२१७ उपोदाङ् (उप+उद्+आङ्)

सृप् (सृप्लृ गतौ)।

  • {उपोदासृप् (सृप्लृ गतौ)। }
  • ‘तेषां ह स्म मध्यन्दिने मध्यन्दिन एवोपोदासर्पत्’ (ऐ० ब्रा० ६।१)। समीपम् उत्सुकः सन्नगच्छदिति सायणः।