१२२ निप्र (नि+प्र)

हन्

  • {निप्रहन्}
  • हन् (हन हिंसागत्योः)।
  • ‘जासिनिप्रहणनाटक्राथपिषां हिंसायाम्’ (पा० २।३।५६)। चौरस्य निप्रहन्ति। चौरस्य प्रणिहन्ति। चौरं घातयतीत्यर्थः। नार्थः प्रनिभ्याम्।