२८८ विनिर् (वि+निर्)

बन्ध्

  • {विनिर्बन्ध्}
  • बन्ध् (बन्ध बन्धने)।
  • ‘वैरं विनिर्बन्धम्’ ( )। अनन्तरायमित्यर्थः।
  • ‘वनवास-विनिर्बन्धं नोपसंहरते यदा’ (मार्क० १०९।४६)। विनिर्बन्धो निर्बन्धोऽभिनिवेशो हठः।