० - भद्र- बाहू : (भद्रवाहू नाम की स्त्री) । जालबाहू : ( जालबाहू नाम की स्त्री ) || पङ्गोश्च ||४|१|६८ || पङ्गोः ५|१|| च अ॥ अनु – ऊङ्, अनुपसर्जनान्, स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ - अनुपसर्जनात् पङ्गुशब्दात् स्त्रियां ऊङ् प्रत्ययो भवति ॥ उदा० - पगूः ॥ भाषार्थ –[पङ्गोः] पगु शब्द से [च] भी स्त्रीलिङ्ग में ऊङ् प्रत्यय होता है | उदा० - पगूः (लँगड़ी स्त्री ) || ऊरूत्तरपदादौपम्ये ||४|१ | ६९ ॥ ऊरूत्तरपदात् ५|’ ॥ औपम्ये ७|१|| स० - ऊरुः उत्तरपदं यस्य तदू- रूत्तरपदं तस्मात् ‘बहुव्रीहिः ॥ श्रनुः ऊङ्, स्त्रियाम्, , – प्रातिपदि- कान् प्रत्ययः, परश्च ॥ अर्थ - ऊरूत्तरपदात् प्रातिपदिकात् स्त्रियाम् औपम्ये गम्यमाने ऊङ् प्रत्ययो भवति ॥ उदा० - कदलीस्तम्भ इव ऊरू यस्याः सा कदलीस्तम्भोरूः, नागनासोरूः ॥ भाषार्थ:- [ऊरूत्तरपदात् ] ऊरु शब्द उत्तरपद वाले प्रातिपदिकों से [ औपम्ये ] औपम्य गम्यमान होने पर ऊङ् प्रत्यय होता है | उदा:- कदलीस्तम्भोरूः (केले के खम्भे के समान हैं मोटी मोटी जङ्घाय जिसकी ) । नागनासोरूः (हाथी के सूंड के समान गोल हैं जङ्घा जिसकी, वह स्त्री ) || यहाँ से ‘उरूत्तरपदात्’ की अनुवृत्ति ४।११७० तक जायेगी || संहितशफलक्षणवामादेश्व || ४|१/७० || संहितशफलक्षणवामादेः ५ | १ || च अ० ॥ सः - संहितञ्च शफश्च लक्षणञ्च वामश्च संहित वामाः, संहितशफलक्षणवामाः आदौ यस्य स संहित ‘वामादिस्तस्मात् ‘बहुव्रीहिः ॥ अनु०त्तर-पादः ] चतुर्थोऽध्यायः " ३७ पदात्, ऊङ्, स्त्रियाम् प्रातिपदिकान् प्रत्ययः, परश्च ॥ अर्थ संहित शफ लक्षण वाम इत्येवमादेर ऊरूत्तरपदात् प्रातिपदिकात् स्त्रियां ऊङ् प्रत्ययो भवति || उदा :- संहितौ ऊरू यस्याः सा संहितोरूः । शफोरूः । लक्षणोरूः । वामोरूः ॥ भाषार्थ - [संहित ‘वामादे.] संहित, शफ, लक्षण, वाम आदि वाले ऊरूत्तरपद प्रातिपदिकों से [च] स्त्रीलिङ्ग में ऊङ् प्रत्यय होता है || उदा. - संहितोरू : ( जिसकी जङ्घाये आपस में मिली हुई हैं) । शफोरू: ( जिसकी जङ्घाये आपस में गौ के खुर के समान पृथक हुई हैं, ऐसी स्त्री) । लक्षणोरूः (चिह्नित जना वाली) । वामोरूः ( सुन्दर जङ्घा वाली ) || सर्वत्र उदाहरणों में बहुव्रीहि समास है, अतः इन प्रकृत सूत्रों में ‘अनुपसर्जनात् ’ अधिकार आते हुये भी नहीं बैठता || कद्रुकमण्डल्वोश्छन्दसि ||४|१ | ७१ ॥ कद्रुकमण्डलू तयोः '

कद्रुकमण्डल्वोः ६६२ || छन्दसि ७|१|| सः कद्रुश्च कमण्डलुश्च ‘इतरेतर द्वन्द्वः ॥ अनु- ऊङ्, अनुपसर्जनात्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- कद्रु कमण्डलु इत्येताभ्यां छन्दसि विषये स्त्रियाम् ऊङ् प्रत्ययो भवति || उदा०- कद्रश्च वै सुपर्णी च ( तै० सं० ६ १ ६ १) मा स्म कमण्डलूं शूद्राय दद्यात् ॥ भाषार्थ :- [कद्रुकमण्डल्वो ] कद्रु और कमण्डलु शब्दों से [छन्दसि ] वेद विषय में स्त्रीलिङ्ग में ऊङ् प्रत्यय होता है ॥ यहाँ से ‘कद्रुकमण्डल्वो ’ की अनुवृत्ति ४।१।७२ तक जायेगी || संज्ञायाम् ||४|१/७२ || संज्ञायाम् ७|१|| अनु०—कद्रुकमण्डल्वो, ऊङ्, अनुपसर्जनात्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ - कद्र, कमण्डलु ॥ - इत्येताभ्यां शब्दाभ्यां संज्ञायां विपये स्त्रियाम् अङ् प्रत्ययो भवति || उदा - कद्र ू, कमण्डलूः ॥ भाषार्थ :- [संज्ञायाम् ] संज्ञा विषय हो तो ( लोक में भी) कद्रु कमण्डलु शब्दों से स्त्रीलिङ्ग में ऊङ् प्रत्यय होता है || ‘छन्दसि’ पद ३८ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः की यहाँ अनुवृत्ति नहीं आती, सो यह सूत्र भाषा विषयक ही है || उदा-कद्र: ( इस नाम वाली विनता की पुत्री ) । कमण्डलूः । यहाँ कमण्डलु के समान इस अर्थ में संज्ञा में उत्पन्न ‘क’ प्रत्यय का ‘लुम्मनुष्ये’ ५।३।९८ से लोप होकर कमण्डलु संज्ञा वाचक होता है, उससे स्त्री अर्थ में ऊ कहा है) । शार्ङ्गरवाद्यञो ङीन् ||४|१ / ७३ ॥ शार्ङ्गवाद्यञः ५|२ || ङीन् १११|| स= – शार्ङ्गरव आदिर्येपां ते शार्ङ्ग- वाढ्यः, शार्ङ्गरवादयश्च अञ् च, शार्ङ्गवाद्यञ्, तस्मात्… बहुव्रीहिगर्भ समाहारो द्वन्द्वः ॥ अनु : - अनुपसर्जनात् स्त्रियाम् प्रातिपदिकात्, त्रअनु प्रत्ययः, परश्च जातः इत्यपि मण्डूकप्लुतगत्या जातेर० (४|१|६३) इत्यतोऽनुवर्त्तत ॥ अर्थः- जातिवाचिभ्यो ऽनुपसर्जनेभ्यः शार्ङ्गरवादिभ्यो- Sञन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन् प्रत्ययो भवति ॥ उदा- शार्ङ्गरवी कापटवी । अनन्तेभ्यः - वैदी, और्वी ॥ :- भाषार्थ – [ शार्ङ्गरवाद्यजः] अनुपसर्जन जातिवाची शार्ङ्गरवादि तथा अनन्त प्रातिपदिकों से स्त्रीलिङ्ग में [ ङीन् ] ङीन् प्रत्यय होता है || उदा - शार्ङ्गरवी (शृङ्गव की पुत्री, कण्व की शिष्या) । कापटवी ( कपटु नाम वाले की पुत्री ) । बैदी (विद गोत्र वाली स्त्री) । और्वी (उर्व गोत्र वाली स्त्री)। शार्ङ्गरवी आदि में ङीन होने से नित्यादिर्नित्यम् ( ६।१।१९२ ) से आयुदात्त हुआ है || बिद, उर्व शब्दों से अनृष्यानन्तये. (४२११०४) से अच् प्रत्यय हुआ है, सो वृद्धि आदि होकर वैद और्व शब्द बने हैं । पुनः प्रकृत सूत्र से ङीन हुआ है || यश्चापू ||४|१|७४ ॥ , यङः ५|१|| चाप् १|१|| अनु - स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः — यङन्तात् प्रातिपदिकात् स्त्रियां चाप् प्रत्ययो भवति || यङ् इत्यनेन व्यङ्ग्यङौ सामान्येन गृह्येते ॥ उदा० – आम्बष्ठ या । सौवीर्यां । ष्यङ् — कारीषगन्ध्या, वाराह्या, बालाक्या || भाषार्थः - [ यङः ] यङन्त प्रातिपदिकों से स्त्रीलिङ्ग में [चाप्] चाप् प्रत्यय होता है | यङ् से यहाँ ञ्यङ् ष्यङ् का सामान्य रूप से ग्रहण है || यहाँ से ‘चाप’ की अनुवृत्ति ४|११७५ तक जायेगी ।पादः ] चतुर्थोऽध्यायः आवट्याच्च ||४|१| ७५ ॥ अर्थः ३६ अनुपसर्जनात् " आवट्यात् ५ | १ || च अ० ॥ अनु० - चाप्, स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- अनुपसर्जनाद् आवट्य प्रातिपदिकात् स्त्रियां चापू प्रत्ययो भवति || उदा० - अवाट्या ।। भाषार्थ:- अनुपसर्जन [आवट्यात्] आवट्य शब्द से [च] भी स्त्रीलिङ्ग में चापू प्रत्यय होता है || अवट शब्द गर्गादि गण में पढ़ा है, सो उससे यञ करने के पश्चात् स्त्रीलिङ्ग में यजश्च (४|१ | ( ६ ) से ङीप् प्राप्त था चाप् विधान कर दिया है | उदा० — आवट्या (अवट की पौत्री) ॥ तडिताः ||४|१|७६ || तद्धिताः १|३|| अर्थः- अधिकारोऽयम् । इतोऽग्रे आपञ्चमाध्याय- परिसमाप्त: ( ५|४|१६० ) वक्ष्यमाणाः प्रत्ययास्तद्धितसंज्ञका भवन्ति ॥ अग्रे उदाहरिष्यामः || :- भाषार्थ : - यह अधिकार सूत्र है । यहाँ से आगे पञ्चमाध्याय की समाप्ति पर्यन्त जो भी प्रत्यय कहेंगे उन सबकी [तद्धिता: ] तद्धित संज्ञा होती है ॥ तद्धित संज्ञा होने से कृतद्धित० (१|२| ४६ ) से प्रातिपदिक संज्ञा हो जाती है | यहाँ से आगे तद्धिताः ‘प्रत्ययः’ का विशेषण बनता जायेगा, अतः सर्वत्र ऐसा अर्थ होगा “अमुक प्रत्यय होता है, और वह तद्धित संज्ञक होता है” सो इसी प्रकार आगे के सूत्रों के अर्थ स्वयं समझ लेने चाहिएँ ।। यूनस्तिः ||४|१/७७ || यूनः ५|१|| तिः १११|| अनु - तद्धिताः, अनुपसर्जनात् स्त्रियाम्, प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ - युवन् प्रातिपदिकात् स्त्रियां तिः प्रत्ययो भवति, स च तद्धितसंज्ञको भवति ॥ उदा० - युवतिः ॥ || ‘युवन् ति’ यहाँ भाषार्थ – [ यूनः ] युवन् प्रातिपदिक से [तिः ] ति प्रत्यय स्त्रीलिङ्ग में होता है, और वह तद्धित संज्ञक होता है स्वादिष्वस = ( १|४|१७ ) से पदसंज्ञा तथा नलोपः ० लोप होकर ‘युवति’ बना । ‘ति’ की तद्धितसंज्ञा ( ८ (२७) से नकार होने से प्रातिपदिक ४० अष्टाध्यायीप्रथमावृत्तौ [प्रथमः ( १/२/४६ ) संज्ञा होकर स्वाद्युत्पत्ति हो जाती है, यही तद्धित संज्ञा का फल है | उदा: - युवति: (युवा स्त्री ) || अणि जोरनापयोर्गुरुपोत्तमयोः प्यङ् गोत्रे ||४ | १ | ७८ || अणियोः ६|२|| अनार्षयोः ६ |२|| गुरूपोत्तमयोः ६|२|| ष्यङ् १|१|| गोत्रे ७|१|| सः - अण् च इञ् च अणिञौ तयोः ‘इतरेतरद्वन्द्वः ॥ न आप अनार्षौ तयोः नस्तत्पुरुषः । गुरुः उपोत्तमं ययोः तौ गुरुपोत्तमौ तयोः बहुव्रीहिः ॥ अनु० - तद्धिताः स्त्रियाम् प्रातिपदिकात् ॥ त्र्यादीनामन्त्यमुत्तमं, तस्य समीपम् उपोत्तमम् ॥ श्रर्थः - गोत्रे यावणिञ विहितावना तदन्तयोर्गुरूपोत्तमयोः प्रातिपदिकयोः स्त्रियां ष्यङ् आदेशो भवति ।। उदाः - कारीषगन्ध्या, कौमुद्गन्ध्या । इञ् - वाराह्या, बालाक्या ।। " भाषार्थ:-[गोत्रे] गोत्र में विहित जो [ अनाषयोः ] ऋष्यपत्य से भिन्न [ अणिजो: ] अण् और इञ् प्रत्यय अन्त वाले [गुरूपोत्तमयोः ] उपोत्तम गुरु वाले प्रातिपदिकों को स्त्रीलिङ्ग में [ ष्यङ् ] ष्यङ् आदेश होता है || उत्तम तीन और तीन से अधिक वर्णों वाले शब्द के अन्तिम वर्ण को कहते हैं, उस अन्त्य वर्ण अर्थात् उत्तम के समीप जो वर्ण वह उपोत्तम कहाता है, सो अभिप्राय यह हुआ कि जिस प्रातिपदिक में कम से कम तीन वर्ण होंगे वहीं पर इस सूत्र की प्रवृत्ति होगी, दो या एक वर्ण वाले प्रातिपदिक में नहीं || जिसका उपोत्तम गुरु होगा उससे यहाँ प्रत्यय होगा । कारीषगन्ध कौमुदगन्ध में पाँच पाँच वर्ण हैं । इनमें ‘घ’ अन्त्यवर्ण है । उससे पूर्व ‘ग’ का अकार संयोग परे होने से गुरु संज्ञक है अतः यहाँ ब्यङ् हो गया है, पूरी सिद्धि तो परि० ४|१|७४ में ही देखे || वाराहि वालाकि में ‘रा’ तथा ‘ला’ उपोत्तम हैं, एवं दीर्घव (१|४|१२) से इनकी गुरु संज्ञा भी है | यहाँ से ‘ध्यड़’ की अनुवृत्ति ४|११ = १ तक, ‘गोत्रे’ की ४|१| ८० तक तथा ‘णिजो की ४|११७९ तक जायेगी || गोत्रावयवात् ||४|१|७९ ॥ गोत्रावयवात् ५|१|| सः - गोत्रन तस्मात्” १ , तदवयवश्च गोत्रावयवः कर्मधारयस्तत्पुरुषः ॥ ऋतु ० -अणियोः, ष्यङ्, गोत्रे, १. निपातनात् विशेषरणस्य परनिपातः ।पादः ] :1 चतुर्थोऽध्यायः ४१ तद्धिताः स्त्रियाम् प्रातिपदिकात् ॥ अगुरूपोत्तमार्थोऽयमारम्भः || अर्थ: - गोत्राभिमता गोत्ररूपेण स्वीकृताः = प्रख्याता ये शब्दास्ततो विहितयोरणियोः स्त्रियां ष्यङादेशो भवति || भौणिक्या || उदा - पौणिक्या भाषार्थ : - [ गोत्रावयवात् ] गोत्रावयव = अर्थात् गोत्र रूप से लोक में स्वीकृत कुल संज्ञा रूप से प्रख्यात जो प्रातिपदिक उनसे विहित जो अनार्ष अणू और इञ् प्रत्यय उनको ष्यङ् आदेश होता है || पूर्व सूत्र गुरुपोत्तम से ष्यङादेश करता था, यहाँ अगुरूपोत्तम से भी ज्य विधान करने के लिये यह सूत्र बनाया है ॥ गोत्रावयव से यहाँ तात्पर्य गोत्र रूप से स्वीकृत शब्दों से है, अर्थात् अपत्यं पौत्रप्रभृति (४।१।१६२) से जो गोत्र संज्ञा होती है, ऐसे पौत्रप्रभृति के अपत्य में वर्त्तमान न होने पर भी जिन्हें व्यवहार में गोत्र ही मान लिया गया है, जैसे कि श्रुतिशील सम्पन्न श्रेष्ठतम, यशस्वी कुल के आदिपुरुषों को गोत्र रूप से ही व्यवहार किया जाता है, यथा भरत इत्यादि, उन्हीं का गोत्रावयव कहने से यहाँ ग्रहण है ॥ पुणिकस्यापत्यं स्त्री, ऐसा विग्रह करके अत इञ् (४/१/९५) से इन् प्रत्यय आकर पौणिकि बना है, तथा भुणिक शब्द से अवृद्धाभ्यो नदी० (४|१|११३) से अण् प्रत्यय होकर भौणिक बना है, अब यह इन्त एवं अगन्त शब्द हैं सो प्रकृत सूत्र से स्त्री अर्थ में इन् एवं अण् के स्थान में ष्यङ् तथा पूर्ववत् चापू होकर पौणिक्या, भौणिक्या बना है || ॥ क्रोब्यादिभ्यश्च ||४|१|८०|| क्रौड्यादिभ्यः ५|३|| च अ० ॥ स० कौडि आदिर्येषां ते क्रौड्यादयस्तेभ्यः बहुव्रीहिः ॥ श्रनु स्त्रियाम् प्रातिपदिकात् प्रत्ययः, परश्च ॥ तद्धिताः, गोत्रे, य, श्रर्थः - गोत्रे वर्त्तमानेभ्यः क्रौड्यादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ष्यङ् प्रत्ययो भवति || उदा क्रौड्या, लाड्या ॥ भाषार्थ:- गोत्र में वर्त्तमान [कोड्यादिभ्यः ] क्रौड्यादि प्रातिपदिकों से [च] भी स्त्रीलिङ्ग में ष्यङ् प्रत्यय होता है | कौड्यादि गण में पढ़े ४२ अष्टाध्यायीप्रथमावृत्तौ [प्रथ हुये कुछ शब्द इञन्त एवं अणन्त होते हुये भी गुरुपोत्तम नहीं य क्रौडि चौपयत आदि, तथा कुछ गुरुपोत्तम होते हुये भी इञन्त अणन्त नहीं हैं सो यह सूत्र अगुरूपोत्तमार्थ तथा अनणिनर्थं दोनों लिये आरम्भ किया है || उदा - क्रौड्या (ब्रुड की पुत्री) । लाड्या ( की पुत्री ) || यङ् परे रहते, कौडि लाडि के इकार का लोप यस्येति (६|४|१४ = ) से हो जाता है || दैव दैवयज्ञिशोचिवृक्षिसात्यमुत्रिकाण्ठेविद्धिभ्योऽन्य- तरस्याम् ||४|१|८१ ॥ •

विद्धिभ्यः शशी अन्यतरस्याम् ७११११ स० - दैव० इत्य तरेतरद्वन्द्वः ॥ अनुः तद्विताः, व्यङ्, अनुपसर्जनान् स्त्रियाम प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ - अनुपसर्जनेभ्यः दैवर्या शौचिवृक्षि सात्यमुग्रि काण्ठेविद्धि इत्येतेभ्यः प्रातिपदिकेभ्यः स्त्रि विकल्पेन ष्यङ्ग प्रत्ययो भवति । उ: – दैवयन्या देवयज्ञी । शौच वृक्ष्या शौचिवृक्षी । सात्यमुग्रचा, सात्यमुग्री । काण्ठे विद्धया काण्ठे विद्धी भाषार्थ – [ दैवयद्विभ्यः ] दैवयज्ञि आदि शब्दों से स्त्रीलि में ष्यङ् प्रत्यय [ श्रन्यतरस्याम् ] विकल्प से होता है ।। दैवयज्ञि आदि शब्द इन्त (४|११ ९५ ) हैं सो गोत्र विवक्षा होने प अणिजोरनार्षयो० (४|११७८) से ही व्यङादेश प्राप्त था, विकल्प से करने के लिये यह सूत्र है । अनन्तरापत्य विवक्षा में जब इञ् प्रत्यर होगा तो यह अप्राप्त विभाषा होगी सो यह विभाषा प्राप्ताप्राप्त है । जिस पक्ष में इञ् के स्थान में ष्यङ् आदेश नहीं हुआ, उस पक्ष में इतो मनुष्यजाते : (४|११६५) से ङीप् हो गया है, सो दैवयज्ञी आदि बन गया ॥ उदा० - दैवयज्ञ्या (देवयज्ञ की पुत्री या पौत्री), दैवयज्ञी । शौचिवृक्ष्या ( शुचिवृक्ष की पुत्री या पौत्री), शौचिवृक्षी । सात्यमुप्रचा ( सत्यमुत्र की पुत्री), सात्यमुग्री । काण्ठेविद्धया (कण्ठेविद्ध की पुत्री), काण्ठे विद्धी || समर्थानां प्रथमाद्वा ||४|१/८२|| समर्थानाम् ६३३ || प्रथमात् ५३१ ॥ वा अ० || समर्थानामित्यत्र निर्द्धारणे (२|३|४१) ही || अर्थः- अधिकारोऽयम् प्राग्दिशो ॥ " ।पादः ] चतुर्थोऽध्यायः ४३ विभक्तिरिति (५|३|१) यावत् । इतोऽग्रे वक्ष्यमाणाः तद्धिताः समर्थानां मध्ये यः प्रथमः (सूत्रे प्रथमोच्चारितः) प्रकृतिस्तस्मात् विकल्पेन भवन्ति ।। यथा - उपगोः अपत्यं, औपगवः, अत्रोपगुरपि समर्थप्रकृतिः, अपत्यमपि, परं प्रथमप्रकृतिस्तु उपगुरेव, अतः सैव प्रत्ययमुत्पादयति न त्वपत्यम् समर्थानां ग्रहणेन इह न भवति - कम्बलमुपगोः, अपत्यं देवदत्तस्य । अत्रोपगोः प्रकृतेः सामर्थ्यं कम्बलं प्रति वर्त्तते, नापत्यं प्रति, अतः सामर्थ्याभावात् उपगोः प्रातिपदिकाद् अपत्ये प्रत्ययो नोत्पद्यते । भाषार्थ. – यह परिभाषा रूप से अधिकार सूत्र है | यहाँ से लेकर प्राग्दिशो विभक्तिः तक कहे जाने वाले प्रत्यय [समर्थानाम् ] समर्थो में जो [ प्रथमात्] प्रथम प्रकृति उससे [वा] विकल्प करके होते हैं || समर्थ शब्द का अर्थ समर्थः पदविधिः (२/१११) के समान ही सम्बद्धार्थः समर्थः = जिसका आपस में सम्बद्ध अर्थ हो, संश्लिष्टार्थः समर्थः आदि जाने || समर्थानाम् यहाँ निर्द्धारण में पष्ठी है ।। उपगोः अपत्यम्, औपगवः यहाँ उपगोः तथा अपत्यं परस्पर सम्बद्ध अर्थ वाले हैं, अत प्रत्यय उत्पन्न करने में दोनों ही समर्थ हैं, सो उपगो: से प्रत्यय हो अथवा अपत्यम् से ? यह प्रश्न हुआ, तो इस सूत्र ने कहा कि समर्थो में जो प्रथम प्रकृति उससे प्रत्यय हो अतः प्रथम प्रकृति ‘उपगो:’ थी सो उसी से तस्यापत्यम् (४९२ ) से अण् प्रत्यय होकर औपगवः बन गया । यहाँ प्रथम पद से सूत्र में जो प्रथमोच्चारित प्रकृति वह लेनी है, जैसा कि तस्यात्यम् (४|११ ९२ ) में तस्य पष्ठ्यन्त प्रथमोच्चारित है, अपत्यम् नहीं अतः पष्ठ्यन्त जो भी प्रकृति होगी उससे प्रत्यय होगा । हम चाहें ‘अपत्यम् उपगो:’ यहाँ अपत्यं प्रथम उच्चारित कर दे तो भी उससे प्रत्यय नही हो सकता, क्योंकि सूत्र में निर्दिष्ट ही प्रथम लेना है || ‘वा’ = विकल्प से इसलिये कहा कि पक्ष में उपगोरपत्यं ऐसा विग्रह वाक्य भी बना रहे । यहाँ ‘समर्थ’ इसलिए कहा है कि ‘कम्बलम् उपगोः, अपत्यं देवदत्तस्य’ (कम्बल उपगु का तथा अपत्य देवदत्त का) यहाँ उपगु तथा अपत्य परस्पर सम्बद्धार्थ अर्थात् समर्थ नहीं हैं, अतः उपगु से प्रत्यय नहीं हो सकता, क्योंकि उपगु का सामर्थ्य कम्बल के साथ तथा अपत्य का देवदत्त के साथ है । यद्यपि यहाँ प्रत्युदाहरण देना द्वितीयावृत्ति का विषय है तो भी बिना प्रत्यु- ४४ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः दाहरण बताये सूत्र का तात्पर्यार्थ समझ तात्पर्यार्थ समझ में नहीं आ सकता, अतः बता दिया गया है | यह सूत्र परिभाषा रूपेण अधिकार सूत्र है, प्राग्दिशी विभक्तिः तक सर्वत्र बैठेगा, तो भी हम इसका अधिकार औत्सर्गिक सूत्रों में ही दिखायेंगे ऐसा पाठक सर्वत्र समझे || यहाँ से आगे समर्थानां प्रथमाद्वा तथा प्रातिपदिकात् दोनों का अधि- कार चलता है, अतः प्रश्न यह होता है कि समर्थ तो सुबन्त ही हो सकता है, और सुबन्त प्रातिपदिक है नहीं, तब किस प्रकार आगे सूत्रार्थ करने में समर्थ एवं प्रातिपदिक दोनों का सम्बन्ध लगे ? इसका उत्तर यह है, कि आगे आगे “पष्टी समर्थ प्रातिपदिक से प्रत्यय हो” ऐसा कहने का अभिप्राय यह होगा कि ‘ऐसा प्रातिपदिक जिसमें पष्ठी विभक्ति आई हो, उस (षष्ठ्यन्त) से प्रत्यय हो’ । इस प्रकार समर्थ एवं प्रातिपदिक दोनों का ही अधिकार इस प्रकरण में आवश्यक है । केवल प्रातिपदिक से प्रत्यय न हों समर्थ ( सुबन्त) से हों, इसलिये समर्थ का अधिकार आव - श्यक है, एवं सूत्रों में जो पञ्चम्यन्त पद हैं, वे प्रातिपदिक के विशेषण बनें, समर्थ के नहीं, इसलिए प्रातिपदिक का अधिकार आवश्यक है । यथा - ‘अत इञ’ में ‘अत: ’ पद पञ्चम्यन्त है, सो वह प्रातिपदिक का विशेषण बनेगा । इस प्रकार ‘अदन्तत्व’ प्रातिपदिक में देखना होगा, समर्थ सुबन्त में नहीं । सुबन्त से तो केवल प्रत्ययोत्पत्ति होगी । अन्यथा ‘ज्ञस्यापत्यं’ यहाँ ज्ञस्य समर्थ एवं अदन्त है, सो इससे ही प्रत्यय हो सकता है, ‘ज्ञानाम् अपत्यं यहाँ अदन्त का विघात हो जाने से प्रत्यय नहीं हो सकता था, किन्तु जब ‘अतः ’ प्रातिपदिक का विशेषण बनेगा तो प्रातिपदिक ‘ज्ञ’ तो अदन्त है ही समर्थ सुबन्त अदन्त हो या न हो तो भी प्रत्यय होगा । इसी प्रकार यह बात अन्यत्र भी समझ लेनी चाहिये || प्राग्दीव्यतोऽण् ||४|१|८३ ॥ प्राक् १|१|| दीव्यतः ५ | १ || अणू ||१|| अनु० - प्रत्ययः, परश्व || अर्थ :- दीव्यतः इत्यनेन तेन दीव्यति खनति (४।४।२) इति परिगृह्यते ॥ तेन दीव्यति खनति इत्येतस्मात् प्राक् अण् प्रत्ययो भवतीत्यधिकारो वेदितव्यः ॥ वक्ष्यति तस्यापत्यम् (४|११९२ ) तत्र अण् प्रत्ययो भवति ॥ उदा - - औपगवः कापटवः ॥पादः ] चतुर्थोऽध्यायः ४५ भाषार्थ :- [ दीव्यत ] तेन दीव्यति खनति से [आक् ] पहले- पहले [ ] अण प्रत्यय का अधिकार जायेगा, अर्थात् वहाँ तक के सब सूत्रों में अण् प्रत्यय हुआ करेगा | इसमें यह बात ध्यान में रखनी है, कि अग् प्रत्यय का अधिकार यद्यपि ४/४/२ तक के सब सूत्रों में जायेगा, तो भी अण् प्रत्यय की उत्पत्ति उत्सर्ग सूत्रों में ही होगी, अप- वाद सूत्रों में नहीं, सो अपवाद सूत्रों से तो जहाँ जो २ प्रत्यय अपवाद रूप में कहे हैं वही होंगे । यथा - तस्यापत्यम्, तेन रक्तं रागात् (४३२१) आदि औत्सर्गिक सूत्र हैं, सो इनमें अण् प्रत्यय ही होगा, पर अत इज् (४|११६५) लाक्षारोचनाट्ठक् (४/२/२) आदि इनके अपवाद हैं, इनसे अण् के बाधक इन् ठक् आदि प्रत्यय ही होंगे ॥ विशेषः — यहां से प्राग्दीव्यतः और इन तीन पदों की अनुवृत्ति चलती है । आगे संख्या =४, ८५ के सूत्रों में ‘अणू’ का संबन्ध नहीं होता क्योंकि उनमें प्राग्दीव्यति पर्यन्त अर्थो में प्रकृति विशेपों से ‘ण्य’ और ‘अन्’ सामान्य ( औत्सर्गिक) प्रत्ययों का विधान किया है । संख्या ८७ के सूत्र में ‘दीव्यतः’ का भी संबन्ध नहीं होता, क्योंकि उसमें ‘भवनात् ’ अवधि का विधान किया है । इसी प्रकार संख्या ८८, ८९, ९०, ९१ सूत्रों में केवल ‘प्राग्दीव्यतः ’ का सम्बन्ध होता है । इसी प्रकार अगले सूत्रों म अनुवृत्ति का निर्देश करेंगे, और उत्सर्ग सूत्रों के अर्थों में ‘यथाविहित’ शब्दों का प्रयोग करेंगे। उससे उस उस अर्थ विशेप में सामान्यरूप से अणू प्रत्यय, ओर दिति आदि प्रकृतियों से सम्भावना होने पर ण्य आदि प्रत्ययों का विधान जानना चाहिए यथा देखो तस्यापत्यम् (४|१| ९२ ) की व्याख्या । अश्वपत्यादिभ्यश्र ||४|१|८४ ॥ अश्वपत्यादिभ्यः ५|३|| च अ० ॥ स० - अश्वपतिरादिर्येपां ते अश्वपत्यादयस्तेभ्यः बहुव्रीहिः ॥ अनु० ङयाप् प्रातिपदिकात् प्रत्ययः, परश्च ॥ J

प्राग्दीव्यतोऽणू, तद्धिताः, अर्थ - अश्वपत्यादिभ्यः समर्थेभ्यः प्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वण् प्रत्ययो भवति ॥ दित्यदित्या- दित्यपत्युत्तरपदारण्य : ( ४|११ ८ ५ ) इत्यनेन व्यप्रत्यये प्राप्तेऽण् विधीयते ।। उदा० आश्वपतम् शातपतम् ॥ ४६ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः भाषार्थ:- [ अश्वपत्यादिभ्य.] अश्वपति आदि समर्थ प्रातिपदिकों से [च] भी प्राग्दीव्यतीय अर्थो में अण् प्रत्यय होता है || अश्वपति आदि शब्दों में पत्युत्तरपद होने से दित्यदित्याः (४|११८५ ) से ण्य की प्राप्ति थी यहाँ अणू विधान कर दिया है । प्रकृत सूत्र में अश्वपति आदि शब्दों से अणू प्रत्यय कहा है, परन्तु किस अर्थ में यह नहीं बताया अतः यह अण् प्रत्यय ‘प्राग्दीव्यतः’ तक कहे हुए सारे अर्थों में होगा, इस प्रकार आश्वपतम् ‘अश्वपति का अपत्य’ ( सन्तान) ‘अश्वपतियों का समूह ’ आदि उन सभी अर्थों को कहेगा, जिनका सम्बन्ध अश्वपति शब्द से हो सकता है । प्राग्दीव्यतः तक जितने अर्थो में प्रत्यय कहे हैं, उन में मुख्य २ अर्थ निर्देशक सूत्रों को हम यहाँ पाठकों को सुविधा के लिये गिना देते हैं -तस्यापत्यम् (४३११९२ ) तेन रक्त रागात् (४।२।१) संस्कृत भक्षा (४/२/१५) सास्य देवता (४/२/२३) तस्य समूह : ( ४ |२| ३६) तदधीते तद्वेद (४/२/१८) तदस्मिन्नस्तीति देशे तन्नाम्नि (४ |२| ६६) तेन निर्वृत्तम् (४|२| ६७) तस्य निवास: (४|२३६८) अदूरभवश्च (४|२२६९) तत्र जातः (४|३|२५) तत्र भव: (४३३३५३) तस्य व्याख्यान इति च० (४३३३६६) तेन प्रोक्तम् (४३३११०१) तस्येदम् ( ४ | ३ | १२० ) तस्य विकारः (४।३।१३२) ।। 5 दित्यदित्या दित्य पत्युत्तरपदाण्ण्यः ||४|१|८५ ॥ दित्य ‘पदात् ५|१|| ण्यः १|१|| स० - पतिरुत्तरपदं यस्य तत् पत्युत्तरपदं दितिश्च अदितिश्च आदित्यश्च पत्युत्तरपदञ्च, दित्य ं पदं, तस्मात् बहुव्रीहिगर्भसमाहारो ‘बहुव्रीहिगर्भसमाहारो द्वन्द्वः ॥ धनुः - प्राग्दीव्यतः, तद्धिताः, ङयाप् प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - दिति अदिति आदित्य इत्येतेभ्यः समर्थेभ्यः प्रातिपदिकेभ्यः, पत्युत्तरपदाच्च प्रातिपदि- कान् प्राग्दीव्यतीयेष्वर्थेषु ण्यः प्रत्ययो भवति ॥ उदा० - दैत्यः, आदित्यः, आदित्यम् । पत्युत्तरपदान् — प्राजापत्यम् सैनापत्यम् ॥ J भाषार्थः- [दित्यदात् ] दिति, अदिति, आदित्य तथा पति उत्तरपद वाले समर्थ प्रातिपदिकों से प्राग्दीव्यतीय = तेन दीव्यति (४३४/२) तक कहे हुए सारे अर्थो में [ एयः ] ण्य प्रत्यय होता है | उदा०- दैत्य : (दिति का अपत्य, आदि) आदित्य : (अदिति का अपत्य, आदि) आदित्यम् (आदित्य का अपत्य आदि) प्राजापत्यम् (प्रजापति का अपत्यपादः ] चतुर्थोऽध्यायः ४७ आदि) सैनापत्यम् (सेनापति का अपत्य आदि) || उदाहरण में यस्येति लोप तथा तद्वितेष्वचा० (७१२३११७) से वृद्धि सर्वत्र हो ही जायेगी आदित्य शब्द से ज्य प्रत्यय करने पर एक यकार का लोप हलो यमां यमि लोपः (= ४३६३) से विकल्प से हो जायेगा । पक्ष में ‘आदित्य्य’ दो यकार भी रहेंगे || उत्सादिभ्योऽञ् ||४|१|८६ ॥ उत्सादिभ्यः ५|३|| अन् १|१|| स० - उत्स आदिर्येषां ते उत्साद- यस्तेभ्यः ‘बहुव्रीहिः ॥ श्रनु - प्राग्दीव्यतः तद्धिताः, ङयापू- प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- उत्सादिभ्यः समर्थेभ्यः प्राति- पदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेष्वञ् प्रत्ययो भवति ॥ उदा० - औत्सः, औदपानः || 5 भाषार्थ: - [ उत्सादिभ्यः ] उत्सादि समर्थ प्रातिपदिकों से प्राग्दी- व्यतीय अर्थो में [ ] अञ् प्रत्यय होता है | उदा :- औत्सः ( उत्स का पुत्र आदि) । औदपान: ( उदपान का पुत्र आदि) || स्त्रीपुंसाभ्यां नजूरनञौ भवनात् ||४|१|८७ || । स्त्रीपुंसाभ्याम् ५|२|| नञस्नत्रौ |२|| भवनात् ५ | १ || सः - स्त्री च पुमांच, स्त्रीपुंसौ इतरेतरद्वन्द्वः । नञ् च स्नञ् च नञ्स्ननौ, इतरेतरद्वन्द्वः ॥ अनु० - प्राकू, तद्धिताः, ङयापुप्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - भवनात् = धान्याना भवने० (५२1१ ) इत्येतस्मात् प्राक् येऽथ विहितास्तेषु स्त्री पुंस् इत्येताभ्यां शब्दाभ्यां यथासङ्ख्यं नञ्ननौ प्रत्ययौ भवतः ॥ भवनाच्छब्देन धान्यानां भवने० इत्युपलक्ष्यते ॥ उदा०- स्त्रीपु भवं स्त्रैणम्, एवं पौरनम् । स्त्रीभ्यो हितं स्त्रैणम् पोस्नम् ॥ भाषार्थ :- [भवनात् ] धान्यानां भवने ० (५|२| १) तक जिन जिन अर्थो में प्रत्यय कहे हैं उन सब अर्थो में [स्त्रीपुस / भ्याम् ] स्त्री तथा पुंस् शब्द से यथासङ्ख्य करके [नञ्स्नञ] नञ् तथा स्नञ् प्रत्यय होते हैं ।। प्राग्दीव्यतः का अधिकार होने से दीव्यत् पर्यन्त जो जो अर्थ गिना आये हैं, उन्हीं अर्थों में नञ्स्नम् प्रत्ययों की प्राप्ति थी, भवनात् कहने से उसके आगे कहे हुए अर्थो में भी दोनों प्रत्यय हो गये । यथा स्त्रीभ्यो हितं स्त्रैणम्, पौरनम् ॥ ‘पुंस् स्नन्’ इस अवस्था में संयोगान्तस्य ० ४८ अष्टाध्यायी प्रथमावृत्तौ [प्रथमः (८/२/२३) से अन्त ‘स्’ का लोप हुआ है, सो वृद्धि होकर पौंस्नम् बन गया | इसी प्रकार ‘स्त्री नञ्’ = रत्रैन णत्व होकर स्त्रैणम् बन गया है || द्विगोर्लुगनपत्ये ||४|१|८८॥ द्विगोः ६ | १ || लुकू १|१|| अनपत्ये ७ | ६ || स० - न अपत्यम् अन- पत्यम्, तस्मिन् नन्तत्पुरुषः ॥ अनु० - प्राग्दीव्यतः, ङयापूप्राति- पदिकात् प्रत्ययः ॥ अर्थः- प्राग्दीव्यतीयेष्वर्थेषु विहितो द्विगोर्यः सम्बन्धी निमित्तं तद्धितप्रत्ययस्तस्य लुक् भवत्यपत्यप्रत्ययं वर्जयित्वा ॥ उदा० - पञ्चसु कपालेषु संस्कृतः पुरोडाशः = पञ्चकपालः, दशकपालः । द्वौ वेदौ अधीते = द्विवेदः, त्रिवेदः ॥ भाषार्थ:- प्राग्दीव्यतीय अर्थों में विहित [ अनपत्ये] अपत्य अर्थ से भिन्न [द्विगो: ] द्विगु सम्बन्धी = द्विगुका निमित्त जो तद्धित प्रत्यय उसका [लुक् ] लुक् होता है ।। पञ्चकपालः की सिद्धि प्रथम भाग पृ० ८४० परि० २ १५० में द्विवेद: त्रिवेद : की सिद्धि भी इसी प्रकार है । यहाँ तदधीते तद्वेद (४/२/५८) से जो अण् आया था, उसी का लुक् हो गया || गोत्रेऽलुचि ||४|१|८९ ॥ , गोत्रे ७|१|| अलुक् १|१|| अचि ७११ ।। स० - न लुक् अलुक्, नञ- तत्पुरुषः ॥ अनु० - प्राग्दीव्यतः, ङन्याप्प्रातिपदिकात् प्रत्ययः ॥ अथ: - प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते सति गोत्र उत्पन्नस्य प्रत्य- यस्य लुङ् न भवति । यस्कादिभ्यो गोत्रे (२२४१६३ ) इत्यनेन गोत्रप्रत्य- यानां लुगुक्तः, स प्रतिषिध्यते ॥ उदा० गर्गाणां छात्राः गार्गीयाः, वात्सीयाः, आत्रेयीयाः, खारपायणीयाः ॥ ין भाषार्थ —यहाँ अचि में विषय सप्तमी है ॥ प्राग्दीव्यतीय [ श्रचि] अजादि प्रत्यय की विवक्षा हो तो [ गोत्रे ] गोत्र में उत्पन्न प्रत्यय का [ अलुक् ] लुकू नहीं होता || यस्मादिभ्यो गोत्रे (२|४|६३) से जो लुक् की प्राप्ति थी उसका यह प्रतिषेध है || यहाँ से ‘च’ की अनुवृत्ति ४। १ ९१ तक जायेगी || यूनि लुक् ||४|१|९|| यूनि ७|१|| लुक् १|१|| अनु०- अचि, प्राग्दीव्यतः, ङयापूप्राति- पदिकात् प्रत्ययः ॥ अर्थ:- प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते यून्यु-पादः ] चतुर्थोऽध्यायः ४६ त्पन्नस्य प्रत्ययस्य लुक् भवति ॥ उद- फाण्टाहृताः, भागवित्ता, तैकायनीयाः, कापिञ्जलादाः, ग्लौचुकायनाः ॥ भाषार्थं - प्राग्दीव्यतीय अजादि प्रत्यय की विवक्षा में [यू/न] युवा अर्थ में उत्पन्न प्रत्यय का [लुक् ] लुकू हो जाता है || यहाँ से ‘यूनि लुक्’ की अनुवृत्ति ४११६६२ तक जायेगी || फक्किको रन्यतरस्याम् ||४|१|९१ ॥

फकूफियोः ६६|| अन्यतरस्याम् श्री स०- फकू च फिन्च फकूफिञौ, तयोः इतरेतरद्वन्द्वः ॥ अनु – यूनि लुक्, अचि, प्राग्दीव्यतः, ङयाप्प्रातिपदिकात् प्रत्ययः ॥ अर्थ - प्राग्दीव्यतीये- Sजादौ प्रत्यये विवक्षिते फफिनोर्युवप्रत्यययो विकल्पेन लुक् भवति || पूर्वेण नित्यं लुकि प्राप्ते, विकल्प्यते ॥ उस फक् - गार्गीयाः, गार्ग्याय- णीयाः, वात्सीयाः, वात्स्यायनीया: । फिञ् - यास्कीयाः, यास्कायनीयाः ॥ भाषार्थ. — प्राग्दीव्यतीय अजादि प्रत्यय की विवक्षा में युवापत्य [animal:] [फक फिञोः ] फफू और फिल् का [जगतरस्पाम् ] विरूप से लुफ् होता है ॥ J तस्यापत्यम् ||१/९शा तस्य ६|| || अपत्यम् १११॥ अनु० – समर्थानां प्रथमाद्वा, ङयाप्प्राति- पदिकात् तद्धिताः प्रत्ययः परा ॥ अर्थः-तस्य = यर्थः तस्य = पष्ठीसमर्थात् प्रातिपदिकादपत्यमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ॥ उदा औपगवः । अश्वपतेरपत्यं आश्वपतः, दैत्यः, औत्सः, स्त्रेणः पौरनः ॥ भाषार्थ. - [ तस्य ] पीसमर्थ प्रातिपदियों से [ अपत्यम् ] अपत्य = सन्तान अर्थ को कहना हो तो यथाविहित प्रत्यय होता है || यथाविहित का अभिप्राय यह है कि जो प्रत्यय जिस प्रकृति से कहा हो वह प्रत्यय उसी प्रकृति से हो जाये || ॥ यह उत्सर्ग सूत्र है आगे के सूत्र इसके अपवाद हैं । पष्ठी समर्थ प्रातिपदिकों से प्रत्यय कहे हैं अतः इस अपत्य प्रकरण में प्रातिपदिक के आगे ङस् विभक्ति लाकर सुबन्त से प्रत्यय की उत्पत्ति करनी चाहिये । सुबन्त से प्रत्यय की उत्पत्ति का ढङ्ग हम प्रथम भाग पृ० ६६० | ४ ५० अष्टाध्यायीप्रथमावृत्तौ [प्रथमः परि- १११११ में शालीयः की सिद्धि में दिखा चुके हैं || आश्वपतः में ४|११ ८४ से अणू, दैत्यः में ४।११८५ से ण्य, औत्सः में ४ | ११८६ से अनू, तथा स्त्रैणः पौरनः में क्रमश: ४ । ११८७ से नन् स्नम् प्रत्यय हुये हैं || यहाँ से ‘तस्यापत्यम्’ की अनुवृत्ति ४।१।१७६ तक जायेगी || एको गोत्रे ||४|१| ९३ ॥ , एक: ॥ गोत्रे अशा अनु० - ङयाप्प्रातिपदिकात् प्रत्ययः ॥ अर्थः- गोत्र एक एव प्रत्ययो भवति, सर्वेऽपत्येन युज्यन्ते ॥ श्रपत्यं पात्रप्रभृति गोत्रम् (४|११ १३२ ) इत्यनेन पौत्रप्रभृत्यपत्यस्य गोत्रसंज्ञा क्रियते, गोत्रापत्यवाचिभ्यः पदेभ्यः पुनस्तस्यापत्यं पुनस्तस्यापत्य- मित्येवं नानापत्यसम्बन्धे नानाप्रत्ययानामुत्पत्तिसम्भवेऽनेन सूत्रेण नियमः क्रियते, गोत्रे एक एव प्रत्ययः स्यादिति । स एव च सर्वाणि पौत्रप्रभृत्य- पत्यान्यभिधास्यतीति भावः । द्विविधश्चात्र नियमः । प्रत्ययनियम: प्रकृतिनियमश्च । तत्र प्रत्ययनियमपसे सूत्रार्थः प्रदर्शितः । प्रकृतिनियमपक्षे त्वेवं सूत्रार्थो भविष्यति - गोत्रापत्ये विवक्षिते प्रथमा प्रकृति: ( एक एव शब्दः) प्रत्ययमुत्पादयति, न तु द्वितीयातृतीयेत्यादिः ॥ उदा० - गर्गस्य गोत्रापत्यं = गार्ग्य. । (गर्गस्यानन्तरापत्यं गार्गिः । गार्गेरपत्यं गार्ग्यः) गार्ग्यस्य पुत्रोऽपि गार्ग्यः, तत्पुत्रोऽपि गार्ग्यः, एवमग्रे । सर्वत्र ॥ भाषार्थ: - [गोत्रे ] गोत्र में [ एक ] एक ही प्रत्यय होता है ॥ यह नियम सूत्र है | अपत्यं पौत्रप्रभृति से पौत्र से लेकर आगे के (चौथे पाँचवे आदि) सव अपत्यों की गोत्र संज्ञा कही है सो पौत्र (तीसरे ) से आगे चौथे पाँचवे छठे आदि अपत्यों का अभिधान कराने के लिये अलग-अलग प्रत्ययमाला प्राप्त थी, वह न होकर एक ही प्रत्यय होता है ॥ गर्ग का जो गोत्र अपत्य वह गार्ग्य, तीसरा = पौत्र होता है । यहाँ गर्ग से ही यञ् प्रत्यय होगा | यह सूत्र प्रत्यय नियम तथा प्रकृति नियम दोनों करता है । प्रत्यय नियम पक्ष में सूत्रार्थ दिखा ही दिया है । प्रकृति नियम को आगे लिखते हैं- गोत्रापत्य विवक्षित होने पर प्रथम प्रकृति अर्थात् परम प्रकृति से ही प्रत्यय होता है, दूसरी तीसरी प्रत्ययान्त प्रकृतियों से नहीं । गर्ग जो प्रथम = परम प्रकृति है, उससे ही गोत्रापत्य विवक्षित होने पर यञ् होगा, यही यजन्त शब्द आगे केपादः ] " चतुर्थोऽध्यायः ५१ सम्पूर्ण गोत्रापत्यों का अभिधान करायेगा । वस्तुतः प्रत्यय नियम करें या प्रकृति नियम करें तात्पर्य एक ही रहता है । यहाँ यह ध्यान रहे कि गर्गस्यापत्यं गार्गिः, गार्गेरपत्यं गार्ग्यः यहाँ इस विग्रह को देख कर यह नहीं समझना चाहिये कि गार्गि से यम् प्रत्यय हुआ है, क्योंकि गार्गि तो परम प्रकृति है नहीं, अतः परम प्रकृति ‘गर्ग’ से ही गोत्रापत्य यन् होता है, ‘गार्गेरपत्यं’ यह विग्रह अर्थ दिखाने के लिये किया है । इस सूत्र में जब प्रत्यय नियम मानते हैं तो ‘एक: ’ ’ प्रत्ययः’ का विशेषण बनेगा जब प्रकृति नियम मानेंगे तो एक प्रकृति का विशेपण बनेगा ॥ गोत्रायन्यस्त्रियाम् ॥४१॥ ९४ ॥ ग) ॥ LIK गोत्रात् ५|१|| यूनि ७|१|| अस्त्रियाम् ७|१|| स० - न स्त्री अस्त्री, तस्याम्, नञ् तत्पुरुषः ॥ अनु० – ङन्यापप्रातिपदिकात् प्रत्ययः ॥ अर्थ: - यून्यपत्ये विवक्षिते गोत्रादेव प्रत्ययो भवत्यस्त्रियाम् ॥ अयमपि नियमः, अर्थात् गोत्रप्रत्ययान्तादे॒व युवप्रत्ययः स्यात् न त्वनन्तरापत्यात्, न परमप्रकृतेः ॥ उदा - गार्ग्यस्यापत्यं युवा गाययणः, दाक्षेरपत्यं युवा दाक्षायणः । भाषार्थ: - [ यूनि] युवापत्य की विवक्षा होने पर [ गोत्रात् ] गोत्र से ही ( युवापत्य में ) प्रत्यय हो अनन्तरापत्य या परम प्रकृति से नहीं [स्त्रियाम् ] स्त्री अपत्य को छोड़कर | यह भी नियम सूत्र है, अर्थात् परम प्रकृति या अनन्तरापत्य से युवापत्य में प्रत्यय न हो, गोत्र से ही हो ॥ जीवति तु वंश्ये युवा (४|१|१६३) से गोत्रापत्य की युवा संज्ञा की है, उसी की प्रत्ययोत्पत्ति का यह नियम सूत्र है || गार्ग्यः तथा दाक्षिः (इन् प्रत्ययान्त) गोत्र प्रत्ययान्त हैं, सो उनसे युवापत्य में यञिञोश्च (४|१|१०१ ) से फक् हुआ है ।। अत इञ् ||४|१|९५ ॥ अतः ५|१|| इन् १|१|| अनु० – तस्यापत्यम्, तद्धिताः ङयाप्- प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- अकारान्तात् प्रातिपदिकात् षष्ठीसमर्थाद् अपत्यमित्येतस्मिन्नर्थे इन् प्रत्ययो भवति ।। उदा० दक्षस्यापत्यं दाक्षिः, साक्षिः, दाशरथिः ॥ अष्टाध्यायी प्रथमावृत्तौ ५२ || [प्रथमः भाषार्थः - षष्टी समर्थ [-] अकारान्त प्रातिपदिक से अपत्य मात्र को कहने में [इ] इन् प्रत्यय होता है | ये सब आगे के सूत्र तस्यापत्यम् (४|११६२ ) के अपवाद हैं | उदा० - दाक्षि: (दक्ष की सन्तान) । लाक्षि: ( लक्ष की सन्तान) । दाशरथिः (रामचन्द्र ) | विशेष :- इस अपत्याधिकार में जिस सूत्र में सामान्य प्रत्यय का विधान किया हो, अर्थात् यह न कहा हो कि अनन्तरापत्य में या गोत्रापत्य में, अथवा युवापत्य में प्रत्यय हो, वहाँ वह प्रत्यय सामान्य करके सभी अपत्यों में (गोत्रापत्य, अनन्तरापत्य में) हुआ करेगा । जैसे प्रकृत सूत्र से इन् सभी अपत्यों को कहने में होता है ।। यहाँ से ‘इज् ’ की अनुवृत्ति ४१६/९७ तक जायेगी || बाह्वादिभ्यश्च ||४|१|९६॥ बाह्रादिभ्यः ५|३|| च अ० ॥ स० - बाहु आदिर्येपां ते बाह्रादयस्तेभ्यः ‘बहुव्रीहिः ॥ अनु-इञ् तस्यापत्यम्, तद्धिताः, ङन्यापप्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थ:- बाह्वादिभ्यः प्रातिपदिकेभ्यस्तस्या- पत्यमित्येतस्मिन्नर्थे इञ् प्रत्ययो भवति ॥ उदा - वाहविः, औपबाहविः ॥ भावार्थ - [ वाह्वादिभ्य ] बाह्रादि प्रातिपदिकों से [च] भी तस्या- पत्यम् इस अर्थ में इञ् प्रत्यय होता है । बाहु शब्द से इन् परे रहते गुण. (६|४|१४६ ) से गुण तथा अवादेश होकर बाहविः आदि की सिद्धि जाने || सुधातुरकङ् च ॥|४|१|९७॥ , सुधातुः ६|१|| अकङ् १|१|| च अ० ॥ अनु० - इञ, तस्यापत्यम्, तद्धिता, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः सुधातृप्राति- पदिकान् तस्यापत्यमित्येतस्मिन्नर्थे इञ् प्रत्ययो भवति, तत्सन्नियोगेन चाकङ् आदेशो भवति || उदा० सुधातुरपत्यं = सौधातकिः ॥ भाषार्थ:- [सुधातुः ] सुधातृ शब्द से तस्यापत्यम् इस अर्थ में इन् प्रत्यय होता है [च] तथा सुधातृ शब्द को [ कङ् ] अक आदेश भी होता है || वाक्यभेद से सुधातृ में पञ्चमी पट्टी दोनों विभक्ति मानी जायेंगी सो डिच (११११५१) से अन्त्य अल् ‘ऋ’ को अकङ आदेशपादः ] चतुर्थोऽध्यायः ५३ होगा । ‘सुधात् अक इञ्’ = सुधात इ, वृद्धि होकर सौधातकिः (सुधातृ की सन्तान) वन गया || गोत्रे कुञ्जादिभ्यश्च्फञ् ||४|१| ९ ८ || गोत्रे ७११|| कुञ्जदिभ्यः ५|३|| च्फञ् १|१|| स० — कुअ आदिर्येपां ते कुआदयस्तेभ्यः ‘बहुव्रीहिः ॥ अनु० - तस्यापत्यम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ :- गोत्रापत्ये वाच्ये पष्टी- समर्थेभ्यः कुञ्जदिभ्यः कुञ्जदिभ्यः प्रातिपदिकेभ्यः फञ् प्रत्ययो भवति || उदा० - कौआयन्यः, कौआजन्यो कुआयनाः || , भापार्थ:- [गोत्रे] गोत्रापत्य में [कुञ्जदिभ्य.] कुआदि पष्टी समर्थ प्रातिपदिकों से [च्फञ् ] कफञ् प्रत्यय होता है ।। सिद्धि प्रथम भाग पृ० ८०२ परि० ११३/७ में देखें || तद्राजस्य बहुपु० (२|४|६२ ) से कुआयना : में व्य प्रत्यय का लुकू हो गया है ।। यहाँ से ‘गोत्रे’ की अनुवृत्ति ४|१|१११ तक जायेगी || नडादिभ्यः फक् ||४|११९९ ॥ नडादिभ्यः ५|३|| फक्१|१|| सनड आदिर्येपां ते नडादय- स्तेभ्यः बहुव्रीहिः ॥ अनु – गोत्रे, तस्यापत्यम्, तद्धिताः, ङयाप्- प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - गोत्रापत्ये वाच्ये पष्ठीसमर्थेभ्यो नडादिभ्यः प्रातिपदिकेभ्यः फकू प्रत्ययो भवति || उदा: - नडस्य गोत्रा- पत्यं नाडायनः चारायणः ॥ 9 भाषार्थ:-[नडादिभ्यः] नडादि पष्ठ्यन्त प्रातिपदिकों से गोत्रापत्य में [फक् ] फक् प्रत्यय होता है ॥ किति च (७७२/११८) से वृद्धि तथा फ को आयन होकर नाडायन: ( नड का पौत्र ) पूर्ववत् बनेगा || यहाँ से ‘फक’ की अनुवृत्ति ४|१|१०३ तक जायेगी || हरितादिभ्योऽनः ॥४१ ११०० ॥ हरितादिभ्यः ५|३|| अनः ५|१|| स० - हरित आदिर्येषां ते हरिता- बहुव्रीहिः ॥ अनु० – फकू, तस्यापत्यम्, तद्धिताः, दयः, तेभ्यः ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- षष्ठीसमर्थेभ्यो हरिता - " ५४ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः दिभ्योऽञन्तेभ्यः प्रातिपदिकेभ्योऽपत्यमित्येतस्मिन्नर्थे फक् प्रत्ययो भवति || उदा :- हारितस्यापत्यम् हारितायनः कैदासायनः ॥ भाषार्थः – [अञः ] अनन्त [हरितादिभ्यः] हरितादि प्रातिपदिकों से अपत्य अर्थ में फक् प्रत्यय होता है । हरितादि प्रातिपदिक बिदादि गण के अन्तर्गत पढ़े हैं, सो नृष्यानन्तर्ये ० (४|१|१०४) से अन् होगा तत्पश्चात् अनन्तों से फक् होगा । यद्यपि इस सूत्र में ‘गोत्रे’ का अधि- कार है, तो भी हरितादि शब्दों से जो अन् हुआ है वह गोत्र में ही हुआ है (४|१|१०४, में भी गोत्रे की अनुवृत्ति हैं) अतः यहाँ एको गोत्रे ( ४|१| ९३ के नियम के कारण पुनः गोत्र में फकू नहीं हो सका, इस प्रकार सामर्थ्य से यह प्रत्यय युवापत्य में (४ |२| ९४ ) ही होगा इस लिए यहाँ ‘गोत्रे’ की अनुवृत्ति नहीं दिखाई ॥ उदा: हारितायनः (हरित का प्रपौत्र) । कैदासायनः || यञिञोश्च ||४|१|१०१ ॥ स०~~यञ् यत्रियोः ६|२|| च अ० ॥ स० - यञ् च इञ् च यञिनौ, तयोः … ·· इतरेतरद्वन्द्वः ॥ अनु० - फक्, गोत्रे, तस्यापत्यम्, तद्धिताः, ङथाप् प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः – गोत्रे विहितौ यौ यञिञो प्रत्ययौ तद्न्ताद् अपत्ये फक् प्रत्ययो भवति ॥ उदा०– गार्ग्यायणः, वात्स्यायनः । इञ्- दाक्षायणः, लाक्षायणः ॥ , भाषार्थ. - गोत्र में विहित जो [ यञिञोः ] यन् और इन् प्रत्यय तदन्त से [च] भी तस्यापत्यम् अर्थ में फक् प्रत्यय होता है || यहाँ भी गोत्राद्यून्यस्त्रियाम् के नियम के कारण फकू प्रत्यय युवा- पत्य में ही होगा | यहाँ ‘गोत्रे’ जो ऊपर से आ रहा है, वह ‘यञिञोः’ का विशेषण बनेगा | शरद्वच्छुनकदर्भात् भृगुवत्साग्रायणेषु ||४|१|१०२ ॥ शरद्वच्छुनकदर्भात् ५|१|| भृगुवत्साग्रायणेषु |३|| सः - शरद्वत् च शुनकच, दर्भश्च, शरद्वत् दर्भम्, तस्मान् ‘समाहारो द्वन्द्वः । भृगुश्च वत्सश्च आग्रायणञ्च भृगु ‘यणास्तेषु ‘इतरेतरद्वन्द्वः ॥ अनु० – फक्, गोत्रे, तस्यापत्यम्, तद्धिताः, ङयाप्प्रातिपदिकात्, 3पादः ] चतुर्थोऽध्यायः ५५ प्रत्ययः, परश्च ॥ अथैः - शरद्वत्, शुनक, दर्भ इत्येतेभ्यः पष्ठीसमर्थेभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति यथासङ्ख्यं भृगु, वत्स, आप्रायण इत्येतेष्वपत्यविशिष्टेष्वर्थेषु ॥ उदाः - शारद्वतायनो भवंति भार्गवगोत्रे वाच्ये, अन्यत्र शारद्वत एव । शौनकायनो भवति वात्स्यगोत्रे वाच्ये, अन्यत्र शौनक एव । दार्भायणो भवति आग्रायणगोत्रे वाच्ये, अन्यत्र दार्भिरेव || भाषार्थ – [ शरद्वच्छनकदर्भात्] शरद्वत, शुनक, दर्भ इन प्रातिपदिकों से यथासख्य करके [भृगुवत्साग्रायणेषु ] भृगु, वत्स, आग्रायण गोत्र वाच्य हों तो फक् प्रत्यय होता है || ॥ द्रोणपर्वतजीवन्तादन्यतरस्याम् ||४|१|१०३ || द्रोणपर्वतजीवन्तात् ५|१|| अन्यतरस्याम् ७|१|| स० - द्रोणश्च पर्वतश्च ‘‘वन्तम् तस्मात् " जीवन्तश्च, द्रोण ‘समाहारो द्वन्द्वः ॥ अनुः- फकू, गोत्रे, तस्यापत्यम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- षष्ठीसमर्थेभ्यो द्रोण, पर्वत, जीवन्त इत्येतेभ्यः प्रातिपदि- केभ्यो गोत्रापत्ये वाच्ये विकल्पेन फक् प्रत्ययो भवति ॥ इञोऽपवादः ॥ उदा० - द्रौणायनः द्रौणिः, पार्वतायनः पार्वतिः, जैवन्तायनः जैवन्तिः ॥ भाषार्थ :- षष्ठी समर्थ [द्रोण न्तात्] द्रोणादि प्रातिपदिकों से गोत्रापत्य में [अन्यतरस्याम् ] विकल्प से फक् प्रत्यय होता है | यह सूत्र अत इन् (४|११९५ ) का अपवाद है अतः पक्ष में इञ् ही हुआ है || ॥ अनृष्यानन्तर्ये विदादिभ्योऽञ् ||४|१|१०४ ॥ अनृषि, लुप्तपञ्चम्यन्त निर्देश: || आनन्तर्ये ७|१ || बिदादिभ्यः ५||३|| अञ् १|१|| स०-न ऋषिः अनृषिः, तेभ्यः, अनृपि, सुपां सुलुक् (७ १ ३९ इत्यनेन विभक्तेर्लुक् ) नस्तत्पुरुषः । बिद आदियेपां ते बिदा- दयस्तेभ्यः बहुव्रीहिः ॥ अनन्तर एव आनन्तर्यम्, अत्र स्वार्थे ष्यञ् ॥ अनु — तस्यापत्यम्, तद्धिताः, तद्धिताः, ङन्यापुप्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- बिदादिभ्यः प्रातिपदिकेभ्यो गोत्रेऽञ् प्रत्ययो भवति अनृषिवाचिभ्यस्त्वनन्तरापत्ये । अयं भावः - बिदादिपु ये ऋपिवाचकाः ५६ अष्टाध्यायीप्रथमावृत्तौ [प्रथम : शब्दास्तेभ्यस्तु गोत्रापत्य एवान् प्रत्ययो भवति नत्वनन्तरापत्ये अनृपिभ्यो ऽनन्तरापत्य एव न ५ गोत्रे ॥ विद्यादेषु ऋपिवाचिनोऽनृपिवाचिन द्विविधाः शब्दाः पठ्यन्ते तत्र यथायोगं द्वयोरर्थयोर्योजना कर्त्तव्या ॥ | उदा०—अनृषिभ्यः—पुत्ररयापत्यं पौत्र, दौहित्रः । ऋषिवाचिभ्यस्तु गोत्रापत्ये - विदस्य गोत्रापत्यं वैदः, और्वः काश्यपः, भारद्वाजः ॥ 11 भावार्थ:- षष्ठी समर्थ [विदादिभ्यः ] विदादि प्रातिपदिकों से गोत्रा- पत्य में [अञ् ] अञ् प्रत्यय होता है, परन्तु इनमें जो [ऋनृषि ] अनृषि वाची हैं उनसे [आनन्तर्ये] अनन्तरापत्य में अञ् होता है | अर्था विदादि गण में ऋपिवाची तथा अनृपिवाची दोनों प्रकार के शब्द पढ़े हैं, सो अनृपिवाचियों से अनन्तरापत्य में ही प्रत्यय हो गोत्रापत्य में नहीं यह कहा है, अनृपिवाचियों से अनन्तरापत्य में प्रत्यय कहने से अर्थापत्ति से यह अर्थ निकला कि बिदादि गण के अन्तर्गत जो ऋपिवाची शब्द हैं. उनसे गोत्र में प्रत्यय होगा अनन्तरापत्य में नहीं, एवं अनुपिवाचियों से अनन्तरापत्य में ही होगा ॥ उदा०-नृपिवाचियों से अनन्तरापत्य में - पौत्रः ( पुत्र का अपत्य), दौहित्र ( पुत्री का अपत्य) । ऋषिवाचियों से गोत्रापत्य में – वैदः (बिद का पौत्र, और्वः ( उर्व का पौत्र), काश्यपः

  • ( कश्यप का पौत्र), भारद्वाज : ( भरद्वाज का पौत्र ) । गर्गादिभ्यो यञ् ||४|१|१०५ ।। गर्गादिभ्यः ५|३|| यञ् १|१|| सर्ग आदियेषां ते गर्गादयः, तेभ्यः बहुव्रीहि ॥ अनु– गोत्रे, तस्यापत्यम्, तद्धिताः, ङयापू- अनु-गोत्रे, प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ. गर्गादिभ्यः पट्टीसमर्थेभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये यञ् प्रत्ययो भवति || उदा०-गर्गस्य गोत्रा- पत्यं गार्ग्यः, वात्स्यः ॥ , भाषाथैः - [गगदम्यः] गर्गादि पट्टीसमर्थ प्रातिपदिकों से गोत्रापत्य में [य] यम् प्रत्यय होता है || यहाँ से ‘यज’ की अनुवृत्ति ४|१|१०६ तक जायेगी || मधुबभ्रुवोर्ब्राह्मणकोशिकयोः ४४|१|१०६ ॥ मधुबभ्रुवोः ६|२|| ब्राह्मणकौशिकयोः ७५२॥ स - उभयत्रेतरेतरद्वन्द्वः || अनु - यञ्, गोत्र, तस्यापत्यम्, तांद्धताः, डयाप्प्रातिपदिकात्,पादः ] चतुर्थोऽध्यायः ५७ प्रत्ययः, परश्च ॥ अर्थ - मधु बभ्रु इत्येताभ्यां शब्दाभ्यां यथासङ्ख्यं ब्राह्मणे कोशिके च गोत्रे वाच्ये यञ् प्रत्ययो भवति ॥ उदा० - माधव्यो भवति ब्राह्मणे गोत्रे वाच्येऽन्यत्र माधव एव । बाभ्रव्यो भवति कौशिके गोत्रे वाच्ये अन्यत्र बाभ्रव एव ॥ भाषार्थ: - [मधुत्रभ्रवोः ] मधु तथा बभ्रु शब्दों से यथासङ्ख्य करके [ब्राह्मकौशिकयो] ब्राह्मण तथा कौशिक गोत्र वाच्य हों तो यञ् प्रत्यय होता है ॥ ब्राह्मण तथा कौशिक गोत्र को न कहना हो तो तस्यापत्यम् से अणू ही होगा । माधव्यः आदि में यन् परे रहते गुण: ( ६४।१४६) से गुग होकर ‘मधो य’ बन कर वान्तो यि प्रत्यये ( ६ | ११७६ ) से वान्ता - देश तथा पूर्ववत् तद्धितेष्व० (७/२/११७) से वृद्धि होकर माधव्यः बाभ्रव्यः बनेगा || कपित्रोधादाङ्गिरसे ||४|१|१०७॥ कपिबोधात् ५|१|| आङ्गिरसे ॥१॥ स० - कपिश्च बोध कपिबोधम्, तस्मात् समाहारो द्वन्द्वः ॥ अनु - यन्, गोत्रे, तस्यापत्यम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - कपि, बोध इत्येताभ्यां प्रातिपदिकाभ्यामङ्गिरसे गोत्रविशेषे वाच्ये यञ् प्रत्ययो भवति || उदा० - कपेः गोत्रापत्यं = काप्यः, बौध्यः ॥ J भापार्थः–[कपिचोवात् ] कपि तथा बोध प्रातिपदिकों से [आङ्गिरसे ] आङ्गिरस गोत्र को कहना हो तो यन् प्रत्यय होता है ।। सिद्धियां यस्येति लोपादि होकर पूर्ववत् जाने || यहाॅ से ’ श्राङ्गिरस’ की अनुवृत्ति ४|१|१०९ तक जायेगी ।। वतण्डाच्च ||४|१|१०८ ॥ वतण्डात् ५११|| च अ० ॥ अनु० आङ्गिरसे यञ, गोत्र, तस्या- पत्यम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- वतण्डप्रातिपदिकाद् आङ्गिरसे गोत्रे वाच्ये यञ् प्रत्ययो भवति ॥ उदा० - वतण्डरय गोत्रापत्यं पुमान् वातण्ड्यः ॥ १. पाणिनि के गोत्र प्रकरण तथा उसके विशिष्ट नियमों को समझने के लिए श्रौत सूत्रों में पठित गोत्र प्रवराध्याय से विशेष सहायता मिलती है । ५८ अष्टाध्यायी प्रथमावृत्तौ [प्रथमः भाषार्थ:- [वतण्डात्] वतण्ड शब्द से [च] भी आङ्गिरस गोत्र को कहना हो तो यञ् प्रत्यय होता है || यहाँ से ‘वतण्डात्’ की अनुवृत्ति ४।१।१०९ तक जायेगी ॥ लुक स्त्रियाम् ||४|१|१०९ ॥ लुक् १|१|| स्त्रियाम् ७|१|| अनु० - वतण्डात्, आङ्गिरसे, यन्, गोत्रे, तस्यापत्यम्, तद्धिताः, ङयापप्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ वतण्डशब्दादुत्पन्नस्य यञ्प्रत्ययस्याङ्गिरसे गोत्रे स्त्रियां अभिवेयायां लुक् भवति || उदा - वतण्डस्य गोत्रापत्यं कन्या = वतण्डी ॥ भाषार्थ : - आङ्गिरस गोत्रापत्य में उत्पन्न जो यञ् प्रत्यय उसका [स्त्रियाम् ] स्त्री अभिधेय हो तो [लुक् ] लुक् हो जाता है || स्त्री गोत्रापत्य का अभिप्राय पौत्रप्रभृति स्त्री अपत्य = कन्या से है | उदा० - वतण्डी (आङ्गिरस गोत्र में उत्पन्न वतण्ड नामक पुरुष की लुक् हो जाने पर शार्ङ्गवाद्यत्रो० (४|१|७३) से जाता है || अश्वादिभ्यः फञ् ||४|१|११०॥ ॥ पौत्री ) ॥ यन् का स्त्री प्रत्यय ङीन् हो अश्वादिभ्यः ५|३|| फञ् १११ || स - अश्व आदिर्येपां ते अश्वा- दयस्तेभ्यः बहुव्रीहिः ॥ अनु = गोत्रे, तस्यापत्यम्, तद्धिताः, ङयाप्- प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - षष्ठीसमर्थेभ्यो ऽश्वादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये वाच्ये फञ् प्रत्ययो भवति ॥ उदा - आश्वा- यनः, आश्मायनः ॥ भाषार्थ:- षष्ठी समर्थ [ अश्वादिभ्यः ] अश्वादि प्रातिपदिकों से गोत्रापत्य में [ फञ् ] फन् प्रत्यय होता है ॥ यहाँ से ‘फ’ की अनुवृत्ति ४।१२।१११ तक जायेगी | भर्गात् त्रैग ||४|१|१११ ॥ 5 भर्गात् ५|१|| त्रैग ७|१|| अनु० – फन्, गोत्रे, तस्यापत्यम्, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - भर्गप्रातिपदिकात् गोत्रापत्ये वाच्ये फञ् प्रत्ययो भवति चैगर्त्ते वाच्ये ॥ उदा० – भार्गायणो भवति चैगर्त्तश्चेत् ॥पादः ] चतुर्थोऽध्यायः चूह भाषार्थ :- [भर्गात् ] भर्ग शब्द से गोत्र में फञ् प्रत्यय होता है [त्रैगर्त्ते] त्रिगर्त देश में उत्पन्न अर्थ वाच्य हो तो ॥ शिवादिभ्योऽण् ||४|१|११२ ॥ शिवादिभ्यः ५|३|| अणू १|१|| स-शिव आदियेपां ते शिवादय- स्तेभ्यः बहुव्रीहिः ॥ अनु० - तस्यापत्यम्, तद्धिताः, ङयापू- प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः – शिवादिभ्यः प्रातिपदिकेभ्यस्त- स्यापत्यमित्येतस्मिन्नर्थेऽण प्रत्ययो उदा० - शिवस्यापत्यं शैवः, प्रौष्ठः ॥ भवति || भाषार्थः–[शिवादिभ्यः ] शिवादि प्रातिपदिकों से तस्यापत्यम् इस अर्थ में [ अण् ] अण् प्रत्यय होता है ।। यहाँ गोत्र की निवृत्ति हो गई है अत. आगे सामान्यापत्य में ही प्रत्यय होंगे || का जो पुत्र अथवा पौत्र ) प्रौष्ठः (प्रौष्ट का पुत्र) || तथा यस्येति लोप पूर्ववत् हो ही जायेगे || उदा० - शैवः (शिव वृद्धि (७|२| ११७) यहाँ से ‘रण’ की अनुवृत्ति ४।१।११९ तक जायेगी || अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ||४|१|११३ ॥ अवृद्धाभ्यः ५|३|| नदीमानुपीभ्यः ५|३|| तन्नामिकाभ्यः ५|३|| सन वृद्धा अवृद्धास्ताभ्यः ‘नञ तत्पुरुषः नदीमानुष्यस्ताभ्यः इतरेतरद्वन्द्वः । नद्यश्च मानुष्यश्च तत् नाम यस्याः सा तन्नामिका, ताभ्यः ‘बहुव्रीहिः ॥ अनु – अणू, तस्यापत्यम्, तद्धिताः, ङयापूप्रातिपदिकात् प्रत्ययः, परश्च ॥ , अर्थः- अवृद्धाभ्यो नदी- मानुष्यर्थेभ्य: तन्नामिकाभ्यः = नदीमानुपीवाचकेभ्यः प्रातिपदिकेभ्यो- ऽपत्येऽण् प्रत्ययो भवति ॥ उदा०—नदीवाचिभ्यः – यमुनायाः अपत्यं यामुनः । इरावत्याः अपत्यम् ऐरावतः । वैतस्तः, नार्मदः । मानुपीभ्यः- शिक्षितायाः अपत्यं = शैक्षितः, संस्कृतायाः अपत्यं सांस्कृतः, चैन्तितः ॥ भाषार्थः—[अवृद्धाभ्यः] अवृद्ध अर्थात् जिनकी वृद्ध संज्ञा न हो ऐसे [ नदीमानुषीम्य.] नदी तथा मानुपी अर्थवाले [तनामिकाभ्यः ] नदी मानुषी नाम वाले प्रातिपदिकों से अपत्य अर्थ में अण् प्रत्यय होता है ॥ नदी से यहाँ नदी वाचक यमुना आदि नाम जो किसी स्त्री के हों उन्हें ६० अष्टाध्यायीप्रथमावृत्तौ [प्रथम लेना है न कि नदी संज्ञक शब्द । शिक्षिता संस्कृता आदि शब्द किस स्त्री में ही संबद्ध हो सकते हैं, वे यदि किसी स्त्री के नाम भी हों उन्हीं का यहाँ ग्रहण होता है, नदी मानुपी नामधेय यदि दृचच् होंगे तो उनसे द्वचच (४|११ १२१) से ढकू होगा || ऋष्यन्धकवृष्णिकुरुभ्यश्च ||४|१|११४ ॥ ऋष्यन्धकवृष्णिकुरुभ्यः ५३॥ च अ० ॥ स० - ऋषिश्च अन्धकश्च कुरवस्तेभ्यः इतरेतरद्वन्द्वः ॥ श्रनु वृष्णिश्च कुरुश्च ऋष्य अणू, तस्यापत्यम्, तद्धिताः डयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः - ऋषिवाचिभ्यो ऽन्धकवृष्णिकुरुवंशाख्येभ्यश्च ऽपत्येऽण् प्रत्ययो भवति ॥ प्रातिपदिकेभ्यो- उदा० - ऋपिवाचिभ्य - वासिष्ठः, वैश्वामित्रः । अन्धकेभ्यः – श्वाफल्कः, रान्धसः । वृष्णिभ्यः - वासुदेवः, अनिरुद्धः । कुरुभ्यः – नाकुलः, साहदेवः || भाषार्थ – [ऋन्धकष्णिकुरुभ्यः ] ऋपिवाची, तथा अन्धक, वृष्णि और कुरु वंश वाले समर्थ प्रातिपदिकों से [च] भी अपत्य अर्थ में अण् प्रत्यय होता है ।। ऋषि से अभिप्राय वसिष्टादि ऋषियों से है तथा अन्धकादि वंश लिये गये हैं || मातुरुत्संख्यासंभद्र पूर्वायाः ||४|१|११५ ॥ मातुः ६|१|| उत् १|१|| च सञ्च भद्रश्च संख्या सङ्ख्यासंभद्रपूर्वा, तस्याः " संख्यासंभद्रपूर्वायाः द|१|| सः - सङ्ख्या ‘भद्राः, संख्यासंभद्रा पूर्वा यस्याः सा द्वन्द्वगर्भो बहुव्रीहिः ॥ अनु० - अण्, तस्यापत्यम्, तद्धिताः, ङयाप प्रातिपदिकान् प्रत्ययः, परश्च ॥ श्रथ:- संख्या पूर्वात् सम्पूर्वात् भद्रपूर्वाच्च मातृशब्दाद् अपत्येऽर्थेऽण् प्रत्ययो भवति उकारश्चान्तादेश || उदा. - संख्यापूर्वात् द्वयोः मात्रोरपत्यं द्वैमातुरः, पाण्मातुरः, साम्मातुरः, भद्रमातुरपत्यं = भाद्रमातुरः ॥

भाषार्थ – [ संख्यासभद्रपूर्वायाः ] संख्या (एक द्वित्रि आदि) सम् तथा भद्र पूर्व वाले [मातुः ] मातृ शब्द से अपत्य अर्थ में अण् प्रत्यय होता है, साथ ही मातृ शब्द को [ उत्] उकार अन्तादेश भी हो जाता है ।। वाक्य भेद से मातृ शब्द में पञ्चमी और पट्टी विभक्ति मानकर अलोन्त्य-पादः ]

चतुर्थोऽध्यायः ६१ स्य (१११९५९) से मातृ के ऋकार के स्थान में ’’ होगा ! उदा:- द्वैमातुरः (दो माताएँ चाची व माता जिसे पुत्र मानती हैं ऐसा पुत्र) पाण्मातुरः (छः माताएँ चाची दाई आदिभी जिसे पुत्रवत् मानती हैं) सांमादुर (श्रेह माता हो जिसकी ऐसा पुत्र) भाद्रमातुरः ( कल्याण करने वाली जिसकी माता हो ऐसा पुत्र) || ‘द्वि ओस् मातृ ओस्’ यहाँ तद्धितार्थोत्तरपद (२१११५०) से तद्धितार्थ में पहले समास हुआ है, पश्चात् द्विमातृ शव्द बनकर प्रकृत सूत्र से अण् तथा उन् एवं रपरत्व ( ११५०) होकर ‘द्विमात् उर् अण् रहा’ । वृद्धि आदि होकर दूँमातुरः वन गया । सांमातुरः में कुगतिप्रादयः (२.२३१८) से पहले सम तथा मातृ शब्द का समास हुआ है, पश्चात् तद्धित हुआ है । भद्रा चासौ माना च यहाँ भी विशेषण (२१११५६) से पहिले विशेपण समास हुआ है, तत्पश्चात् ‘भद्रमाता का अपत्य’ ऐसा विग्रह करके तद्धित हुआ है ।। कन्यायाः कनीन च ||४|१|११६ ॥ कन्यायाः ६ |१|| कनीन लुप्तप्रथमान्तनिर्देश: ॥ च अ० ॥ अनु०- अणू, तस्यापत्यम्, तद्धिताः, ज्यापुप्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ — कन्याशब्दाद् अपत्येऽर्थेऽण् प्रत्ययो भवति तत्सन्नियोगेन च ‘कनीन’ आदेशो भवति || उदा - कन्यायाः अपत्यं = कानीनः ॥

भाषार्थ – [ कन्यावा.] कन्या शब्द से अपत्य अर्थ में अण् प्रत्यय होता है [च] तथा अणू परे रहते कन्या शब्द को [ कर्नान] कनीन आदेश भी हो जाता है । पाणिग्रहण से पूर्व ही जो लड़की पुरुष संयोग को प्राप्त हो, उसमें पुत्र उत्पन्न होने पर भी कन्या शब्द का व्यवहार होता है, अत कन्या का अपत्य यह प्रयोग बन गया || विकर्णशुङ्गच्छगलाद्वत्सभरद्वात्रात्रिषु ||४|१|११७ || " विकर्ण लात् ५ | १ || वत्स • त्रिपु ७१३|| स - विकर्णश्च शुङ्गश्च छगलव, विकर्ण छगलम् तस्मात् “समाहारो द्वन्द्वः । वत्सश्च भारद्वाजश्व अत्रिश्च वत्स त्रयः, तेपु इतरेतरद्वन्द्वः ॥ अनु० - अणू, तस्यापत्यम्, तद्धिताः, ङन्यापुप्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ - विकर्ण, शुङ्ग, छगल इत्येतेभ्यः प्रातिपदिकेभ्यो यथासङ्ख्यं वत्स, भरद्वाज, अत्रि इत्येतेष्वपत्यविशेषेषु वाच्येष्वण् । ६२ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः प्रत्ययो भवति ॥ ऋत इञ इत्यस्यापवादः ॥ उदाः वैकर्णो भवति वात्स्यश्चेत्, अन्यत्र वैकणिः । शौङ्गो भवति भारद्वाजश्चेत्, अन्यत्र शौङ्गिः । छागलो भवति आत्रेयश्चेत्, अन्यत्र छागलिः ॥ अत भाषार्थः–[विकर्ण·····लात्] विकर्ण, शुङ्ग, छगल शब्दों से यथासङ्ख्य करके [वत्स ‘त्रिषु ] वत्स, भरद्वाज और अत्रि अपत्य विशेष को कहना हो तो अण् प्रत्यय होता है | यह सूत्र त इञ (४/१/९५ ) का अपवाद है, सो जब इन अपत्य विशेषों को नहीं कहना होगा तो इन् ही होगा || उदा० - विकर्णस्यापत्यं वैकर्णः (वत्स कुलोत्पन्न विकर्ण नामक पुरुष की सन्तान) शौङ्गः ( भरद्वाजकुलोत्पन्न शुङ्ग नामक पुरुष की सन्तान ) । छागल: ( अत्रि कुलोत्पन्न छगल की सन्तान ) || पीलाया वा ||४|१|११८ ॥ पीलायाः ५|१|| वा अ० ॥ अनु - अणू, तस्यापत्यम्, तद्धिताः, ङथापुप्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:-पीलाया अपत्येऽर्थे अण् प्रत्ययो वा भवति ॥ द्वयचः (४/१/१२१ ) इति ढकि प्राप्तेऽण् विधीयते पक्षे सोऽपि भवति || उदा० - पीलाया अपत्यं = पैलः, पैलेयः ॥ भाषार्थ:- षष्ठी समर्थ [ पीलायाः ] पीला प्रातिपदिक से अपत्य अर्थ में [वा] विकल्प से अण् प्रत्यय होता है पक्ष में ढक् ही होगा । यस्येति लोप बनेगा ॥ । द्वयचः से ढक् प्राप्त था सो तथा ढ को एय होकर पैलेयः यहाँ से ‘वा’ की अनुवृत्ति ४।१।११९ तक जायेगी || ढकू च मण्डूकात् ||४|१|११९॥ ढक् १|१|| च अ० ॥ मण्डूकात् ५|१|| अनु० - वा, अणू, तस्यापत्यम्, तद्धिताः, ङयापूप्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः मण्डूकशब्दादपत्येऽर्थे ढक् प्रत्ययो भवति चकारादण् च भवति विकल्पेन ॥ तेन त्रैरूप्यं भवति || उदा०—– ढक्— मण्डूकस्यापत्यं माण्डूकेयः । चकारादण् च - माण्डूकः । पक्षे इञ् - माण्डूकि: ॥ भाषार्थ : - [ मण्डूकात् ] मण्डूक प्रातिपदिक से [ढक् ] ढक् प्रत्यय होता है [च] चकार से अण् भी विकल्प करके होता है, अतः तीन रूप बनते हैं | पक्ष में अदन्त होने से ( ४|११९५ ) इन् होगा ॥ उदा०-चतुर्थोऽध्यायः ६३ पादः ] माण्डूकेय: ( मण्डूक नामक पुरुष का अपत्य ) । माण्डूकः । माण्डूकि: ॥ । || (४/११/८२ ) से महाविभापा का अधिकार होने से सर्वत्र विग्रह वाक्य रहता ही है || , स्त्रीभ्यो ढक् ||४|१|१२०॥ स्त्रीभ्यः ५॥३॥ ढक् १|१|| अनु० - तस्यापत्यम्, तद्धिताः, ङयाप्- प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - स्त्रीप्रत्ययान्तेभ्यः प्रातिपदि - केभ्योऽपत्ये ढक् प्रत्ययो भवति ॥ उदा० - सुपर्णाया अपत्यं सौपर्णेयः, वैनतेयः, गार्गेयः, वात्सेयः, द्रौपदेयः । भाषार्थ :- [स्त्रीभ्यः ] स्त्रीप्रत्ययान्त प्रातिपदिकों से अपत्य अर्थ में [ ढक् ] ढक् प्रत्यय होता है ॥ स्त्रीभ्यः से यहाँ स्त्री प्रत्ययान्त प्राति- पदिकों का ग्रहण है ।। यहाँ से ‘स्त्रीभ्य’ की अनुवृत्ति ४|१|१२१ तक तथा ‘ढक्’ की ४|१|१२७ तक जायेगी ॥ द्वयचः ॥४।१।१२१॥ द्वयचः ५१ ॥ स० - द्वौ अचौ यस्मिन्, सद्वचच् तस्मात् बहुव्रीहिः ॥ अनु० – स्त्रीभ्यो ढकू, तस्यापत्यम्, तद्धिताः, ङथापू- प्रातिपदिकात् प्रत्ययः, परश्र ॥ अर्थ:- द्वयचः स्त्रीप्रत्ययान्तादपत्ये ढक् प्रत्ययो भवति ॥ श्रवृद्धाभ्यो नदी० (४|१|११३) इत्यस्यायमपवादः ॥ उदा० - गंगाया अपत्यम् गाङ्गेयः । दत्ताया अपत्यं दात्तेयः । गौपेयः सैतेयः ॥ भाषार्थ: - [द्वचचः ] दो अच्वाले जो स्त्री प्रत्ययान्त प्रातिपदिक उनसे अपत्य अर्थ में ढक् प्रत्यय होता है || स्त्रीभ्यो ढक् से ढक् सिद्ध ही था पुनर्विधान इसलिए है कि जो द्वयच् स्त्री प्रत्ययान्त नदी मानुषी नामधेय प्रातिपदिक हैं, उनसे वृद्धाभ्यो नदीमानुषीभ्यस्त से प्राप्त अण् को बाधकर ढक् ही हो || गङ्गा नदी नामधेय और दत्ता गोपा तथा सीता मानुषी नामधेय द्वयच् प्रातिपदिक हैं सो उनसे ढक् हो गया है ।। सर्वत्र यहाँ किति च (७२।११८) से वृद्धि होगी ।। यहाँ से ‘द्वचच’ की अनुवृत्ति ४।१।१२२ तक जायेगी || ६४ अष्टाध्यायीप्रथमावृत्तौ इतश्चानित्रः ||४|१|१२२ ॥ , [प्रथमः इतः ॥ च अ० || अनि ५:१|| सन इञ् अनिन्, तस्मात् नञ्तत्पुरुषः ॥ अनु० - वयचः, ढक् तस्यापत्यम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:-इकारान्ताद् द्वयचः || अनिञन्तात् प्रातिपदिकाद् अपत्येऽर्थे ढक् प्रत्ययो भवति || उदा०- अत्रेरपत्यम् आत्रेयः, निवेरपत्यं नैवेयः ॥ भाषार्थः - [ इतः ] इकारान्त [निञः] अनित्रन्त द्वचच् प्रातिपदिकों से [च] भी अपत्य अर्थ में ढक् प्रत्यय होता है | निधि शब्द उपसर्गे वो: कि: (३३३.९२ ) से ‘कि’ प्रत्ययान्त है || अत्रि एवं निधि इञन्त प्रातिपदिक नही हैं, अतः ढक् प्रत्यय हो गया है || शुभ्रादिभ्यश्च ||४|१|१२३ ॥ शुभ्रादिभ्यः ५|३|| च अ० ॥ स० - शुभ्र आदियेपां से शुभ्रादय- स्तेभ्यः बहुव्रीहिः ॥ अनु० - ढकू, तस्यापत्यम्, तद्धिताः, ङन्यापू- प्रातिपदिकान् प्रत्ययः, पर || अर्थ -शुभ्रादिभ्यः पटीसमर्थेभ्यः प्रातिपदिकेभ्ये ऽपत्येऽर्थे ढक् प्रत्ययो भवति ॥ उदा - शुभ्रस्यापत्यं शौश्रेयः, वैष्टपुरेयः ॥ , भाषार्थ - [शुभ्रः दिभ्यः] शुभ्रादि प्रातिपदिकों से [च] भी अपत्य अर्थ में अग् प्रत्यय होता है । विकर्णकुषीतकात् काश्यपे ||४|१|१२४ ॥ विककातू ५|१|| काश्यपे ७१ ॥ स - विकर्णश्च कुपीतकश्च विकर्ण- समाहारो द्वन्द्वः ॥ अनु – ढक् तस्यापत्यम्, अर्थ. - विकर्ण- कुपीतकम्, तस्मात् तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, पुरश्च ॥ शब्दात् कुपीतकशब्दाच्च काश्यपेऽपत्यविशेपे वाच्ये ढक् प्रत्ययो भवति ॥ उदा० वैकर्णेयः, कौपौतकेयः ॥ काश्यपादन्यत्र वैकणिः, कौषीतकिः । भाषार्थ :- [ विकर्ण कुषीत कात्] विकर्ण तथा कुपीतक शब्दों से [ काश्यपे] काश्यप अपत्य विशेष को कहने में ढक् प्रत्यय होता है || काश्यप गोत्र से अन्यत्र वैकर्णिः कौपीतकिः में इञ् ही होता है । ।पादः ] चतुर्थोऽध्यायः अवो बुकू च ॥४ च ||४|१|१२५ ||

juta ६५ ध्रुवः ६|शा बुकू १९॥ च अ० ॥ अनु– ढद्वस्यापत्यम्, तद्धिताः, ङयापूप्रातिपदिकात् प्रत्ययः, पर ॥ अर्थ भ्रप्राति- पदिकाद् अपत्येऽर्थे ढक् प्रत्ययो भवति, तत्सन्नियोगेन च भ्रुवक् आगमो भवति || उदा० - भ्रुवोरपत्यं भ्रौवेयः ।। भाषार्थ:– [भ्रुवः ] भ्रू प्रातिपदिक से अपत्य अर्थ में ढक् प्रत्यय होता है [च] तथा भ्रू को [वुक् ] वुक् का आगम भी होता है ।। आद्यन्तौ टकितौ (११११४५ ) से बुक् आगम भ्रू के अन्त में बैठेगा । ‘भ्रू वुक् ढक्’ = भ्रूव् एय = भ्रौवेयः बन गया । वाक्यभेद से ध्रुवः में पञ्चमी । है ॥ भ्रू किसी स्त्री का नाम है || ॥ कल्याण्यादीनामिनङ् ||४|१|१२६ ॥ कल्याण्यादीनाम् ६|३|| इनङ् १|१|| स० – कल्याणी आदिर्येषां ते कल्याण्यादयस्ते पां ङयापुप्रातिपदिकान् ‘बहुव्रीहिः ॥ अनु ढक् तस्यापत्यम्, तद्धिताः, प्रत्ययः, परश्च ॥ अर्थ- कल्याण्यादिभ्यो- ऽपत्येऽर्थे ढक् प्रत्ययो भवति तत्सन्नियोगेन च तेपाग इन आदेशो भवति ।। उदा० - काल्याणिनेयः, सोभागिनेयः, दीर्भागिनेयः ॥ भाषार्थ : - [ कल्याण्यादीनाम् ] कल्याण्यादि शब्दों से अपत्य अर्थ में ढक् प्रत्यय होता है, तथा कल्याण्यादियों को [ इनङ् ] इन आदेश भी जाता है || उदा० - काल्याणिनेयः ( कल्याणी नाम की स्त्री का अपत्य) सौभागिनेयः (सुभगा का अपत्य) दौर्भागिनेयः (दुर्भगा का अपत्य) || ङ (११११५२ ) से अन्त्य अल्को इनङ् होकर ‘कल्याण इनङ् ढक् = काल्याणिनेयः बन गया । सौभागिनेयः आदि में हृद्भग- सिन्ध्वन्ते० (७|३|१९) से दोनों पदों (सु तथा भग) में वृद्धि हुई है । यहाँ से ‘इन’ की अनुवृत्ति ४|१|१२७ तक जायेगी || कुलटाया वा ||४|१|१२७॥ कुलटायाः ६|१|| वा अ० ॥ अनु ढक् इनङ् तस्यापत्यम् तद्धिताः, ज्यापुप्रातिपदिकात् प्रत्ययः, परश्च ॥ कुलान्यटतीति कुलटा || अर्थः- कुलटाया अपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च ५ ६६ कुलटाशब्दस्य वा इन अष्टाध्यायीप्रथमावृत्तौ [ प्रथमः आदेशो भवति || उदा० - कुलटाया अपत्यं कौलटिनेयः, कौलटेयः ॥ भाषार्थं. - [कुलटाया: ] कुलटा शब्द से ढक् प्रत्यय अपत्यार्थ में होता है, तथा कुलटा को [व] विकल्प से इनङ् आदेश भी होता है || पूर्ववत् यहाँ भी अन्त्य अल् को इन आदेश का विकल्प है, सो ढक् प्रत्यय नित्य ही होता है ।। चटकाया ऐर ||४|१|१२८ ॥ चटकायाः ५|२ || ऐरकू १|१|| अनु - तस्यापत्यम्, तद्धिताः, ङयापू- प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- चटकाशब्दात् ऐरक् प्रत्ययो भवत्यपत्येऽर्थे ॥ उदा० - चटकाया अपत्यं पुमान् चाटकैरः ॥ , भाषार्थ – [ चटकायाः ] चटका शब्द से ऐरक् प्रत्यय होता है | उदा:- चाटकैरः अथवा चटका नामक स्त्री का लड़का ) | अपत्य अर्थ में [ ऐरकू ] (चिड़िया का नर अपत्य, गोधाया ढक् ||४|१|१२९॥ गोधायाः ५|२|| ढक् १|१|| अनु० - तस्यापत्यम्, तद्धिताः, ङयापू- प्रातिपदिकात् प्रत्ययः, परश्च ॥ , अर्थ:- गोधाशब्दाद् अपत्येऽर्थे ढक् प्रत्ययो भवति ॥ उदा० – गोधाया अपत्यं गौवेरः ॥ भाषार्थ. - [ गोधायाः ] गोधा शब्द से अपत्य अर्थ में [दूक् ] ढक् प्रत्यय होता है | गौधेर: की सिद्धि प्रथम भाग पृ० ७५३ परि० १|१|५९ में देखे || यहाँ से ‘गोधाया’ की अनुवृत्ति ४|१|१३० तक तथा दूक् की ४|१|१३१ तक जायेगी ॥ आरगुदीचाम् ||४|१|१३० ॥ आरक् ||१|| उदीचाम् ६३ ॥ अनु० - गोधायाः, तस्यापत्यम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- उदीचामा- चार्याणां मतेन गोधाप्रातिपदिकादपत्येऽर्थे आरक् प्रत्ययो भवति ।। उदा० – गौधारः || भाषार्थं – गोधा प्रातिपदिक से [आरक्] आरक् प्रत्यय [ उदीचाम् ] उदीच्य आचार्यों = उत्तरदेश निवासी आचार्यो के मत में होता है | ॥पाद: ] चतुर्थोऽध्यायः ६७ यहाँ आरक् प्रत्यय कहा है सो ढ्रक् की अनुवृत्ति आते हुये भी सम्बद्ध नहीं होती है ।। क्षुद्राभ्यो वा ||४ | १|१३१ ॥ क्षुद्राभ्यः ५|३|| वा अ० ॥ अनु : ङथापुप्रातिपदिकात् प्रत्ययः, परश्च ॥ Sपत्येऽर्थे वा ढक् प्रत्ययो भवति || उदा द्रक्, तस्यापत्यम्, तद्धिताः, अर्थ :- क्षुद्राभ्यः प्रकृतिभ्यो - काणेरः, काणेयः, दासेरः, दासेयः || ढकि प्राप्ते आरम्भ इति पक्षे सोऽपि भवति ।। :- भाषार्थ : - [ क्षुद्राभ्यः ] क्षुद्रवाची प्रकृतियों से अपत्य अर्थ में [7] विकल्प से द्रक् प्रत्यय होता है || ढक् की प्राप्ति में यह सूत्र है, अतः पक्ष में ढक् ही होगा || क्षुद्रा उसे कहते हैं जो अङ्ग से या धर्म से हीन मेंढक हो || काणा शब्द कानी का वाचक है अर्थात् अङ्गहीना है, दासी शब्द धर्महीना कर्मकरी (नौकरानी) का वाचक है, अतः ये सब क्षुद्रवाची हैं || पितृष्वसुश्छण् ||४|१|१३२ ।। पितृष्वसुः ५|१|| छणू १११॥ अनु-तस्यापत्यम्, ताद्धेता:, ङचाप्- प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- पितृष्वसृप्रातिपदिकादपत्येऽर्थे छण् प्रत्ययो भवति || उदा० - पितृष्वसुरपत्यं, पैतृष्वस्रीयः ॥ , भाषार्थ:- [पितृष्वसुः ] पितृष्वसू शब्द से अपत्य अर्थ में [ छण ] छण् प्रत्यय होता है || सामान्य अणू (४/१/९२ ) की प्राप्ति थी, उसका यह अपवाद सूत्र है । पितृष्वसृ बुआ = पृ.फी को कहते हैं | पितृष्वस छण् - पैतृष्वस ईय यहाँ यणादेश (६।११७४) होकर पैतृष्वस्रीयः (आ का लड़का ) बन गया है || यहाँ से ‘पितृष्वसु ’ की अनुवृत्ति ४|१|१३४ तक जायेगी || ढकि लोपः ||४|१|१३३ ॥ ढकि ७|१|| लोपः १|१॥ अनु = पितृष्वसुः, तस्यापत्यम्, तद्धिताः, ङयापप्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - अपत्येऽर्थे ढकि प्रत्यचे परतः पितृष्वसुर्लेपो भवति || उदा० – पैतृष्वसेयः || भाषार्थ – अपत्यार्थ में आये हुये [ढकि] ढक् प्रत्यय के परे रहते पितृष्वस शब्द का [लोप: ] लोप हो जाता है | यहाँ अलोन्त्यस्य ६८ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः (१|१|५१) लगकर पितृष्वसृ के ऋकार का ही लोप होता है | यहाँ यह प्रश्न होता है कि पितृष्वसृ शब्द से ढक् प्रत्यय किसी सूत्र से कहा ही नहीं तो ढक् के परे लोप कैसे विधान कर दिया ? अतः इसी ज्ञापक से ढक् का भी विधान माना जाता है, तभी लोप विधान की सार्थकता होती है ॥ यहाँ से ‘ढकि लोपः’ की अनुवृत्ति ४|१ | १३४ तक जायेगी || मातृष्वसुश्च ||४|१|१३४॥ मातृष्वसुः ५|२१|| च अ० ॥ अनु० - ढकि लोपः, पितृष्वसुः, तद्धिताः, ङयाप्प्रातिपादिकात् प्रत्ययः, परश्च ॥ अर्थ:- मातृष्वसुः प्रातिपदि- कादपि छण् प्रत्ययः ढकि परतो मातृष्वसुर्योपश्च भवति || उदा०- मातृष्वस्रीयः, मातृष्वसेयः ॥ भाषार्थ: - पितृष्वसृ प्रातिपदिक को जो कुछ कहा है वह [मातृष्वसुः ] मातृष्वसृ शब्द को [च] भी हो जाता है । चकार से यह सूत्र पितृष्वसृ की अपेक्षा करता है । पितृष्वसृ शब्द से छण् प्रत्यय तथा ढक् प्रत्यय परे रहते ऋकार का लोप कहा है, सो यहाँ भी उसी प्रकार पूर्ववत् होगा || मातृष्वसृ = मौसी को कहते हैं ॥ चतुष्पाद्भयो ढञ् ||४|१|१३५ || " चतुष्पाद्भयः ५|३|| ढञ् १|१|| अनुः – तस्यापत्यम्, तद्धिताः, ङयापुप्रातिपदिकात् प्रत्यय, परश्च ॥ परश्च ॥ अर्थः- चतुष्पाद्वाचिभ्यः प्रातिपदिकेभ्योऽपत्येऽर्थे ढञ् प्रत्ययो भवति || उदा : - कामण्डलेयः शौन्तिवाहेयः, जाम्बेयः ॥ भाषार्थ :- [ चतुष्पाद्भयः ] चतुष्पाद् अभिधायी प्रातिपदिकों से अपत्य अर्थ में [ढञ् ] ढञ् प्रत्यय होता है || उदा :- कामण्डलेय. ( कमण्डलु नामक पशु जातिविशेप की सन्तान) शौन्तिवाहेय : ( शुन्तिवाहु नामक पशु जाति का अपत्य) जाम्वेय: ( जम्बु = श्रृगाल का अपत्य ) ढे लोपो ऽकद्रवाः (६ |४|१४७) से कमण्डलु इत्यादि के उकार का लोप हो जाता है, शेष कार्य ‘ढ को एय’ आदि पूर्ववत् हो ही जायेगे || यहाँ से ‘ढ’ की अनुवृत्ति ४|१|१३६ तक जायेगी ||पादः “] चतुर्थोऽध्यायः गृष्ट्यादिभ्यश्च ||४|१|१३६ ॥ स- ६९ गृष्टचादिभ्यः ५|३||च अ० ॥ स गृष्टिरादिर्येषां ते गृष्टयादय- स्तेभ्यः बहुव्रीहिः ॥ अनु० – ढन्, तस्यापत्यम्, तद्धिताः, ङयापू- प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- गृष्टयादिभ्यः प्रातिपदिकेभ्योऽ- पत्येऽर्थे ढञ् प्रत्ययो भवति || उदा० - गृष्टेरपत्यं गाष्ठेयः, हाष्यः ॥ भाषार्थः – [गृष्टचादिभ्यः ] गृष्ट्यादि प्रातिपदिकों से [च] भी अपत्य अर्थ में ढञ् प्रत्यय होता है || राजश्वशुरायत् ||४|१|१३७॥ राजश्वशुरात् ५|१|| यत् १|१|| स= - राजा च श्वसुरश्च राजश्वसुरं, तस्मात् ‘समाहारो द्वन्द्वः ॥ अनु० - तस्यापत्यम्, तद्धिताः, ङन्यापू- प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - राजन श्वशुर इत्येताभ्यां प्रातिपदिकाभ्यामपत्येऽर्थे यत् प्रत्ययो भवति ॥ उदा० - राज्ञोऽपत्यं राजन्यः, श्वशुर्यः ॥ भाषार्थ : - [ राजश्वशुरात् ] राजन् तथा श्वशुर प्रातिपदिकों से अपत्यार्थ में [यत्] यत् प्रत्यय होता है ।। यत् प्रत्यय परे रहते राजन की भ संज्ञा (१।४।१८) होती है, सो नलोपः प्राति० (८/२/७ ) से नकार लोप नहीं हुआ || उदा - राजन्य : (क्षत्रिय), श्वशुर्य: ( श्वशुर का पुत्र) || क्षत्राद् वः ||४|१|१३८ ॥ क्षत्रात् ५ | १ || वः १|१ || अनु० –तस्यापत्यम्, तद्धिताः, ङयापू- प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - क्षत्रप्रातिपदिकादपत्येऽर्थे घः प्रत्ययो भवति ॥ उदा० - क्षत्रस्यापत्यं क्षत्रियः ॥ भाषार्थ: - [क्षत्रात् ] क्षत्र शब्द से अपत्यार्थ में [घः ] च प्रत्यय होता है । उदा० - क्षत्रियः (क्षत्रिय) || कुलात्खः ||४|१|१३९॥ कुलात् ५|१|| खः १|१|| अनु० - तस्यापत्यम्, तद्धिताः, याप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - कुलशब्दान्तात् केवलाच्च प्रातिपदि- कादपत्येऽर्थे खः प्रत्ययो भवति || उदा - - आढ्यकुलीनः, श्रोत्रियकुलीनः, कुलीनः ॥ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः भाषार्थ :- [कुलात् ] कुल शब्द अन्त वाले तथा केवल कुल प्राति- पदिक से भी अपत्य अर्थ में [खः ] ख प्रत्यय होता है । अगले में सूत्र अपूर्वपद अर्थात् केवल कुल शब्द से विकल्प से प्रत्ययान्तरों का विधान किया है, इससे ज्ञात होता है कि यहाँ कुलान्त तथा केवल कुल शब्द दोनों से प्रत्यय होता है | यहाँ से ‘कुलात् ’ की अनुवृत्ति ४।१।१४० तक जायेगी ॥ अपूर्वपदादन्यतरस्यां यड्ढकञौ ||४|१|१४० ॥ , अपूर्वपदात् ५|२|| अन्यतरस्याम् ७७॥ यद्दृकनौ १२|| स०- अविद्यमानं पूर्वपदं यस्य तदपूर्वपदं तस्मात् ‘बहुव्रीहिः । यच्च ढकञ् च यकञौ, इतरेतरद्वन्द्वः ॥ अनु - कुलात् तस्यापत्यम्, तद्धिताः, ज्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थ:- अपूर्वपदात् कुलशब्दाद्वि- कल्पेन यत्, ढकञ् इत्येतौ प्रत्ययौ भवतः, पक्षे खोऽपि भवति ।। उदा० - कुल्यः, कौलेयकः, कुलीनः ॥ भाषार्थ:- [पूर्वपदात्] अविद्यमान पूर्वपद वाले कुल शब्द से [अन्यतरस्याम्] विकल्प से [यड्ढकञौ ] यत् और ढकञ् प्रत्यय होते हैं । पक्ष में पूर्व सूत्र से प्राप्त ‘ख’ प्रत्यय होता है || यहाँ से ‘अन्यतरस्याम्’ की अनुवृत्ति ४।१।१४२ तक जायेगी || महाकुलादखौ ||४|१|१४१ ॥ महाकुलात् ५|१|| अञ्खनौ १|२|| स० - अञ् च खञ् च अखनौ, इतरेतरद्वन्द्वः ॥ अनु० - अन्यतरस्याम्, तस्यापत्यम्, तद्धिताः, ड्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - महाकुलप्रातिपदिकादपत्येऽर्थे विकल्पेन अञ्, खन् इत्येतौ प्रत्ययौ भवतः ॥ उदा० – महाकुलस्यापत्यं माहाकुल:, माहाकुलीनः । पक्षे खः — महाकुलीनः ॥ J भाषार्थः–[महाकुलात् ] महाकुल प्रातिपदिक से [अञ्खञौ] अञ् और खन् प्रत्यय विकल्प से होते हैं, पक्ष में ४ |१| १३९ से प्राप्त ख प्रत्यय होगा || खच् तथा ख में वृद्धि एवं स्वर का ही भेद है || दुष्कुलाड्ढक् ||४|१|१४२ ॥ दुष्कुलात् ५|१|| ढक् १|१|| अनु० - - अन्यतरस्याम्, तस्यापत्यम्, तद्धिताः, याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- दुष्कुलप्रातिपदि-दः ] चतुर्थोऽध्यायः तू तस्यापत्यमित्येतस्मिन्नर्थे विकल्पेन ढक् प्रत्ययो भवति || उदा०- ष्कुलेयः, दुष्कुलीनः ॥ ७१ भाषार्थ – [ दुष्कुलात् ] दुष्कुल प्रातिपदिक से अपत्य अर्थ में कल्प से [ढक् ] ढक् प्रत्यय होता है। पक्ष में पूर्ववत् ख होता है । [ पक्ष में किति च (७२।११८) से वृद्धि होगी, शेप पूर्ववत् ढ को दि होगा || स्वसुश्छः ||४|१|१४३॥ स्वसुः ५|२ || छः १११|| अनु० – तस्यापत्यम्, तद्धिताः, ङ्याप्प्राति- रेकात् प्रत्ययः, परश्च ॥ अर्थ — स्वसृप्रातिपदिकादपत्येऽर्थे छः * प्रयो भवति ॥ उदा० - स्वसुरपत्यं स्वस्त्रीयः ॥ भाषार्थ:- [स्वसुः ] स्वसृ प्रातिपदिक से अपत्यार्थ में [छः ] छ प्रय होता है । स्वसृ बहिन को कहते हैं । स्वसृ + छ = स्वसृ + ईय, ाँ यणादेश होकर स्वस्त्रीयः (बहिन का अपत्य) बन गया है || यहाँ से ‘छः’ की अनुवृत्ति ४|१|१४४ तक जायेगी || भ्रातुर्व्यच्च ||४|१|१४४ || भ्रातुः ५|१|| व्यत् १११ ॥ च अ० ॥ अनु० - छः, तस्यापत्यम्, [ताः, ङ्याप्प्रातिपदिकान् प्रत्ययः, परश्च ॥ अथ: - भ्रातृ शब्दाद- ऽर्थे व्यत् प्रत्ययो भवति चकाराच्छश्च ॥ उदा० - भ्रातुरपत्यं व्यः भ्रात्रीयः ॥ भाषार्थ – [ भ्रातुः ] भ्रातृ शब्द से अपत्य अर्थ में [व्यत्] व्यत् | तथा चकार से छ प्रत्यय होता है || भ्रातृ भाई को कहते हैं, व्य अर्थात् भाई का लड़का || यहाँ से ‘भ्रातुः’ की अनुवृत्ति ४।१।१४५ तक जायेगी || / व्यन्त्सपत्ने ||४|१|१४५ ।। व्यम् | १ || सपत्ने ७|१|| अनु० भ्रातुः तद्धिताः, ङयाप्प्राति- कात् प्रत्ययः, परश्च ॥ अर्थ:- भ्रातृशब्दात् सपत्ने वाच्ये व्यन् भवति ॥ अपत्यार्थोऽत्र न सम्बध्यते । सपत्नशब्दः शत्रुपर्यायः । :-भ्रातृव्यः कण्टकः ॥ ७२ अष्टाध्यायी प्रथमावृत्तौ [प्रथमः भाषार्थः - भ्रातृ शब्द से [सपत्ने] सपत्न अर्थात् शत्रुवाच्य हो तो [ व्यन् ] व्यन् प्रत्यय होता है | यहाँ तस्यापत्यम् का अधिकार आते हुए भी सम्बद्ध नहीं होता है । व्यन्, व्यत् में स्वर का ही भेद है । व्यन् होने पर नित्यादिनिंत्यम् ( ६ |१|१९१ ) से आयुदात्त स्वर रहेगा तथा व्यत् में तित्स्वरितम् (६३१११७९) से अन्त स्वरित होगा || तेभ्यः रैवत्यादिभ्यष्ठक् ||४|१|१४६ ।। रैवत्यादिभ्यः ५|३|| ठक् १|१|| स - रैवती आदिर्येषां ते रैवत्यादयः, ‘बहुव्रीहिः ॥ अनु० - तस्यापत्यम्, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थ. - रैवत्यादिभ्यो ऽपत्येऽर्थे ठक् प्रत्ययो भवति || उदा० - रैवत्या अपत्यं रैवतिकः, अश्वपाल्या अपत्यं आश्वपालिकः || भाषार्थः - [ रैवत्यादिभ्यः ] रैवत्यादि शब्दों से अपत्य अर्थ में [ठक् ] ठक् प्रत्यय होता है || ठस्येकः (७७३३५०) से ठू को इकू, यस्येति लोप तथा ७२।११८ से वृद्धि होकर रैवतिकः आदि की सिद्धि जाने ।। यहाँ से ‘ठक’ की अनुवृत्ति ४।१।१४७ तक जायेगी || गोत्रस्त्रियाः कुत्सने ण च ||४|१|१४७ ॥ गोत्रस्त्रियाः ५|२|| कुत्सने ७ | १ || ण लुप्तप्रथमान्तनिर्देश: ॥ च अ० ॥ स - गोत्रं च सा स्त्री गोत्रस्त्री, तस्याः • ‘कर्मधारय तत्पुरुषः ।। अनुः–ठक्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ. - गोत्रं या स्त्री तदभिधायिनः शब्दात् कुत्सने गम्यमाने- Sपत्यार्थे णः प्रत्ययो भवति, चकाराट्ठक् च ॥ उदा – गार्ग्य अपत्यं गार्गो जाल्मः, गार्गिकः । ग्लुचुकायन्या अपत्यं ग्लौचुकायनः, ग्लौचुकायनिकः ॥ भाषार्थ: - [ गोत्र स्त्रियाः ] गोत्र में वर्तमान जो स्त्री तद्वाची प्राति- पदिक से [कुत्सने] कुत्सन गम्यमान होने पर [ ए ] ण प्रत्यय होता है, [च] तथा चकार से ठक् भी होता है | यहाँ गोत्र अपत्यं पौत्र ० (४|१|१६२) वाला लिया है, सो गोत्र में वर्तमान स्त्रीवाची से ण तथा ठक्, गोत्राद्यून्य० (४/१/९४) के नियम से युवापत्य में ही होगा । गार्गी गोत्रप्रत्ययान्त शब्द है, सो उससे प्रकृत सूत्र से ण तथा ठकू हुएपादः ] चतुर्थोऽध्यायः ७३ हैं । गार्गी की सिद्धि परि० ४।१।१६ में देखें । ग्लुचुक शब्द से प्राचाम- वृद्धात् फिन्० (४।१।१६०) से गोत्र में फिन प्रत्यय तथा इतो मनुष्यजाते: (४|११६५) से ङीप् होकर ग्लुचुकायनी शब्द (गोत्र स्त्री वाची) बना है, पुनः प्रकृत सूत्र से ण एवं ठक् हो गया । पिता का पता न चलने पर माता से पुत्र का व्यपदेश किया जाए, अर्थात् अमुक माता का पुत्र है, यही यहाँ कुत्सा है’ || यहाँ से ‘कुत्सने’ की अनुवृत्ति ४|१|१४६ तक तथा ‘गोत्र’ की ४|१|१५० तक जायेगी । वृद्धाट्ठक् सौवीरेषु बहुलम् ||४|१|१४८ || वृद्धात् ५|१|| ठकू १११|| सौवीरेपु ७३॥ बहुलम् १११|| अनु- कुत्सने, गोत्रे, तस्यापत्यम्, तद्धिताः, झ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - वृद्धसंज्ञकात् प्रातिपदिकात् कुत्सने गम्यमाने सौवीर- गोत्रापत्ये बहुलं ठक् प्रत्ययो भवति ॥ उदा० - भागवित्तेः सौवीरगोत्रा- पत्यं भागवित्तिको जाल्मः । पक्षे यञिञोश्च (४/१/१०१) इत्यनेन यथा- प्राप्तं फक्- भागवित्तायनः । तार्णबिन्दवस्य गोत्रापत्यं तार्णबिन्दुविकः, पक्षे इञ ( ४|१|९५) प्रत्यय: - वार्णबिन्दविः । आकशापेयस्य गोत्रापत्यं आकशापेयिकः, पये इञ्प्रत्ययः आकशापेयिः || भाषार्थ:- [ वृद्धात् ] वृद्धसंज्ञक प्रातिपदिकों से [सौवीरेषु ] सौवीर गोत्रापत्य में [बहुलम् ] बहुल करके [ठक् ] ठक् प्रत्यय होता है, कुत्सन गम्यमान होने पर || १. यह बात साम्प्रतिक व्याख्याओं के अनुसार है । बृहदारण्यक मे मातृवंश का उल्लेख उसी प्रकार मिलता है, जैसे पितृवंश का । अतः केवल माता से व्यपदेश होना कुत्सा का कारण नहीं होता है । अन्यथा जाबालि को पिता के अज्ञात होने पर उसके आचार्य उसके सत्यभाषण से प्रभावित होकर ब्राह्मण स्वीकार न करते । अत कुत्सा का वास्तविक कारण पुत्र का अपना बुरा आचरण ही है । इस प्रकार गार्गी, गागिक वह होगा जो गार्गी के उत्कृष्ट कुल मे उत्पन्न होकर भी दुराचारी हो । हिन्दी के मुहावरे के अनुसार ‘माता की कोख को लजाने वाला काम करे’ । उत्तर सूत्रों में पितृनाम से व्यपदेश होने पर भी कुत्सन अर्थ में जैसे प्रत्यय का विधान होता है वैसे ही यहाँ भी मातृनाम से व्यपदेश में भी जानना चाहिये । दोनों स्थानो मे समानकारण ही मानना चाहिये । ET अष्टाध्यायी प्रथमावृत्तौ [प्रथमः यहाँ से ‘वृद्धात् ठक्’ की अनुवृत्ति ४।१२।१४६ तथा ‘सौवीरेषु बहुलम्’ की ४|१|१५० तक जायेगी || फेरछ च ||४|१|१४९ ॥ फेः ५|२ || छ लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ अनु० – वृद्धाट्ठक् सौवीरेषु बहुलम्, गोत्रे, कुत्सने, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदि- कात्, प्रत्ययः, परश्च ॥ वृद्धाधिकारात् फेरित्यनेन फिनो ग्रहणं न तु फिनः ॥ अर्थ:- फिञन्तात् वृद्धसंज्ञकात् प्रातिपदिकात् सौवीरगोत्राद- पत्ये कुत्सने गम्यमाने छः प्रत्ययो बहुलम् भवति चकाराट्ठक् च ॥ उदा :- यमुन्दस्यापत्यं यामुन्दायनिः, यामुन्दायनेरपत्यं यामुन्दायनीयः, यामुन्दायनिकः ॥ भाषाथ: - वृद्धसंज्ञक [फे:] फिञन्त प्रातिपदिक सौवीर गोत्रा - पत्य से कुत्सित युवापत्य को कहने में [ छ ] छ [च] तथा चकार से [छ] ठक् प्रत्यय बहुल करके होता है || यद्यपि इस सूत्र में ‘फे:’ सामान्यनिर्देश है, अतः फिञ् फिन् दोनों का ही ग्रहण हो सकता है, तथापि यहाँ वृद्धात् की अनुवृत्ति होने से फिञ् का ही ग्रहण होगा फिन का नहीं || फाण्टाहृतिमिमताम्यां णफिञौ ||४|१|१५० ॥ फाण्टाहृतिभिमताभ्याम् ५|२|| गफिन ११२|| स० - उभयत्रेतरे- तरद्वन्द्वः ॥ अनु - सौवीरेषु, बहुलम्, गोत्रं, तद्धिताः, ङ्याप्प्रातिपदि- कान् प्रत्ययः, परश्च ।। फाण्टाहृतिभिमतशब्दाभ्यां सौवीरविषयाभ्याम- पत्ये फिञौ प्रत्ययौ भवतः ॥ यथासङ्यमत्र न भवति || उदा० फाण्टाहृतस्य सौवीरगोत्रस्यापत्यं फाण्टाहृतः । फिजू - फाण्टाहृतायनिः । मैमतः, मैमतायनिः ॥ भाषार्थ - सौवीर विषय वाले [फाण्टाहृतिभिमताभ्याम् ] फाण्टाहृति तथा मिमत शब्दों से अपत्यार्थ में [राफिञौ ] ण तथा फिञ् प्रत्यय होते हैं || इस सूत्र में यथासङ्ख्य नहीं लगता अतः दोनों प्रकृतियों से दोनों प्रत्यय होते हैं ।। कुर्वादिभ्यो यः || ४|१|१५१ ।। कुर्वादिभ्यः ५|३|| ण्यः शशास - कुरु आदिर्येपां ते कुर्वादयस्तेभ्यः बहुव्रीहिः ॥ अनु-तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्,पादः ] :1 चतुर्थोध्यायः ७५ प्रत्ययः, परा ॥ श्रर्थः - कुर्वादिभ्यः प्रातिपदिकेभ्योऽपत्ये ण्यः प्रत्ययो भवति ॥ उदा - कुरोरपत्यं कौरव्यः, गार्ग्यः ॥ भाषार्थ: - [कुर्वादिभ्यः ] कुर्वादि प्रातिपदिकों से अपत्यार्थ में [रायः ] || ण्य प्रत्यय होता है ॥ श्रोर्गुण: ( ६ |४| १४६ ) से गुण तथा वान्तो यि० ( ६ |१| ७६ ) से वान्तादेश होकर कौरव्यः बना है ॥ or यहाँ से ‘राय’ की अनुवृत्ति ४ । १ । १५२ तक जायेगी || सेनान्तलक्षणकारिभ्यश्च ||४|१|१५२ || सेना कारिभ्यः ५|३|| च अ० ॥ स - सेना अन्ते यस्य स सेनान्त:, सेनान्तश्च लक्षणञ्च कारिच सेनान्तलक्षणकारयस्तेभ्यः बहुव्रीहिंगर्भेतरेतरद्वन्द्वः ॥ अनुण्य, तस्यापत्यम्, तद्धिताः, ड्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - सेनान्तात् प्रातिपदिकात् लक्षणशब्दात् कारिवाचिभ्यश्चापत्यें ण्यः प्रत्ययो भवति ॥ उदा० कारि- षेणस्यापत्यं = कारिषेण्यः, हारिषेण्यः । लाक्षण्यः । कारिवाचिभ्यः - कौम्भकार्यः तान्तुवाय्यः, नापित्यः । भाषार्थः - [सेना’ ‘भ्यः ] सेना अन्त वाले प्रातिपदिकों से, लक्षण शब्द से, तथा कारिवाची = शिल्पीवाची प्रातिपदिकों से [च] भी अपत्यार्थ में ण्य प्रत्यय होता है | यहाँ लक्षण शब्द का स्वरूप से ग्रहण है तथा कारि से कारिवाची लिया है। कुम्भकार = कुम्हार, तन्तुवाय = जुलाहा, नापित = नाई आदि शब्द कारि = शिल्पीवाची हैं ।। कारिषेण्यः में षत्व एति सज्ञाया ० ( ८1३1९ ) से हुआ है, तथा णत्व श्रट् कुप्वाङ् ( = |४/२) से हुआ है || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ४|१|१५३ तक जायेगी || उदीचामिञ् ||४|१|१५३॥

उदीचाम् ६|३|| इन् १११ ॥ अनु० – सेनान्तलक्षणकारिभ्यः, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः सेनान्तलक्षणकारिभ्यः प्रातिपदिकेभ्यो ऽपत्येऽर्थे इन् प्रत्ययो भवति, उदीचामाचार्याणां मतेन || उदा० - कारिषेणिः, हारिषेणि:; लाक्षणिः | कौम्भकारिः, तान्तुवायः ॥ ७६ अष्टाध्यायी प्रथमावृत्तौ भाषार्थ :- [ उदीचाम्] उदीच्य आचार्यों के मत में तथा कारिवाची प्रातिपदिकों से अपत्य अर्थ में प्रत्यय होता है || [प्रथमः सेनान्त, लक्षण [इञ] इञ् आदिर्येषां ते अनु० - तस्यापत्यम्, अर्थ:- तिकादिभ्यः प्रातिपदिके- उदा० तिकस्यापत्यं तैकायनिः, विकादिभ्यः फिल् ||४|१ | १५४ ॥ तिकादिभ्यः ५|३|| फिन् १११ ॥ स० - तिक तिकादयस्तेभ्यः बहुव्रीहि ॥ परश्र्व ङयाप्प्रातिपदिकात् प्रत्ययः, परा ॥ भ्योऽपत्येऽर्थे फिञ् प्रत्ययो भवति ॥ कैतवायनिः ॥ तद्धिताः, भाषार्थ:- [तिकादिभ्य ] तिकादि प्रातिपदिकों से अपत्य अर्थ में [ फिञ् ] फिञ् प्रत्यय होता है ।। यहाँ से फिन’ की अनुवृत्ति ४।१।१५९ तक जायेगी || कौसल्यकार्मार्याभ्यां च ||४|१|१५५ ।। कौसल्यकार्मार्थाभ्याम् ५|२|| च अ० ॥ स० - कौस० इत्यत्रेतरेत- रद्दन्द्वः ॥ अनु-फिञ्, तस्यापत्यम्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ :– कौसल्य, कार्य इत्येताभ्यां शब्दाभ्याम- पत्येऽर्थे फिञ् प्रत्ययो भवति || उदा० - कौसल्यस्यापत्यं कौसल्यायनिः, कार्मार्यार्याणिः || भाषार्थ:- [कौसल्यकार्मार्याभ्याम् ] कौसल्य तथा कार्मार्य शब्दों से [7] भी अपत्य अर्थ में फिञ् प्रत्यय होता है । अणो द्वचः ||४|१|१५६॥ अणः ५|१|| टूचचः ५|१|| स० - द्वौ अचौ यस्मिन् स द्वच् तस्मात्, बहुव्रीहिः ॥ अनु० - फिन्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अथंः - अणन्ताद्द्वयचः प्रातिपदिकादपत्येऽर्थे फि प्रत्ययो भवति ॥ उदा० - कार्त्रस्यापत्यं कायणिः, हायणिः ॥ भाषार्थ:-[अणः] अणन्त [द्वचच ] दो अच् वाले प्रातिपदिकों से अपत्यार्थ में फिञ् प्रत्यय होता है ।। कर्तृ हर्तृ शब्दों से तस्येदम् (४|३| १२० ) अर्थ में अणू होकर कार्त्र, हार्त्र बना, अब यह कार्त्र शब्द अणन्त है, अतः अपत्य अर्थ में फिञ् हो गया ||पादः ] चतुर्थोऽध्यायः उदीचां वृद्धादगोत्रात् ||४|१| १५७॥ उदीचाम् ६|३|| वृद्धात् ५|१|| अगोत्रात् ५|था स- ७७ -अगोत्रादित्यत्र नञ्तत्पुरुषः ॥ अनु० - फिञ्, तस्यापत्यम्, तद्धिताः, झ्याप्प्रातिप- J दिकात् प्रत्ययः, परश्च ॥ अर्थः- अगोत्रं यद्वृद्धसंज्ञकं प्रातिपदिकं, तस्मात् तस्यापत्यमर्थे उदीचामाचार्याणां मतेन फिञ् प्रत्ययो भवति ॥ उदा० - आम्रगुप्तस्यापत्यं आम्रगुप्तायनिः । ग्रामरक्षस्यापत्यं ग्रामरक्षायणिः || भाषार्थ – [ अगोत्रात्] गोत्र से भिन्न जो [वृद्धात् ] वृद्धसंज्ञक प्रातिपदिक उनसे [उदीचाम् ] उदीच्य आचार्यों के मत में फिञ् प्रत्यय होता है || आम्रगुप्त तथा ग्रामरक्ष प्रातिपदिकों की वृद्धिर्यस्याचामा- दिस्तद्वृद्धम् (१।११७२ ) से वृद्ध संज्ञा है || यहां से सम्पूर्ण सूत्र की अनुवृत्ति ४।१।१५९ तक जायेगी || वाकिनादीनां कुक्च ||४|१|१५८ ॥ वाकिनादीनाम् ६|३|| कुकू १११|| च अ० ॥ स० - वाकिन आदिर्येपां ते वाकिनादयः, तेपां बहुव्रीहिः ॥ अनु० - उदीचां वृद्धाद्गोत्रात, फिञ् तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थः- वाकिनादिभ्यो गोत्रेभ्यः वृद्धसंज्ञकेभ्यः प्रातिपदिकेभ्यो ऽपत्येऽर्थे फिन् प्रत्ययो भवति, उदीचामाचार्याणां मतेन तत्सन्नियोगेन च वाकिनादीनां कुगागमो भवति ॥ उदा० - वाकिनस्यापत्यं वाकिनकायनिः, गारेधस्यापत्यं गारेधकायनिः । अन्येषां मते - वाकिनिः, गारेधिः ॥ भाषार्थ - गोत्र भिन्न वृद्धसंज्ञक [वाकिनादीनाम् ] वाकिनादि प्राति- पदिकों से उदीच्य आचार्यों के मत में अपत्यार्थ में फिञ् प्रत्यय [च] तथा [कुक् ] कुक् का आगम होता है । वाकिन कुकू फिञ् = वाकिनक आयन् इ = वाकिनकायनिः । अन्यों के मत में इञ होकर वाकिनिः रूप बनेगा || यहाँ से ‘कुक्’ की अनुवृत्ति ४।१।१५९ तक जायेगी || पुत्रान्तादन्यतरस्याम् ||४|१|१५९ ॥ पुत्रान्तात् ५ | १ || अन्यतरस्याम् ॥ १॥ स० - पुत्रः अन्ते यस्य स पुत्त्रान्तः तस्मात् ‘बहुव्रीहिः ॥ अनु - कुक्, उदीचां वृद्धाद्गोत्रात्, ॥ ७८ अष्टाध्यायीप्रथमावृत्तौ [प्रथमः फिञ्, तस्यापत्यम्, तद्धिताः, झ्याप्प्रातिपदिकान् प्रत्यय परश्च ॥ अर्थः- अगोत्राद् वृद्धसंज्ञकान् पुत्रान्तात् प्रातिपदिकात् यः पूर्वसूत्रेण ( ४११।१५७) फिन् प्रत्ययो विहितस्तस्मिन् परभूते विकल्पेन कुगागमो भवति, उदीचामाचार्याणां मतेन । तेन त्रैरूप्यं भवति ॥ उदा – गार्गी- पुत्रकायणिः, गार्गीपुत्रायणि., गार्गीपुत्रिः, वात्सीपुत्रकायणिः, वात्सी- पुत्रायणिः, वात्सीपुत्रिः ।। भाषार्थ :- गोत्र भिन्न वृद्ध संज्ञक [पुत्त्रान्तात् ] पुत्रान्त प्रातिपदिक से पूर्व सूत्र (४|१११५७ ) से विहित जो फिञ् प्रत्यय, उसके परे रहते [ अन्यतरस्याम् ] विकल्प से कुक् आगम होता है ॥ पूर्वसूत्र उदीचा० (४/१/१५७) में फिञ् प्रत्यय का विकल्प से विधान है, तथा यहाँ फिञ् परे रहते कुक् आगम का भी विकल्प कहा है, सोती न रूप बनते हैं, प्रथम कुक् आगम तथा फिञ् प्रत्यय का, यथा - गार्गीपुत्त्रकायणिः । द्वितीय जब पक्ष में कुक् आगम नहीं हुआ केवल फिञ् प्रत्यय हुआ, यथा- गार्गीपुत्त्रायणिः । तृतीय जब पक्ष में फिञ् प्रत्यय न होकर इञ हुआ । इस पक्ष में कुक् आगम भी नहीं होगा क्योंकि कुक् आगम का फिञ् के सन्नियोग में विधान है, तब ‘गार्गीपुत्त्रि: ’ प्रयोग बना || प्राचामवृद्धात् फिन् बहुलम् ||४|१|१६|| प्राचाम् ६|३|| अवृद्धात् ५|२|| फिन १|१|| बहुलम् ||१|| अनु० तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- अवृद्धसंज्ञकात् प्रातिपदिकादपत्येऽर्थे बहुलं फिन् प्रत्ययो भवति प्राचामा- चार्याणां मतेन ॥ उदा - ग्लुचुकस्यापत्यं ग्लुचुकायनिः, अहिचुम्बका- यनिः ॥ पक्षे इञ् - ग्लौचुकिः, आहिचुम्बकिः || भाषार्थ:- [अवृद्धात् ] अवृद्धसंज्ञक प्रातिपदिकों से अपत्यार्थ में [बहुलम् ] बहुल करके [फिन्] फिन् प्रत्यय होता है [ प्राचाम् ] प्राच्य आचार्यों के मत में ॥ बहुल कहने से पक्ष में फिन नही हुआ तो इञ् (४|११९५ ) से इन् हो गया । ग्लुचुक अहिचुम्बकादि अवृद्ध प्रातिपदिक हैं ।। मनोजतावज्यतौ बुकू च ||४|१|१६१ ॥ मनोः ५|१|| जातौ | १ || अञ्यतौ ||२|| षुक् १|१|| च अ० ॥ स०-अञ् च यत् च अञ्यतौ, इतरेतरद्वन्द्वः ॥ अर्थः- मनुप्रातिपदिकाद् :-पादः ] चतुर्थोऽध्यायः ७ह अञ्, यत् इत्येतौ प्रत्ययौ भवतः, तत्सन्नियोगेन च तस्य पुक् आगमो भवति, जातौ गम्यमानायाम् ॥ उदा० - अञ् - मानुषः । यत्- मनुष्यः ॥ १ भाषार्थ – [ मनो ] मनु शब्द से [ जातौ ] जाति को कहना हो तो [अव्यतौ] अन् तथा यत् प्रत्यय होते हैं [च] तथा मनुशब्द को [ षुक् ] पुक् आगम भी हो जाता है | यहाँ तस्यापत्यम् का अधिकार आते हुए भी सम्बद्ध नहीं होता, यह जानना चाहिये || मनुशब्द से षुक् आगम होकर तथा आद्यन्तौ ० ( १|१|४५ ) से अन्त में बैठकर ‘मनु पुकू अन्’ रहा, वृद्धि (७|२|११७) होकर मानुषः बना, यत् में मनुष्यः बनेगा ॥ अपत्यं पौत्र प्रभृति गोत्रम् ||४|१|१६२ || अपत्यम् १|१|| पौत्रप्रभृति १|१|| गोत्रम् ||१|| स० - पौत्रः प्रभृ- तिर्यस्य तत् पौत्रप्रभृति, बहुव्रीहिः ॥ अर्थः- पौत्रप्रभृति यदपत्यं तद्गोत्रसंज्ञं भवति || संज्ञासूत्रमिदम् ॥ उदा० – गर्गस्यापत्यं पौत्रप्रभृति गार्ग्यः, वात्स्यः ॥ भाषार्थ : - यह संज्ञासूत्र है । [ पौत्रप्रभृति ] पौत्र (नाती) से लेकर जो [ अपत्यम् ] अपत्य = सन्तान उसकी [गोत्रम् ] गोत्र संज्ञा होती है, अर्थात् पौत्र की तथा उससे आगे के अपत्यों की गोत्र संज्ञा होती है ॥ यहाँ से ‘अपत्यं पौत्रप्रभूति’ की अनुवृत्ति ४।१।१६५ तक जायेगी ।। जीवति तु वंश्ये युवा ||४|१|१६३ ॥ जीवति ७|१|| तु अ० ॥ वंश्ये ७/१ || युवा १|१|| अनु - अपत्यं पौत्रप्रभृति ॥ वंशः = सन्ततिप्रबन्धः । वंशे भवः वंश्यः तस्मिन् यहा अपत्यार्थ का १. यह अभिप्राय साम्प्रतिक वैयाकरणो का है । वस्तुतः सम्बन्ध भी जानना चाहिये । श्रन्यथा ‘मनुष्यः कस्मात् मनोरपत्यं मनुषो वा’ यह नरुक्तकार यास्क का वचन ( ३।२) उपपन्न नही होगा । अतः जैसे अन्यत्र कुत्सादि वशिष्ट प्रर्थं गम्यमान होने पर अपत्यार्थ में प्रत्यय होते हैं, वैसे ही यह भी प्रतिविशिष्ट अर्थ गम्यमान होने पर मनु से प्रपत्यार्थ में ही प्रत्यय होता है अन्यथा पित्यप्रकरण मे सूत्र का पाठ भी निष्प्रयोजन होगा || ८० अष्टाध्यायी प्रथमावृत्तौ [प्रथमः दिगादित्वात् (४|३|५४) यन् प्रत्ययः ॥ अर्थ: - वंश्ये = पित्रादौ जीवति सति पौत्रप्रभृतेर्यदपत्यं (चतुर्थादारभ्य ) तद् युवसंज्ञं भवति । पूर्वसू- त्राद्यत् पौत्रप्रभृति इत्यनुवर्तते, तदत्र षष्ट्या विपरिणम्यते, तेन चतुर्थादारभ्य युवसंज्ञा भवति || उदा - गार्ग्यस्य युवापत्यं गार्ग्यायणः, वात्स्यायनः ।। भाषार्थः - वंश का अर्थ यहाँ सन्तति का नैरन्तर्य है । उस वंश में होने वाले जो पिता चाचादि वह वंश्य कहलाएंगे || ऊपर सूत्र से जो प्रथमान्त पौत्रप्रभृति आ रहा है, वह यहाँ षष्ठी विभक्ति में बदल जाएगा, तो अर्थ होगा- he she पौत्रप्रभृति का जो अपत्य उसकी [ वश्ये] पिता इत्यादि के [ जीवति ] जीवित रहते [ युवा ] युवा संज्ञा [तु] ही होती है || पौत्रप्रभृति के षष्टी में विपरिणाम होने से पौत्रप्रभृति का जो अपत्य अर्थात् चौथे की युवसंज्ञा होती है, तीसरे की नहीं, ऐसा अर्थ हुआ || गोत्राद्यून्य० (४३११९४ ) के नियम से गार्ग्य से फक् ( ४|१|१०१) होकर गाययणः बना है || यहां से ‘जीवति युवा’ की अनुवृत्ति ४|१|१६५ तक जायेगी || भ्रातरि च ज्यायसि ||४|१|१६४ ॥ ॥ भ्रातरि ७|१|| च अ० ॥ ज्यायसि ७|१|| अनु० जीवति युवा, अपत्यं पौत्रप्रभृति | अर्थ :- ज्यायसि भ्रातरि जीवति सति, पौत्रप्रभृतेरपत्यं कनीयान् भ्राता युवसंज्ञो भवति || अवंश्यार्थोऽयमारम्भ:, यथा - गार्ग्यस्य द्वौ पुत्रौ तयोः कनीयान् भ्राता मृते पित्रादौ वंश्ये ज्यायसि भ्रातरि जीवति सति युवसंज्ञको भवति ॥ गार्ग्यायणोऽस्य कनीयान् भ्राता, गायें जीवति || भाषार्थः - वंश्य पिता इत्यादियों को कहते हैं । भाई वंश्य में नहीं आ सकता, सो अवश्य होने के कारण (पिता इत्यादि के मर जाने पर ) पूर्वसूत्र से बड़े भाई के जीवित रहते छोटे भाई की युवसंज्ञा प्राप्त नहीं थी, गोत्र संज्ञा ही प्राप्त थी अतः विधान कर दिया । [ भ्रातरि ज्यायसि ] बड़े भाई के जीवित रहते (पित्रादिकों के मर जाने पर भी ) पौत्र प्रभृति का जो अपत्य छोटा भाई उसकी [च] भी युवा संज्ञा हो जाती है | अपत्यं पौत्र ० (४/१/१६२ ) से गोत्र संज्ञा ही प्राप्त थी, युवसंज्ञा का विधान करपादः ] :] चतुर्थोऽध्यायः ८१ दिया है | उदाहरण के लिये यदि गार्ग्य (पौत्र) के दो पुत्र हों, उनके पित्रादिकों की मृत्यु हो चुकी हो केवल दोनों साई जीवित हों तो उनमें से जो छोटा भाई होगा, उसकी युवा संज्ञा होगी, सो वह गार्ग्यायण कहा जायेगा, पर बड़े भाई की गोत्रसंज्ञा ही होगी, सो वह गार्ग्य कहा जायेगा || वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति ||४|१|१६५ ॥ वा अ || अन्यस्मिन् | १॥ सपिण्डे |१|| स्थविरतरे ७|१|| जीवति || स - समानं पिण्डं यस्य स सपिण्डः, बहुव्रीहिः ॥ सप्तमरुपा- वधिः सपिण्डता भवति || अनु० - जीवति युवा, अपत्यम्, पौत्र प्रभृति | अर्थ:- भ्रातुरन्यस्मिन् सपिण्डे स्थविरतरे = वृद्धतरे जीवति सति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा भवति ॥ उदा०- गार्ग्यस्यापत्यं गार्ग्यायणः, पत्रे गोत्रसंज्ञैव - गार्ग्यः । वात्स्यायनः, वात्स्यो वा ॥ भाषार्थः - सपिण्ड = सात पीढ़ी में होने वाले || ऊपर सूत्र में कहे गए भ्रातरि की अपेक्षा से यहां ‘अन्यस्मिन् ’ कहा है ॥ [ अन्यस्मिन् ] भाई से अन्य [सपिण्डे ] सान पीढ़ियों में से कोई [ स्थविरतरे] पद तथा दोनों से बूढ़ा व्यक्ति जीवित हो, तो पोत्रप्रभृति का जो अपव्य ( अर्थात् चौथे की ) [ जीवति ] उसके जीते ही [वा] विकल्प से युवा संग होती है। पक्ष में यथा प्राप्त गोत्रसंज्ञा ही होगी || आयु स्थविर में तरप इसलिये लगाया है कि पद तथा आयु दोनों में जो बूढ़ा हो वही लिया जाए । प्रकृत सूत्र में जो ‘जीवति’ कहा है वह मंत्री का विशेषण बनता है, तथा जो जीवति अनुवृत्ति से आ रहा है वह सपिण्ड का विशेषण बन जाता है || जनपदशब्दात् क्षत्रियादम् ||४|१|१६६ ॥ जनपदशब्दात् ५|२|| क्षत्रियात् ५|१|| अञ् शब्दयतीति जनपदशब्दस्तस्मात् ‘तत्पुरुपः ॥ तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ १९११॥ स० जनपदं ऋतु - अनु० - तस्यापत्यम श्रर्थः - जनपदशब्दो यः क्षत्रियवाची, तस्मादपत्येऽर्थे अन् प्रत्ययो भवति ॥ उदा:- पञ्चालस्यापत्यं = पाञ्चालः, ऐक्ष्वाकः, वैदेहः || ६ JOT ८२ अष्टाध्यायी प्रथमावृत्तौ [प्रथमः भाषार्थ – [ जनपदशब्दात् ] जनपद को कहने वाले [क्षत्रियात्] क्षत्रिय अभिधायक प्रातिपदिक से अपत्य अर्थ में [ ] अन् प्रत्यय होता है || पञ्चाल क्षत्रियवाची शब्द है, उससे तस्य निवासः (४/२/६८) से पञ्चालानां निवासो जनपदः, ऐसा विग्रह करके अणू प्रत्यय किया, तो पञ्चाल अण्बना पीछे उस अण् का जनपदे लुप् (४/२/८०) से लुप् हो गया, तो पञ्चालाः ही रह गया । अब यह पञ्चाल शब्द जनपदवाची भी है, तथा क्षत्रियाभिधायी भी, सो प्रकृत सूत्र से अपत्य अर्थ में अन् हो गया । यही बात और उदाहरणों में भी जाने ॥ उदा० - पाञ्चालः ( पञ्चाल क्षत्रियों की सन्तान ), ऐक्ष्वाकः, वैदेहः ॥ यहाँ से ‘जनपदशब्दात् क्षत्रियात्’ की अनुवृत्ति ४|१|१७६ तक तथा ‘अम्’ की ४।१।१६७ तक जायेगी || साल्वेयगान्धारिभ्यां च ||४|१|१६७ || साल्वेयगान्धारिभ्याम् ५२॥ च अ० ॥ - - साल्वेयश्च गान्धारिश्व साल्वेयगान्धारी, ताभ्यां इतरेतरद्वन्द्वः ॥ अनु-जनपदशब्दात्- अ॒त्रियादञ्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः परश्च ॥ अर्थ :- क्षत्रियाभिधायिभ्यां जनपदवाचिभ्यां साल्वेय गान्धारि इत्येताभ्यां शब्दाभ्यामपत्ये ऽर्थे अञ् प्रत्ययो भवति || उदा० - साल्वेया- नामपत्यं साल्वेयः, गान्धारः ॥ भाषार्थ - जनपदवाची क्षत्रियाभिधायी [साल्वेयगान्धारिभ्याम् ] साल्वेय तथा गान्धारि शब्दों से [च] भी अपत्य अर्थ में अन् प्रत्यय होता है || साल्वेय तथा गान्धारि शब्दों के क्षत्रियाभिधायी जनपदवाची होने से पूर्वसूत्र से ही अन् प्राप्त था, पुनर्विधान वृद्धेत्कोसला ० (४/१/१६९) से जो व्यङ् वृद्धसंज्ञक होने से प्राप्त था, उसको बाधकर अच् ही हो इसलिये है ॥ द्वयञ्मगधकलिङ्गसूरमसाद ||४|१|१६ ॥ द्वद्य’ ं’मसान् ५|१|| अणू १|१|| स० - द्वौ अचौ यस्मिन् स द्वयच, बहुव्रीहिः । द्वयच् च मगधश्च कलिङ्गश्च सूरमसश्च द्वचञ् मसं, तस्मान् समाहारो द्वन्द्वः ॥ अनु – जनपदशब्दात् क्षत्रियात् तस्यापत्यम् तद्धिताः, झ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:-पादः ] चतुर्थोध्यायः ८३ जनपदवाचिक्षत्रियाभिधायिभ्यः, द्वचच्, मगध, कलिङ्ग, सुरगग इले- तेभ्यः प्रातिपदिकेभ्योऽपत्येऽर्थेऽण् प्रत्ययो भवति ।। उन् अङ्गानामपत्यं आङ्ग, वाङ्गः, सौह्नः, पोण्डुः । मगधानामपत्यं भागवः । कालिङ्गः, सौरमसः ॥ भाषार्थ:- क्षत्रियाभिधायी जनपदवाची [द्वचनमसात् ] का अच वाले शब्दों से तथा मगध, कलिङ्ग और सूरमस प्रातिपदिकों से अपत्य अर्थ में [[ ] अण्प्रत्यय होता है । अङ्ग वज आदि प्रातिपदिको से जनपदश = ( ४|१|१६६ ) से अञ् प्राप्त था, अणू विधान कर दिया है। अण् तथा अञ् में स्वर का ही भेद है ।। वृद्धेत्को सलाजादाञ्यङ् ||४|१|१६९ ॥ ५ वृद्धे जादात् ५|१|| ञ्यङ् १११ ॥ स वृद्धच इत न सका, अजादश्च वृद्धेत्कोसलाजादम्, तस्मात् समाहारो द्वन्द्वः ॥ अनु जनपदशब्दात् क्षत्रियात्, तस्यापत्य तद्धिताः, वाप्यागिपदिकान प्रत्ययः, परश्च ॥ अर्थ:- सत्रियाभिधायिभ्यां जनपदा। यो स ज्ञकेभ्य इकारान्तेभ्यः कोसल, अजाद इत्येताभ्यां शब्दाभ्याखापत्य में ञ्यङ् प्रत्ययो भवति ।। उदा - वृद्धसंज्ञकेभ्यः – आम्वष्टानागपत्यम् आम्ब एच, सौवीर्यः । इकारान्तात – आवन्त्यः कौन्त्यः, कोसल्य, आजाय ॥ शत्] वृक्षसंव अब का अप भाषार्थ - क्षत्रियाभिधायी जनपदवाची [ इकारान्त तथा कोसल और अजाद प्रातिपदिकों से अपन्न अर्थ में [व्यङ् ] यङ् प्रत्यय होता है । यह सूत्र भी पूर्ववन वाद है । आम्बष्ठ तथा सौवीर शब्द वृद्धिर्यस्था (२) मे वृद्धसंज्ञक हैं, तथा अवन्ति, कुन्ति शब्द इकारान्त है ही, कोसल अजाद शब्द वृद्धसंज्ञक नहीं हैं, अतः इनको अलग से कह दिया । ये राव शब्द जनपदवाची तथा क्षत्रियाभिधायी भी हैं, सो व्यहो गया है । सर्वत्र सिद्धि में पूर्ववत् वृद्धि (७/२ | ११७) तथा यस्येति लोप ही विशेष है ॥ कुरुनादिभ्यो यः || ४|१ | १७० ॥ कुरुनादिभ्यः ५|३|| ण्यः १|१|| स नकार आदिर्येषां ते नादयः, कुरुश्च नादयश्च कुरुनादयः, तेभ्यः बहुव्रीहिगर्भेतरेतरद्वन्द्वः ॥ श्रगः- W ८२ अष्टाध्यायी प्रथमावृत्तौ [प्रथमः जनपदशब्दात् क्षत्रियात्, तस्यापत्यम्, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ – क्षत्रियाभिधायिनो जनपदवाचिनः कुरुशब्दात, नादिभ्यश्च प्रातिपदिकेभ्यो ऽपत्येऽर्थे ण्यः प्रत्ययो भवति || उदा० कुरुणामपत्यं = कौरव्यः । नादिभ्यः - नैपध्यः, नैपथ्यः || भाषार्थ :- क्षत्रियाभिधायी जनपदवाची [ कुरुनादिभ्यः ] कुरु तथा नकार आदि वाले प्रादिपदिकों से अपत्य अर्थ में [ एयः ] ण्य प्रत्यय होता है | सिद्धि में कुरु शब्द को श्रोर्गुण (६|४|१४६ ) से गुण तथा १९७६ से वान्नादेश होता है । निपध तथा निपथ नकार आदि वाले शब्द हैं सो ण्य प्रत्यय हो गया है । कुरु शब्द के वयच होने से अन् (४/२/१६६) का अपवाद अग् प्राप्त था, उसका यह अपवाद सूत्र है ।। साल्वावयवप्रत्यग्रथकलकूटाइमकादिञ् ||४|१|१७१ ॥ साल्वा’ ‘मकान् ५|१|| इन् १११|| स० - साल्वस्य अवयवः साल्वावयवः षष्ठीतत्पुरुषः । साल्वावयवश्र्च, प्रत्यग्रथश्च, कलकूटच, अश्म- का साल्वा कम्, तस्मात् समाहारो द्वन्द्वः ॥ अनु० - जनपदशब्दात् क्षत्रियात्, तस्यापत्यम्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - साल्वो नाम जनपदः तस्यावयवाः उदुम्बरादयस्तेभ्यः क्षत्रियवृत्तिभ्यः प्रत्यग्रथ, कलकूट, अश्मक इत्येतेभ्यश्च क्षत्रियवाचिभ्यो जनपदशब्देभ्यः प्रादिपदिकेभ्यो ऽपत्येऽर्थे इञ् प्रत्ययो भवति || उदा० साल्वावयवेभ्यः - औदुम्बरिः, तैलखलिः, माद्रकारिः, यौगन्धरिः, भौलिङ्गिः, शारदण्डः, प्रात्यप्रथिः, कालकूटिः, आश्मकिः ॥ " भाषार्थ. - क्षत्रियाभिधायी जनपदवाची [साल्वा कात् ] साल्व के अवयववाची तथा प्रत्यग्रथ, कलकूट एवं अश्मक प्रातिप्रदिकों से [इ] इन् प्रत्यय होता है || साल्व नाम (विशेप) क्षत्रियों का है । उनके रहने का जो जनपद वह भी साल्व (पूर्वोक्त ४|१|१६६ सूत्र में कही रीति से) कहा जायेगा, उस साल्व जनपद के भी जो भिन्न २ नाम वाले अवयव होंगे वे साल्वावयव कहे जायेगे । साल्व जनपद के अवयव उदुम्बर, तिलखल, मद्रकर, युगन्धर, भुलिङ्ग तथा शरदण्ड माने गए हैं, अतः इनसे इञ् हुआ है । सिद्धि में वृद्धि तथा यस्येति लोप पूर्ववत् है ||पादः ] :] चतुर्थोऽध्यायः ते तद्राजा ||४|१|१७२ ॥ ८५ ते ||३|| तद्राजा : १|३|| अनु० - जनपदशब्दात् क्षत्रियात्, प्रत्ययः ॥ ‘ते’ इत्यनेन पूर्वोक्ताः जनपदशब्देभ्यः क्षत्रियवाचिभ्यो विहिता अमादयः प्रत्यया गृह्यन्ते ॥ अर्थ:- ते पूर्वोक्ता अनादयः प्रत्यया- स्तद्राजसंज्ञका भवन्ति ॥ तद्राजसंज्ञकत्वात् बहुवचने ‘तद्राजस्य बहुषु तेनैवास्त्रियाम् (२|४|६२ ) इत्यनेन प्रत्ययस्य लुग्भवति ॥ उदा०- ( पाञ्चालः, पाञ्चाली) पञ्चालाः । ( आङ्गः, आङ्गौ ), अङ्गाः ॥ भाषार्थ : - ‘ते’ से यहाँ जनपदशब्दात् ० (४|१|१६६ ) से लेकर जो अपत्य प्रत्यय अञ्, अणू, ञ्यङ् आदि कहे हैं, वे लिए जाते हैं ।। [ते] उन अनादि प्रत्ययों की [तद्राजाः ] तद्राज संज्ञा होती है ॥ तद्राज संज्ञा होने से बहुवचन में तद्राजस्य बहुषु से प्रत्यय का लुक होगा तो बहुवचन पञ्चालाः अङ्गाः ऐसा बनेगा || प्रत्यय के लुक होने से न लुमताङ्गस्य (१|१|६२ ) से प्रत्ययलक्षण न होने से वृद्धि भी नहीं होगी ।। में " यहाँ से ‘तद्राजा : ’ की अनुवृत्ति ४।१।१७६ तक जायेगी || कम्बोजाल्लुक् ||४|१|१७३ ॥ कम्बोजात् ५|१|| लुफ् १|१|| अनु० - जनपदशब्दात क्षत्रियात्, तद्राजाः प्रत्ययः ॥ अर्थ: - क्षत्रियाभिधायी जनपदवाची यः कम्बोज - शब्दस्तस्मादपत्ये विहितो यस्तद्राजसंज्ञकः प्रत्ययस्तस्य लुग्भवति ॥ उदा० - कम्बोजानामपत्यं = कम्बोजः || भाषार्थ :- क्षत्रियामिधायी जनपदवाची जो [कम्बोजात् ] कम्बोज शब्द उससे अपत्यार्थ में विहित जो तद्राजसंज्ञक प्रत्यय उसका [लुक् ] लुक् हो जाता है || कम्बोज शब्द से जनपदशब्दात् क्षत्रियात् (४।१।१६६) से अन् हुआ है, उसीका यहाँ लुकू हो गया है, लुकू होने से वृद्धि भी नहीं हुई || यहाँ से ‘लुक’ की अनुवृत्ति ४|१|१७६ तक जायेगी || ८६ अष्टाध्यायीप्रथमावृत्तौ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ॥|४|१|१७४ ॥ स्त्रियाम् ७|१|| अवन्ति [प्रथमः ‘कुरुभ्यः ५|३|| च अ० ॥ अवन्तिश्च, कुन्तिश्च कुरुश्च अवन्तिकुन्तिकुरवः, तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० लुकू, जनपदशब्दात् क्षत्रियात्, तद्राजाः, प्रत्ययः ॥ अर्थः- क्षत्रिया- भिधायिभ्यो जनपदवाचिभ्योऽवन्ति, कुन्ति, कुरु इत्येतेभ्यः प्रातिपदि केभ्य उत्पन्नस्य तद्राजसंज्ञकप्रत्ययस्य स्त्रियां लुग्भवति ॥ उदा० - अव- न्तीनामपत्यं स्त्री = अवन्ती, कुन्ती, कुरूः ॥ भाषार्थ:- क्षत्रियाभिधायी जनपदवाची जो [अवभ्यः] अवन्ति, कुन्ति तथा कुरु शब्द उनसे [च] भी उत्पन्न जो तद्राजसंज्ञक प्रत्यय उनका [स्त्रयाम् ] स्त्रीलिङ्ग अभिधेय हो तो लुक् हो जाता है ॥ अवन्ति, कुन्ति शब्द से इकारान्त मानकर वृद्धेत्को सला० (४|१|१.६ ) से व्यङ् हुआ था, तथा कुरु से ण्य हुआ था, उसी का यहाँ लुक् हो गया है || लुक होने के पश्चात् इतो मनुष्य ० (४|११६५ ) से ङीष् हो गया, तथा कुरु से ऊडुतः (४६ . ० ६६ ) से ऊङ् हो गया है || यहाँ से स्त्रियाम्’ की अनुवृत्ति ४।१।१७६ तक जायेगी || अतश्च ||४|१|१७५ ॥ अतः ६ | ५ || च अ० ॥ अनु - स्त्रियाम्, जनपदशब्दात् क्षत्रियात् लुक्, तद्राजाः, प्रत्ययः ॥ अर्थः- जनपदशब्दात् क्षत्रियाद्विहितस्य तद्राजसंज्ञकस्याकारप्रत्ययस्य स्त्रियामभिवेयायां लुग्भवति || उदा०- शूरसेनस्यापत्यं स्त्री शूरसेनी, मद्री, दरद् ॥ भाषार्थः — स्त्रीलिङ्ग अभिधेय हो तो तद्राजसंज्ञक [त ] अकार- प्रत्यय का [च] भी लुकू हो जाता है || शूरसेन शब्द से जनपदशब्दात् ० (४।१।१६६) से अन् प्रत्यय तथा मद्र दरद शब्दों से टूथच् (४|१|१६८) लक्षण जो अणू हुआ था उसका लुक हुआ है । अण् तथा अन् दोनों का ‘अ’ शेष रहता है, सो अकार प्रत्यय है ही । न प्राच्यभर्गादियोधेयादिभ्यः || ४|१|१७६ ॥ न अः ॥ प्राच्य दिभ्यः ५|३|| स० - भर्ग आदिर्येषां ते भर्गा- दय बहुव्रीहिः । यौधेय आदिर्येषां ते यौधेयादयः, बहुव्रीहिः । प्राच्यश्च,पादः ] चतुर्थोऽध्यायः • ८७ भर्गादयश्च यौधेयादयश्च, प्राच्य यौधेयादयस्तेभ्यः इतरेतरद्वन्द्वः ॥ अनुः - स्त्रियाम्, तद्राजा:, लुक्, जनपदशब्दात् क्षत्रियात्, प्रत्ययः ॥ अर्थ :- क्षत्रियाभिधायिभ्यो जनपदशब्देभ्यः प्राच्येभ्यः प्रातिपदिकेभ्यः, भर्गादिभ्यः, यौधेयादिभ्यश्चोत्पन्नस्य तद्राजसंज्ञकस्य प्रत्ययस्य स्त्रियाम- भिधेयायां लुङ् न भवति || उदाः - प्राच्येभ्यः - पञ्चालस्यापत्यं स्त्री = पाञ्चाली, वैदेही, आङ्गी, वाङ्गी, मागधी । भर्गादिभ्यः – भार्गी, कारूषी, कैकेयी । यौधेयादिभ्यः - यौधेयी, शौभ्रेयी, शौ यी ॥ भाषार्थ :- क्षत्रियाभिधायी जनपदवाची [प्राच्य दिभ्य.] प्राग्देशीय शब्द तथा भर्गादि, यौधेयादि शब्दों से उत्पन्न जो तद्राजसंज्ञक प्रत्यय उसका स्त्रीत्व अभिधेय हो तो लुक् [न] नहीं होता ।। पञ्चाल, विदेह शब्दों से जो अन् ४|१|१६६ से प्राप्त था उसका अतश्च (४|१|१७५) से लुक् प्राप्त था, स्त्रीत्व अभिधेय होने पर उस लुक् का निषेध हो गया तब शार्ङ्गवाद्यञो डीन् (४|१|७३ ) से ङीन होकर ‘पाञ्चाली’ आदि बन गया । आङ्गी वाङ्गी भार्गी में भी पूर्ववत् (४।१।१६८) से उत्पन्न हुए अण् प्रत्यय का लुक् प्राप्त था, नहीं हुआ, तब जातेरस्त्री० (४|११६३) से ङीषू हो गया । कारूषी, कैकेयी में ४ | १|१६६ से अन् हुआ है उसी का लुफ् प्राप्त था सो प्रकृत सूत्र से नहीं हुआ, तब पूर्ववत् जातेरस्त्री से ङीषू हो गया || यौधेय, शौत्रेय, शौ य शब्दों से पर्थ्यादियाँ धेयादिभ्यो० (५।३।११७) से अण् हुआ है, उस अण् की व्यादयस्तद्राजा ( ५ १३ | ११६ ) से तद्राज संज्ञा है सो उसका भी अतश्च (४|१|१७५) से लुक् प्राप्त था, निषेध हो गया | इस सूत्र से अतश्च से प्राप्त लुक् का निषेध होता है ।। ॥ इति प्रथमः पादः ॥ -10: द्वितीयः पादः तेन रक्तं रागात् ||४| २ | १ ॥ तन ३ | १ || रक्तम् १|१|| रागात् ५।१ ॥ अनु – समर्थानां प्रथमाद्वा, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ रज्यते अनेनेति रागः ॥ ८८ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: अर्थः- समर्थानां मध्ये यत् प्रथमं तृतीयासमर्थ, रागवाचि प्रातिपदिकं तस्मात् रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ॥ उदा० - कुसु म्भेन रक्तं वस्त्रं = कौसुम्भम् । कषायेण रक्तं वस्त्रं काषायाम् । माञ्जिष्ठम् ॥ । भाषार्थः – समर्थों में जो प्रथम [तेन] तृतीया समर्थ [ रागात् ] राग विशेपवाची = रङ्गविशेषवाची प्रातिपदिक उससे [रक्तम्] रँगा गया इस अर्थ में यथाविहित प्रत्यय होता है । यथाविहित कहने से यहाँ उदाहरणों में ऋण (४३११८३) हो गया है ।। कुसुम्भ (कुसुंभिया पीला रङ्ग), कपाय ( मटमैला रङ्ग ) मञ्जिष्टा ( मजीठ का रङ्ग ) यह सब रङ्गवाची प्रातिपदिक हैं, सो ’ कुसुम्भ टा’ इस अवस्था में सुबन्त से तद्धित अण् की उत्पत्ति हुई है, शेष पूर्ववत् है । आगे भी जिस समर्थ प्रातिपदिक से प्रत्यय विधान करेंगे, वही विभक्ति प्रातिपदिक के आगे रखकर प्रत्ययोत्पत्ति हुआ करेगी । यथा चतुर्थी समर्थ कहेंगे तो ‘डे’, पञ्चमी समर्थ कहेंगे तो ‘ङसि’ आदि विभक्तियां आयेंगी, और उनका लुक् पूर्ववत् होता जायेगा, यह ध्यान रहे || उदा - कौसुम्भम् (कुसुंभिया रङ्ग से रंगा हुआ जो वस्त्र ), माञ्जिष्ठम् ॥ यहाँ से ‘तेन’ की अनुवृत्ति ४।२।१२ तक तथा ‘रक्तं रागात्’ की ४ २ २ तक जायेगी | लाक्षारोचनाट्ठक् ||४|२|२॥ " लाक्षारोचनात् ५।१।। ठक् १|१|| स० - लाक्षा च रोचना च लाक्षा- रोचनं तस्मात् समाहारो द्वन्द्वः ॥ अनु० - तेन रक्तं रागात्, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ - तृतीयासम - र्थाभ्यां लाक्षारोचनारागविशेषवाचिप्रातिपदिकाभ्यां रक्तार्थे ठक् प्रत्ययो भवति ॥ अणोऽपवादः ॥ उदा० - लाक्षया रक्तं वस्त्रं = लाक्षिकम्, || रोचनया रक्तं वस्त्रं = रौचनिकम् ॥ भाषार्थः- तृतीया समर्थ रागविशेषवाची [लाक्षारोचनात् ] लाक्षा तथा रोचना प्रातिपदिकों से ‘रङ्गा गया’ इस अर्थ में [ठकू ] ठकू प्रत्यय होता है || अण् का अपवाद यह सूत्र है | ‘ठ’ को इक् ठस्येकःपादः ] चतुर्थोऽध्यायः दह (७।३।५०) से हुआ है || उदा - लाक्षिकम् ( लाख से रङ्गा हुआ वख) रौचनिकम् (गौ के मस्तक से निकले हुए पीले रङ्ग से रङ्गा हुआ वस्त्र ) || नक्षत्रेण युक्तः कालः ||४|२|३|| , नक्षत्रेण ३|१|| युक्तः १|१|| काल: १|१|| अनु० - तेन तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - तृतीयासमर्थान्नक्षत्रवाचिनः प्रातिपदिकाद् युक्तः काल इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ॥ उदा० - पुष्येण नक्षत्रेण युक्तः कालः = पौषी रात्रिः, पौषमहः । माघी रात्रि:, माघमहः ॥ । भाषार्थ : - [ नक्षत्रेण] नक्षत्रविशेपवाची तृतीया समर्थ प्रातिपदिकों से उन नक्षत्रों से [युक्तः कालः ] युक्त जो काल इस अर्थ को कहने में यथाविहित (अणू) प्रत्यय होता है | उदा० - पौपी रात्रिः ( पुष्य नक्षत्र का जिसमें योग हो ऐसी रात्रि) पौपमह: ( पुष्य नक्षत्र से युक्त जो दिन) माघी रात्रिः ( मघा नक्षत्र से युक्त जो रात्रि) माघमहः || उदाहरण में सूर्यतिष्यागस्त्य ० (६|४|१४९) से पुष्य शब्द के ‘य का लोप; तथा टिड्ढाणज्० (४।१।१५) से ङीपू हुआ है । शेष पूर्ववत् जानें ॥ यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ४ २ ६ तक जायेगी || लुविशेषे ||४ |२| ४ || लुप् १|१|| अविशेषे ७|१|| स० - न विशेपोऽविशेपस्तस्मिन् न तत्पुरुषः ॥ अनु - तेन, नक्षत्रेण युक्तः कालः, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ श्रर्थ:- पूर्वसूत्रेण विहितस्य प्रत्ययस्य लुब् भवत्यविशेषे गम्यमाने, अर्थात् यावान् कालो नक्षत्रेण युज्यतेऽहोरात्र- स्वस्याऽविशेषे गम्यमाने ॥ उदा० पुष्येण युक्तः कालोऽद्य पुष्यः । अद्य कृत्तिका । अद्य रोहिणी || भाषार्थ: — पूर्व सूत्र से नक्षत्रवाची शब्दों से विधान किये गये प्रत्यय का यहाँ [विशेपे] अविशेष गम्यमान होने पर अर्थात् सामान्य- तया नक्षत्रयोग कहना हो तो [लुप ] लुप् होता है । ‘अद्य पुष्यः’ यहाँ | अष्टाध्यायीप्रथमावृत्तौ [द्वितीयः आज का काल पुष्य नक्षत्र से युक्त है यह कहा है, परन्तु आज कब ? रात्रि में या दिन में, ऐसा कुछ नहीं कहा, अर्थात् दिन या रात्रि के अवान्तरविभागों की यहाँ विवक्षा नहीं है, अतः अण् प्रत्यय जो कि पूर्व सूत्र से आया था उसका लुप् हो गया । प्रत्यय के लुप् हो जाने पर वृद्धि आदि भी न लुमताङ्गस्य (१|१|६२ ) से प्रत्यय लक्षण का निषेध होने से नहीं हुईं, तो ‘पुष्यः’ बन गया || यहाँ से ‘लुप्’ की अनुवृत्ति ४ २२५ तक जायेगी ॥ संज्ञायां श्रवणाश्वत्थाभ्याम् ||४|२|५|| " संज्ञायाम् ७|१|| श्रवणाश्वत्थाभ्याम् ५|२|| स० - श्रवणश्च अश्वत्थश्च श्रवणाश्वत्यौ, ताभ्यां इतरेतरद्वन्द्वः ॥ अनु० - लुप् तेन नक्षत्रेण युक्तः कालः, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अविशेषे पूर्वेण लुव्विहितो विशेषार्थमिदमुच्यते ॥ श्रर्थः - तृतीयासमर्थाभ्यां श्रवण, अश्वत्थ इत्येताभ्यां नक्षत्रवाचिशब्दाभ्यां विहितस्य प्रत्ययस्य संज्ञायां विषये सर्वत्र (विशेषे, अविशेपे वा) लुब् भवति || उदा० - श्रवणेन युक्ता रात्रिः = श्रवणा रात्रिः । अश्वत्थो मुहूर्त्तः ॥ ॥ भाषार्थ :- तृतीया समर्थ नक्षत्रवाची [ श्रवणाश्वत्थाभ्याम् ] श्रवण तथा अश्वत्थ शब्दों से ‘युक्तः काल:’ इस अर्थ में विहित प्रत्यय का [संज्ञायाम् ] संज्ञा विषय में सर्वत्र (विशेष को कहना हो या अविशेष को) लुप् होता है | पूर्व सूत्र से अविशेष में ही लुप् प्राप्त था, विशेषार्थ यह आरम्भ है || ४|२| ३ सूत्र से जो अण् प्रत्यय उत्पन्न हुआ था, उसका इस सूत्र से लुप् हो गया है | उदा० - श्रवणा रात्रिः (श्रवण नक्षत्र विशेष से युक्त जो रात्रि, उसकी यह संज्ञा है ), अश्वत्थो मुहूर्त्तः ॥ द्वन्द्वाच्छः ||४|२|६॥ ॥ द्वन्द्वात् ५|१|| छः १११ ॥ अनु० - तेन, नक्षत्रेण युक्तः कालः, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - तृतीयासमर्थान्नक्षत्रद्वन्द्वात् प्रातिपदिकाद् युक्तः काल इत्येतस्मिन्नर्थे छः प्रत्ययो भवति, विशेषे चाविशेषे च ॥ उदा०– तिष्यश्च पुनर्वसुश्च तिष्यपुनर्वसू ताभ्यां युक्तः कालः अद्य तिष्यपुनर्वसवीयम्, अद्य राधानुराधीयम् । विशेषे- राधानुराधीया रात्रिः । तिष्यपुनर्वसवीया रात्रिः ॥पादः ] चतुर्थोऽध्यायः ६१ भाषार्थ: - तृतीया समर्थ नक्षत्र [द्वन्द्वात् ] द्वन्द्ववाची शब्दों मे (विशेष अविशेष दोनों को कहने में) युक्त काल इस अर्थ में [छः ] छ प्रत्यय होता है || पुनर्वसु को श्रोर्गुण: ( ६ |४| १४६ ) से गुण तथा छ को ‘ई’ होकर ‘पुनर्वसो ईय’ बना । पुनः अवादेश होकर पुनर्वसवीयम् बना है || दृष्टं साम ||४|२|७ ৷ दृष्टम् १|१|| साम १|१|| अनु - तेन तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परा ॥ दृष्टमित्यर्थनिर्देशः, साम इत्यस्य विशेषणम् ॥ अर्थ:- तृतीयासमर्थान् प्रातिपदिकात दृष्टं साम इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति || उदा० - वसिष्ठेन दृष्टं साम = वासिष्ठम् । न दृष्टं साम कौनम् । वैश्वामित्रम् || भाषार्थ : - तृतीया समर्थ प्रातिपदिकों से [दृष्टं साम] साम (वेद) को देखा इस अर्थ में यथाविहित ( अण् ) प्रत्यय होता है । उदा- वासिष्ठम् (वसिष्ठ ऋषि के द्वारा जो देखा गया साम= गान) कौनम् || यहाँ से ‘दृष्टं साम’ की अनुवृत्ति ४२८ तक जायेगी । वामदेवा यड्यौ || ४|२८|| वामदेवात् ५|२|| ड्डयौ ११२||स-डयन च डा डगड्डयों, इतरेतरद्वन्द्वः ॥ श्रनुतेन दृष्टं साम, तद्धिताः, ङयाप्प्रातिपदिकात, प्रत्ययः परश्च ॥ श्रर्थः तृतीयासमर्थात् वामदेवप्रातिपदिकाड, नू, ड्य इत्येतौ प्रत्ययौ भवतः, दृष्टं साम इत्येतस्मिन्नर्थे ॥ उदा वामदेवेन दृष्टं साम वा॒मदे॒ व्य॑म् । ड्य- वामदं व्यम् ॥ 11 भाषार्थ : - तृतीया समर्थ [ वामदेवात् ] वामदेव प्रातिपदिक से ‘देखा गया साम’ इस अर्थ में [ड्यड्ड्यौ ] यत् तथा य प्रत्यय होते हैं | ड्यत् तथा ड्य में केवल स्वर का ही भेद है । यत् पक्ष में तिरस्वरितम् ( ६ |१| १७६ ) से अन्त स्वरित तथा कय पक्ष में श्रायुदात्त (३|१|३) से अन्तोदात्त स्वर होगा । डित होने से टे: ( ६ |४| १४३) सेटि भाग ( अ ) का लोप होता है । पूर्व सूत्र से प्राप्त अणू का यह अपवाद सूत्र है ।। हर अष्टाध्यायीप्रथमावृत्तौ परिवृतो रथः ||४ |२| ९ ||

परिवृतः ||१|| रथः १|१|| अनु० – तेन, [द्वितीयः ङन्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ परि = परितः सर्वतः, वृतः = आच्छादितः । परिवृत इत्यर्थनिर्देशः । रथशब्दः, प्रत्ययार्थविशेषणम् ॥ अर्थ:- तृतीयासमर्थात् प्रातिपदिकात् परिवृत आच्छादित इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ परिवृतो रथश्चेत् स भवति ॥ उदा० - वस्त्रेण परिवृतो रथः = वास्त्रो रथः । कम्बलेन परिवृतो रथः = काम्बलो रथः । वासनः ।। भाषार्थ:- तृतीया समर्थ प्रातिपदिक से [ परिवृतः ] ढका हुआ इस अर्थ में यथाविहित प्रत्यय होता है, यदि वह ढका हुआ [रथः] रथ हो तो ॥ उदा० - वास्त्रः (वस्त्र से ढका हुआ जो रथ), काम्बलः ( कम्बल से ढका हुआ जो रथ ), वासनः ॥ यहाँ से ‘परिवृतो रथः ’ की अनुवृत्ति ४/२/११ तक जायेगी || पाण्डुकम्बलादिनिः || ४|२| १०॥ पाण्डुकम्बलात् ५|१|| इनिः १|१|| अनु० - परिवृतो रथः, तेन, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - तृतीयासमर्थात् पाण्डुकम्बलात् प्रातिपदिकात् परिवृतो रथ इत्येतस्मिन्नर्थ इनिः प्रत्ययो भवति ॥ उदा० पाण्डुकम्बलेन परिवृतो रथः = पाण्डुकम्बली, पाण्डुक- म्बलिनौ, पाण्डुकम्बलिनः ॥ भाषार्थ : - तृतीया समर्थ [ पाएडुकम्बलात् ] पाण्डुकम्बल प्रातिपदिक से ‘ढका हुआ जो रथ’ इस अर्थ में [ इनिः ] इनि प्रत्यय होता है | ‘पाण्डुकम्बलिन् सु’ इस अवस्था में सौ च (६।४।१३) से दीर्घ, हल्डचा - दिलोप तथा ८/२/७ से नकार लोप होकर पाण्डुकम्बली बना है । पाण्डु- कम्बल सफेद ऊनी कम्बल को कहते हैं ।। द्वैपवैयाघ्रादञ् ||४|२|११ ॥ द्वैपवैयाघ्रात् ५|१|| अञ् १|१|| स - द्वैपन्न वैयाघ्रञ्च द्वैपवैया तस्मात् समाहारो द्वन्द्वः ॥ अनु— परिवृतो रथ:, तेन तद्धिताः,पादः ] , चतुर्थोऽध्यायः ག ६३ ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ द्वीपिनो विकारः = द्वैप चर्म । व्याघ्रस्य विकारः = वैयाघ्र चर्म, प्राणिरजतादिभ्योऽञ (४|३|१५४) इत्यनेनाऽञ् ॥ अर्थः- तृतीयासमर्थाभ्यां द्वैपवैयाघ्रशब्दाभ्यां परिवृतो रथ इत्येतस्मिन्नर्थेऽञ् प्रत्ययो भवति || उदा: - द्वैपेन परिवृतो रथः = द्वैप॑म् । वैयाघ्रेण परिवृतो रथः = वैयाघ्रः ॥ भाषार्थः – तृतीयासमर्थ [द्वैपवैयाघ्रात्] द्वैप तथा वैयाघ्र प्रातिपदिकों से ‘आच्छादित हुआ रथ’ इस अर्थ में [ अम् ] अन् प्रत्यय होता है । यह भी अण् का अपवाद सूत्र है । अण् तथा अन् में स्वर का ही भेद है ॥ द्वीप तथा व्याघ्र शब्द से विकार अर्थ में अन् प्रत्यय होकर द्वैपम् ( चीते का विकार अर्थात् उसका चमड़ा ) तथा वैयाघ्रम् (व्याघ्र का चमड़ा ) बना है, इनसे प्रकृत सूत्र से ‘अन्’ होता है | उदा० - द्वैपः ( चीते के चमड़े से ढका हुआ जो रथ), वैयाघ्रः ( व्याघ्र के चमड़े से ढका हुआ जो रथ) || कौमारा पूर्ववचने ||४ |२| १२ ॥ " कौमार लुप्तप्रथमान्तनिर्देशः || अपूर्ववचने ७|१|| स० - न पूर्वो ऽ- पूर्वः, नस्तत्पुरुषः । तस्य वचनम्, अपूर्ववचनं, तस्मिन् पष्ठीतत्पुरुषः ॥ अनु० – तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:– कौमार इत्येतदण् प्रत्ययान्तं निपात्यते, अपूर्ववचने द्योत्ये ॥ उदा० - अपूर्वपतिं कुमारी पतिरुपपन्नः = कौमारो भर्त्ता । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ॥ भाषार्थ:– [ कौमार ] कौमार शब्द [अपूर्ववचने] अपूर्ववचन द्योतित हो रहा हो तो अण् प्रत्ययान्त निपातन किया जाता है । यह निपातन पुँल्लिङ्ग तथा स्त्रीलिङ्ग दोनों में स्त्री का अपूर्वत्व कहना हो तो होगा ।। जिसका पाणिग्रहण पहिले न हुआ हो वह अपूर्ववचन कहाता है || उदा० - पुंल्लिङ्ग में- अपूर्वपतिं कुमारीं पतिरुपपन्नः = कौमारो भर्ता (जिसका पहले पति नहीं था, ऐसी कुमारी को प्राप्त हुआ पति) स्त्रीलिङ्ग में अपूर्वपतिः कुमारी पतिमुपपन्ना = कौमारी भार्या (जिसका पहले पति नहीं था, ऐसी कुमारी पति को प्राप्त हुई ) || जब पुंल्लिङ्ग में कौमार: बनेगा तो कुमारी द्वितीया समर्थ से उपयन्ता = पति को कहने में अण् ६४ होगा । अष्टाध्यायी प्रथमावृत्तौ [द्वितीय: जब ‘कौमारी’ स्त्रीलिङ्ग में बनाना होगा, तो प्रथमा समर्थ कुमारी शब्द से स्वार्थ में अणू होगा, पश्चात् टिड्ढाण ङीप् होगा । तत्रोद्धृतममत्रेभ्यः || ४|२|१३| (४।१।१५) से तत्र अः ॥ उद्धृतम् १|१|| अमत्रेभ्यः ५|३|| अनु० - अणू, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ उद्धृतमिति प्रत्ययार्थनिर्देशः । अमत्रशब्द: पात्रपर्यायः । भुक्तोच्छिष्टमुद्धृतमुच्यते ॥ अर्थ - तत्रेति सप्तमीसमर्थेभ्योऽमत्रवाचिभ्यः प्रातिपदिकेभ्य उद्धृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति || उदा० - शरावेषूद्धृत ओदनः = शारावः । माल्लिकः । कार्परः || भाषार्थ :- [ तत्र ] सप्तमी समर्थ [ अमत्रेभ्यः ] अमत्र - पात्रवाची प्रातिपदिकों से [ उद्धृतम् ] भोजन के पश्चात् अवशिष्ट’ बचा हुआ इस अर्थ में यथाविहित (अणू) प्रत्यय होता है | उदा० - शारावः (कुल्हड़ में खाने के पश्चात् बचा हुआ अन्न), मालिक: (मल्लिका पुष्प के वर्ण समान वर्ण वाला जो पात्र, उसमें रखा हुआ अन्न), कार्परः ( खप्पर में रखा गया अन्न) || यहाँ से ‘तत्र’ की अनुवृत्ति ४।२।१९ तक जायेगी || स्थण्डिलाच्छयितरि व्रते ||४|२|१४|| , स्थण्डिलात् ५|१|| शयितरि ७११|| व्रते ७११॥ अनु० -तत्र, तद्धिताः, ङयाप्प्रातिपदिकान् प्रत्यय, परश्च ॥ अर्थ:- स्थण्डिलप्राति- पदिकात् सप्तमीसमर्थात् शयितरि = शयनकर्त्तर्यभिधेये व्रते गम्यमाने यथाविहितं प्रत्ययो भवति ॥ उदा० - स्थण्डिले शयितुं व्रतमस्य = स्थाण्डो यतिः || भाषार्थ:- सप्तमी समर्थ [स्थण्डिलात् ] स्थण्डिल प्रातिपदिक से [शयितरि] शयन का कर्त्ता = सोने वाला अभिधेय हो तो [ते] व्रत गम्यमान होने पर यथाविहित प्रत्यय होता है || उदा०- स्थाण्डिलोयनिः (चबूतरे पर सोने का जिसका व्रत हो, ऐसा यति ) ।। १. यहाँ शेष बचे शुद्ध अन्न से अभिप्राय है । जिसे रसोई के पात्रों में से निकाल कर अन्य पात्रो में रखते हैं |पादः ] चतुर्थोऽध्यायः संस्कृतं भक्षाः ||४ |२| १५ ।। हपू संस्कृतम् १|१|| भक्षाः १ | ३ || अनु -तत्र, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - तत्रेति सप्तमीसमर्थात् प्रातिपदिकात् संस्कृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्तत् संस्कृतं, भक्षश्चेत् स भवति ॥ उदा - घृते संस्कृतं = घार्तम् । तक्रे संस्कृतं = ताक्रम् । भ्राष्ट्र संस्कृता अपूपाः = भ्राष्ट्रा अपूपाः ॥ भाषार्थ :- सप्तमी समर्थ प्रातिपदिक से [ संस्कृतम् ] संस्कार किया गया इस अर्थ में यथाविहित प्रत्यय होता है, यदि वह संस्कृत [भक्षाः ] भक्ष पदार्थ हो तो || उदा - घार्तम् (घी में संस्कृत की गई अर्थात् बनाई गई वस्तु), ताक्रम् (मट्ठे में बनाई गई वस्तु), भ्रष्ट्रा अपूपाः ( भाड़ में पकाये गये पुए ) | ॥ यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ४।२।१९ तक जायेगी || शूलो खाद्यत् ||४|२|१६|| उखा च शूलोखम् भक्षाः, तत्र, तद्धिता:, अर्थः- सप्तमीसमर्थाभ्यां शूलोखात् ५|२|| यत् १|१|| स० - शूल तस्मात् समाहारो द्वन्द्वः ॥ अनु-संस्कृतं ङयाप्प्रातिपदिकात् प्रत्ययः, परच || शूलोखाप्रातिपदिकाभ्यां संस्कृतं भक्षा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति ।। उदा० - शूले संस्कृतं शूल्यं मांसम् । उख्यम् ॥ भाषार्थ. - सप्तमी समर्थ [शूलोखात् ] शूल तथा उखा प्रातिपदिकों से सस्कृतं भक्षाः इस अर्थ में [ यत् ] यत् प्रत्यय होता है || अणू का अपवाद यह सूत्र है । शूल कबाब बनाने की लोहे की छड़ को कहते हैं । उखा बटलाई पात्र विशेष को कहते हैं || 3 दघ्नष्ठक् ||४|२|१७| दध्नः ५३१॥ ठक् ॥ १|१|| अनु० - संस्कृतं भक्षाः, तत्र, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- सप्तमीसमर्थात् दधि- शब्दात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति ॥ उदा० - दुधनि संस्कृतं दाधिकम् ॥ ह६ अष्टाध्यायी प्रथमावृत्तौ [द्वितीय: भाषार्थ : - सप्तमी समर्थ [दन ] दधि प्रातिपदिक से संस्कृतं भक्षाः इस अर्थ में [टकू ] ठक् प्रत्यय होता है । यह भी अण् का अपवाद सूत्र है | उदा० - दाधिकम् (दही में बनाई गई जो वस्तु ) ॥ यहाँ से ‘ठ’ की अनुवृत्ति ४।२।१८ तक जायेगी ॥ उदश्वितोऽन्यतरस्याम् ||४|२| १८ || 7 उदश्वित: ५१ ॥ अन्यतरस्याम् ७११॥ अनु० – ठक्, संस्कृतं भक्षाः, तत्र, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ थः - सप्तमी- समर्थाद् उदश्वित् प्रातिपदिकात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे विकल्पेन ठक् प्रत्ययो भवति ॥ उदा - उदश्विति संस्कृतमौदश्वित्कम्, औदश्वितम् ॥ भाषार्थ:- सप्तमी समर्थ [ उदश्वितः ] उदश्वित् प्रातिपदिक से संस्कृतं भक्षाः इस अर्थ में [ श्रन्यतरस्याम् ] विकल्प से ठक् प्रत्यय होता है ॥ उदा - औदश्वित्कम् (कढ़ी), औदश्वितम् ॥ उदाहरण में इसुसुक्तान्तात् कः ( ७१३२५१) से ‘ठ’ को ‘क’ हुआ है, शेष पूर्ववत् है || क्षीराड़ ह्ढञ् ||४|२|१९|| क्षीरात् ५|१|| ढञ् १|१|| तु - संस्कृतं भक्षाः, तत्र, तद्धिताः, झ्याप्प्रातिपदिकान् प्रत्ययः, परच ॥ अर्थः- सप्तमीसमर्थात् क्षीरप्रातिपदिकात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे ढन् प्रत्ययो भवति ॥ उदा :- क्षीरे संस्कृता क्षैरेयी यवागूः ॥ 11 भाषार्थ : – सप्तमी समर्थ [ क्षीरात् ] क्षीर प्रातिपदिक से संस्कृतं भक्षाः इस अर्थं में [ढञ् ] ढम् प्रत्यय होता है || ढ को एय तथा पूर्ववत् आदि अच् को वृद्धि एवं टिड्ढाणञ्० (४।१।१५) से ङीपू होकर क्षैरेयी (दूध में पकाई गई यवागू = दलिया) बनेगा || सास्मिन् पौर्णमासीति || ४|२|२०|| , परश्च || सा ||१|| अस्मिन् ७|१|| पौर्णमासी १|१|| इति अ० ॥ अनु०- तद्धिता, ङ्याप्प्रातिपदिकात् प्रत्ययः, अर्थः – सेति प्रथमासमर्थान् पौर्णमासीविशेषवाचिनः प्रातिपदिकादस्मिन्नित्यधिकरणेऽ भिधेये यथाविहितं प्रत्ययो भवति ॥ उदा० - पुष्यनक्षत्रेण युक्ता पौर्णमासी = पौषी पौर्णमासी । नक्षत्रेण युक्तः कालः (४ |२| ३ ) इत्यनेनाणूपादः ] चतुर्थोऽध्यायः ६७ प्रत्ययः । सा पौषी पौर्णमास्यस्मिन् मासे = पौषो मासः, पौषोऽर्द्धमासः । एवं माघी पौर्णमास्यस्मिन् मासे माघ मासः || । भाषार्थ :- [सा] प्रथमा समर्थ [पौर्णमासीति ] पौर्णमासी विशेष- वाची प्रातिपदिक से [अस्मिन्] सप्तम्यर्थ = अधिकरण अभिधेय होने पर यथाविहित (अणु) प्रत्यय होता है ॥ पुष्य नक्षत्र से योग है जिस पौर्णमासी का, वह पौषी पौर्णमासी कहाती है । वह पौषी पौर्णमासी है, जिस मास में ऐसा विग्रह करके पौषी से अण् प्रत्यय प्रकृत सूत्र से हुआ, पश्चात् यस्येति लोप होकर पौष: बना है । इसी प्रकार माघ मास में भी समझें ॥ यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ४।२।२२ तक जायेगी । आग्रहायण्यश्वत्थाट्ठक् ॥४/२/२१ ॥ आग्रहायण्यश्वत्थात् ५|१|| ठकू १|१|| स० - आग्रहायणी च अश्व- त्था च आग्रहायण्यश्वत्थं तस्मात् समाहारो द्वन्द्वः ॥ अनु० सास्मिन् पौर्णमासीति, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः – पौर्णमासीसमानाधिकरणाभ्यां प्रथमासमर्थाभ्यामाग्रहायण्यश्व- त्थशब्दाभ्यां सप्तम्यर्थे ठक् प्रत्ययो भवति ॥ उदा० - आग्रहायणी पौर्णमास्यस्मिन मास आग्रहायणिको मासः, अर्द्धमासः । एवमाश्वत्थिकः’, आश्विनमासः ॥ भाषार्थ: - प्रथमा समर्थ पौर्णमासी शब्द के साथ समानाधिकरण वाले [आग्रहायण्यश्वत्थात् ] आग्रहायणी तथा अश्वत्थ शब्दों से सप्तम्यर्थ में [ठकू ] ठक् प्रत्यय होता है | उदा० - आग्रहायणिकः ( आग्रहायणी नक्षत्र है जिस पौर्णमासी में ऐसा मास), आश्वस्थिकः ( अश्वत्थ = आश्विन नक्षत्र से युक्त पौर्णमासी है जिस मास में वह, आश्विन मास ) || यहाँ से ‘ठक्’ की अनुवृत्ति ४।२।२२ तक जायेगी || १. अश्वत्थशब्देन आश्विन नक्षत्रमुच्यते । अश्वत्थेन नक्षत्रेण युक्ता पौर्णमासी अश्वत्था निपातनादणो लुक् । साऽस्मिन् मास आश्वस्थिको मासः || ७ ६८ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: विभाषा फाल्गुनीश्रवणाकार्तिकी चैत्रीभ्यः ||४ |२| २२ || विभापा ११ || फाल्गु ,

त्रीभ्यः ५|३|| स० – फाल्गु० इत्यत्रे - तरेतरद्वन्द्वः ॥ अनु— ठक्, सास्मिन् पौर्णमासीति, तद्धिताः, ङन्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - प्रथमासमर्थेभ्यः पौर्णमासी- समानाधिकरणेभ्यः फाल्गुनी. श्रवणा, कार्त्तिकी, चैत्री इत्येतेभ्यः प्राति- पदिकेभ्यः सप्तम्यर्थे विकल्पेन ठक् प्रत्ययो भवति ॥ नित्यमणि प्राप्ते (४/२/२०) पक्षे ठक् विधीयते ॥ उदा० - फाल्गुनी पौर्णमास्यस्मिन् मासे फाल्गुनिको मासः । पक्षे अण - फाल्गुनो मासः । श्रावणिको मासः । श्रावणः । कार्त्तिकिकः । कार्त्तिकः । चैत्रिकः । चैत्रः ॥ भाषार्थ :- प्रथमासमर्थ पौर्णमासी शब्द से समानाधिकरण वाले जो त्रीभ्यः ] फाल्गुनी आदि शब्द उनसे [विभाषा ] विकल्प [फाल्गु से सप्तम्यर्थ में ठक् प्रत्यय होता है, पक्ष में अणू होगा || सास्य देवता || ४ | २|२३|| सा ||१|| अस्य ६ | १ || देवता १|१|| अनु० - समर्थानां प्रथमाद्वा, तद्धिताः, याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - सेति प्रथमा- समर्थात् प्रातिपदिकाद्स्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्त- प्रथमासमर्थं देवता चेत् सा भवति || उदा० - इन्द्रो देवताऽस्य = ऐन्द्रं हविः । ऐन्द्रो मन्त्रः । ऐन्द्री ऋक् । बृहस्पतिर्देवताऽस्य बार्हस्पत्यं हविः || भाषार्थ:- [सा] प्रथमा समर्थ प्रातिपदिकों से [अस्य ] षष्ठयर्थं में यथाविहित प्रत्यय होता है, यदि वह प्रथमा समर्थ [देवता] देवता विशेषवाची प्रातिपदिक हो तो ॥ उदा० - ऐन्द्रं हविः (इन्द्र है देवता जिस हवि का), बार्हस्पत्यम् (वृहस्पति देवता है जिस हवि का, मन्त्र’ का १. यहाँ देवता शब्द से मन्त्र का प्रतिपाद्य विषय लिया गया है। इस विषय मे निरुक्तकार ने ७११ में कहा है “यत्काम ऋषिर्यस्यां देवतायामार्थपत्यमिच्छन् स्तुति प्रयुङ्क्ते तद्दैवतः स मन्त्रो भवति” अर्थात् जिस कामना को लेकर ऋषि जिस देवता की स्तुति करते हैं, वह उस देवता वाला सर्वानुक्रमणी में कहा है “या कहा गया वह उस मन्त्र का देवता मन्त्र के प्रतिपाद्य विषय को देवता तेनोच्यते सा देवता " होता है । इन दोनों कहते हैं । अब ये मन्त्र कहाता है । ऋक्- अर्थात् मन्त्र के द्वारा जो वचनों के आधार पर देवता चेतन अचेतन केपादः ] चतुर्थोऽध्यायः ६६ या ऋचा का ) ॥ इन्द्र शब्द से अण् होकर पश्चात् टिड्ढाणञ (४/१/१५) से ङीप् होकर ‘ऐन्द्री’ बना है । बृहस्पति शब्द से दित्यदि- त्यादित्य० (४।१।८५) से ण्य प्रत्यय होकर बार्हस्पत्यम् बना है || यहाँ से सम्पूर्ण सूत्र की अनुवृत्ति ४ |२| ३४ तक जायेगी || , कस्येत् ||४|२|२४|| कस्य ६|१|| इत् १|१|| अनु - सास्य देवता, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ पूर्वेणैवाण सिद्ध इकारादेशार्थं वचनम् ॥ अर्थ :- कशब्दः प्रजापतेर्वाचकः । प्रथमासमर्थाद्देवतावाचिनो कशब्दात् षष्ठयर्थेऽण् प्रत्ययो भवति, तत्सन्नियोगेन चेकारादेशो भवति ।। उदा०- को देवताऽस्य कायं हविः ॥ भाषार्थ:-[कस्य ] ‘क’ देवतावाची प्रातिपदिक से षष्ठयर्थ में प्रत्यय होता है, तथा ‘क’ को प्रत्यय के साथ-साथ [ इत् ] इकारान्तादेश भी होता है ॥ क शब्द प्रजापति का वाचक है ॥ क् इ अण् = कि + अ, वृद्धि आयादेश होकर कार्य हविः बन गया || शुक्रान् ||४|२|२५|| शुक्रात् ५|१|| घन् १|१|| श्रनु - सास्य देवता, तद्धिताः, ङयाप्या- तिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - प्रथमासमर्थात् शुक्रशब्दात् धन् प्रत्ययो भवति सास्य देवतेत्येतस्मिन्नर्थे | उदा: - शुक्रो देवताऽस्य शुक्रियं हविः, शुक्रियो मन्त्रः, भाषार्थ :- प्रथमा समर्थ घन् प्रत्यय होता है, सास्य इयू आदेश हो ही जायेगा || शुक्रिया ऋक् । [शुक्रात्] शुक्र शब्द से पष्ठयर्थ में [घन् ] देवता इस अर्थ में || ‘घू’ को ७/१२ से अपोनप्पांनप्तृभ्यां घः ||४|२|२६|| अपोभ्याम् ५|२|| घः १|१|| अनु० - सास्य देवता, तद्धिताः, ङभ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ भेद से दो प्रकार के होते हैं। चेतन में अचेतन में भौतिक पदार्थं लिये जाते हैं । अपोनपात्, अपांनपात् तकारान्तौ आत्मा परमात्मा लिये जायेंगे तथा अर्थात् जब अग्नि, इन्द्र, वायु आदि देवतावाची शब्द अध्यात्म प्रक्रिया में अन्वित होते हैं, तब ये देव आत्मा परमात्मा के वाचक होते हैं, और जब ये प्राधिदैविक प्रक्रिया में भौतिक पदार्थों के वाचक होते हैं, तब ये अचेतन देवों के वाचक होते हैं ॥ V १०० अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: शब्दौ तयोः प्रत्ययसन्नियोगेनास्मादेव सूत्रनिर्देशाद् ऋकारान्तत्वं निपा- त्यते, असति प्रत्यये तु तकारान्तत्वमेव दृश्यते ॥ अर्थ:- प्रथमासमर्थ - देवतावाचिभ्याम् अपोनपाद् अपांनपाद् इत्येताभ्यां शब्दाभ्यां घः प्रत्ययो भवति, प्रत्ययसन्नियोगेन च अपोनप्तृ अपांनप्तृ इति रूपं निपात्यते ॥ उदा०–अपोनपादपांनपाद् वा देवताऽस्य = अपोनत्रियं अपांनष्त्रियं हविः ॥ हविः, भाषार्थः–अपोनपात् अपांनपात् तकारान्त देवतावाची शब्द हैं, सो इनको प्रत्यय के साथ-साथ इसी सूत्र से अपोनप्तृ अपांनप्तृ ऐसा रूप निपातन किया जाता है ॥ [ अपो भ्याम् ] अपोनपात्, अपान- पात् देवतावाची शब्दों से षष्ठयर्थ में [घः ] घ प्रत्यय होता है, और घ प्रत्यय के सन्नियोग से इन शब्दों को अपोनप्तृ और अपांनप्तृ रूप का आदेश भी होता है ।। यहाँ से ‘अपोनप्त्रपान्नप्तृभ्याम् ’ की अनुवृत्ति ४।२।२७ तक जायेगी ।। छ च ||४|२|२७| छ लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ अनु० – अपोनप्त्रपान्नप्तृभ्यां, सास्य देवता, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- प्रथमासमर्थाभ्यां देवतावाचिभ्यामपोनप्त्रपांनप्तृभ्यां प्रातिपदिकाभ्यां षष्ठ्यर्थे छः प्रत्ययो भवति || उदा - अपोनप्त्रीयं हविः । अपान- प्त्रीयं हविः || भाषार्थ. - प्रथमासमर्थ देवतावाची अपोनप्तृ अपांनप्तृ शब्दों से [छ] छ प्रत्यय [च] भी होता है ।। सिद्धि में छ को ‘ई’ आदेश तथा ईय परे रहते ऋकार को यणादेश ही विशेष है || यहाँ से ‘छ’ की अनुवृत्ति ४।२।२८ तक जायेगी || महेन्द्राद् घाणौ च ||४|२|२८॥ महेन्द्रात् ५|२|| वाण २२॥ अ० ॥ स० - घश्च अण् च वाणौ, इतरेतरद्वन्द्वः॥ अनु०~छ, सास्य देवता, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - प्रथमासमर्थाद् देवतावाचिनो महेन्द्रप्रातिपदिकात् षष्ठयर्थे घ, अण् इत्येतौ प्रत्ययौ भवतश्वश्च ॥ उदा० - महेन्द्रो देवताऽस्य महेन्द्रियं हविः । अण् - माहेन्द्रम् | छ – महेन्द्रीयम् ||पादः ] चतुर्थोऽध्यायः १०१ भाषार्थ:- प्रथमा समर्थ देवतावाची [महेन्द्रात् ] महेन्द्र प्रातिपदिक से षष्ठ्यर्थं में [घाणौ ] घ, अणू [च] तथा छ प्रत्यय भी होते हैं । सोमाट् व्यण् ||४|२|२९| सोमात् ५ | १ || व्यणू १|१|| अनु० - सास्य देवता, तद्धिता: ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- प्रथमासमर्थ देवता- वाचिनः प्रातिपदिकात् षष्ठ्यर्थे यण् प्रत्ययो भवति । उदा० - सोमो देवताऽस्य सौम्यं हविः ॥ भाषार्थ : : - प्रथमा समर्थ देवतावाची [सोमात्] सोम शब्द से षष्ठ्यर्थ में [ट्यण् ] ट्यण् प्रत्यय होता है | अनुबन्ध हटकर टू का ‘य’ शेष रहता है । सिद्धि में वृद्धि आदि पूर्ववत् हुये हैं || वाय्वपित्रुपसो यत् ||४|२|३०|| वाय्वृतुपिनुषसः ५१ ॥ यत् १|१|| स ० - वायुश्च ऋतुश्च पिता च उपश्च, वाय्वृषः, तस्मात् समाहारो द्वन्द्वः ॥ अनु० - सास्य देवता, तद्धिताः ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - प्रथमासमर्थेभ्यः वायु- ऋतु-पितृ - उषस् इत्येतेभ्यः देवतावाचिभ्यः प्रातिपदिकेभ्यः पष्ठयर्थे यत् प्रत्ययो भवति ॥ उदा० - वायुर्देवताऽस्य वायव्यम्, पित्र्यम् उषस्यम् ॥ ऋतव्यम्, भाषार्थ:- प्रथमा समर्थ देवतावाची [वाय्वृतु पित्रुषसः ] वायु, ऋतु पितृ तथा उषस् प्रातिपदिकों से षष्ठयर्थ में [ यत् ] यत् प्रत्यय होता है ॥ यहाँ से ‘यत्’ की अनुवृत्ति ४। २ । ३१ तक जायेगी || द्यावा द्यावापृथिवीशुनासीरमरुत्व दग्नीषोमवास्तोष्प- तिगृह मेधाच्छ च ||४|२|३१ ॥ ‘मेधात् ५|१|| छ लुप्तप्रथमान्तनिर्देशः ॥ च अ० ॥ स०- द्यावापृथिव्यौ च शुनासीरौ च मरुत्वत् च अग्नीषोमौ च वास्तोष्पतिश्च गृहमेधश्च द्यावा.मेधं, तस्मात् समाहारो द्वन्द्वः ॥ अनु०- १०२ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: यत् सास्य देवता, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः– प्रथमासमर्थेभ्यो द्यावापृथिव्यादिदेवतावाचिभ्यः शब्देभ्यः षष्ठयर्थे छः प्रत्ययो भवति चकारात् यत् च ॥ उदा० - द्यावा च पृथिवी च द्यावापृथिव्यौ, तौ देवते अस्य द्यावापृथिवीयम्, द्यावापृथिव्यम् । शुनश्च सीरश्च शुनासीरौ तौ देवते अस्य शुनासीरीयम्, शुनासीर्यम् । मरुत्वान् देवताऽस्य मरुत्वतीयम्, मरुत्वत्यम् | अग्निश्च सोमव । अग्नीषोमो, तौ देवते अस्य अग्नीषोमीयम्, अमीषोम्यम् । वास्तोष्प- तीयम्, वास्तोष्पत्यम् । गृहमेधीयम्, गृहमेध्यम् ॥ । भाषार्थ:–

  • प्रथमा समर्थ देवतावाची [ द्यावा मेधात् ] द्यावापृ- थिवी, शुनासीर, मरुत्वत्, अग्नीपोम, वास्तोष्पति, गृहमेध प्रातिपदिकों से [छ] छ [च] तथा यत् प्रत्यय होता है । वास्तुनः पतिः वास्तोष्पतिः यहाँ निपातन से षष्ठी का अलुक् तथा पुँल्लिङ्गत्व हुआ है । षष्ठया: पतिपुत्र० (८२३१५३) से वास्तोस् के स् को पत्व हो गया है । द्यावापृथिवी में दिव को घाबू आदेश दिवो द्यावा ( ६ । ३ । २७ ) शुनासीर में शुन को आनङ् आदेश देवताद्वन्द्वे च से होगा | ( ६ |३|२४ ) से होकर शुनासीरीयम् बनता है । शुन वायु एवं सीर आदित्य को कहते हैं । अग्नीषोमीयम् में ईदग्नेः सोमवरुणयोः (६।३।२५) से अभि को ईत्व तथा अग्नेः स्तुत्स्तोमसोमाः (८३३३८२) से सोम को षत्व होता है । अग्नेर्दक् ||४|२|३२|| अग्नेः ५|१|| ढक् १|१|| अनु-सास्य देवता, तद्धिताः, ङयाप्प्रा- तिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ :- प्रथमासमर्थाद्देवतावाचिनोऽग्नि- शब्दात् षष्ठयर्थे ढक् प्रत्ययो भवति ॥ उदा० - अभिर्देवताऽ स्य आग्नेयो मन्त्रः ॥ भाषार्थः - प्रथमा समर्थ देवतावाची [श्रग्नेः] अग्नि प्रातिपदिक से षष्ठयर्थ में [ ढक् ] ढक् प्रत्यय होता है । सिद्धि में ढ को ‘एय’, किति च (७/२/११८) से वृद्धि तथा यस्येति लोपादि पूर्ववत् होंगे || कालेभ्यो भववत् ||४|२|३३|| कालेभ्यः ५|३|| भववत् अ० ॥ भव इव भववत्, तत्र तस्येव (५।१।११५) इत्यनेन सप्तमीसमर्थाद्वतिः ॥ अनु० - सास्य देवता, तद्धिताः,पादः ] चतुर्थोऽध्यायः १०३ झ्याप्प्रातिपदिकात् प्रत्ययः, परश्व ॥ अर्थ : - कालविशेषवाचिभ्यः प्रातिपदिकेभ्यो भववत् प्रत्यया भवन्ति सास्यदेवतेत्येतस्मिन् विषये ॥ भववदित्येतस्याऽयमर्थः शैषिकान्तर्गतभवाधिकारे (४|३|५३) काल- वाचिभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया विधीयन्ते तेनैव विशेष - णेन ताभ्यः प्रकृतिभ्यस्ते प्रत्ययाः सास्य देवतेत्येतस्मिन्नर्थेऽपि भवन्ति ॥ उदा० - मासो देवताऽस्य मासिकम् । आर्द्धमासिकम् | सांवत्सरिकम् । वासन्तम् । प्रावृट् देवताऽस्य = प्रावृषेण्यम् ॥ भाषार्थ :- [कालेभ्य ] कालविशेपवाची प्रातिपदिकों से सास्य देवता इस विषय में [भववत् ] भववत् अर्थात् शैपिक ( शेषे ४ । २ । ९१ से ४ | ३ | १३२ तक) के अन्तर्गत भवाधिकार में कालवाची जिन प्रकृतियों से जिस विशेषण को लेकर जो जो प्रत्यय कहे हैं, उन्हीं विशेषणों सहित उन्हीं प्रकृतियों से वही प्रत्यय सास्य देवता इस अर्थ में भी हो जायें । जैसे शैषिक अधिकार में तत्र भवः आदि अर्थो में कालवाची प्रातिपदिकों से कालाट्ठञ (४|३|११) सूत्र से ठञ् प्रत्यय कहा है, सो सास्य देवता इस अर्थ में भी मासिकम्, आर्द्धमासिकम्, सांवत्सरिकम् में ठञ् प्रत्यय हुआ है। तथा कालाट्ठञ के अधिकार में कहे हुए काल- वाची वसन्त शब्द से सन्धिवेला तु ० ( ४ | ३ | १२६ ) से अण् एवं प्रावृप् शब्द से एण्य प्रत्यय हुआ है || महाराज प्रोष्ठपदाट्ठञ् ||४|२|३४|| महाराजप्रोष्ठपदात् ५|२|| ठञ् १|१|| स० - महाराजश्च प्रोष्ठपदश्च, महादं, तस्मात् समाहारो द्वन्द्वः ॥ अनु० - अनु० - सास्य देवता, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - प्रथमा - समर्थाभ्यां महाराजप्रोष्ठपददेवतावाचिशब्दाभ्यां षष्ठ्यर्थे ठञ् प्रत्ययो भवति ॥ उदा० - माहाराजो देवताऽस्य माहाराजिकम् । प्रोष्ठपदिकम् ॥ " भाषार्थ. - प्रथमा समर्थ देवतावाची [महाराजप्रोष्ठपदात् ] महाराज तथा प्रोष्ठपद प्रातिपदिकों से पष्ठ्यर्थ में [] ठन् प्रत्यय होता है ।। पितृ पितृव्यमातुलमातामहपितामहाः || ४ | २|३५|| महाः १|३|| स० – पितृव्यश्च मातुलच मातामहश्च पितामहश्च पितृ इतरेतरद्वन्द्वः ॥ अनु० - तद्धिताः, ङन्या- ‘महाः, १०४ 3 अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- पितृव्य, मातुल, मातामह, पितामह इत्येते शब्दा निपात्यन्ते । पितृमातृशब्दाभ्यां यथासङ्ख्यं व्यत् डुलच इत्येतौ प्रत्ययौ भ्रातर्यभिधेये निपात्येते । एवं मातृपितृशब्दाभ्यां पितर्यभिवेये डामहच् प्रत्ययो निपात्यते ॥ उदा० - पितुर्भ्राता = पितृव्यः । मातुर्भ्राता = मातृव्यः । मातुः पिता = मातामहः । पितुः पिता पितामहः ॥ भाषार्थ :- [ पितृव्य महाः] पितृव्यादि शब्द निपातन किये जाते हैं । पितृ मातृ शब्दों से यथासङ्ख्य करके व्यत्, डुलच् प्रत्यय भ्राता अभिधेय होने पर निपातन किये जाते हैं, तथा डामहच् प्रत्यय भी मातृ पितृ शब्दों से पिता अभिधेय होने पर निपातन किया जाता है । डुलच का अनुबन्ध हटकर ‘उल’ रहेगा, तथा डामहच् का आमह शेष रहेगा । डित होने से टे: ( ६ |४| १४३) से पितृ, मातृ के टि भाग (ऋ) का लोप होगा | उदा० - पितृव्यः (चाचा) मातुलः (मामा) माता- मह: (नाना ) पितामह : ( बाबा ) || तस्य समूहः || ४ | ३ | ३६ || तस्य ६|१|| समूहः १|१॥ अनु० - समर्थानां प्रथमाद्वा, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परा ॥ अर्थ:-समर्थानां मध्ये यः प्रथमः षष्ठीसमर्थस्तस्माद् यथाविहितं प्रत्ययो भवति ॥ उदा० - काकाना समूहः = काकम्, शौकम्, बाकम्, आश्वपतम्, स्त्रैणं, पौंस्नम् ॥ भाषार्थ : - समर्थों में जो प्रथम [तस्य ] षष्ठी समर्थ प्रातिपदिक उससे [समूह: ] समूह अर्थ को कहना हो तो यथाविहित प्रत्यय होता है || ‘काक आम् अण्’ यहाँ सुपो घातु० (२२४१७१ ) से आम् विभक्ति का लुक होकर काकम् बना है । शौक, बाकम् भी इसी प्रकार जानें । आश्वपतम् में अश्वपत्या ० (४|१|८४ ) से अण् तथा स्त्रैणं पौंस्नम् में स्त्रीपुंसाभ्यां ० (४|१|८७) से क्रमशः नञ् तथा स्नन् प्रत्यय हुए हैं || यहाँ से ‘तस्य’ की अनुवृत्ति ४।२।५३ तक तथा ‘समूह:’ की अनुवृत्ति ४/२/५० तक जायेगी ॥ भिक्षादिभ्योऽण् ||४| २|३७| भिक्षादिभ्यः ५|३|| अणू १|१|| स० - भिक्षा आदिर्येषां ते भिक्षा- दयस्तेभ्यः बहुव्रीहिः ॥ अनु० - तस्य समूह:, तद्धिताः, ङन्याप्प्राति-पादः ] " चतुर्थोऽध्यायः १०५ पदिकात् प्रत्ययः, परश्च ॥ अर्थः– पष्ठीसमर्थेभ्यो भिक्षादिभ्यः प्राति- पदिकेभ्यः समूह इत्येतस्मिन्नर्थेऽण् प्रत्ययो भवति ॥ उदा० - भिक्षाणां समूहो भैक्षम्। गर्भिणीनां समूहो गार्भिणम् । । भाषार्थ:- षष्टी समर्थ [भिक्षादिभ्यः ] भिक्षादि प्रातिपदिकों से समूह अर्थ में [ अण् ] अण् प्रत्यय होता है ॥ गर्भिणी ङस् अणू- गर्भिणी अण् यहाँ भस्याऽढे तद्धिते ( वा० ६।३।३३) से पुंवद्भाव होने से ‘गर्भिन् अ’ रहा। पुनः नस्तद्धिते (६|४|१४४ ) से टि भाग का लोप प्राप्त हुआ, जिसका इनरयनपत्ये ( ६ |४| १६४ ) से प्रकृतिभाव हो जाने से नहीं हुआ । शेष वृद्धि आदि पूर्ववत् होकर गार्भिणम् बन गया || गोत्रो गोत्रोक्षोट्रोरभ्र राजराजन्य राजपुत्र वत्स मनुष्याजाद् वुञ् ||४|२|३८|| 3 ‘जात् ५|१|| वुञ् १|१|| स० - गोत्र० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - तस्य समूहः तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः परश्च ॥ श्रर्थः - पष्ठीसमर्थेभ्यो गोत्र, उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज इत्येतेभ्यः प्रातिपदिकेभ्यः समूह इत्येतस्मिन् अर्थे वुम् प्रत्ययो भवति ॥ अपत्याधिकारादन्यत्र लौकिकं पत्त्रं गृह्यतु पौत्रप्रभृत्येव ॥ उदा० - गोत्र - औपगवानां, समूह. = औपगवकम्, कापटवकम् । उक्षन् - औक्षकम् । उष्ट्र - औष्टकम् । औरभ्रकम् । राजकम् । राजन्यकम् । राजपुत्रकम् । वात्सकम् । मानुष्य- कम् । आजकम् ॥ भाषार्थ :- षष्टी समर्थ [ गोत्रो जात् ] गोत्रवाची शब्दों से तथा उक्षन, उष्ट्र आदि शब्दों से समूह अर्थ में [बुज् ] वुन् प्रत्यय होता है । वुञ में नकार वृद्धयर्थ है । ‘वु’ को अक ७११११ से हो ही जायेगा | यहाँ गोत्र से लौकिक गोत्र अपत्यमात्र लिया गया है, न कि पौत्रप्रभृति शास्त्रीय गोत्र, अतः अनन्तरापत्य से भी वुञ होता है | || यहाँ से ‘वुञ’ की अनुवृत्ति ४२ / ३९ तक जायेगी || केदाराद्यञ्च ||४|२|३९| केदारात् ५।१॥ यन् १|१|| च अ० ॥ अनु० - वुञ् तस्य समूह:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - षष्ठीसमर्थात् १०६ अष्टाध्यायीप्रथमावृत्तौ [द्वितीयः केदारशब्दाद् यन् प्रत्ययो भवति वुञ् च ॥ उदा० - केदाराणां समूहः = कैदारकम् || ।। भाषार्थ:- पष्ठी समर्थ [केदारात् ] केदार शब्द से [य] यञ् प्रत्यय होता है तथा [च] चकार से भी होता है वुञ ठञ् कवचिनश्च ||४|२|४०| | ठन् १|१|| कवचिनः ५|१|| च अ० ॥ अनु० तस्य समूह:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - षष्ठीसमर्थात् कवचिन् प्रातिपदिकात् समूहार्थे ठञ् प्रत्ययो भवति ॥ उदा० - कवचिनां समूहः = कावचिकम् ॥ भाषार्थ:- पष्टी समर्थ [कवचिनः ] कवचिन् शब्द से समूह अर्थ में [ ठञ ] ठञ् प्रत्यय [च] भी होता है ।। ब्राह्मणमाणववाडवान् ||४|२|४१ ॥ ब्राह्मणमाणववाडवात् ५|१|| यन् १|१|| स० - ब्राह्मणश्च माणवच वाडवश्च ब्राह्म’ “वम्, तस्मात् समाहारो द्वन्द्वः ॥ ऋनु तस्य समूह:, तद्धिताः, झ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- षष्ठीसमर्थेभ्यो ब्राह्मण, माणव, वाडव इत्येतेभ्यः प्रातिपदिकेभ्यः समूहार्थे यन् प्रत्ययो भवति ॥ उदा० - ब्राह्मणानां समूहो ब्राह्मण्यम्, माणव्यम्, वाडव्यम् ॥ " भाषार्थ:– षष्ठी समर्थ [ ब्राह्मण माणववाडवात् ] ब्राह्मण, माणव, तथा वाडव प्रातिपदिकों से [यन् ] यन् प्रत्यय होता है ॥ ग्रामजनबन्धुभ्यस्तल् ||४|२|४२|| ग्राम भ्यः ५|३|| तलू १|१|| स० - ग्राम० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० – तस्य समूह:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- षष्ठीसमर्थेभ्यो ग्राम, जन, बन्धु इत्येतेभ्यः प्रातिपदिकेभ्यः समू- हार्थे तत् प्रत्ययो भवति || उदा०– ग्रामाणां समूहो ग्रामता, जनानां समूहो जनता । बन्धुता ॥ भाषार्थ:- षष्ठी समर्थ [ ग्राम भ्यः ] ग्राम, जन, बन्धु इन प्राति- पदिकों से समूह अर्थ में [ तल् ] तलू प्रत्यय होता है | तलू प्रत्ययान्तपादः ] चतुर्थोऽध्यायः १०७ शब्द तलन्तः (लिङ्गा० स्त्री० १६ ) इस लिङ्गानुशासन के सूत्र से स्त्रीलिङ्ग में होते हैं, अतः इन शब्दों से ‘टाप्’ प्रत्यय हो गया है || अनुदात्तादेरञ् ||४|२|४३॥ , ॥ अनुदात्तादेः ५|१|| अन् १|१|| अनु० - तस्य समूह:, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ: - षष्ठीसमर्थादनुदात्तादेः प्रातिपदिकात् समूहार्थेऽञ् प्रत्ययो भवति उदा० - कपोतानां समूहः = कापोतम्, मायूरम्, तैत्तिरम् । ॥ ॥ भाषार्थ:- षष्ठी समर्थ [अनुदात्तादे:] अनुदात्तादि शब्दों से समूहार्थ में अन् प्रत्यय होता है | क॒पोत॑, मयूरं शब्द ‘लघावन्ते द्वयोश्व बहुषो गुरु : ( फिट् ० ४२ ) इस फिट् सूत्र से मध्योदात्त हैं, शेष को अनुदात्तं पदमेक० (६।१।१५२ ) से अनुदात्त हो जाने से ये शब्द अनुदात्तादि हैं । तित्तिरि शब्द भी फिषोऽन्तोदात्त. (फिट ० १ ) से अन्तोदात्त है अतः अनुदात्तादि है ही || यहाँ से ’’ की अनुवृत्ति ४ २ ४४ तक जायेगी || खण्डिकादिभ्यश्च ||४|२|४४ ॥ खण्डिकादिभ्यः ५|३|| च अ० ॥ स० - खण्डिका आदिर्येषां ते खण्डिकादयस्तेभ्यः — बहुव्रीहिः ॥ अनु० - अञ्, तस्य समूह:, तद्धिताः, ङयापप्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- षष्ठीसमर्थेभ्यः खण्डि- कादिभ्यः प्रातिपदिकेभ्यः समूहार्थेऽन् प्रत्ययो भवति ।। उदा०- खण्डिकानां समूहः-खाण्डिकम् वाडवम् || भाषार्थ:- षष्टी समर्थ [खण्डिकादिभ्यः ] खण्डिकादि प्रातिपदिकों से [च] भी समूहार्थ को कहने में अञ् प्रत्यय होता है । सिद्धि में वृद्धि आदि पूर्ववत् ही होंगी || चरणेभ्यो धर्मवत् ||४| २ |४५ ॥ चरणेभ्यः ५३ ॥ धर्मवत् अ० ॥ धर्म इव धर्मवत्, सप्तमीसमर्थाद्वतिः । अतिदेशोऽयम् ॥ चरणशब्दाः शाखाप्रवर्त्तकवाचकाः, कठकलापादयः ॥ अनु० - तस्य समूह:, तद्धिताः, याप् प्रातिपदिकात् प्रत्ययः, परश्च ॥ J १०८ अष्टाध्यायीप्रथमावृत्तौ [द्वितीयः अर्थ:- षष्ठीसमर्थेभ्यश्चरणवाचिभ्यः प्रातिपदिकेभ्यः समूहार्थे धर्मवत् प्रत्यया भवन्ति ॥ गोत्रचरणाद्वुञ (४|३|१२६ ) इत्यत्र " चरणा- द्धर्माम्नाययोः” इति वार्त्तिकं वर्त्तते तत्र धर्मे चरणवाचिभ्यो यथा प्रत्यया विधीयन्ते, तथैव चरणवाचिभ्यः समूहार्थेऽपि भवन्तीत्यर्थः ॥ उदा०- यथा कठानां धर्मः काठकम् तथैव कठानां समूहः काठकम्, कालापकम्, छान्दोग्यम्, औक्थिक्यम् ॥ भाषार्थः - षष्ठी समर्थ [चरणेभ्यः ] चरणवाची’ प्रातिपदिकों से समूह अर्थ में [ धर्मवत् ] धर्मवत् प्रत्यय होते हैं । गोत्रचरणाद्वज इस सूत्र में चरणाद्धर्माम्नाययोः यह वार्त्तिक पढ़ी है । इस वार्तिक में धर्म अर्थ में चरणवाचियों से प्रत्यय कहे हैं, उन्हीं का यहाँ अतिदेश है, अर्थात् गोत्रचरणाद्दुञ से लेकर जिस विशेषण सहित जिन प्रकृतियों से जो प्रत्यय कहे हैं वे सब यहाँ समूह अर्थ में अतिदेश किये जाते हैं । काठकं कालापकं में गोत्रचरणाद से वुन् तथा छान्दोग्यं औक्थिक्यं में छन्दोगौक्थिक० (४।३।१२९) से व्य प्रत्यय हुआ है ॥ अचित्तहस्तिघेनोष्ठक् ||४|२|४६ ॥ अचित्तहस्तिधेनोः ५|१|| ठक् १|१|| स - अविद्यमानं चित्तं यस्मिन् तत् अचित्तम्, बहुव्रीहिः । अचित्तञ्च हस्ती च धेनुश्च अचित्तहस्तिधेनु तस्मात् समाहारो द्वन्द्वः ॥ अनु० - तस्य समूह:, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - षष्ठीसमर्थेभ्योऽचित्तार्थेभ्यः प्रातिपदिकेभ्यो हस्तिधेनुभ्याञ्च समूहार्थे ठक् प्रत्ययो भवति || उदा०- अचित्तार्थेभ्यः- अपूपानां समूहः = आपूपिकम्, शाष्कुलिकम् । 3 हास्तिकम्, धैनुकम् ॥ भाषार्थः – षष्ठी समर्थ [ अचि घेनोः ] अचित्त = अचेतनवाची तथा हस्तिन और धेनु शब्दों से समूहार्थ में [ठक ] ठक् प्रत्यय होता है ॥ धैनुकं धैनुकं में इसुसुक्तान्तात् कः (७१३५१) से ‘ठ’ को ‘क’ हुआ है, अन्यत्र ठ को इक ठस्येक. ( ७१३५०) से हुआ है । हस्तिकं में नस्तद्धिते । (६।४।१४४ ) से टिलोप हुआ है ॥ || १. चरण शाखा के प्रवर्तक आदि ग्रन्थ का वाचक है । उन शाखाओं के अध्येताओं में भी प्रयुक्त होता है । दे० अ० भाग सूत्र २|४ | ३ की टिप्पणी । उसके निमित्त से भा० प्र० प्रथमपादः ] चतुर्थोऽध्यायः १०६ केशाश्वाभ्यां यञ्छावन्यतरस्याम् ||४|२|४७॥ केशाश्वाभ्याम् ५|२|| यज्छौ १|२|| अन्यतरस्याम् ७|१|| स०- उभयत्रेतरेतरद्वन्द्वः ॥ अनु० - तस्य समूह:, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - केश, अश्व इत्येताभ्यां षष्ठीसमर्थाभ्यां प्रातिपदि - काभ्यां समूहार्थे यथासङ्ख्यं यन्, छ इत्येतौ प्रत्ययौ विकल्पेन भवतः ॥ केशशब्दादचित्तत्वात् ठक् प्राप्तस्तेन पक्षे सोऽपि भवति । अश्वशब्दादपि पक्ष औत्सर्गिकोऽण् भवति || उदा० - केशानां समूहः कैश्यम् । पक्षे । ठक् - कैशिकम् । अश्वानां समूहः अश्वीयम् । पक्षेऽण्- आश्वम् ॥ भाषार्थ :- षष्ठी समर्थ [केशाश्वाभ्याम् ] केश अश्व प्रातिपदिकों से यथासङ्ख्य करके [यो] यञ् तथा छ प्रत्यय [ अन्यतरस्याम् ] विकल्प करके समूह अर्थ में होते हैं | केश शब्द अचित्तवाची है अतः पूर्व सूत्र से ठक् प्राप्त था सो पक्ष में ठकू होगा, तथा अश्व शब्द से औत्सर्गिक अणू पक्ष में होगा || पाशादिभ्यो यः || ४ | २|४८ ॥ पाशादिभ्यः ५|३|| यः १|१|| स० - पाश आदिर्येषां ते पाशादय- स्तेभ्यः बहुव्रीहिः ॥ अनु - तस्य समूह:, तद्धिताः, ङयाप्प्रातिपदि- कात्, प्रत्ययः, परश्च ॥ अर्थ:- षष्टीसमर्थेभ्यः पाशादिभ्यः प्रातिपदि- केभ्यः समूहार्थे यः प्रत्ययो भवति || पाशादीनामचित्तत्वात् ठक् प्राप्तस्त- द्बाधनार्थं यविधानम् ॥ उदा - पाशानां समूहः = पाश्या, तृण्या ॥ स्त्रीलिङ्गत्वं लोकाश्रयत्वाल्लिङ्गस्येति नियमेन भवति ॥ भाषार्थः - षष्ठी समर्थ [पाशादिभ्यः ] पाशादि प्रातिपदिकों से समूह अर्थ में [यः ] य प्रत्यय होता है । लेने पर स्वभाव से ही स्त्रीलिङ्ग में पाश्या, तृण्या में य प्रत्यय कर इन शब्दों के होने के कारण टापू ( ४|१|४) हो गया है || पाशादि शब्द अचेतनवाची हैं, अतः ठक् प्राप्त था ‘य’ विधान कर दिया है ।। यहाँ से ‘य:’ की अनुवृत्ति ४। २ ४९ तक जायेगी || खलगोरथात् ||४| २|४९ ॥ खलगोरथात् ५।१।। स०—खलश्च गौश्च रथश्च, खलगोरथम् तस्मात् ““समाहारो द्वन्द्वः ॥ अनु० – यः, तस्य समूहः तद्धिताः, ङयाप्प्राति- ११० , अष्टाध्यायीप्रथमावृत्तौ [द्वितीयः पदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - षष्ठीसमर्थेभ्य: खलगोरथेभ्यः प्राति पदिकेभ्यः समूहार्थे यः प्रत्ययो भवति ॥ उदा० खलानां समूहः खल्या, गव्या, रथ्या ॥ स्त्रीत्वं पूर्ववत् ॥ भाषार्थ : - षष्ठी समर्थ [खलगोरथात् ] खल, गो तथा रथ प्राति- पदिकों से समूह अर्थ को कहने में य प्रत्यय होता है । गो शब्द से औत्सर्गिक अण, तथा खल एवं रथ शब्द से अचेतन होने के कारण ठक् प्राप्त था, य विधान कर दिया || यहाँ से “खलगोरथात् " की अनुवृत्ति ४२२५० तक जायेगी ।। इनित्र कव्यचच || ४|२|५०॥ इनित्रकट्यचः १|३|| स० - इनिश्च त्रच कट्यच् च, इनित्रकट्यचः, इतरेतरद्वन्द्वः ॥ अनु० - खलगोरथात्, तस्य समूह:, तद्धिताः, प्रातिपदि- कात् प्रत्ययः, परश्च ॥ अर्थ - षष्ठीसमर्थेभ्यः खलगोरथ इत्येतेभ्यः प्रातिपदिकेभ्यो यथासङ्ख्यम् इनि, त्र, कट्यच् इत्येते प्रत्ययाः, समूहार्थे भवन्ति ॥ उदा० - खलानां समूहो खलिनी । गोत्रा । रथकट्या | अत्रापि स्त्रीत्वं पूर्ववत् ॥ भाषार्थ :- षष्टी समर्थ खल, गो, रथ, प्रातिपदिकों से समूह अर्थ में यथासङ्ख्य करके [इनित्रक ट्यचः ] इनि, त्र तथा कट्यच् प्रत्यय [च] भी होते हैं । ‘खल इन्’ = खलिन् यहाँ ऋन्नेभ्यो ङीप् (४१२१५) से ङीप् होकर खलिनी बना है, अन्यत्र ‘टाप्’ हुआ है || विषयो देशे ||४ |२| ५१ ॥ विषय ः १|१|| देशे ॥ | १ || अनु० - तस्य तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - षष्ठीसमर्थात् प्रातिपदिकात् विषय इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, देशे गम्यमाने ॥ उदा० - वृषलानां विषयो देश: वार्षलः । यवनानां विषयो देशः यावनः ॥ भाषार्थ:- षष्ठी समर्थ प्रातिपदिक से [ विषयः ] विषय अर्थ में यथाविहित प्रत्यय होता है [देशे] देश अर्थ गम्यमान होने पर || उदा० - वार्षलः (वृषलों का विषय = रहने का जो देश), यावनः ( यवनों के रहने का देश ) ॥ यहाँ से ‘विषयो देशे’ की अनुवृत्ति ४ । २ । ५३ तक जायेगी ॥ ॥पादः ] चतुर्थोऽध्यायः राजन्यादिभ्यो वुञ् ||४/२/५२|| :- १११ राजन्यादिभ्यः ५|३|| वुञ् १|१|| स - राजन्य आदिर्येषां ते राजन्यादयः, तेभ्यः ‘बहुव्रीहिः ॥ अनु = - विषयो देशे, तस्य, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः परश्च ॥ अर्थः- राजन्यादिभ्यः षष्ठीसमर्थेभ्यः प्रातिपदिकेभ्यो विषयो देशे इत्येतस्मिन्नर्थे वुन् प्रत्ययो भवति ॥ उदा - राजन्यानां विषयो देशः, राजन्यकः, दैवयानकः ॥ , भाषार्थ :- षष्ठी समर्थ [राजन्यादिभ्यः ] राजन्यादि प्रातिपदिकों से विषयो देशे इस अर्थ में [वुञ् ] वुभ् प्रत्यय होता है || भौरिक्याद्यैषुकार्यादिभ्यो विधभक्तलौ ||४/२/५३ ॥ भौभ्यः “भ्यः ५|३|| वि भौ ‘दयस्तेभ्यः लौ १|२|| स० - भौरिकि आदिर्येषां ते भौरिक्यादयः, ऐषुकारि आदिर्येषां ते ऐषुकार्यादयः, भौरिक्यादयश्च ऐषुकार्यादयश्च, बहुव्रीहिगर्भेतरेतरद्वन्द्वः ॥ अनु० - विषयो देशे, तस्य तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- षष्ठीसमर्थेभ्यो भौरिक्यादिभ्य ऐपुकार्यादिभ्यश्च प्रातिपदिकेभ्यः विषयो देश इत्येतस्मिन्नर्थे यथासङ्ख्य विधल् भक्तल् इत्येतौ प्रत्ययौ भवतः ॥ उदा० - भौरिकीणां विपयो देशः भौरिकिविधः, वैपेयविधः । ऐपुकार्यादिभ्यः - ऐपुकारीणां विपयो देश ऐपुकारिभक्तः, सारस्यायनभक्तः ॥ भाषार्थः – पष्टी समर्थ [भौ ‘दिभ्यः ] भौरिकि आदि तथा ऐषुकारि आदि शब्दों से विषयो देशे इस अर्थ में यथासङ्ख्य करके [विधलभक्तलौ] विधल् और भक्त प्रत्यय होते हैं | अन्तिम ‘लू’ की इत् संज्ञा होकर ‘विध’ ‘भक्त’ प्रत्यय शेष रहेंगे || सोस्यादिरिति च्छन्दसः प्रगाधेषु || ४ | २ | ५४ || ॥४/२/५४ ॥ सः ११॥ अस्य ६ | १ || आदिः १|१|| इति अ० ॥ छन्दसः ५ ॥१॥ ५|२|| प्रगाथेषु ७ | ३ || अनु० - तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ स इति प्रथमासमर्थनिर्देशः आदिः इति प्रकृतिविशेषणम् । इतिकरणो विवक्षार्थः । छन्दस इति प्रकृतिनिर्देशः । प्रगाथेषु इति प्रत्ययार्थविशेष- णम् । छन्दः शब्देन गायत्र्यादिछन्दसां ग्रहणम् ॥ अर्थ. - स इति प्रथ- ११२ अष्टाध्यायीप्रथमावृत्तौ [ द्वितीय: मासमर्थात् छन्दोवाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति प्रगाथेष्वभिधेयेषु यत्तत् प्रथमासमर्थं छन्दश्चेत् तदादिर्भवति इतिकरणस्ततश्चेद् विवक्षा भवति ॥ उदा० - पङ्क्तिरादिरस्य = पाङ्क्क्तः प्रगाथः, आनुष्टुभः, बार्हतः ॥ || भाषार्थ : - ‘सः’ यह पद प्रथमासमर्थ का बोधक है । ‘आदि’ पद प्रकृति का विशेषण है । ‘इति’ विवक्षा के लिये है । प्रगाथेषु यह प्रत्ययार्थं है । ‘छन्द:’ शब्द से यहाँ गायत्री आदि छन्दों का ग्रहण है ॥ [सः ] प्रथमा समर्थ [छन्दसः ] छन्दोवाची प्रातिपदिकों से [य] षष्ठ्यर्थे में यथाविहित (अणू) प्रत्यय होता है [ प्रगाथेषु ] प्रगाथों के अभिधेय होने पर [आदिर्शित ] यदि वह प्रथमा समर्थ छन्दः, (प्रगाथ के ) आदि = आरम्भ में हो तो ॥ उदा० - पाङ्क्तः (पङ्क्ति = ४० अक्षरों का छन्द आदि में है जिस प्रगाथ के), आनुष्टुभः (अनुष्टुप् = ३२ अक्षरों वाला छन्द है आदि में जिस प्रगाथ के ), बार्हतः ( बृहती = ३६ अक्षरों का छन्द जिसके आरम्भ में है ) || जहाँ विभिन्न छन्दों की दो वा तीन ऋचाओं का ग्रथन किया जाता है वह प्रगाथ कहाता है । उस प्रगाथ का नामकरण प्रायः आदि मन्त्र के छन्दोनाम पर होता है । जब दो ऋचाओं के प्रगाथों में किसी साम का गान करना होता है तो एक साम तृचे क्रियते स्तोत्रियम् इस नियम के अनुसार दो ऋचाओं के किन्हीं अंशों का पुनः पाठ करके तीन बनाकर उस साम का गान किया जाता है । यह विशिष्ट प्रग्रथन या गान भी प्रगाथ कहाता है । पाणिनि के । ३ । १. जिस आदि छन्दः से प्रगाथ के नाम की विवक्षा नहीं होती वहाँ प्रकृत सूत्र से प्रत्यय नही होता । यथा बृहती = विपरीतापङ्क्ति छन्द: के प्रगाथ का नाम रखने में प्रत्यय नही होता, अर्थात् इस प्रगाथ के लिये बाहंत प्रयोग नहीं होता । २. इन विभिन्न प्रगाथों के स्वरूप ज्ञान के लिये ‘वैदिक स्वर मीमांसा’ ग्रन्थ का १२वां अध्याय देखना चाहिये । यह ग्रन्थ भी इसी ट्रस्ट से प्रकाशित हुआ है । ३. कभी-कभी प्रगाथ के अन्तिम छन्द के नाम पर, कभी-कभी दोनों छन्दों के नाम पर भी प्रगाथ का नामकरण देखा जाता है । यथा – विपरीतान्तः (बृहती + विपरीतापक्ति ) गायत्रबार्हतः (गायत्री + बृहती ) यह सब इतिकरण से होता है । ४. इस का विशेष वर्णन ताण्ड्य ब्राह्मण में मिलता है ||पादः ] चतुर्थोऽध्यायः ११३ इस नियम में विभिन्न छन्दः प्रगथन रूपी प्रगाथ का उल्लेख है सामगान सम्बन्धी प्रगाथ का नहीं है | यहाँ से ‘सोऽस्य’ की अनुवृत्ति ४/२/५५ तक जायेगी || सङ्ग्रामे प्रयोजनयोद्धृभ्यः || ४ | २|५५ || || सङ्ग्रामे ७/१॥ प्रयोजनयोद्धुभ्यः ५|३|| स० - प्रयोजनानि च योद्धारश्च प्रयोजनयोद्धारस्तेभ्यः इतरेतरद्वन्द्वः ॥ अनु० - सोऽस्य, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परा || अर्थः- प्रथमासमर्थेभ्यः प्रयोजनयोद्धृसमानाधिकरणेभ्यः प्रातिपदिकेभ्यः पष्ठ्यर्थे सङ्ग्रामेऽभि धेये यथाविहितं प्रत्ययो भवति || उदा - भद्रा प्रयोजनमस्य सङ्ग्रा मस्य भाद्रः सङ्ग्रामः, सौभद्रः, गौरिमित्रः । योद्धृभ्यः - अहिमाला योद्धारोऽस्य संग्रामस्य आहिमालः, स्यान्दनाश्वः, भारत ॥ भाषार्थ :- प्रथमा समर्थ [प्रयो भ्यः ] प्रयोजन और योद्धा के साथ समानाधिकरण वाले प्रातिपदिकों से पष्ठ्यर्थ में [सङ्ग्रामे ] संग्राम अभिधेय हो तो यथाविहित (अण् ) प्रत्यय होता है । उदा० – भाद्र: (भद्रा है प्रयोजन जिस युद्ध का ) सौभद्रः, गौरिमित्रः | योद्धा समानाधि- AHSH करण वालों से- आहिमाल: ( अहिमाल हैं योद्धा इस युद्ध के ) स्यान्दनाश्वः, भारतः ॥ तदस्यां प्रहरणमिति क्रीडायां णः || ४ | २|५६ || तत् १|१|| अस्याम् ७|१|| प्रहरणम् १|१|| इति अ० ॥ क्रीडायाम् |१|| णः १|१|| अनु – तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, १. भद्रा सुभद्रा गौरिमित्री को प्राप्त करना जिन सग्रामो का प्रयोजन था वे संग्राम इस नाम से कहे जाते हैं || २. भरता : ( कौरवाः पाण्डवाथ) क्षत्रिया योद्धारोऽस्य संग्रामस्य स भारतः । कौरव पाण्डवों के संग्राम का नाम भारत है महाभारत नहीं है । अतः ‘महाभारत युद्ध’ प्रयोग अशुद्ध है । भरतान् अधिकृत्य कृतो ग्रन्थ : ( ४ | ३ | ११६ ) भारतः । नियम से कौरव पाण्डवों का वर्णन करने वाले ग्रन्थ का नाम भी भारत है । उसी के बृहद् रूपान्तर का नाम महाभारत है। दोनो का रचयिता कृष्ण द्वैपायन व्यास है । पाणिनि ने (६२।३८) में महाभारत का उल्लेख किया है || ८ ११४ अष्टाध्यायीप्रथमावृत्ती [द्वितीयः पर ॥ अर्थ:-तदिति प्रथमासमर्थात् प्रहरणसमानाधिकरणात् प्राति- पदिकात् सप्तम्यर्थे णः प्रत्ययो भवति, यत्तदस्यामिति निर्दिष्टं क्रीडा चेत्सा भवति । इतिकरणो विवक्षार्थः ॥ उदा० - दण्डः प्रहरणमस्यां क्रीडायां दाण्डा, मौष्टा ॥ भाषार्थ :- [तत् ] प्रथमासमर्थं [प्रहरणमिति ] प्रहरण समानाधिकरण वाले प्रातिपदिकों से [स्याम् ] सप्तम्यर्थ में [ : ] ण प्रत्यय होता है, यदि अस्यां से निर्दिष्ट [क्रीडायाम् ] क्रीडा हो तो ।। इतिकरण विवक्षा के लिये है । उदा० - दाण्डा (डण्डा है आयुध जिस क्रीडा में, ऐसी क्रीडा), मौष्टा ॥ दाण्डा आदि में अजाद्यतष्टापू (४|१|४) से टापू होगा || घनः सास्यां क्रियेति ञः ||४/२/५७ || ཏ घनः ५|१|| सा १११ ॥ अस्याम् ७|१|| क्रिया १|१|| इति अ० नः १|१|| अनु० तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः परश्व || अर्थः- सेति प्रथमासमर्थात् घञन्तात् क्रियावाचिनः प्रातिपदिकाद् अस्यां सप्तम्यर्थे ञः प्रत्ययो भवति ॥ इतिकरणो विवक्षार्थः । उदा - श्येनपातोऽस्यां क्रियायां वर्त्तते श्यैनम्पाता = मृगया । तिलपातोऽस्यां क्रियायां वर्त्तते तैलम्पाता = स्वधा ॥ श्येनतिलस्य पाते जे (६|३|६६) इति मुभागमः ॥ भाषार्थः – [सा] प्रथमासमर्थ [क्रियेति ] क्रियावाची [घञ ] घञन्त प्रातिपदिक से [ अस्याम् ] सप्तम्यर्थ में [ञ.] न प्रत्यय होता है ॥ पतल धातु से घञन्त पात शब्द बना है अतः श्येनपात तिलपात शब्द से न प्रत्यय हो गया || श्येनतिलस्य पाते जे (६३६) से मुम् आगम तथा वृद्धि आदि पूर्ववत् होकर श्यैनम्पाता आदि की सिद्धि जानें || उदा० - श्यैनम्पाता (जिस क्रिया में बाज गिराया जाता है, आखेट, मृगया ), तैलम्पाता ( जिस क्रिया में तिल डाले जाते हैं = स्वधा ) | तदधीते तद्वेद ||४|२|५८ ॥ तत् २|१|| अधीते क्रियापदम् । तत् शशा वेद क्रियापदम् ॥ अनु० – तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - द्वितीया- समर्थात् प्रातिपदिकात् अध्ययनकर्त्तर्यभिधेये यथाविहितं प्रत्ययो भवति, “पादः ] चतुर्थोऽध्यायः ११५ एवं द्वितीयासमर्थात् प्रातिपदिकान् वेदनकर्त्तर्यभिधेयेऽपि ॥ अध्ययन केवलं पाठमात्रस्याभ्यासः । वेदनं तदर्थज्ञानम्, तत्त्वज्ञानम् ॥ उदा:- छन्दोऽधीते = पठति छान्दसः, एवं छन्दो वेत्ति = जानाति छान्दसः । व्याकरणमधीते वेत्ति वा वैयाकरणः, नैरुक्तः ॥ भाषार्थ:– [तद् ] द्वितीयासमर्थ प्रातिपदिक से [ अधीते] अध्ययन करता है इस अर्थ में यथाविहित (अण् ) प्रत्यय होता है । इसी प्रकार [तद्] द्वितीयासमर्थ प्रातिपदिक से [वेद] जानता है अर्थ में यथाविहित ( अणू) प्रत्यय होता है || उदा० – छान्दसः (छन्द को जो या जानता है), वैयाकरणः, नैरुक्तः । न य्वाभ्यां पदान्ताभ्याम् (७३ | ३) से वृद्धि का निषेध होकर एवं आदि को ऐच् आगम होकर वैयाकरण: बना है ॥ पढ़ता है, यहाँ से ‘तदधीते तद्वेद’ की अनुवृत्ति ४/२/६५ तक जायेगी || ऋतूकथादिसूत्रान्ताट्ठक् ||४/२/५९ || J ऋतूक्थादिसूत्रान्तात् ५।१ ॥ ठक् १|१|| स० - उक्थ आदिर्येपां ते उक्थादयः, बहुव्रीहिः । सूत्रमन्ते यस्य स सूत्रान्तः बहुव्रीहिः । ऋतुश्च, उक्थादिश्च सूत्रान्तश्च ऋतूक्थादिसूत्रान्तम् तस्मात् ‘समाहारो द्वन्द्वः ॥ अनु० - तदधीते तद्वेद, तद्धिताः, याप्प्रातिपदिकात् प्रत्ययः, परश्र्व ॥ अर्थ:- द्वितीयासमर्थेभ्यः क्रतुविशेषवाचिभ्यः उक्थादिभ्यः सूत्रान्तेभ्यश्च प्रातिपदिकेभ्यः अध्ययनवेदनयोः कर्त्तर्यभिधेये ठक् प्रत्ययो भवति ॥ अणोऽपवादः ॥ उदा० - क्रतुविशेषवाचिभ्यः – अश्वमेधमधीते वेद वा आश्वमेधिकः आग्निष्टोमिकः वाजपेयिकः । उक्थादिभ्यः - औक्थिकः लौकायतिकः । सूत्रान्तात् — योगसूत्रमधीते वेद वा यौग- सूत्रिकः, गौभिलीयगृहासूत्रिकः, श्रौतसूत्रिकः ॥ भाषार्थ - द्वितीया समर्थ [ ऋतू त्] ऋतु (यज्ञ) विशेषवाची, उक्थादि तथा सूत्रान्त प्रातिपदिकों से अध्ययन तथा जानने का कर्त्ता अभिधेय हो तो [ ठक् ] ठक् प्रत्यय होता है ॥ साम के किसी लक्षण ** १ यद्यपि ‘ऋतु’ शब्द यज्ञ सामान्य के लिये भी प्रयुक्त होता है तथापि क्रतु शब्द प्राधान्य रूप से उन्हीं यज्ञो के लिये प्रयुक्त होता है जो सोम हवि वाले ( सोमयाग ) होते हैं || ११६ अष्टाध्यायी प्रथमावृत्तौ [द्वितीय: ग्रन्थ को यहाँ उक्थ कहा है न कि सामवेद, उस लक्षण ग्रन्थ को जो पढ़ता है वह औक्थिक कहा जायेगा || क्रमादिभ्यो वुन् ||४|२|६०॥ क्रमादिभ्यः ५|३|| बुनंं १|१|| स०क्रम आदिर्येषां ते क्रमादयस्ते - भ्यः बहुव्रीहिः ॥ अनु० - तदधीते तद्वेद, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः — द्वितीयासमर्थेभ्यः क्रमादिभ्यः प्रातिपदिकेभ्यो- Sध्ययनवेदनकर्त्तर्यभिधेये वुन् प्रत्ययो भवति ॥ उदा० - क्रममधीते वेद वा क्रमकः, पदकः ॥ । भाषार्थ : - द्वितीया समर्थ [क्रमादिभ्यः ] क्रमादि प्रातिपदिकों से अध्ययन तथा जानने का कर्त्ता अभिधेय होने पर [ वुन् ] वुन् प्रत्यय होता है । मन्त्र संहिता के पदच्छेद को पदपाठ कहते हैं । यथा - अग्निम् । ईले । पुरः हितम् । यज्ञस्य । देवम् इत्यादि । इनका अध्ययन करने वाला पदक: कहाता है । दो-दो पदों को क्रमशः मिलाकर जो पाठ होता है वह क्रमपाठ कहाता है । यथा - अग्निमीले । इले पुरः हितम् । पुरः । हितं यज्ञस्य । यज्ञस्य देवम् इत्यादि । इसका अध्ययन करने वाला ‘क्रमक : ’ कहा जाता है || अनुब्राह्मणादिनिः ||४|२/६१ ॥ अनुब्राह्मणात् ५ | १ || इनिः १|१|| अनु० – तदधीते तद्वेद, तद्धिता., ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ ब्राह्मणसदृशोऽयं ग्रन्थोऽनुब्राह्म- णम् ॥ श्रर्थः - अनुब्राह्मणात् प्रातिपदिकात् तदधीते तद्वेद इत्येतस्मिन् विषये इनिः प्रत्ययो भवति ॥ उदा० - अनुब्राह्मणमधीते वेद वा, अनुब्राह्मणी, अनुब्राह्मणिनी ॥ भाषार्थः – द्वितीया समर्थ [अनुब्राह्मणात् ] अनुब्राह्मण प्रातिपदिक से अधीते या वेद इन अर्थों में [इनिः ] इनि प्रत्यय होता है ॥ वसन्तादिभ्यष्ठक् ||४| २६२॥ || वसन्तादिभ्यः ५|३|| ठक् १|१|| स० - वसन्त आदिर्येषां ते वसन्ताद- यस्तेभ्यः बहुव्रीहिः ॥ अनु-उदधीते तद्वेद, तद्धिताः, ङयाप्प्राति- WY THE १. देखो ‘पाणिनिकालीन भारतवर्षं प्र० सं० पृ० ३२८ ॥पादः ] " चतुर्थोध्यायः ११७ पदिकात् प्रत्ययः, परश्च ॥ अर्थः- वसन्तादिभ्यः प्रातिपदिकेभ्यस्तद- धीते तद्वेद इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति ॥ उदा० - वसन्तसहच- रितोऽयं ग्रन्थः वसन्तस्तमधीते वेद वा वासन्तिकः, वार्षिकः || भाषार्थ : - [ वसन्तादिभ्यः ] वसन्तादि प्रातिपदिकों से तदधीते तद्वेद इस अर्थ में [ ठक् ] ठक् प्रत्यय होता है । वसन्त इत्यादि शब्द ऋतुवाची हैं । इनसे तदधीते तद्वेद इस अर्थ में प्रत्यय सम्भव नहीं है पुनरपि विधान किया है, अतः विधानसामर्थ्य से वसन्त शब्द से यहाँ वसन्त ऋतु सहचरित अर्थात् जिसमें वसन्त ऋतु का वर्णन किया गया है वह ग्रन्थ यहाँ अभिप्रेत है, उसको जो पढ़े या जाने वह वासन्तिक कहा जायेगा || J प्रोक्ताल्लुक् ||४|२|६३॥ प्रोक्तात् ५|१|| लुक् १|१|| अनु० – तदधीते तद्वेद, तद्धिताः, ङयाप्प्रा- तिपदिकात् प्रत्ययः, परश्च ॥ अर्थ. - द्वितीयासमर्थात् प्रोक्तप्रत्ययान्तात् प्रातिपदिकात् अध्येतृवेदित्रोरुत्पन्नस्य प्रत्ययस्य लुक् भवति ॥ उदा०- पाणिनिना प्रोक्तं पाणिनीयम्, तमधीते यः सोऽपि पाणिनीयः, पाणि- नीया कन्या । आपिशलः ।। भाषार्थ: - द्वितीया समर्थ [प्रोक्तात् ] प्रोक्त प्रत्ययान्त प्रातिपदिक से अध्येतृ वेदितृ अर्थ में उत्पन्न प्रत्यय का [लुक् ] लुक् होता है | प्रोक्त प्रत्ययान्त का अर्थ है कि जिस प्रातिपदिक से तेन प्रोक्तम् ( ४ | ३ | १०१) अर्थ में प्रत्यय हुआ है तदन्त प्रोक्त प्रत्ययान्त शब्द | उस शब्द से तदधीते तद्वेद अर्थ में जो प्रत्यय होगा उसका यहाँ लुक् विधान कर दिया है ।। पाणिनीयम् - यद्यपि इसका विग्रह सामान्यतया ‘पाणिनिना प्रोक्तम्’ ऐसा किया जाता है परन्तु यह अर्थप्रदर्शनमात्र है । पाणिनि इमन्त और पाणिन अकारान्त दोनों समानार्थक शब्द हैं । पाणिनि शब्द से प्रोक्त अर्थ में ‘इञश्च’ (४/२/११२) के नियम से अणू होता है । उससे ‘पाणिनः’ प्रयोग बनता है, जैसे इनन्त आपिशलि से आपिशल:, काश- कृत्स्नि से काशकृत्स्नः । पाणिन अणन्त शब्द से वृद्धाच्छः (४/२/११३) से छ होता है - पाणिनीयः । उसको जो पढ़े वा जाने इस अर्थ में ११८ अष्टाध्यायी प्रथमावृत्तौ [द्वितीय: तदधीते तद्वेद (४२३५८) से अण् होता है, उसका इस सूत्र से लुक् कर दिया अतः पाणिन = (पाणिनि) द्वारा प्रोक्त जो ग्रन्थ वह पाणिनीय और उसको जो पढ़े वा जाने वह भी पाणिनीय होगा । इसी प्रकार आपिशलम् काशकृत्स्नम् में समझना चाहिये । जब आपिशलि समानार्थक आपिशल और काशकृत्स्नि समानार्थक काशकृत्स्न अणन्त से तेन प्रोक्तं अर्थ में प्रत्यय होगा तब आपिशलीय काशकृत्स्नीय प्रयोग बनेंगे || यहाँ से ‘लुक’ की अनुवृत्ति ४।२।६४ तक, और ‘प्रोचात्’ की अनु- वृत्ति ४।२।६५ में ही जायेगी || सूत्राच्च कोपधात् ||४ |२|६४ ॥ सूत्रात् ५|१|| च अ || कोपधात् ५|२१|| स - ककार उपधा यस्य स कोपधस्तस्मात् बहुव्रीहिः ॥ अनु लुक्, तदधीते तद्वेद, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- द्वितीयासमर्थात् सूत्र- वाचिनः कोपधात् प्रातिपदिकादध्येतृवेदित्रोर्विहितस्य प्रत्ययस्य लुक् भवति || अप्रोक्तार्थोऽयमारम्भः ॥ उदा० - अष्टौ अध्यायाः परिमाणमस्य सूत्रस्य (५।११५७) तद् अष्टकम् (पाणिनीयम् ) तदधीते वेद वा अष्टकाः पाणिनीयाः । पञ्चकं गौतमसूत्रमधीते वेद वा पञ्चकाः गौतमाः त्रिकाः काशकृत्स्नाः ॥ भाषार्थ :- द्वितीया समर्थ [कोपधात् ] ककार उपधा वाले [सूत्रात्] सूत्रवाची प्रातिपदिकों से [च] भी तदधीते तद्वेद अर्थ में उत्पन्न प्रत्यय का लुक् होता है || अप्रोक्तार्थ इस सूत्र का आरम्भ है || अष्टक, पञ्चक, त्रिक शब्द सूत्रवाची तथा ककारोपध हैं सो तदधीते तद्वेद से उत्पन्न अण् का लुक् हो गया है । ‘अष्टक’ में सख्याया: संज्ञा- संघसूत्राध्ययनेषु (५।११५७) से ‘अष्टौ अध्यायाः परिमाणम् अस्य सूत्रस्य’ अर्थ में क प्रत्यय होता है । यह सूत्र ग्रन्थ का वाचक है । इसी प्रकार पश्चक और त्रिक शब्दों में भी जानना चाहिये ॥ छन्दोत्राह्मणानि च तद्विषयाणि ||४ | २|६५ || । छन्दो ब्राह्मणानि ||३|| च अ० ॥ तद्विषयाणि १|३|| स० - स ( अध्येतृ- वेदितृप्रत्ययः) विषयो येषां तानि तद्विषयाणि, बहुव्रीहिः ॥ अनु० प्रोक्तात्, तदधीते तद्वेद, ङयाप्प्रातिपदिकात् ॥ अर्थ. - प्रोक्तप्रत्ययान्तानिपादः] चतुर्थोऽध्यायः ११६ छन्दांसि ब्राह्मणानि च तद्विषयाण्येव =अध्येतृवेदितृप्रत्ययविषयाण्येव भवन्ति ॥ अन्यत्राऽभावो विषयशब्दार्थः ॥ उदा - कठेन प्रोक्तमधीयते कठाः, तित्तिरिणा प्रोक्त छन्दोऽधीयते तैत्तिरीयाः, वारतन्तवीयाः । ब्राह्मणानि - ताण्डिनः, भाल्लविनः, शाट्यायनिनः, ऐतरेयिणः ।। भाषार्थ :- प्रोक्त प्रत्ययान्त [ छन्दो ब्राह्मणनि च ] छन्द और ब्राह्मणवाची शब्द [ तद्विषयाणि] अध्येतृ वेदितृप्रत्यय विषयक होते हैं, अर्थात् अध्येतृ वेदितृ अर्थ के बिना छन्द और ब्राह्मण का स्वतन्त्र प्रयोग नहीं होता ॥ अन्य प्रोक्त प्रत्ययान्त शब्दों का केवल प्रोक्त अर्थमात्र में भी प्रयोग होता है, जैसे ‘पाणिनिना प्रोक्तं पाणिनीयम् । जिन प्रोक्त प्रत्ययान्तों का स्वतन्त्र प्रयोग होता है उनका विग्रह वाक्य के रूप में प्रयोग होता है यथा ‘पाणिनीयमधीते’ । इसी प्रकार छन्द और ब्राह्मण प्रोक्त प्रत्ययान्त शब्दों का स्वतन्त्र प्रयोग न हो, अध्येतृ वेदितृ प्रत्यय विषयक ही हो, इसलिए यह सूत्र बनाया है || तदस्मिन्नस्तीति देशे तन्नाम्नि || ४|२/६६ || " अनु तत् ||१|| अस्मिन् ७|१|| अस्ति क्रियापदम् ॥ इति अ० ॥ देशे ७|१|| तन्नाम्नि ७|१|| स० - यस्य नाम स तन्नामा, नाम स तन्नामा, तस्मिन् बहुव्रीहिः ॥ तन्नाम शब्दो देशस्य विशेषणम् ॥ तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च । श्रर्थः - अस्ति समानाधि- करणात् तदिति प्रथमासमर्थादस्मिन् सप्तम्यर्थे तन्नाम्नि देशेऽभिधेये यथाविहितं प्रत्ययो भवति । इतिकरणो विवक्षार्थः, अर्थात् प्रकृतिप्रत्यय- समुदायेन देशस्य नाम गम्यते ॥ उदा० - उदुम्बरा अस्मिन् देशे सन्तीति औदुम्बरः, शैरीषः, बाल्वजः, बार्बुरः खादिर:, पालाशः ॥ भाषार्थः तन्नाम पद देश का विशेषण है । [स्त ] अस्तिसमाना- धिकरण वाले [तत् ] प्रथमासमर्थ प्रातिपदिक से [श्रस्मिन् ] सप्तम्यर्थ में यथाविहित प्रत्यय होता है, यदि सप्तम्यर्थ से निर्दिष्ट [ देशे तन्नाम्नि ] उस नाम वाला देश हो तो [इति] इतिकरण विवक्षार्थ है अर्थात् प्रकृति प्रत्यय समुदाय से देश कहा जा रहा हो ।। उदुम्बर ( गूलर) जिस देश में है वह औदुम्बर नाम वाला देश होगा । उदाहरण में उदुम्बर प्रथमासमर्थ ’ अस्ति’ (है) समानाधिकरण १२० अष्टाध्यायीप्रथमावृत्तौ [द्वितीयः शब्द है, अस्मिन् (जिसमें ) से निर्दिष्ट तन्नामक देश है ही, सो अणू हो गया है । इसी प्रकार अन्य उदाहरणों में भी जानें । सिद्धि में कोई विशेष नहीं । यहाँ से ‘देशे तन्नाम्नि’ की अनुवृत्ति ४२६६ तक जायेगी ॥ तेन निर्वृतम् ||४|२|६७ || तेन ३|१|| निर्वृत्तम् १|१|| अनु० -देशे तन्नाम्नि, तद्धिताः, ङया- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - तृतीयासमर्थात्, प्रातिपदिकात् निर्वृत्तमित्येतस्मिन्नर्थे देशनामधेये गम्यमाने यथाविहितं प्रत्ययो भवति ॥ उदा०– सहस्रेण निर्वृत्तो दुर्ग:, साहस्रो दुर्ग:, कुशाम्बेन निर्वृत्ता कौशाम्बी || तेन इति तो कर्त्तरि वा तृतीया । प्रथमोदाहरणे हेतौ तृतीया सहस्रसंख्यातेन धनेन निर्वृत्त इति । उत्तरोदाहरणे कर्त्तरि तृतीया ज्ञेया ॥ भाषार्थ :- [तेन ] तृतीयासमर्थं प्रातिपदिकों से [निर्वृत्तम् ] निर्वृत्त = बनाया गया इस अर्थ में यथाविहित प्रत्यय होता है, यदि उस शब्द से देश का नाम गम्यमान हो तो ॥ उदा० - साहस्रो दुर्गः ( हजार रुपयों से बनाया गया दुर्ग ), कौशाम्बी (कुशाम्ब नाम के मनुष्य के द्वारा बनाई गई नगरी) ।। टिडढाणञ्० (४।१।१५) से स्त्रीलिङ्ग में ङीप् हो जाता है ।। तस्य निवासः || ४ | २|६८ ॥ तस्य ६|१|| निवासः १११ ॥ अनु - देशे तन्नाम्नि, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- तस्येति पष्ठीसमर्थात् प्रातिपदिकात् निवास इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशनाम- धेये गम्यमाने ॥ उदा० - उत्सानां निवासो ग्राम औत्सो ग्रामः । कुरूणां निवासो ग्रामः कौरवः, आम्बष्ठः । जनपढेऽभिधेये लुपं वक्ष्यति (४/२/८२) तदा उत्साः कुरव आम्बष्ठा इत्येव भवन्ति ॥ भाषार्थ : - [ तस्य ] षष्ठी समर्थ प्रातिपदिकों से [[निवासः ] निवास इस अर्थ में देश का नाम गम्यमान होने पर यथाविहित प्रत्यय होता है | उदा० - औत्सः ( उत्सों के रहने का जो ग्राम), कौरवः ( कौरवों के रहने का जो ग्राम), आम्बष्टः ॥ जनपद ( ग्राम समुदाय = देश )पादः ] चतुर्थोऽध्यायः १२१ अर्थ विवक्षित होने पर ४ |२| ८० से प्रत्यय का लुप् कहेंगे, उस अर्थ में उत्साः कुरवः आम्बष्ठा: ये ही प्रयोग बनेंगे । यहाँ से ‘तस्य’ की अनुवृत्ति ४ २६६ तक जायेगी || अदूरभवश्च ||४|२|६९॥ अदूरभवः १|१|| च अ० ॥ स०- न दूरम् अदूरं नस्तत्पुरुषः ॥ अदूरे भवः अदूरभवः ॥ अनु० - तस्य, देशे तन्नाम्नि, तद्धिताः, ङ्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- षष्ठीसमर्थात् प्रातिपदिकात् अदूरभव इत्येतस्मिन्नर्थे देशनामधेये गम्यमाने यथाविहितं प्रत्ययो भवति ॥ उदा० - विदिशाया नद्या अदूरभवं नगरं वैदिशम् । हिमवतोऽ दूरभवं नगरं हैमवतम् ॥ भाषार्थ : - षष्ठी समर्थ प्रातिपदिक से [अदूरभवः ] पास = निकट होने अर्थ में [च] भी यथाविहित (अण् आदि) प्रत्यय होते हैं | उदा :- वैदिशम् (विदिशा नदी के समीप जो नगर ) । हैमवतम् ( हिमालय के निकट जो नगर ) || तदस्मिन्नस्तीति (४ |२| ३६ ) से लेकर अदूरभवश्च तक कहे गये इन चारों (चातुरर्थिक ) सूत्रों का अधिकार शेषे (४/२/९१) से पहिले तक जाता है । इन चारों सूत्रों का अधिकार हम सर्वत्र अनु- वृत्ति में नहीं दिखायेंगे, पाठक स्वयं इन अर्थों की योजना सर्वत्र यथासम्भव कर लें ॥ ओरम् ||४| २|७० || ओ: ५|१|| अबू १|१|| चत्वारोऽर्था अनुवर्त्तन्ते ॥ अर्थ - प्रथमा- तृतीयाषष्ठीसमर्थाद् उवर्गान्तात् प्रातिपदिकात् चतुष्वर्थेष्वन् प्रत्ययो भवति ॥ उदा० - परशुना निर्वृत्तं पारशवम्, परशूनां निवासो देश: पारशवः । रुरवः ( मृगविशेषाः ) सन्त्यस्मिन् देशे रौरवः । अरडु = आरडवम् । कक्षतु - काक्षतवम् । कर्कटेल - कार्कटेलवम् || भाषार्थ :- प्रथमा - तृतीया तथा षष्ठी समर्थ [ : ] उवर्णान्त प्रातिप- दिकों से चारों अर्थो में अन् प्रत्यय होता है || नदी अर्थ वाच्य होने पर मतुप् प्रत्यय होता है (दे० ४।२१८४) । ये अन् आदि प्रत्यय सामान्यतया चारों अर्थों में विहित होने के कारण चातुरर्थिक कहाते हैं ।। यहाँ से ’’ की अनुवृत्ति ४ २७५ तक जायेगी || १२२ , अष्टाध्यायीप्रथमावृत्तौ मतोश्च बह्वजङ्गात् ||४/२/७१ ॥ [द्वितीय: मतोः ५ | १ || च अ० ॥ बह्वजङ्गात् ५|१|| स० - बह्वच् अङ्गं यस्य स बह्वजङ्गस्तस्मात् ‘बहुव्रीहिः ॥ श्रनु - अन् तद्धिता, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थः- मतौ यस्मिन् बह्वजङ्गं तदन्तं यत् प्रातिपदिकं तस्मात् चातुरर्थिकोऽन् प्रत्ययो भवति ।। उदा :- इषुकाः ( सरकण्डे) सन्ति अस्यां नद्याम् इपुकावती नदी, तस्या अदूरभवं नगरम् ऐषुकावतम् । सिध्रकाः = वृक्षविशेषाः सन्ति अस्मिन् वने तत् सिध्रकावत् वनम्, तस्यादूरभवं नगरं सैध्रकावतम् । भाषार्थ:- जिस मतुप् के परे रहते [ बहुजङ्गात् ] बहुत अच् वाला अङ्ग हो [मतोः ] उस मत्वन्त प्रातिपदिक से [च] भी अन् प्रत्यय होता है । उदा - इपुक (सरकण्डे ) हैं जिस नदी में वह इषुकावती । । नदी हुई इषुकावती, जो नदी के समीप नगर वह ऐषुकावतम् हुआ । सिधक नाम वाले वृक्ष हैं जिस वन में वह सिध्रकावत् उस वन के समीप जो नगर वह सैध्रकावतम् हुआ || ऐषुकावतम् में नद्याम् मतुप् (४/२/८४) से मतुप् हुआ है तथा उगितश्च (४|१|६ ) से ङीपू हुआ है, तत्पश्चात् प्रकृत सूत्र से अञ् एवं आदि अच् को वृद्धि होकर रूप बना है | सैध्रकावतम् में तदस्यास्त्यस्मि० (५२६४ ) से मतुप् हुआ है || बह्वचः कूपेषु ||४|२|७२॥ , बह्वचः ५|१|| कूपेषु ७|३|| अनु० - अन्, तद्धिताः, ङयाप्प्रातिप- दिकात् प्रत्ययः, परश्र्व ॥ अर्थ:- बह्वचः प्रातिपदिकात् कूपेष्वभिधेयेषु चातुरर्थिकोऽम् प्रत्ययो भवति ॥ उदा० - दीर्घवरत्रेण निर्वृत्तः कूपः दैर्घवरत्रः, कापिलवस्त्रः ॥ भाषार्थ:-[बह्वचः] बहुत अच् वाले प्रातिपदिकों से [कूपेषु ] कुएं को कहना हो तो चातुरर्थिक अञ् प्रत्यय होता है | उदा: - दैर्घवरत्र : (दीर्घ- वरत्र नामक मनुष्य के द्वारा बनाया गया जो कुआँ), कापिलवरत्रः ( कपि- लवरत्र मनुष्य के द्वारा बनाया गया कुआँ ) | यहाँ से ’ कूपेषु’ की अनुवृत्ति ४ | २|७३ तक जायेगी ||पादः ] चतुर्थोऽध्यायः ||४/२/७३ || उदक्च विपाशः || ४|२ / ७३ ॥ " १२३ उदक् १|१|| च अ० ॥ विपाशः ५|१|| अनु० - कूपेषु, अन् तद्धिताः ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- विपाशो नद्या उत्तरदेशे (कूले) ये कूपास्तेष्वभिवेयेषु चातुरर्थिकोऽन् प्रत्ययो भवति || उदा०- दत्तेन निर्वृत्तः कूपो दान्तः, गौप्त॑ः ॥ भाषार्थ : - [ विपाश: ] विपाट् नदी के [ उदक् ] उत्तर देश में किनारे पर जो कुएँ हैं उनके अभिधेय होने पर [च] भी अन् प्रत्यय होता है | जब उत्तर कूल अभिधेय न होकर दक्षिण कूल वाले कुएँ अभि- ‘धेय होंगे तो दात्तः गौप्तः में औत्सर्गिक अगू होने से श्राद्युदात्तश्च (३३१३) से अन्तोदात्त स्वर होगा । उत्तर कूल को कहने में तो प्रकृत सूत्र से अच् होने पर नित्यादिर्नित्यम् (३११११६०) से दात्तः गौप्तः आद्युदात्त स्वर वाले होते हैं, यही भेद है । महर्षि पाणिनि की अत्यन्त सूक्ष्म दृष्टि का परिचय इस सूत्र से मिलता है, कि जिन्होंने विभिन्न स्थानों में बोले जाने वाले स्वर विषयक भेद पर भी इतना ध्यान दिया ॥ सङ्कलादिभ्यश्च ||४/२/७४ || सङ्कलादिभ्यः ५|३|| च अ० ॥ स - सङ्कल आदिर्येषां ते सङ्कलादयः तेभ्यः बहुव्रीहिः ॥ अनु - अञ्, तद्धिताः, ङयाप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ:- सङ्कलादिभ्यः प्रातिपदिकेभ्यश्चातुरर्थिकोऽन् प्रत्ययो भवति || उदा० - सङ्कलेन निर्वृत्तः = साङ्कलः । पौष्कलः ॥ भाषार्थ - [ सङ्कलादिभ्यः ] सङ्कलादि प्रातिपदिकों से [च] भी चातुरर्थिक अन् प्रत्यय होता है । उदा - साङ्कल : ( सङ्कल नामक व्यक्ति से बनाया गया कूप आदि), पौष्कलः (पुष्कल नामक व्यक्ति से बनाया गया) || स्त्रीषु सौवीरसाल्वप्राक्षु ||४/२/७५ || स्त्रीषु ७|३|| सौ प्राक्षु ७|३|| स० – सौवीरा साल्वश्च प्राङ् च, सौवीर साल्वप्राञ्चः, तेषु इतरेतरद्वन्द्वः ॥ अनु – अन् तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- सौवीरसाल्वप्राक्षु स्त्रीलिङ्गे देशेऽभिधेये ङयाप्प्रातिपदिकात् चातुरर्थिकोऽन् प्रत्ययो १२४ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय भवति ॥ उदा० - सौवीरे - दत्तामित्रेण निर्वृत्ता नगरी दात्तामित्री साल्वे - विधूमाग्निना निर्वृत्ता वैधूमाग्नी । प्राचि - ककन्देन निर्वृत्त काकन्दी, माकन्दी || भाषार्थ:- [स्त्रीषु ] स्त्रीलिङ्गवाची [सौ ‘क्षु] सौवीर साल्व तथ पूर्वदेश अभिधेय होने पर ङन्यन्त आवन्त और प्रातिपदिकों से चातु रर्थिक अन् प्रत्यय होता है || सुवास्त्वादिभ्योऽण् ||४|२|७६ ॥ सुवास्त्वादिभ्यः ५|३|| अण् १|१|| स - सुवास्तु आदिर्येषां ते सुवा- स्त्वादयः, तेभ्य ‘बहुव्रीहिः । अनु० - तद्धिताः, ङयाप्प्रातिपदि- कात् प्रत्ययः, परश्च ॥ श्रथैः - सुवास्त्वादिभ्य प्रातिपदिकेभ्यश्चा- तुरर्थिकोऽण् प्रत्ययो भवति ॥ उदा० - सुवास्तो अदूरभवं नगरं सौवास्तवम्, वार्णवम् ॥ भाषार्थः - [सुभ्यः] सुवास्तु आदि प्रातिपदिकों से चातुरर्थिक अणू प्रत्यय होता है । उवर्णान्त होने से श्रोर (४/२/७०) अञ् प्राप्त था उसका यह बाधक है । सौवास्तव आदि में श्रोर्गुणः (६।४।१४६ ) से गुण हुआ है । अणू तथा अन् में स्वर का ही भेद है || यहाँ से ‘ऋण’ की अनुवृत्ति ४। २ । ७८ तक जायेगी । से रोणी ||४|२|७७ || , रोणी १|१|| अनु० - अणू, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:-रोणी प्रातिपदिकाच् चातुरर्थिकोऽण् प्रत्ययो भवति || उदा० - रोण्या निर्वृत्तः रौणः, आजकरोणः, सैंहिकरोणः ।। भाषार्थ : - [ रोणी] रोणी प्रातिपदिक से चातुरर्थिक अणू प्रत्यय होता है || कोपधाच्च ||४|२|७८ | कोपधात् ५|१|| च अः ॥ स - ककार उपधा यस्य स कोपधः, तस्मात् ’ ‘बहुव्रीहिः ॥ अनु० - अणू, तद्धिताः, ङयाप्प्रातिपदिकात्, १. सुवास्तु स्वात नदी को कहते है, जो अफगानिस्तान से निकलकर सिन्धु प्रदेश में मिल जाती है ॥पादः ] चतुर्थोऽध्यायः १२५ प्रत्ययः, परश्च ॥ अर्थ:- कोपधात् प्रातिपदिकान् चातुरर्थिकोऽण् प्रत्ययो भवति || उदा — कर्णवेष्टकेन निर्वृत्तः कूपः कार्णवेष्टकः कूपः, कार्क- वाकवः, त्रैशङ्कवः ॥ भाषार्थ:- [कोपधात् ] ककार उपधा वाले प्रातिपदिक से [च] भी चातुरर्थिक अण् प्रत्यय होता है ।। बुञ्छण कठजिल से निरढञ्ययफक फिञिञ्ज्य कक्ठको रीहण कृशा- श्व कुमुदकाशतृणप्रेक्षाश्मसखिसंकाशबलपक्षकर्णसुत- ङ्गमप्रगदिन्वराहकुमुदादिभ्यः || ४ | २|७९ || वुञ “ठकः ११३|| अरीहण ‘कुमुदादिभ्यः ५|३|| स०- वुञ्छण् इत्यत्रेतरेतरद्वन्द्वः । अरीहण इत्यत्र द्वन्द्वगर्भबहुव्रीहिः ॥ अनु० - तद्धिताः, ज्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - अरीह- णादिभ्यः, कृशाश्वादिभ्यः, ऋष्यादिभ्यः, कुमुदादिभ्यः, काशादिभ्यः, तृणा- दिभ्यः, प्रेक्षादिभ्यः, अश्मादिभ्यः, सख्यादिभ्यः, संकाशादिभ्यः, बला- दिभ्यः, पक्षादिभ्यः, कर्णादिभ्यः, सुतङ्गमादिभ्यः, प्रगदिन्नादिभ्यः, वराहा दिभ्यः, कुमुदादिभ्यः, इत्येतेभ्यः सप्तदशगणेभ्यः प्रातिपदिकेभ्यो यथासङ्ख्यं वुञ्, छण्, क, ठच्, इल, स, इनि, र, ढञ्, ण्य, य, फक्, फिन्, इन्, ञ्य, कक्, ठक् इत्येते सप्तदशप्रत्ययाः चातुरर्थिका भवन्ति ॥ उदा० - अरीहणादिभ्यो वुञ् आरोहणकम्, द्रौघणकम् | कृशाश्वादिभ्य- श्छणू – कार्शाश्वीयः, आरिष्टीयः । ऋष्यादिभ्यः कः - ऋष्यकः, न्यग्रोधकः । कुमुदादिभ्यष्ठच्– कुमुदिकम्, शर्करिकम् । काशादिभ्य इल:- काशिलम्, वाशिलम् । तृणादिभ्यः सः - तृणसः, नडसः । प्रेक्षादिभ्य इनिः - प्रेक्षी, हलकी । अश्मादिभ्यो रः अश्मरः । सख्यादिभ्यो ढञ् - साखेयम्, साखिदत्तेयम् । संकाशादिभ्यो ण्यः - सांकाश्यम्, काम्पिल्यम् । बला- दिभ्यो यः - बल्यः, कुल्यः । पक्षादिभ्यः फक्- पाक्षायणः, तौषायणः । सुतङ्गमादिभ्य इन्- सौतङ्गमिः, मौनिचित्तिः । प्रगदिन्नादिभ्यो ञ्यः- प्रागद्यम्, मागद्यम् । वराहादिभ्यः ककू - वाराहकम्, वाराहकम्, पालाशकम् । कुमुदादिभ्यष्टक् - कौमुदिकम्, गौमथिकम् ॥ भाषार्थ : - [अरीहण कुमुदादिभ्यः ] अरीहण, कृशाश्व, आदि सत्रह गणों के प्रातिपदिकों से यथासङ्ख्य करके [वुञ्ठकः] वुञ् छण् आदि सत्रह चातुरर्थिक प्रत्यय होते हैं | सिद्धियाँ सब पूर्ववत् हैं । १२६ अष्टाध्यायी प्रथमावृत्तौ जनपदे लुप् ||४|२| ८० ॥ ||४|२|८०|| [द्वितीय: जनपदे ७|१|| लुप् १११ ॥ अनु० - प्रत्ययः ॥ अर्थ: यापुप्राति- पदिकात् देशसामान्ये यश्चातुरर्थिकः (४ |२| ६६-६८) प्रत्ययो विधीयते तस्य जनपदे विशेषे विवक्षिते लुप् भवति ।। उदा - पञ्चालानां निवासो जनपदः = पञ्चालाः, कुरवः, मत्स्याः, अङ्गाः, वङ्गाः, मगधाः ॥ भाषार्थः - ङ्याप्प्रातिपदिक से देश सामान्य में तदस्मिन्नस्तीति० इत्यादि सूत्रों से जो प्रत्यय प्राप्त था उसका [जनपदे ] जनपद (प्रान्त) विशेष को कहना हो तो [लुप् ] लुप् हो जाता है | सिद्धि सारी विस्तार से प्रथमावृत्ति प्र० भाग पृ० ७६७ परि० ९२१५१ में देखे || यहाँ से ‘लुप्’ की अनुवृत्ति ४/२/८२ तक जायेगी ॥ वरणादिभ्यश्च ||४|२८१ ॥ वरणादिभ्यः ५ | ३ || च अ० ॥ स०-वरण आदिर्येषां ते वरणादय- स्तेभ्यः ‘बहुव्रीहिः ॥ अनु० - लुप् तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ. - वरणादिप्रातिपदिकेभ्यो विहितस्य चातुरर्थिकस्य प्रत्ययस्य लुब भवति ॥ उदा० - वरणानामदूरभवं नगरं वरणाः । शिरीषाणामदूरभवो ग्रामः शिरीषाः ॥ भाषार्थ – [ वरणादिभ्यः ] वरणादि प्रातिपदिकों से विहित जो चातुरर्थिक प्रत्यय, उसका [च] भी लुप् होता है | उदा० - वरणाः ( वरण वृक्षों के समीप जो नगर), शिरीषाः ॥ पूर्ववत् लुपि युक्तवद् व्यक्तिवचने (११२५१) से युक्तवद्भाव जानें ॥ सिद्धि प्रथमावृत्ति प्र० भाग पृ० ७५६ परि० १० १६० में देखे || " शर्कराया वा ||४ |२| ८२ ॥ शर्करायाः ५ | १ || वा अ० ॥ अनु० - लुप् तद्धिताः, ङ्याप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ अर्थ:- शर्कराशब्दादुत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य वा लुप् भवति । पक्षे श्रवणमेव भवति ॥ उदा० - शर्करा प्रायेणास्मिन् देशे, शर्करा, शार्करः, शर्करिकः, शार्करकः ॥ भाषार्थ:- [ शर्करायाः ] शर्करा शब्द से उत्पन्न चातुरर्थिक प्रत्यय का [वा] विकल्प से लुप् होता है ||पाद: ] चतुर्थोऽध्यायः १२७ शर्करा छोटे छोटे पापाणखण्ड (रोड़ी) को कहते हैं वह प्रायः जिस देश में हैं इस अर्थ में ४ |२| ६६ से जो औत्सर्गिक अण् हुआ था उसका पक्ष में लुप् होकर युक्तवद्भाव होकर शर्करा बना है, अन्यत्र अण् प्रत्यय होकर शार्करः बना । शर्करा शब्द के कुमुदादि गण में पढ़े होने से ४/२/७९ से ठच् तथा वराहादि गण में पढ़े होने से ककू प्रत्यय भी होकर शर्करिक, शार्करक: रूप भी बनेंगे || । यहाँ से ‘शर्करायाः’ की अनुवृत्ति ४।२१८३ तक जायेगी || ठक्छौ च ||४|२|८३ || P ठक्छौ ११२ || च अ० ॥ स० ठक् च छश्च ठक्छौ, इतरेतरद्वन्द्वः । अनु० - शर्करायाः, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ :- शर्कराशब्दात् ठक्, छ इत्येतौ चातुरर्थिकौ प्रत्ययौ भवतः ॥ उदा :- शार्करिकः, शर्करीयः ।। भाषार्थ:- शर्करा शब्द से चातुरर्थिक [ठक्छौ ] ठकू तथा छ प्रत्यय [च] भी होते हैं । इस प्रकार शर्करा शब्द के कुल मिला कर छः रूप । बनते हैं, दो अण् के लुप् अलुप् पक्ष के, तथा दो कुमुदादि वराहादि में पढ़े होने से और दो प्रकृत सूत्र से ठक्, छ प्रत्यय होकर ।। नद्यां मतुप् ||४|२|८४ ॥ नद्याम् ७|१ || मतुप् १|१|| अनु - तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- याप्प्रातिपदिकात नद्यामभिधेयायां चातुर- र्थिको मतुप् प्रत्ययो भवति ॥ उदा - उदुम्बरावती, मशकावती, वीरणावती, !! भाषार्थ : - ङ्याप्प्रातिपदिक से [ नद्याम् ] नदी अभिधेय हो तो चातुरर्थिक [मतुप ] मतुप् प्रत्यय होता है । तदस्मिन्नस्तीति देशे तन्नाम्नि के सम्बन्ध का सम्भव होने से प्रथमा समर्थ से प्रत्यय होता है । तन्नाम्नि पद नद्यां का विशेषण है, देश का नहीं । उदुम्बर जिसके तीर पर हैं ऐसी नदी उदुम्बरावती कही जाती है, इसी प्रकार सब में समझें । सिद्धि में उगितश्च (४/१६ ) से ङीप् तथा मादुपधायाश्च = (८२९) से मतुप् के म को व होगा || यहाँ से ‘मतुप’ की अनुवृत्ति ४ । २ । ८५ तक जायेगी || १२८ अष्टाध्यायीप्रथमावृत्तौ मध्वादिभ्यश्च ||४|२|८५ ॥ [द्वितीयः मध्वादिभ्यः ५|३|| च अ० ॥ स० - मधु आदिर्येषां ते मध्वादयस्तेभ्यः “बहुव्रीहिः ॥ अनु० - मतुप् तद्धिताः, झ्याप्प्रातिपदिकात् प्रत्ययः परश्च ॥ अर्थः- मध्वादिभ्यः प्रातिपदिकेभ्यश्चातुरर्थिको मतुप् प्रत्ययो भवति ॥ उदा० - मधु अस्ति अस्मिन् देशे मधुमान् देशः, विसवान् ॥ भाषार्थ:- [ मध्वादिभ्यः ] मधु आदि प्रातिपदिकों से [च] भी चातुरर्थिक मतुप् प्रत्यय होता है ।। सिद्धि प्रथम भाग पृ० ६७८ परि० ११११५ के चितवान् के समान जानें । विसवान में मतुप् के म को व मादुपधायाश्च ० (८२६ ) से ही होगा || कुमुद कुमुदनडवेतसेभ्यो मतुप् ||४|१|८६ ॥ कु” भ्यः ५|३|| ड्मतुप् १|१|| स० - कुमुदश्च नडश्च वेतसच, ‘सास्तेभ्यः’‘‘‘‘‘इतरेतरद्वन्द्वः || ऋतु - तद्धिताः, ङ्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- कुमुद नड वेतस इत्येतेभ्यः प्रातिपदिकेभ्यश्चातुरर्थिको मतुप् प्रत्ययो भवति ॥ उदा० - कुमुद्वान्, नड्वान्, वेतस्वान् ॥ भाषार्थः–[कुमुभ्यः ] कुमुद, नड, वेतस् प्रातिपदिकों से चातु- रर्थिक [मतुप् ] ड्मतुप् प्रत्यय होता है । ड्मतुप के डित होने से टे: (६)|४|१४३) से टि भाग ( अ ) का लोप होता है || नडशादाडू ड्वलच् ||४|२|८७|| नडशादात् ५|१|| डवलच् १|१|| स०- नडश्च शादच नडशादम्, तस्मात् समाहारो द्वन्द्वः ॥ अनु० - तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थः- नड शाद इत्येताभ्यां शब्दाभ्यां चातुरर्थिको ड्वलच् प्रत्ययो भवति || उदा :- नड्वलम्, शाद्वलम् ॥ भाषार्थ : – [नड ‘त्] नडशाद शब्दों से चातुरर्थिक [ड्वलच्_ ] ड्वलच् प्रत्यय होता है | शिखाया वलच् ||४|२|८८ ॥ शिखायाः ५|१|| वलच् १॥१॥ अनु - तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः – शिखाशब्दात् चातुरर्थिको वलच् प्रत्ययोपादः ] :] चतुर्थोऽध्यायः १२६ भवति ॥ उदा० - शिखा नाम कश्चित् मनुष्यः, तेन निर्वृत्तं नगरं शिखावलम् ॥ भाषार्थः - [शिखायाः ] शिखा शब्द से चातुरर्थिक [वलच्] वलच् प्रत्यय होता है || ॥ उत्करादिभ्यश्छः || ४|२| ८९ ॥

उत्करादिभ्यः ५३ ॥ छः ११॥ स० - उत्कर आदिर्येषां ते उत्करादय- तेभ्यः ‘बहुव्रीहिः ॥ अनु० - तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, वरश्च ॥ अर्थः- उत्करादिभ्यः प्रातिपदिकेभ्यश्चातुरर्थिकश्छः प्रत्ययो भवति ॥ उदा० उत्करीयम्, शफरीयम् ॥ भाषार्थ:- [ उत्करादिभ्यः ] उत्करादि प्रातिपदिकों से चातुरर्थिक [छः ] छ प्रत्यय होता है || सर्वत्र यथासम्भव चातुरर्थिक अर्थों की योजना होगी || उदा० - उत्करीयम् (उत्कर = धान जहाँ फैलाया जाये, ऐसा देश ), शफरीयम् (एक प्रकार की मछली जहाँ पाई जावे, ऐसा देश ) || यहाँ से ‘छः’ की अनुवृत्ति ४ २६० तक जायेगी || नडादीनां कुकू च ||४/२/९०॥ नडादीनाम् ६ |३|| कुकू १११ ॥ च अ० ॥ स०- नड आदिर्येषां ते डादयस्तेषां बहुव्रीहिः ॥ अनु० - छ:, तद्धिताः, ङयाप्प्रातिपदिकात्, त्ययः, परश्च ।। अर्थः- नडादीनां शब्दानां कुकू आगमो भवति छश्च त्ययश्चातुरर्थिकः । उदा० - नडकीयम्, लक्षकीयम् ॥ भाषार्थ:- [नडादीनाम् ] नडादि शब्दों को चातुरर्थिक छ प्रत्यय च] तथा [कुक् ] कुक् का आगम होता है ॥ श्राद्यन्तौ टकितौ (११ | ५) से कुकू अन्त में बैठेगा । नड कुक् छ = नड क् ईय = नडकीयम् रकुल जहाँ हो वह देश ) ॥ १. शिखातरुनामा वृक्षविशेषोऽपि शिखोच्यते । तथा सति शिखानाम्ना ताणामदूरभवं नगरं शिखावलम् । ‘सिखवाले’ नाम्नां ब्राह्मरणानामिदमेव नगर- भजनः ॥ w १३० अष्टाध्यायीप्रथमावृत्तौ शेषे ||४ |२| ९१ ॥ ॥४/२/९१ [द्वितीय: शेषे ७|१|| अनु० - प्रत्ययः परश्च ॥ अर्थः- अपत्यादिभ्यश्चातु- रथेपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः । इतोऽग्रे वक्ष्यमाणाः प्रत्ययाः शेषेऽर्थे भवन्ति अर्थात् इत आरभ्य तस्येदम् ( ४ | ३ |१२० ) इतिपर्यन्तं ये अर्थाः सन्ति, तेषु सर्वेष्वर्थेषु वक्ष्ययाणाः प्रत्ययाः भवन्ति । राष्ट्रावारपा- राखौ, इति वक्ष्यति, तत्र घखौ प्रत्ययौ सर्वेष्वर्थेषु भवतः । यथा- राष्ट्रे भवः राष्ट्रिय, राष्ट्रादागतः राष्ट्रिय, राष्ट्रे भक्तिरस्य राष्ट्रिय:, राष्ट्रादागतः राष्ट्रियः ॥ भाषार्थः तस्यापत्यम् से चातुरर्थिक पर्यन्त जो अर्थ कहे जा चुके हैं उनसे जो [शेषे ] शेष अर्थ उनमें आगे के कहे हुये प्रत्यय हुआ करेंगे । शेषे का अधिकार ४|३|१३१ तक अर्थात् तस्य विकारः से पहिले पहिले तक जायेगा अतः आगे के कहे जानेवाले प्रत्यय यहाँ से लेकर तस्येदम् तक जितने अर्थ कहे हैं, उन सब अर्थों में होंगे । यथा आगे के सूत्र में राष्ट्र शब्द से घ प्रत्यय कहा है सो वह घ प्रत्यय तस्ये- दम् तक कहे जानेवाले तत्र जातः (४।३।२५), तत्र भवः (४|३|५३), तत श्रागतः (४।३।७४) आदि सभी अर्थों में हुआ करेगा, ऐसा सर्वत्र जाने । इस प्रकार राष्ट्रियः के अर्थ राष्ट्र में उत्पन्न, राष्ट्र में होनेवाला, आदि अनेकों होंगे। एक ही प्रत्यय लगने से कितने अर्थों का अभिधान हो गया, यह पाणिनि मुनि की विलक्षण बुद्धि का परिचायक है । शेषे अधिकार वाले ये सब प्रत्यय शैषिक प्रत्यय कहलाते हैं । ‘शेष’ यह अधिकार सूत्र भी है और लक्षण सूत्र भी । इसलिये जिन अर्थों में पाणिनि महाराज ने साक्षात् प्रत्ययों का विधान नहीं भी किया उनमें औत्सर्गिक यथाविहित प्रत्यय इस सूत्र से हो जाते हैं । यथा - अवरुह्यते आश्वो रथः (घोड़ों से चलाया जानेवाला रथ), चातुरं शकटम् (चार बैलों से चलाया जानेवाला शकट गड्ड = बड़ी गाड़ी ) ॥ राष्ट्रावारपाराद्यखौ ||४/२/९२ ॥ रा ‘तू ५|१|| घखौ १|२|| स० - राष्ट्रश्च अवारपारश्च, राष्ट्रा- वारपारम्, तस्मात् समाहारो द्वन्द्वः । धश्च खरच, घखौ, इतरेतर-पादः ] चतुर्थोऽध्यायः १३१ द्वन्द्वः ॥ अनु० - शेषे, तद्धिताः, ङन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- राष्ट्र अवारपार इत्येताभ्यां प्रातिपदिकाभ्यां यथासम्भवं जाता- दिष्वर्थेषु घखौ प्रत्ययौ यथासङ्ख्यं भवतः ॥ समर्थविभक्तिनिर्देशो ऽर्थ - निर्देशश्च अग्रे यथास्थानं विधीयते ॥ उदा० - राष्ट्रिय अवारपारीण: ॥ भाषार्थ : - [रात्] राष्ट्र तथा अवारपार शब्दों से शैषिक जातादि अर्थों में यथासङ्घय करके [घखौ ] घ और ख प्रत्यय होते हैं ।। समर्थ विभक्ति तथा प्रत्ययार्थ ‘तत्र जात:’ आदि में आगे कहा है, प्रत्यय यहाँ कह दिये । सर्वत्र शैषिक प्रकरण में ऐसा ही जानें || AI ग्रामाद्यखौ ||४|२| ९३ || ग्रामात् ५ || || यखनौ १|२|| स० - यश्च खञ् च यखनौ, इतरेतर- द्वन्द्वः ॥ अनु० - शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ :- ग्रामशब्दात् शैषिकौ यखौ प्रत्ययौ भवतः ॥ उदा० - ग्रामे

  • जातः भवो वा ग्राम्यः, ग्रामीणः ॥ भाषार्थ :- [ग्रामात् ] ग्राम शब्द से [ यखञौ ] य और खन् प्रत्यय होते हैं || कन्यादिभ्यो ढकन् ||४|२| ९४ ॥ कत्र्यादिभ्यः ५|३|| ढकम् १|१|| स० - कत्रिरादिर्येषां ते कन्याद- यस्तेभ्यः बहुव्रीहिः ॥ अनु० - शेषे, तद्धिताः, झ्याप्प्रातिपदि- कात् प्रत्ययः, परश्च ॥ अर्थः- कयादिभ्यः प्रातिपदिकेभ्यः शैपिको ढकन् प्रत्ययो भवति ॥ उदा० - कात्रेयकः औम्भेयकः || भाषार्थ:- [कभ्यः ] कत्र्यादि प्रातिपदिकों से शैषिक अर्थों में [ढक] ढक प्रत्यय होता है | कन्त्रि ढकञ् = ७७११२ से ढ को एय होकर ‘कत्र् एयू अक’ वृद्धि होकर कात्रेयक: बन गया || यहाँ से ‘ढकञ’ की अनुवृत्ति ४२६५ तक जायेगी || १. अवारपार शब्द में बह्वच का पूर्वनिपात करने से प्रवार पार स्वतन्त्र शब्दो से तथा अवारपार सौर पारावार शब्दों से भी व प्रत्यय होता है । अवारीणः, पारीणः, श्रवारपारीणः, पारावारीणः । १९३२ कुल अष्टाध्यायी प्रथमावृत्तौ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ||४ |२| ९५|| , [द्वितीय: ‘भ्यः ५|३|| श्वा * ‘षु ७|३|| स० – उभयत्रेतरेतर- द्वन्द्वः ॥ अनु० - ढकञ्, शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थः- कुल, कुक्षि, ग्रीवा इत्येतेभ्यः प्रातिपदिकेभ्यो यथासङ्ख्यं श्वन् असि अलङ्कार इत्येतेषु जातादिष्वर्थेषु ढक प्रत्ययो भवति ॥ ढकन् उदा० - कुले भवः = कौलेयकः श्वा । कुक्षौ भवः = कौक्षेयकोऽसिः । ग्रीवा- । यां भवः = ग्रैवेयकोऽलङ्कारः ॥ भाषार्थ – [ कुल सख्य करके [श्वा’ जातादि अर्थों में ढक भ्यः ] कुल, कुक्षि, तथा ग्रीवा शब्दों से यथा- ‘षु] श्वा, असि तथा अलङ्कार अभिधेय होने पर प्रत्यय होता है । उदा० - कौलेयकः ( कुल में होने वाला कुत्ता), कौक्षेयकः ( कुक्षि में रहने वाली तलवार), ग्रैवेयकः ( हार तथा गुलूबन्द) || नद्यादिभ्यो ढक् ||४|१२|९६ ॥ न ं`भ्यः ५।३॥ ढक् १|१|| स० - नदी आदिर्येषां ते नद्यादय- स्तेभ्यः बहुव्रीहिः ॥ अनु० - शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ:- नद्यादिभ्यः प्रातिपदिकेभ्यः शैषिको ढक् प्रत्ययो भवति || उ72 - नादेयम् माहेयम् वाराणसेयम् ॥ भाषार्थ:- [नद्यादिभ्य.] नद्यादि प्रातिपदिकों से शैषिक [ ढक् ] ढक् प्रत्यय होता है || दक्षिणापश्चात्पुरसस्त्यक् ||४|२|९७|| दक्षि ‘रसः ५|१|| त्यकु १|१|| स० - दक्षिणा च पश्चात् च पुरश्च, दक्षिपुरः तस्मात् ‘समाहारो द्वन्द्वः ॥ अनु० - शेषे, तद्धिताः, झ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ श्रर्थः - दक्षिणा, पश्चात्, पुरस् इत्येतेभ्यः प्रातिपदिकेभ्यः शैषिकस्त्यक् प्रत्ययो भवति ॥ उदा० - दाक्षि- णात्यः, पाश्चात्यः, पौरस्त्यः || भाषार्थ. - [दक्षि ‘स] दक्षिणा, पश्चात्, पुरस् इन प्रातिपदिकों से शैषिक [त्यक ] त्यक् प्रत्यय होता है ॥पाद: ] चतुर्थोऽध्यायः कापिश्याः ष्फक् ||४|२|९८ ॥ १३३ कापिश्याः ५१ ॥ ष्फक् ११॥ अनु० - शेषे, तद्धिताः, ङ्याप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - कापिशीशब्दात् ष्फक् प्रत्ययो भवति शैषिकः ॥ उदा० - कापिश्यां भवं कापिशायनं मधु, कापिशाय- , नी द्राक्षा || भाषार्थ : - [कापिश्याः ] कापशी शब्द से शैषिक [ष्फक् ] ष्फक् प्रत्यय होता है ॥ कापिशी देश विशेष की संज्ञा है । कापिशायनी में फ को आयन तथा षिद् गौरादि ० (४|१|४१ ) से ङीष् होगा ॥ उदा०- कापिशायनं, कापिशायनी (कापिशी देश में होने वाला मधु वा द्राक्षा ) ॥ यहाँ से ‘फक्’ की अनुवृत्ति ४ २ ९९ तक जायेगी ॥ रङ्कोरमनुष्येऽण् च ॥४/२/९९ ॥ रङ्को: ५|२|| अमनुष्ये ७|१॥ अणू ११॥ च अ० ॥ स० - अमनुष्य इत्यत्र नस्तत्पुरुषः ॥ अनु० - ष्फक् शेषे, तद्धिताः, ङ्याप्प्रातिपदि- कात्, प्रत्ययः, परश्च ॥ अर्थः- रङ्कुप्रातिपदिकाद् अण् प्रत्ययो भवति चकारात् ष्फक् च । शैषिकेऽमनुष्येऽभिधेये ॥ उदा० - अण् - राङ्कवो गौः, राङ्कवायणो गौः ॥ भाषार्थः - [रङ्को :] रङ्कु शब्द से [ अमनुष्ये] मनुष्य अभिधेय न हो तो [ अण् [च] और ष्फक् प्रत्यय होते हैं ॥ श्रर्गुणः (६।४।१४६) गुण तथा अवादेश सिद्धि में विशेष है ।। से युप्रागपागुदक्प्रतीचो यत् ||४|२| १०० || " यु ‘तीचः ५१॥ यत् १ ॥१॥ स० - द्युप्रा० इत्यत्र समाहारो द्वन्द्वः ॥ अनु० - शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- दिव्, प्राच्, अपाचू, उदच् प्रत्यच् इत्येतेभ्यः प्रातिपदिकेभ्यो यत् प्रत्ययो भवति शैषिकः ॥ उदा० - दिव्यम्, प्राच्यम्, अपाच्यम्, उदीच्यम्, प्रतीच्यम् ॥ भाषार्थ :- [द्यु ‘तीच: ] दिव्, प्राच्, अपाच्, उदच् प्रत्यचू इन प्रातिपदिकों से शैषिक [ यत् ] यत् प्रत्यय होता है ॥ १३४ अष्टाध्यायीप्रथमावृत्तौ [द्वितीय: कन्यायाष्टक ||४|२|१०१ ॥ कन्थायाः ५।१।। ठक् १|१|| अनु० - शेषे, तद्धिताः, ङयाप्प्रातिपदि- कात्, प्रत्ययः, परश्च ॥ अर्थ:- कन्याशब्दात् शैषिकष्ठक् प्रत्ययो भवति । उदा० - कान्थिकः ॥ भाषार्थ:- [कन्थायाः ] कन्था प्रातिपदिक से शैषिक [ ठक् ] ठक् प्रत्यय होता है | वस्त्रखण्डों से निर्मित जो कन्था (गुदड़ी) उसमें होने वाली जूँ कान्थिक कहलाती है | यहाँ से ‘कन्याया . ’ की अनुवृत्ति ४।२।१०२ तक जायेगी || वर्णों बुक ||४|२|१०२|| 3 वर्णौ ७|१|| वुक् १|१|| अनु० – कन्थायाः, शेषे, तद्धिताः, ङयाप्या- तिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- वर्णुर्नाम नदस्तत्समवर्तीयो देश: तद्विविषयात् कन्याप्रातिपदिकात् वुक् प्रत्ययो भवति ॥ उदा० - वर्णों या कन्था तत्र जाता यूका कान्थिका ।। भाषार्थ:- [वर्णौ ] वर्णु नाम वाले देश विषयक कन्था प्रातिपदिक से, [बुक् ] वुक् प्रत्यय होता है ।। वर्णु देश में होने वाली जो कन्था, उसमें होने वाली जो जूं वह ‘कान्थिका’ कहलायेगी || अव्ययात्त्यप् ॥४।२।१०३ ॥ अव्ययात् ५|२१|| त्यप् १|१|| अनु० - शेषे, तद्धिताः, ङयाप्प्राति- पदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - अव्ययात् प्रातिपदिकात् शैषिकस्त्यपू प्रत्ययो भवति || उदा० - अमात्यः, इहत्यः क्वत्यः, यत्रत्यः, तत्रत्यः, इतस्त्यः ॥
  • 122 भाषार्थः–[श्रमावास्यायाः ] सप्तमी समर्थ अमावास्या प्रातिपदिक से जात अर्थ में वुन् प्रत्यय [वा] विकल्प से होता है || अमावास्या शब्द सन्धिवेलादि गण में पढ़ा है, अतः उससे पक्ष में ४।३।१६ से अण् होगा || यहाँ से ‘अमावास्यायाः’ की अनुवृत्ति ४ | ३ | ३१ तक जायेगी ।। अ च || ४ | ३ | ३१ ॥ तत्र जातः शेषे, तद्धिताः, ङयाप्प्रातिपदिकात् , अ लुप्तप्रथमान्तनिर्देशः । च अ० ॥ अनु० - अमावास्यायाः, प्रत्ययः, परश्च ।। इत्येतस्मिन् विषये ॥ उदा० - अमावास्यः || अर्थः- अमावास्याप्रातिपदिकात् अकारप्रत्ययाऽपि भवति तत्र जात [*] भाषार्थ :- अमावास्या प्रातिपदिक से तत्र जात: विषय में अ प्रत्यय [च] भी होता है | अणू तथा अ में वृद्धि की विशेषता है ।।पादः ] अनु० चतुर्थोऽध्यायः सिन्ध्वपकराभ्यां कन् ||४|३|३२|| १६३ सि ं “भ्याम् ५|२|| कन् ||| स-सिन्धवः इत्यत्रेतरेतरद्वन्द्वः ॥ ० – तत्र जातः शेषे, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- सिन्धु, अपकर इत्येताभ्यां सप्तमीसमर्थाभ्यां प्रातिपदि- काभ्यां जातार्थे कन् प्रत्ययो भवति ।। सिन्धुशब्दः कच्छादिषु पठ्यते तस्मादण्वनोरपवादः ॥ उदा० – सिन्धुकः, अपकरकः || भाषार्थ :- सप्तमी समर्थ [सिन्ध्वपकाराभ्याम् ] सिन्धु तथा अपकर शब्दों से जातार्थ में [कन्] कन् प्रत्यय होता है ।। सिन्धु शब्द कच्छादिगण में पठित है सो ४।२।१३२, १३३ से प्राप्त अणू तथा वुञ का यह अपवाद है, अपकर शब्द से भी औत्सर्गिक अण प्राप्त था, जातार्थ में कनू ही होगा । शेष भवादि अर्थों में अणू, वुञ होंगे || यहाँ से ‘सिन्ध्वपकराभ्याम् ’ की अनुवृत्ति ४ | ३ | ३३ तक जायेगी || अणञौ च || ४ | ३ |३३|| अणनौ ११२|| च अ० ॥ स - अण् च अत्र च अणनौ, इतरेतर- द्वन्द्वः ॥ अनु० - सिन्ध्वपकराभ्यां तत्र जातः शेषे, तद्धिताः, ङन्या- प्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:- सिन्ध्वपकरशब्दाभ्यां तत्र जात इत्येतस्मिन् विषये यथासंख्मण, अन इत्येतौ प्रत्ययावपि भवतः ॥ उदा० - सैन्धवः, आपकरः ॥ J भाषार्थ :- सिन्धु, अपकर शब्दों से अणू तथा अन प्रत्यय [च] भी होते हैं, अणू तथा अन में स्वर का ही भेद है । यथासङ्ख्च करके [ अणज] तत्र जातः इस विषय में ॥ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखा- षाढाबहु लाल्लुक् ||४ | ३ | ३४ || श्रवि ‘बहुलात् ५|१|| लुक् १|१|| स - श्रवि० इत्यत्रेतरेतर- द्वन्द्वः ॥ अनु० -तत्र जातः शेषे, तद्धिताः, ङ्याप्प्रातिपदिकात्, प्रत्ययः, परश्च ॥ अर्थ:– श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्य, पुनर्वसु, हस्त, विशाखा, अषाढा, बहुल इत्येतेभ्यः प्रातिपदिकेभ्यो जातार्थे १६४ अष्टाध्यायी प्रथमावृत्तौ [तृतीयः उत्पन्नस्य प्रत्ययस्य लुग् भवति || उदा० - श्रविष्टासु जातः श्रविष्ठः फल्गुनः अनुराधः स्वातिः तिष्यः बहुलः ॥
    भाषार्थः - [श्रवि
    पुनर्वसुः, हस्तः, विशाखः, अषाढः
    ‘लात् ] श्रविष्ठा आदि प्रातिपदिकों से जातार्थ में उत्पन्न प्रत्यय का लुक् [लुक् ] होता है ॥ तत्र जात: (४।३।२५) से उत्पन्न औत्सर्गिक अण् का प्रकृत सूत्र से लुक् होता है, अण् के लुक् होने पर लुक्तद्धितलुकि ( ११२१४६ ) से श्रविष्ठा आदियों के स्त्री प्रत्यय टाप् आदि का भी लुक् होता है
    यहाँ से ‘लुक’ की अनुवृत्ति ४
    स्था
    स्थानान्तगोशालखरशालाच
    “लात् ५
    स्थानान्तः, बहुव्रीहि: - स्थानान्तश्च गोशाल तस्मात्
    स० - स्थानमन्ते यस्य स
    खरशालञ्च, स्था
    लम्
    समाहारो द्वन्द्वः ॥ अनु० - लुक्, तत्र जातः, शेपे, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ:– स्थानान्तात् गोशालात् खरशालाच्च प्रातिपदिकात् जातार्थ उत्पन्नस्य प्रत्ययस्य लुग् भवति ॥ उदा० - गोस्थाने जातः गोस्थान:, अश्वस्थानः, गोशालः, खरशालः ॥
    भाषार्थः – [स्थाना ‘लात् ] स्थान शब्द अन्त वाले, तथा गोशाल खरशाल प्रातिपदिकों से [च] भी जातार्थ में उत्पन्न जो प्रत्यय उसका लुक् होता है
    वत्सशालाभिजिदश्वयुक्शभिषजो वा
    5
    5
    वत्स’ ‘षजः ५३१ ॥ वा अ० ॥ स - वत्सः इत्यत्रेतरेतरद्वन्द्वः
    भाषार्थ : - [ वत्स
    चतुर्थोऽध्यायः
    १६५
    ‘जः ] वत्सशाल, अभिजित् अश्वयुज्, शत-
    भिषज् इन प्रातिपदिकों से जातार्थ में उत्पन्न प्रत्यय का [व] विकल्प करके लुक हो जाता है ॥
    नक्षत्रेभ्यो बहुलम्
    5
    नक्षत्रेभ्यः ५
    । मार्गशीर्षः
    भाषार्थ :- [नक्षत्रेभ्यः ] नक्षत्रवाची प्रातिपदिकों से जातार्थ में उत्पन्न प्रत्यय का [ बहुलम् ] बहुल करके लुक् होता है
    कृत
    कृतलब्धक्रीतकुशलाः
    ‘शलाः १
    भाषार्थः - सप्तमी समर्थ प्रातिपदिक से [कृशलाः ] कृत = किया हुआ, लब्ध = पाया हुआ, क्रीत = खरीदा हुआ, तथा कुशल इन अर्थो में यथाविहित (जिससे जो विहित हो) प्रत्यय होते हैं । स्रौघ्नः माथुर: में औत्सर्गिक अण् तथा राष्ट्रियः में शैषिक ४२६२ से घ प्रत्यय हुआ है
    प्रायभवः
    प्रायभवः १
    १६६
    अष्टाध्यायीप्रथमावृत्तौ
    [तृतीयः
    तस्मिन्नर्थे यथाविहितं प्रत्ययो भवति
    भाषार्थ : - सप्तमी समर्थ प्रातिपदिक से [प्रायभव: ] प्राय: करके होता है, इस अर्थ में यथाविहित प्रत्यय होता है । जो प्रायः करके हो वह ‘प्रायभव’ कहाता है । यथा जो स्रुघ्न देश में प्राय: करके रहे हमेशा नहीं वह स्रौघ्नः कहायेगा
    यहाँ से प्रायभवः की अनुवृत्ति ४।३।४० तक जायेगी
    उप
    उपजानूपकर्णोपनी वेष्ठ
    पनीवेः ५
    भाषार्थः – सप्तमी समर्थ [उप ‘वैः] उपजानु आदि शब्दों से प्रायभवः इस अर्थ में [ठक् ] ठक् प्रत्यय होता है
    संभूते
    संभूते ७
    भाषार्थ : – सप्तमी समर्थ प्रातिपदिक से [संभूते] संभूत = सम्भव इस अर्थ में यथाविहित प्रत्यय होता है ॥ स्रुघ्न में होना जिसका सम्भव हो वह भी खौघ्नः कहलायेगा
    यहाँ से ‘सम्भूते’ की अनुवृत्ति ४
    कोशाड्ढञ् ॥४
    कोशात् ५
    चतुर्थोऽध्यायः
    १६७
    तिपदिकात् संभूतेऽर्थे ढञ् प्रत्ययो भवति
    =
  • अक्रूरवर्गे अक्रूरवर्ग्यः अवर्गीयः । युधिष्ठिरवर्ग्य: युधिष्ठिर वर्गीणः युधिष्ठिर वर्गीयः ॥ भाषार्थः – सप्तमी समर्थ वर्गान्त प्रातिपदिक से [शब्दे] अशब्द प्रत्ययार्थ अभिधेय होने पर भव अर्थ में [ श्रन्यतरस्याम् ] विकल्प से [यत्खौ ] यत् तथाख प्रत्यय होते हैं | पूर्व सूत्र से छ प्राप्त था, अशब्द अभिधेय होने पर यत् ख विकल्प से कह दिये, पक्ष में छ भी होगा || कर्णललाटात् कनलङ्कारे ||४|३|६५॥ 11
  • हेतु० इत्यत्रेतरेतरद्वन्द्वः ॥ अनु० - तत आगतः शेषे, तद्धिताः, ङयाप्प्राति- पदिकात्, प्रत्ययः, परश्च ॥ अर्थ:- पञ्चमीसमर्थेभ्यो हेतुवाचिभ्यो मनुष्य- वाचिभ्यः प्रातिपदिकेभ्यो विकल्पेन रूप्यः प्रत्ययो भवति आगतार्थे ॥ हेतुः कारणम् ॥ उदा० - हेतुभ्यः - समादागतं समरूप्यम् विषमरूप्यम् । पक्षे गहादित्वात् छः - समीयम्, विषमीयम् । मनुष्येभ्यः - देवदत्तरूप्यम् यज्ञदत्तरूप्यम् । पक्षे औत्सर्गिकोऽण- दैवदत्तम्, याज्ञदत्तम् ॥ भाषार्थः – पञ्चमी समर्थ [ हेतुमनुष्येभ्यः ] हेतु तथा मनुष्यवाची प्राति- पदिकों से आगत अर्थ में [ अन्यतरस्याम् ] विकल्प से [रूप्यः ] रूप्यपादः ] प्रत्यय होता है || वा विषम होने से चतुर्थोध्यायः १८३ मार्ग आदि के सम होने से अथवा विभाग के सम आगत रूप जो प्राप्ति हो वह समरूप्य विषमरूप्य कहाती है । इस प्रकार सम वा विषम शब्द हेतुवाची हुये । देवदत्त और मनुष्य से जो प्राप्ति हो वह देवदत्तरूप्य कही जायेगी || यहाँ से ’ हेतुमनुष्येभ्यः’ की अनुवृत्ति ४१३३८२ तक जायेगी || मयट् च || ४ | ३ | ८२॥ मयट् १|१|| च अ० ॥ अनु: - हेतुमनुष्येभ्यः, तत आगतः, शेषे, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ अर्थ - पञ्चमीसमर्थेभ्यो हेतुवाचिभ्यो मनुष्यवाचिभ्यश्च प्रातिपदिकेभ्य आगतार्थे मयट् प्रत्ययो भवति । उदा - सममयम्, विषममयम् । मनुष्येभ्यः - देवदत्तमयम् यज्ञदत्तमयम् ॥ भाषार्थ :- पञ्चमी समर्थ हेतु तथा मनुष्यवाची प्रातिपदिकों से आगत अर्थ में [ मयट् ] मयट् प्रत्यय [च] भी होता है || प्रभवति क्रियापदम् ॥ प्रभवति || ४ | ३ |८३ || पदिकात् प्रत्यय, परश्च ॥ अनु० - ततः शेषे, तद्धिताः, ङयाप्प्राति- 5 श्रर्थः - पञ्चमीसमर्थात् प्रातिपदिकात् प्रभ- वतीत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति ॥ प्रभवति = प्रकाशते प्रथमत उपलभ्यते इत्यर्थः । उदा० - हिमालयात् प्रभवति हैमालयी गङ्गा, दारदी सिन्धुः, सौमेरवी ॥ भाषार्थः - पञ्चमी समर्थ प्रातिपदिक से [ प्रभवति ] प्रभवति इस अर्थ में यथाविहित प्रत्यय होता है ।। प्रभवति का अर्थ है प्रथमतः उपलब्धि अर्थात् निकास । औत्सर्गिक अणू प्रत्यय होकर टिड्ढाण० (४।१।१५) से ङीप् होकर हैमालयी आदि सिद्ध होंगे । सुमेरु शब्द के रुके उ को श्रोर्गुण. (६।४।१४६ ) से गुण एवं अवादेश होकर सौमेरवी बना है ॥ यहाँ से ‘भवत’ की अनुवृत्ति ४।३।८४ तक जायेगी || विदूराज्ञ्यः || ४ | ३ |८४ ॥ विदूरात् ५|१ || ञ्यः १|१|| अनु० - प्रभवति, ततः, शेषे, तद्धिता, अन्याप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - पञ्चमीसमर्थाद् विदूर- १८४ अष्टाध्यायीप्रथमावृत्तौ [तृतीय: प्रातिपदिकात् प्रभवतीत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति || उदा०- विदूरात् प्रभवति = वैदूर्य्यो मणिः || भाषार्थ :- पञ्चमी समर्थ [विदूरात् ] विदूर शब्द से प्रभवति इस अर्थ में [व्यः ] ञ्य प्रत्यय होता है । विदूर देश से निकलने वाली मणि वैदूर्य मणि कहायेगी || तद् गच्छति पथिदूतयोः || ४ | ३ |८५ || तत् २|१|| गच्छति क्रियापदम् || पथिदूतयोः ७|२|| स० – पन्थाश्च दूतच, पथिदूतौ तयोः इतरेतरद्वन्द्वः ॥ अनु० - शेषे, तद्धिताः, ङयाप्प्रा- तिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - द्वितीयासमर्थात् प्रातिपदिकाद् गच्छतीत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति, योऽसौ गच्छति पन्थाश्चेत् स भवति दूतो वा ॥ उदा० - स्रुघ्नं गच्छति = स्रौघ्नः पन्था दूतो वा । माथुरः पन्था दूतो वा ॥ । ॥ भाषार्थ :- [ तत्] द्वितीया समर्थ प्रातिपदिक से [गच्छति ] गच्छति क्रिया के [पाथदूतयोः ] पथ (मार्ग) तथा दूत कर्त्ता अभिवेय होने पर यथाविहित प्रत्यय होता है || खुघ्न को जानेवाला मार्ग या दूत स्रौघ्न कहा जायेगा || ॥ यहाँ से ‘तद्’ की अनुवृत्ति ४ | ३ |८८ तक जायेगी ॥ अभिनिष्क्रामति द्वारम् ||४|३|८६|| , अभिनिष्क्रामति, क्रियापदम् ॥ द्वारम् १|१|| अनु० - तद्, शेषे, तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ श्रर्थः - द्वितीयासमर्थात् प्रातिपदिकादभिनिष्क्रामतीत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्तदभिनिष्क्रामति द्वारं चेत्तद् भवति || आभिमुख्येन निष्क्रामति अभिनिष्क्रामति ॥ उदा० - स्रुघ्नमभिनिष्क्रामति कान्यकुब्जद्वारं स्रौघ्नम्, माथुरम्, राष्ट्रियम् ॥ भाषार्थ :- द्वितीया समर्थ प्रातिपदिक से [ अभिनिष्कामति ] अभिनि- ष्क्रमण क्रिया का [द्वारम् ] द्वार कर्त्ता अभिधेय हो तो, यथाविहित प्रत्यय होता है | जो द्वार = फाटक स्रुघ्न को निकले वह स्रौघ्न द्वार कहा जायेगा || ॥पादः ] चतुर्थोऽध्यायः अधिकृत्य कृते ग्रन्थे || ४ | ३ |८७|| १८५ अनु० - तद्, शेषे, श्रर्थः - द्वितीयासम - अधिकृत्य अ० ॥ कृते ७|१|| ग्रन्थे |१ || तद्धिताः, ङयाप्प्रातिपदिकात् प्रत्ययः, परश्च ॥ र्थात् प्रातिपदिकादधिकृत्य कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत् तत्कृतं ग्रन्थश्चेत् स भवति ॥ उदा० - सुभद्रामधिकृत्य कृतो ग्रन्थः = सौभद्रो ग्रन्थः, गौरिमित्त्रः ॥ भाषार्थः - द्वितीया ( समर्थ प्रातिपदिक से [ अधिकृत्य ] उसको अधि- कृत - विषय बनाकर [कृते] बनाया गया इस अर्थ में यथाविहित प्रत्यय होता है, लक्ष्य करके बनाया गया यदि [ ग्रन्थे ] ग्रन्थ हो तो । सुभद्रा नामक स्त्री को अधिकार में करके, अर्थात् उसके जीवन वृत्त को लेकर जो ग्रन्थ रचा जाये वह सौभद्रः कहलायेगा || यहाँ से ‘अधिकृत्य कृते ग्रन्थे’ की अनुवृत्ति ४ | ३३८८ तक जायेगी || शिशुक्रन्दयमसभद्वन्द्वेन्द्र जननादिभ्यश्छः || ४ | ३ |८८ ||