०२ चिन्तनार्थं स्वीकृतानां वाक्यानां

शुद्धिकौमुदी परिशिष्टम् - २ चिन्तनाथं स्वीकृतानां वाक्यानां

विभक्तिशः आवली प्रथमा शब्दाः वक्तुं शक्यन्ते /११२ दिनानि उषितानि (दिनानि उषितम्) /११७

मां प्रष्टव्यम् आसीत् (अहं प्रष्टव्यः आसम्) /११७ मूर्खम् इति (मूर्खः इति)/१२० ‘सः पण्डितः’ इति / तं ‘पण्डितः’ इति…. /१२० इति भावितः (इति भावितम्)/१२० छात्रान् अध्यापकान् इत्यादीनाम्

(छात्राः अध्यापकाः इत्यादीनाम्) /१२१ भूषणभ्रात (भूषणभ्रातः)/१२४ अन्नदाता सुखी भव (अन्नदातः, सुखी भव)/१२५ तृतीया प्रयोक्तव्या (तृतीयान्तं प्रयोक्तव्यम्)/१३० व्रात्यान् इति (व्रात्याः इति)/२५६ सभां प्रवेष्टव्यम् (सभा प्रवेष्टव्या) /२५४ केऽपि न सन्ति (कोऽपि नास्ति)/१३९ स्वामिना भृत्येन कार्यं कार्यते (भृत्यः)/१७९ द्वितीया श्लोकान् पाठयितुं शक्यते । /११२

आशीः प्रार्थये (आशिषं प्रार्थये) /११४ मित्रं गृहम् आहूतवान् (मित्रं गृहं प्रति आहूतवान् )/११४ मित्रं नगरं प्रेषयित्वा (मित्रं नगरं प्रति प्रेषयित्वा)/११४ शिशवे क्षीरं पाययति (शिशुं क्षीरं पाययति)/११५ शिष्याय व्याकरणं बोधयति (शिष्यं व्याकरणं बोधयति)/११५

मां स्मारयतु /११६ सप्ताहत्रयात् प्रवृत्तः (सप्ताहत्रयं प्रवृत्तः)/११९

परिशिष्टम् - २

283

तं पण्डितं भावयन्ति /१२० शिखां बध्नाति /१२२ रक्षां बध्नाति /१२२ ग्रन्थिं बध्नाति /१२२ रज्जु बध्नाति /१२२ सुमहत् उपकारम् (सुमहान्तम् उपकारम्)/१२४ स्नातककक्ष्यायाम् उत्तीर्णः (स्नातककक्ष्याम् उत्तीर्णः)/१२५ मनुष्यस्य मार्गम् उपदिशति (मनुष्यं मार्गम् उपदिशति) /१२६ विद्यार्थिन्यः आहूतवान् (विद्यार्थिनीः आहूतवान्) /१२९ धर्मश्रीं पठितवान् (धर्मश्रियं पठितवान्) /१२९ मातेव (मातरमिव)/२५३ शिक्षार्थीन् (शिक्षार्थिनः)/१३१ कार्यक्रमेऽस्मिन् आगताः (कार्यक्रममेतम् आगताः)/१३४ बिलस्य अन्तः प्राविशत् (बिलं प्राविशत्) /१३४

छात्रेभ्यः दष्टवत्यः (छात्रान् दष्टवन्तः)/१३५ स्वागतं धन्यवादान् च समर्पितवन्तौ

(स्वागतं व्याहृतम्, धन्यवादाः समर्पिताः)/१३६ स्वामी भृत्यं / भृत्येन कार्यं कारयति /१७९

तृतीया

पण्डितः भवितव्यः (पण्डि ! भवितव्यम्) /१११ रामः इव पण्डितेन (रामेण इव पण्डितेन)/१११ नाशः भाव्यः (नाशेन भाव्यम्)/१११

उन्नतिः भवितुं शक्या (उन्नत्या भवितुं शक्यम्)/१११ बालाय अन्नं खादय (बालेन अन्नं खादय)/११६ वरम् अनुगृह्णाति (वरेण अनुगृह्णाति)/११८ संस्कृतभाषायाम् अनुवदत (संस्कृतभाषया अनुवदत)/११८ लोकयाने / त्रिचक्रिकायां गच्छामि

(लोकयानेन / त्रिचक्रिकया गच्छामि)/११८ हस्ते निगडं बद्धवन्तः (हस्तं निगडेन बद्धवन्तः)/१२२

284

शुद्धिकौमुदी हस्ते खड् गृहीतवान् (हस्तेन खड्गं गृहीतवान्) /१२३

अनुजः तथा पित्रा सह (अनुजेन पित्रा च सह)/१२३ लेशमात्रम् अवकाशः (लेशमात्रेण अवकाशः) /१२३ वर्ण लिम्पति (वर्णेन लिम्पति)/१२५ मस्तके वहन् (मस्तकेन वहन्)/१२७ चक्षुभ्याम् (चक्षुर्ध्याम्)/१२८ इत्यादिभाषया (इत्यादिभिः भाषाभिः) /१२८ कर्णाटकांग्लसंस्कृतभाषया वा

(कर्णाटकभाषया आंग्लभाषया संस्कृतभाषया वा)/१२८ दीर्घचषके ददातु (दीर्घचषकेण ददातु)/१३१

सेनानिना (सेनान्या)/१३१ । नाममात्रं कार्यदर्शी (नाममात्रेण कार्यदर्शी)/१३६ सम्मेलनं कथं भवितव्यम् (सम्मेलनेन कथं भवितव्यम्) /१३८ गोलिकाः प्रहृत्य (गोलिकाभिः प्रहृत्य) /१३८ बालाय वस्त्रं धारयति (बालेन वस्त्रं धारयति)/१३९

चतुर्थी अनुजः इव अग्रजाय (अनुजाय इव अग्रजाय)/१११ प्रेक्षकेभ्यः चित्रं दर्शयति /११६ निःश्रेयसे (निःश्रेयसाय)/१३२

पञ्चमी मरणस्य भीतिः (मरणात् भीतिः)/११९ दशवादनात् अनन्तरम् /११९ उदुपसर्गपूर्वकस्य ‘तृ’धातोः..

(उदुपसर्गपूर्वकात् ‘तृ’धातोः..)/१३० नामश्रवणमात्रेण (नामश्रवणमात्रात्) /१३३ बहुभ्य दिनेभ्यः (आ बहुभ्यः दिनेभ्यः)/१३३ आ बहुमासात् (आ बहुभ्यः मासेभ्यः)/१३३ ज्वालाभिः रक्षन् (ज्वालाभ्यः रक्षन्) /१३५

३परिशिष्टम् - २

285

षष्ठी कतिचनदिनानान्तरम् (कतीनाञ्चन दिनानाम् अनन्तरम्)/११३ केषाञ्चित् दिनानन्तरम् (केषाञ्चित् दिनानाम् अनन्तरम्) /११३ मम करणीयम् /११४ मह्यं शिरोवेदना (मम शिरोवेदना)/११८ मह्यं प्रियम् (मम प्रियम्) /११८ उत्थानस्य अनन्तरम् /११९ पुरुषाणां कृते प्रवेशः निषिद्धः (पुरुषाणां प्रवेशः निषिद्धः)/१२४ महान् सन्तोषस्य (महतः सन्तोषस्य)/१२४ पर्वतशिखरात् अधः (पर्वतशिखरस्य अधः)/१२६

आगमनात् पञ्चभ्यः दिनेभ्यः पूर्वम्

(आगमनस्य पञ्चभ्यः दिनेभ्यः पूर्वम्)/१२६ प्रभृतिनीनाम् (प्रभृतीनाम्) /१२६ इत्यादिनाम् (इत्यादीनाम्) /१२८ स्त्रियः (स्त्रियाः)/१३२ वाराणसेः (वाराणस्याः) /१३२ विद्वान् महादेववर्यस्य (विदुषः महादेववर्यस्य)/१३५ सर्वान् मार्गदर्शनं कृतवान् (सर्वेषां मार्गदर्शनं कृतवान्)/१३५ लेशमात्रं भयम् (भयस्य लेशमात्रम्) /१३६ सप्तमी कतिचित् दिनेषु (कतिषुचित् दिनेषु) /११३ तस्मिन् उक्ते सति (तेन उक्ते सति)/१३६ स्वामिनि गृहे प्रविष्टवति (स्वामिनि गृहं प्रविष्टवति)/१३७

.

286

शुद्धिकौमुदी