+धातुप्रत्ययविधिः

अत्र प्रत्ययविधिर् उक्तः। प्रक्रिया ऽन्यत्र।

विवक्षाङ्गानि

  • क्रिया (तत्राप्य् आभिक्ष्ण्ये, इच्छायां, प्रेरणायां)
    • धातुः
      • धातुनिर्माणप्रत्ययाः - सन् (चिकीर्षति), णिच् (कारयति), यङ् (पापच्यते)
    • उपसर्गाः
  • कर्मणि (तेन सह - वचने पुरुषे लिङ्गे) / ‌भावे
    • यक् सार्वधातुके।
    • तिङः।
    • कृतः। यथा ल्युट् (चलनम्)।
  • कर्तरि (तेन सह - वचने पुरुषे लिङ्गे), क्रियाफल-सम्बन्धे
    • तिङः।
    • कृतः - यथा ण्वुल् (हारकः), तृच् (हर्ता)।
  • काले, विधै, आशिषि, क्षिप्राशंसा, क्रियातिपत्तौ
    • लँः।
    • कृतः।
  • करणे
    • कृतः - यथा ल्युट् (करणम्)।

शतृ, शानच्

  • वर्तमाने लट्॥
  • लटः शतृशानचावप्रथमासमानाधिकरणे ॥ - पचन्तं देवदत्तं पश्य।
  • माझ्याक्रोशे इति वाच्यम् (वा.) मा पचन्। मा पचमानः ।
  • *सम्बोधने च - हे पचन्
  • लक्षणहेत्वोः क्रियायाः
    • शयाना भुञ्जते यवनाः
    • अर्जयन् वसति (कमाने के लिये रहता है।) अधीयानो वसति (पढ़ने के लिये रहता है)।
  • लृट् सद्वा - करिष्यन्तं देवदत्तं पश्य ।