१९२ प्रतिनि (प्रति+नि)

अस्

  • {प्रतिन्यस्}
  • अस् (असु क्षेपे)।
  • ‘तथैवायुधजालानि भ्रातृभ्यां कवचानि च। रथोपस्थे प्रतिन्यस्य’ (रा० २।४०।१६)। प्रतिन्यस्य प्रत्येकं न्यस्य। प्रविन्यस्येति पाठान्तरम्।

क्षिप्

  • {प्रतिनिक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च’ (वन० १५१८४)। आनीतं पुनस्तत्र स्थापयित्वेत्यर्थः।

गद्

  • {प्रतिनिगद्}
  • गद् (गद व्यक्तायां वाचि)।
  • ‘प्रतिनिगद्य होमः’ (का० श्रौ० ६।१०।२६)। देवतापरं चतुर्थ्यन्तमुच्चार्येत्यर्थः।

ग्रह्

  • {प्रतिनिग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • आदित्यपात्रेण द्रोणकलशात् प्रतिनिगृह्णीते’ (श० ब्रा० ४।३।५।६)। प्रतिनिगृह्णीते=उद्धरति।

धा

  • {प्रतिनिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘इत्यपात्तं प्रतिनिदधाति’ (आप० श्रौ० १०।४।१३।२२)। प्रतिनिदधाति पुनर् निदधाति।
  • ‘सप्तधा वितृण्णां वल्मीकवपां प्रतिनिदधाति’ (तै० सं० ५।१।८।३९)। वल्मीकमृदं शिरःस्थाने प्रतिनिधिं करोतीत्यर्थः।
  • ‘द्रव्येऽविद्यमाने यत्सामान्यतमं मन्येत तत् प्रतिनिदध्यात्’ (शां० श्रौ० ३।२०।९)। तत्स्थानापन्नं कृत्वा तेन व्यवहरेदित्यर्थः। सोमस्तृणविशेषः।
  • ‘तदसंनिधौ पूतीकतृणानि प्रतिनिधीयन्ते’ (स्थानिवत्सूत्रे प्रदीपे)। देवता नाम यदर्थं किं चिच्चोद्यते।
  • ‘अन्या तस्याः स्थाने प्रतिनिधीयमाना न देवता स्यात्’ (मी० ६।३।१९ सूत्रे शा० भा०)। निगदव्याख्यातम्।
  • ‘विहितस्य छागादेरभावे तत्सदृशद्रव्यान्तरे मेषे प्रतिनिहिते’ (का० श्रौ० १।४।८ टीकायाम्)। प्रतिनिहिते=(छागादेः) स्थाने स्थापिते तद्वदाचरिते।
  • ‘सा सवर्णामन्यां प्रतिनिधायाश्वं रूपं कृत्वा प्रदुद्राव’ (नि० १२।१०।२)। प्रतिनिधाय स्वस्य स्थाने स्थापयित्वा।
  • ‘तं गुणाश्रयविशेषं प्रतिनिधाय प्रति प्रतिगुणाश्रयविशेषपरिणामात् प्रवर्तते व्यक्तम्’ (साङ्ख्यका० १६ गौड० भा०)।
  • ‘उद्घाटनीयान्येतानि कुण्डानीति च सौबलीम्। इत्युक्त्वा भगवान्व्यासस्तथा प्रतिनिधाय च। जगाम तपसे’ (भा० आदि० ११५।२३-२४)॥

यम्

  • {प्रतिनियम्}
  • यम् (यम उपरमे)।
  • ‘प्रतिनियतविषयाः शब्दाः। समाने रक्ते वर्णे गौर्लोहित इति भवत्यश्वः शोण इति’ (भाष्ये)। प्रत्येकं नियतो विषयो येषां ते।

विश्

  • {प्रतिनिविश्}
  • विश् (विश प्रवेशने)।
  • ‘न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्’ (भर्तृ० २।५)। प्रतिनिविष्टः प्रत्यभिनिविष्टः, साभिनिवेशः, आग्रहग्रहिलः।
  • ‘प्रतिनिविष्टे च किं श्रेयो मन्यते भवान्’ (भा० शां० १०४।५४)। प्रतिनिविष्टे दैवे प्रतिकूले।
  • ‘भर्तुः प्रतिनिवेशेन या भार्या स्कन्दयेदृतुम्’ (बौ० ध० ४।१।२२)। प्रतिनिवेशः प्रतिकूलता, अनिच्छा वेति गोविन्दस्वामी।

वृत्

  • {प्रतिनिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘अत्येति रजनी या तु सा न प्रतिनिवर्तते।’ न प्रत्यागच्छतीत्यर्थः।
  • ‘सूर्योपस्थानात् प्रतिनिवृत्तः’ (विक्रम० ५)।