१५१ सुसमाङ् (सु+सम्+आङ्)

धा

  • {सुसमाधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते’ (रा० १।४८।१८)। सुसमाहिते प्रसाधनवति। शकस्याहल्यां प्रति वचनमिदम्।