०१९ अपव्याङ् (अप+वि+आङ्)

हृ

  • {अपव्याहृ}
  • हृ (हृञ्-हरणे)।
  • ‘अनपव्याहरन्तः प्रचरन्ति’ (आप॰श्रौ॰२.५.१६.१)। मन्त्रादन्यस्य वचनमपव्याहारः। तमवदानादिप्रदानान्तं न ब्रूयुः प्रचरितारः।