+०० अर्थांशाः

पदार्थ-वाक्यार्थ-भेदः

  • पदार्थः - पदान्तर-निरपेक्षेण पद-मात्रेण वृत्त्या योऽर्थ उपस्थाप्यते स पदार्थः। पदवृत्तयो ऽत्र दृश्यन्ताम्।
  • वाक्यार्थः - पदार्थानां परस्परसंबन्धेन यो विशिष्टोऽर्थः बोध्यते स वाक्यार्थः। पदार्थसम्बन्धस्य वाक्यार्थस्य च मध्ये विशेषण-विशिष्टभावः सम्बन्धः। विस्तारो ऽत्र