०३२ समभ्यव (सम्+अभि+अव)

  • {समभ्यवे}
  • इ (इण् गतौ)।
  • ‘पशोर्वा आलभ्यमानस्य हृदयं शुक् समभ्यवैति’ (श.ब्रा० ३।८।५।८)। आविशतीत्याह।
  • ‘येनो ह समभ्यवेयान्नास्मै द्रुह्येत’ (श० ब्रा० ३।४।१।९)। समभ्यवेयात्=संवादमुपसंवादं, वेयात् सन्दधीत।
  • ‘ते जिता अहोरात्रयोः सन्धिं समभ्यवागुः’ (गो० ब्रा० उ० ४।११)।