इत्-संज्ञाः

ङित्

  • गुणरोधः, नलोपः, सम्प्रसारणम्।

पित्

  • सार्वधातुकार्धधातुकयोः [गुण इकः]। पुगन्त-लघूपधस्य च।
  • सार्वधातुकमपित् ङित्वत्। क्ङिति च गुणवृद्धी न।

उदाहरणानि

  • शपि - भू + शप् = भो + शप् = भव्
  • तिपि - चिनु + तिप् = चिनोति

शित्

  • सार्वधातुकताविधानम्।