२२८ उपसमाङ् (उप+सम्+आङ्)

  • {उपसमे}
  • इ (इण् गतौ)।
  • ‘वयांसि च वायोविद्यिकाश्चोप समेता भवन्ति’ (श० बा० १३।४।३।१३)। पक्षिदिद्याया विशेषज्ञा उपसमेताः समेताः समुदिता एकीभूताः।
  • ‘इति श्रोत्रिया अप्रतिग्राहका उपसमेता भवन्ति’ (श० ब्रा० १३।४।३।१४)।
  • ‘प्रत्येत्याचार्यं सपर्षत्कं भोजयेत् सब्रह्मचारिणश्चोपसमेतान्’ (गो० गृ० ३।२।५२-५३)। उदितचर एवार्थः।

धा

  • {उपसमाधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘तद् यत् किं चातो रात्र्योपसमादधात्याहुतिकृतं हैवास्मै तदुपसमादधाति’ (श० ब्रा० ६।६।४।१)। समिधमुपर्यादधातीत्यर्थः।
  • ‘उपसमाधीयमानपरिणयोपकरणे भवने’ (दशकु०)। उपसमाधीयमानं संगृह्यमाणम्, राशीक्रियमाणम्।
  • ‘यत्र क्व चाग्निमुपसमाधास्यन् स्यात्’ (आप० ध० २।१।१३)। उपसमाधास्यन् प्रतिष्ठापयिष्यन्।
  • ‘(कला) अन्नेनोपसमाहिता’ (छां० उ० ६।७।६)।
  • ‘मथित्वोपसमाधायोद्धृत्याहवनीयं यजन्ते’ (श० ब्रा० ४।६।८।३)। उपसमाधायाश्मन्तकस्योपरि निधाय।
  • ‘अग्नीन् उपसमाधाय’ (आप० श्रौ० ६।५।१९।१)। उपसमाधाय काष्ठैरुपसमिध्य।
  • ‘तम् (अङ्गारं) तृणैरुपसमाधाय’ (छां० उ० ६।७।५)। उपसमाधाय आच्छाद्य।
  • ‘निवासचितिशरीरोपसमाधानेष्वादेश्च कः’ (पा० ३।३।४१)। उपसमाधानं राशीकरणमिति वृत्तिः। यथा गोमयनिकाय इत्यत्र।

वृत्

  • {उपसमावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘उप मा प्रजाः समावर्तेरन्’ (श० ब्रा० ३।९।१।३)। प्रतिनिवृत्त्य मामुपेयुरित्यर्थः।