११३ विपरा (वि+परा)

  • {विपरे}
  • इ (इण् गतौ)।
  • ‘यथास्तं विपरेतन’ (ऋ० १०।८५।२३)। विविधं परागच्छत, निवर्तध्वमित्यर्थः। अस्तमिति गृहनाम। आथर्वणे तु अथास्तं विपरेतनेति पाठः।