०३४ समभ्युद् (सम्+अभि+उद्)

चि

  • {समभ्युच्चि}
  • चि (चिञ् चयने)।
  • ‘एकस्मिन्दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्नर्थान्तरत्वात्’ (आप० श्रौ० ९।११।२)। समुच्चितानि स्युर्न विकल्पितानीत्याह।