०४८ सम्प्रवि (सम्+प्र+वि)

हृ

  • {सम्प्रविहृ}
  • हृ (हृञ् हरणे)।
  • ‘ततो दिशः संप्रविहृत्य पार्थः।’ (भा० वन० २६९।१)। संप्रविहृत्य=विहृत्य। अथवोपसर्गद्वितयेनातिरिक्तेनातिरिक्तोर्थः प्रकर्षो गम्यते।