०१७ अपपर्याङ् (अप+परि+आङ्)

वृत्

  • {अपपर्यावृत्}
  • वृत् (वृतु-वर्तने)।
  • ‘नाग्नेरपपर्यावर्तेत’ (आप॰श्रौ॰१०.४.१५.४३)। पार्श्वेन पृष्ठतोऽग्नेः करणम् अपपर्यावर्तनम्।
  • ‘नापपर्यावर्तेत गुरोः’ (आप॰ध॰१.२.७.२)। प्रदक्षिणीकृत्यापेयात्, अपसव्यं न पर्यावर्तेत परिक्रामेदित्याह।