+प्रक्रिया

विभक्ति-नाशः

  • सुपो धातुप्रातिपदिकयोः लुक्। धातुः इति - नामधातोः उल्लेखः।
    • प्रत्ययलोपे प्रत्ययलक्षणम्।। तेन लुप्त–सुप्-प्रत्यय–सिद्ध-पदसंज्ञाया वर्तनम्।
    • समासोपपदेष्व् अपि पदसंज्ञा।न लुमताङ्गस्य इति पदसंज्ञां न बाधते - यतो हि “अङ्गस्य” इति उक्तम्।

पूर्वपदे निपातनम्

  • अन्यत्रोक्तम्।

पूर्वपदसिद्धिः

  • विभक्तिलोपः
    • अलुक् क्वचित्।
  • पुंवद्भावः क्वचित्।
  • नलोपः नञः। तस्मात् नुट् अचि उत्तरपदे नञः।
  • सहस्य सः
  • ह्रस्वादेशः क्वचित्। क्वचिद् दीर्घः।
  • आनङ् क्वचित्।
  • विद्यायोनिसम्बन्धिषु द्वन्द्वे - ऋकारस्य आत्वम्।

परपदसिद्धिः

  • विभक्तिलोपः
  • कर्मण्यण्

संयोगः

  • अन्त्यप्रत्ययाः।

लिङ्गनिश्चयः

  • अन्यत्रोक्तम्।