सूत्रावगतिः

सूत्रोक्तकार्यं क्व?

  • तस्मिन्न् इति निर्दिष्टे पूर्वस्य
  • तस्माद् इत्युत्तरस्य

पूर्वत्रासिद्धम्

  • The rules defined in त्रिपादी are non existent with respect to the rules of सपादसप्ताध्यायी. Even within त्रिपादी, the later rules are non existent with respect to the former rules.
  • यथा - अस्मा उद्धर इत्यत्र अकः सवर्णे दीर्घः ( ६.१.१ ) इति न भवति, यतस् तद्दृष्ट्या लोपः शाकल्यस्य ( ८.३.३ ) इति यकारलोपो न जात इव।